2022年3月21日 星期一

七佛略教法

七佛略教法

cf.

Prātimokṣa-sūtra (Mūlasarvāstivāda),

根本說一切有部戒經,T24,500b

增一阿含經卷四十四,T02786c

根本薩婆多部律攝卷第十四,T24608c

namo bhagavate vipaśyine tathāgatāyārhate samyaksambuddhāya |
namo bhagavate śikhine tathāgatāyārhate samyaksambuddhāya |
namo bhagavate viśvabhuve tathāgatāyārhate samyaksambuddhāya |
namo bhagavate krakucchandāya tathāgatāyārhate samyaksambuddhāya |
namo bhagavate kanakamunaye tathāgatāyārhate samyaksambuddhāya |
namo bhagavate kāśyapāya tathāgatāyārhate samyaksambuddhāya |
namo bhagavate śākyamunaye tathāgatāyārhate samyaksambuddhāya | 

()毘缽尸佛出現於世,諸聲聞眾多樂苦身以為正行。又諸邪師順其情欲,為說邪法。但由苦行能招樂果,令生信解。作如是說:往昔惡業由苦身除,今日新罪更不復作,宿業既盡苦果不生,果不生故破生死堰。永出有流獲得常樂,作如是行,方曰沙門。爾時,彼佛為欲對治諸弟子故,說斯略教。

1. cf.dhp184, uv.26.2.

kṣāntiḥ paramaṃ tapas titikṣā nirvāṇaṃ paramaṃ vadanti buddhāḥ /

na hi pravrajitaḥ paropatāpī śramaṇo bhavati parān viheṭhayānaḥ //

[] 忍是勤中上,能得涅槃處,出家惱他人,不名為沙門。

[] 忍辱為第一,佛說無為最,不以剃鬚髮,害他為沙門。

kṣāntiḥ paramaṃ tapas titīkṣā nirvāṇaṃ paramaṃ vadanti buddhāḥ |

忍辱 最上 苦行 寬恕 涅槃 最上 說 諸佛

na hi pravrajitaḥ para-upatāpī śramaṇo bhavati paraṃ viheṭhayan vai ||

不 實 出家 他 害 沙門 是 他 惱 實

忍恕為最高苦行,諸佛說涅槃最上。害他實非出家者,惱他不名為沙門。

[律攝]此頌意顯對治苦身修行之類,故說:忍是精勤中上。不由自餓苦身,受諸熱惱,得勝涅槃。此中者,謂諦察法忍。由解了法終獲涅槃,是常善故,不由苦身而能證會。復為遮彼邪見外道出家之輩,妄說異法,教化他人,無益苦身,令同己行。自他俱惱,終無果益。故云:出家惱他人,不名無沙門。沙門者,是寂靜義。

()尸棄佛出現於世,諸聲聞眾多為生天而修梵行,希望後世受天妙樂。爾時,彼佛為欲對治諸弟子眾,說斯略教。

2. cf.uv.28.13.

cakṣuṣmān viṣamāṇīva vidyamāne parākrame /

paṇḍito jīvaloke 'smin pāpāni parivarjayet //

[] 明眼避險途,能至安隱處,智者於生界,能遠離諸惡。 

[] 若眼見非邪,慧者護不著,棄捐於眾惡,在世為黠慧。

cakṣuṣmān viṣamānī iva vidyamāne parākramet |

具眼者 危險 如 存有 避開

paṇḍito jīvaloke ’smin pāpāni parivarjayet ||

智者 世間 此 惡 應離

猶如明眼的人,能避存有的危險,智者於此世界,能遠離諸惡。

[律攝]如人有眼能避險難,終獲安隱。此中者,謂是慧眼。眼有明照,與慧相應故名明眼險途者,謂是二處:一是生天,二是惡道。雖復生天受諸勝樂,報盡之後還墮惡趣。安隱處者,所謂涅槃安隱常住。智者,即是善解方便修出離因。生界者,謂是三界眾生。諸惡者,謂是愚夫殺羊祠祀,求生天樂。智者了非,不隨其見。修出離行,遠彼邪途。

