2017年6月21日 星期三

經集2.13 正普行經-馬哈希尊者解說

 正普行經講記

Sutta Nipāta 2.13

Sammā­parib­bājanī­ya­sutta

Pucchāmi muniṃ pahūtapaññaṃ, Tiṇṇaṃ pāraṅgataṃ parinibbutaṃ ṭhitattaṃ; Nikkhamma gharā panujja kāme, Kathaṃ bhikkhu sammā so loke paribbajeyya”.
Yassa maṅgalā samūhatā, (iti bhagavā): Uppātā supinā ca lakkhaṇā ca; So ­maṅga­la­dosa­vippa­hīno, Sammā so loke paribbajeyya.
Rāgaṃ vinayetha mānusesu, Dibbesu kāmesu cāpi bhikkhu; Atikkamma bhavaṃ samecca dhammaṃ, Sammā so loke paribbajeyya.
Vipiṭṭhi­kat­vāna pesuṇāni, Kodhaṃ kadarīyaṃ jaheyya bhikkhu; Anu­rodha­virodha­vippa­hīno, Sammā so loke paribbajeyya.
Hitvāna piyañca appiyañca, Anupādāya anissito kuhiñci; Saṃyojaniyehi vippamutto, Sammā so loke paribbajeyya.
Na so upadhīsu sārameti, Ādānesu vineyya chandarāgaṃ; So anissito anaññaneyyo, Sammā so loke paribbajeyya.
Vacasā manasā ca kammunā ca, Aviruddho sammā viditvā dhammaṃ; Nib­bā­na­padā­bhi­pattha­yāno, Sammā so loke paribbajeyya.
Yo vandati manti nunnameyya, Akkuṭṭhopi na sandhiyetha bhikkhu; Laddhā parabhojanaṃ na majje, Sammā so loke paribbajeyya.
Lobhañca bhavañca vippahāya, Virato cheda­na­bandhanā ca bhikkhu; So tiṇṇa­kathaṃ­katho visallo, Sammā so loke paribbajeyya.
Sāruppaṃ attano viditvā, No ca bhikkhu hiṃseyya kañci loke; Yathātathiyaṃ viditvā dhammaṃ, Sammā so loke paribbajeyya.
Yassānusayā na santi keci, Mūlā ca akusalā samūhatāse; So nirāso anāsisāno, Sammā so loke paribbajeyya.
Āsavakhīṇo pahīnamāno, Sabbaṃ rāgapathaṃ upātivatto; Danto parinibbuto ṭhitatto, Sammā so loke paribbajeyya.
Saddho sutavā niyāmadassī, Vaggagatesu na vaggasāri dhīro; Lobhaṃ dosaṃ vineyya paṭighaṃ, Sammā so loke paribbajeyya.
Saṃsuddhajino vivaṭṭacchado, Dhammesu vasī pāragū anejo; Saṅ­khā­ra­nirodha­ñāṇa­kusalo, Sammā so loke paribbajeyya.
Atītesu anāgatesu cāpi, Kappātīto aticca­suddhi­pañño; Sabbāyatanehi vippamutto, Sammā so loke paribbajeyya.
Aññāya padaṃ samecca dhammaṃ, Vivaṭaṃ disvāna pahāna­māsavā­naṃ; Sabbupadhīnaṃ parikkhayāno, Sammā so loke paribbajeyya”.
Addhā hi bhagavā tatheva etaṃ, Yo so evaṃvihārī danto bhikkhu; Sabba­saṃ­yoja­na­yoga­vī­tivatto, Sammā so loke paribbajeyyā”ti.
Sammā­parib­bājanī­ya­suttaṃ terasamaṃ.

2017年6月7日 星期三

經集4.10 死前經-馬哈希尊者解說


Kathaṃdassī kathaṃsīlo, upasantoti vuccati; Taṃ me gotama pabrūhi, pucchito uttamaṃ naraṃ”.
Vītataṇho purā bhedā, (iti bhagavā): Pubba­manta­manis­sito; Vemajjhe nupasaṅkheyyo, Tassa natthi purakkhataṃ.
Akkodhano asantāsī, avikatthī akukkuco; Mantabhāṇī anuddhato, sa ve vācāyato muni.
Nirāsatti anāgate, atītaṃ nānusocati; Vivekadassī phassesu, diṭṭhīsu ca na nīyati.
Patilīno akuhako, apihālu amaccharī; Appagabbho ajeguccho, pesuṇeyye ca no yuto.
Sātiyesu anassāvī, atimāne ca no yuto; Saṇho ca paṭibhānavā, na saddho na virajjati.
Lābhakamyā na sikkhati, alābhe ca na kuppati; Aviruddho ca taṇhāya, rasesu nānugijjhati.
Upekkhako sadā sato, na loke maññate samaṃ; Na visesī na nīceyyo, tassa no santi ussadā.
Yassa nissayanā natthi, ñatvā dhammaṃ anissito; Bhavāya vibhavāya , taṇhā yassa na vijjati.
Taṃ brūmi upasantoti, Kāmesu anapekkhinaṃ; Ganthā tassa na vijjanti, Atarī so visattikaṃ.
Na tassa puttā pasavo, Khettaṃ vatthuñca vijjati; Attā vāpi nirattā , Na tasmiṃ upalabbhati.
Yena naṃ vajjuṃ puthujjanā, Atho samaṇabrāhmaṇā; Taṃ tassa apurakkhataṃ, Tasmā vādesu nejati.
Vītagedho amaccharī, Na ussesu vadate muni; Na samesu na omesu, Kappaṃ neti akappiyo.
Yassa loke sakaṃ natthi, Asatā ca na socati; Dhammesu ca na gacchati, Sa ve santoti vuccatī”ti.
Purā­bheda­suttaṃ dasamaṃdasama: the tenth.