()毘舍浮佛出現於世,諸聲聞眾多於持戒心生喜足,不修勝行。又常樂說他人過失,以語、以意,惱害於人。為遮彼故,說斯略教。

3. cf.dhp185, uv.31.50

nopavādī nopaghātī prātimokṣe ca saṃvaraḥ /

mātrajñatā ca bhakte 'smin prāntaṃ ca śayanāsanam

adhicitte samāyoga etad buddhānuśāsanam//

[]不毀亦不害,善護於戒經,飲食知止足,受用下臥具,勤修增上定,此是諸佛教。 

[]不害亦不非,奉行於大戒,於食知止足,座床亦復然,執志為專一,是則諸佛教。

na upavādī na upaghātī prātimokṣe ca saṃvaraḥ |

無 誹 無 害 別解脫 與 戒律

mātrajñatā ca bhakteṣu prāntaṃ ca śayana-āsanam |

知量 與 於食 邊際 及 床 坐具

adhicitte samāyoga etad buddhasya śāsanam ||

增上心 勤修 此 佛 教

不誹與不害,嚴持於戒律,飲食知節量,遠處而獨居,勤修增上定,是為諸佛教。

[律攝]此頌意明初遮口過不毀訾他,次防意業不欲害彼。善護戒經等者,為對治彼不能證得沙門果故,令依教行,求妙涅槃。要由戒淨,捨諸欲樂,及以苦身,不同白衣諸外道輩,離二邊過,方契正修故。言飲食知止足下臥具者,謂在邊房,受麤臥具。及蘭若處常習定門,順教勤修。故云:勤修增上定,此是諸佛教。

()拘留孫馱佛出現於世,諸聲聞眾多希利養,慢修善品,為欲遮彼,說斯略教。

4. cf.dhp049, uv.18.8.

yathāpi bhramaraḥ puṣpād varṇagandhāv aheṭhayan/

paraiti rasaṃ ādāya tathā grāmān muniś caret //

[] 譬如蜂採花,不壞色與香,但取其味去,苾芻入聚然。 

[] 譬如蜂採花,其色甚香潔,以味惠施他,道士游聚落,

yathā api bhramaraḥ puṣpād varṇa-gandhāv aheṭhayan |

猶如 蜂 華 色 香 不壞

paraiti rasaṃ ādāya tathā grāmān muniś caret ||

飛去 味 取 然 聚落 牟尼 應行

猶如蜂採華,不壞色與香,但取味飛去,牟尼入聚然。

[律攝]彼佛世尊教諸苾芻,行入聚落乞食之時,不應壞彼施主敬心。喻若遊蜂,在於花處。少持輕蕊,無損色香,趣得充虛,勿生惱壞。

又釋云:苾芻之行有二端嚴,猶如妙花色香具足,持戒喻色具,定如香。乞食資身勿虧此二。

()羯諾迦牟尼佛出現於世,諸聲聞眾自談己勝,毀訾於他。唯習多聞,講論義理,好相違逆,乖上人行。為對治彼,說斯略教。

5.cf.dhp050, uv.18.9.

na pareṣāṃ vilomāni na pareṣāṃ kṛtākṛtam /

ātmanas tu samīkṣeta samāni viṣamāṇi ca //

[] 不違逆他人,不觀作不作,但自觀身行,若正若不正。

[] 不誹謗於人,亦不觀是非,但自觀身行,諦觀正不正。

na pareṣāṃ vilomāni na pareṣāṃ kṛta-akṛtam |

不 他人 過失 不 他人 作 未作

ātmanas tu samīkṣeta samāni viṣamāni ca ||

自 但 應觀 正 不正 與

不觀他人惡,勿觀作不作,但自觀身行,若正若不正。

[律攝]時彼苾芻,由自持戒,觀他破戒,常樂伺求他人過失:是應作、是不應作。令心散亂,不能證解。為對治彼說初半頌。下之兩句反上應知。正不正者,謂善惡行。

()迦攝波佛出現於世,諸聲聞眾多樂習定,心生味著更不進修。為對治彼,說斯略教。

6. cf.uv.4.7.

adhicetasi mā pramādyato munino maunapadeṣu śikṣataḥ/

śokā na bhavanti tāyina upaśāntasya sadā smṛtimataḥ //

[] 勿著於定心,勤修寂靜處,能救者無憂,常令念不失。

[] 執志莫輕戲,當學尊寂道,賢者無愁憂,當滅志所念。

uv.4.7.

adhicetasi mā pramādyato munino mauna-padeṣu śikṣataḥ/

增上心 莫 放逸 牟尼 牟尼 處 學

śokā na bhavanti tāyina upaśāntasya sadā smṛtimataḥ //

憂 不 有 如來 寂靜 常 有念

於增上心莫放逸,常學牟尼戒,已寂靜、正念的如來常無憂。

[律攝]勿著於定心者,勸勿放逸耽味於定。勤修寂靜處者,謂是涅槃,勸彼速令證入見諦,由見諦理,是妙涅槃所生處故。能救者,謂是苾芻無憂。常令念不失者,顯由見諦獲斯果利,長無憂惱。假令證定暫得無憂,由定不能斷煩惱故。由有煩惱,心不靜息,念不圓滿,於未來世憂惱還生。若見諦理,更不復退,諸餘煩惱漸次斷除。

7. cf.uv.28.2

dadataḥ puṇyaṃ pravardhate vairaṃ saṃyamato na cīyate /

kuśalī prajahāti pāpakaṃ kleśānāṃ kṣayatas tu nirvṛtiḥ//

[] 若人能惠施,福增怨自息,修善除眾惡,惑盡至涅槃。 

dadataḥ puṇyaṃ pravardhate vairaṃ saṃyamato na cīyate |

惠施 福報 增 怨敵 自制 不 積

kuśalī prajahāti pāpakaṃ kleśānāṃ kṣayatas tu nirvṛtiḥ ||

善 滅 惡 惑 盡 然 涅槃

因為布施,福報增長,因為自制,不樹立敵人,因為惑盡,有善的人滅惡,得涅槃。

[律攝]次一行頌明見諦者斷餘煩惱次第之義。初之三句,明斷欲界煩惱,除慳貪垢,故能行施等,其福漸增。又於聖人清淨尸羅及行忍等,息諸怨諍。由上二地等持力故,能除欲界散亂惡心。惑盡至涅槃者,若三界惑盡,業累俱亡,契會無生,證涅槃樂。

cf. DN.16. Mahāparinibbānasuttaṃ

‘‘Dadato puññaṃ pavaḍḍhati, Saṃyamato veraṃ na cīyati;

Kusalo ca jahāti pāpakaṃ, Rāgadosamohakkhayā sanibbuto’’ti.

ud.8.5. Dadato puññaṃ pavaḍḍhati, Saṃyamato veraṃ na cīyati;

Kusalo ca jahāti pāpakaṃ, Rāgadosamohakkhayā sanibbuto”ti.

()釋迦牟尼佛出現於世,諸聲聞眾性多煩惱,造諸惡業,多行放逸,不修善品。作少善時,便生喜足。為三事故,說其三頌。為遮惡行,示善方便。令不忘念,善品日增。於十二年中為無皰僧伽,說斯波羅底木叉略教。

8. cf. dhp183, uv.28.1.

sarvapāpasyākaraṇaṃ kuśalasyopasaṃpadā /

svacittaparidamanam etad buddhānuśāsanam // 8

[] 一切惡莫作,一切善應修,遍調於自心,是則諸佛教。

[] 一切惡莫作,當奉行其善,自淨其志意,是則諸佛教。

sarvapāpasya akaraṇaṃ kuśalasya upasampadā |

諸惡 莫作 諸善 具足

svacitta-paridamanam etad buddha-anuśāsanam ||

自心 凈化 此 佛 教導

諸惡莫作,諸善奉行,自淨其意,是諸佛教。

[律攝]此中初頌上句云:一切惡莫作者,明性遮罪俱不應作。遮其惡行,事通三業。故云一切惡莫作。所有眾善悉應奉行,故云:一切善應修。心所行處悉皆調伏,故云:遍調於自心,是則略明佛所教誡

9. cf. dhp361, uv.7.11.