2017年6月4日 星期日

經集4.14 迅速經-馬哈希尊者解說

迅速經講記PDF下載 - MBSC佛陀原始正法中心

Sutta Nipāta 4.14

Tuvaṭakasutta

Pucchāmi taṃ ādiccabandhu, Vivekaṃ santipadañca mahesi; Kathaṃ disvā nibbāti bhikkhu, Anupādiyāno lokasmiṃ kiñci”.
Mūlaṃ papañ­ca­saṅ­khāya, (iti bhagavā): Mantā asmīti sabba­mu­parun­dhe; kāci taṇhā ajjhattaṃ, Tāsaṃ vinayā sadā sato sikkhe.
Yaṃ kiñci dhamma­ma­bhi­jaññā, Ajjhattaṃ atha vāpi bahiddhā; Na tena thāmaṃ kubbetha, Na hi nibbuti sataṃ vuttā.
Seyyo na tena maññeyya, Nīceyyo atha vāpi sarikkho; Phuṭṭho anekarūpehi, Nātumānaṃ vikappayaṃ tiṭṭhe.
Ajjhat­ta­mevu­pasame, Na aññato bhikkhu santimeseyya; Ajjhattaṃ upasantassa, Natthi attā kuto nirattā .
Majjhe yathā samuddassa, Ūmi no jāyatī ṭhito hoti; Evaṃ ṭhito anejassa, Ussadaṃ bhikkhu na kareyya kuhiñci”.
Akittayī vivaṭacakkhu, Sakkhidhammaṃ parissa­ya­vinayaṃ; Paṭipadaṃ vadehi bhaddante, Pātimokkhaṃ atha vāpi samādhiṃ”.
Cakkhūhi neva lolassa, Gāmakathāya āvaraye sotaṃ; Rase ca nānugijjheyya, Na ca mamāyetha kiñci lokasmiṃ.
Phassena yadā phuṭṭhassa, Paridevaṃ bhikkhu na kareyya kuhiñci; Bhavañca nābhijappeyya, Bheravesu ca na sampavedheyya.
Annānamatho pānānaṃ, Khādanīyānaṃ athopi vatthānaṃ; Laddhā na sannidhiṃ kayirā, Na ca parittase tāni alabhamāno.
Jhāyī na pādalolassa, Virame kukkuccā nappamajjeyya; Athāsanesu sayanesu, Appasaddesu bhikkhu vihareyya.
Niddaṃ na bahulīkareyya, Jāgariyaṃ bhajeyya ātāpī; Tandiṃ māyaṃ hassaṃ khiḍḍaṃ, Methunaṃ vippajahe savibhūsaṃ.
Āthabbaṇaṃ supinaṃ lakkhaṇaṃ, No vidahe athopi nakkhattaṃ; Virutañca gabbhakaraṇaṃ, Tikicchaṃ māmako na seveyya.
Nindāya nappavedheyya, Na uṇṇameyya pasaṃsito bhikkhu; Lobhaṃ saha macchariyena, Kodhaṃ pesuṇiyañca panudeyya.
Kayavikkaye na tiṭṭheyya, Upavādaṃ bhikkhu na kareyya kuhiñci; Gāme ca nābhisajjeyya, Lābhakamyā janaṃ na lapayeyya.
Na ca katthitā siyā bhikkhu, Na ca vācaṃ payuttaṃ bhāseyya; Pāgabbhiyaṃ na sikkheyya, Kathaṃ viggāhikaṃ na kathayeyya.
Mosavajje na nīyetha, Sampajāno saṭhāni na kayirā; Atha jīvitena paññāya, Sīlabbatena nāññamatimaññe.
Sutvā rusito bahuṃ vācaṃ, Samaṇānaṃ puthujanānaṃ; Pharusena ne na paṭivajjā, Na hi santo paṭi­seni­ka­ronti.
Etañca dhammamaññāya, Vicinaṃ bhikkhu sadā sato sikkhe; Santīti nibbutiṃ ñatvā, Sāsane gotamassa na pamajjeyya.
Abhibhū hi so anabhibhūto, Sak­khi­dhamma­ma­nīti­ha­madassī; Tasmā hi tassa bhagavato sāsane, Appamatto sadā namassama­nu­sikkhe”ti.