kāyena saṃvaraḥ sādhu sādhu vācā ca saṃvaraḥ/

manasā saṃvaraḥ sādhu sādhu sarvatra saṃvaraḥ /

sarvatra saṃvṛto bhikṣuḥ sarvaduḥkhāt pramucyate // 9

[] 護身為善哉,能護語亦善,護意為善哉,盡護最為善,苾芻護一切,能解脫眾苦。

kāyena saṃvaraḥ sādhu sādhu vācā ca saṃvaraḥ |

身 護 善哉 善哉 語 與 護

manasā saṃvaraḥ sādhu sādhu sarvatra saṃvaraḥ |

意 護 善哉 善哉 一切 護

sarvatra saṃvṛto bhikṣuḥ sarva-dukhāt pramucyate ||

一切 護 苾芻 一切 苦 解脫

護身為善哉,護口善亦然,護意為善哉,護一切亦然。苾芻護一切,能盡諸苦際。

[律攝] 次頌即是示善方便,初之三句如其次第,別護三業,故云:善護身等。一一

不作,體皆是善。然生死涅槃皆由三業捨惡從善,勸令盡護,即解脫眾苦,故歎善哉。是故,苾芻隨其力分,常善護持,能證常樂。

10. cf.uv.7.12.

vācānurakṣī manasā susaṃvṛtaḥ kāyena caivākuśalaṃ na kuryāt/

etāṃs trīn karmapathān viśodhyann ārādhayen mārgam ṛṣipraveditam// 10

[] 善護於口言,亦善護於意,身不作諸惡,常淨三種業。

是則能隨順,大仙所行道。 

[] 護口意清淨,身行亦清淨,淨此三行跡,修行仙人道。

vācā anurakṣī manasā susaṃvṛtaḥ kāyena ca eva akuśalaṃ na kuryāt |

口 護 意 護 身 與 實 惡 不 為

etāṃs trīn karma-pathān viśodhyann ārādhayen mārgam ṛṣi-praveditam/ ||

此 三 業 道 淨 應勤 道 仙 所行

護口意清淨,身終不為惡,淨化此三業道,應勤於大仙所行道。

[律攝] 次第三頌,令不忘念。然於三時人多忘念,教令存意,攝想現前。

一於他人詰罪之時,應審護口以答於彼,勿令失念為卒暴言,故言:善護於口言二於先時所經欲境若起憶念,當善護心勿生愛著,故言:亦善護於意三於五處非所行境而作遊行,他不與物而輒自取,所不應食而強食之。或時以身觸惱於彼,離此諸過,故言:身不作諸惡此之三業常令清淨,名善苾芻。方是光顯奉順聖教,能隨大師所行正道。結集所說:然七佛世尊褒灑陀日,隨機設教,多少不同。初則六月,一為長淨說其略教。次則五月,乃至釋迦如來半月半月,說斯略教。

11. 

buddho vipaśyī ca śikhī ca viśvabhu krakutsundaḥ kanakamuniś ca kāśyapaḥ/

anuttaraḥ śākyamuniś ca gautamo devātidevo naradamyasārathiḥ // 11

[] 毘缽尸式棄,毘舍俱留孫,羯諾迦牟尼,迦攝釋迦尊,

如是天中天,無上調御者。

buddho vipaśyī ca śikhī ca viśvabhu krakutsundaḥ kanakamuniś ca kāśyapaḥ /

佛 毘缽尸 與 式棄 與 毘舍 俱留孫 羯諾迦牟尼 與 迦攝

anuttaraḥ śākyamuniś ca gautamo devātidevo nara-damya-sārathiḥ //

無上 釋迦牟尼 與 喬答摩 天中天 人 調御 導師

毘缽尸、式棄、毘舍、俱留孫、羯諾迦牟尼、迦攝、釋迦牟尼喬答摩,天中天,無上調御丈夫。

[律攝] 初有三頌結集所說。初一頌彰七佛名。言天中天者,一切諸佛皆是淨天,由彼自證清淨無上法故。釋迦大師是天中天,獨能於此五濁惡世調難調者,號調御師。隨機教化令得解脫,故曰:天中天。

12.

saptānāṃ buddhavīrāṇāṃ lokanāthāgratāyināṃ /

uddiṣṭaḥ prātimokṣo 'yaṃ vistareṇa yaśasvinām// 12

[] 七佛皆雄猛,能救護世間,具足大名稱,咸說此戒法。

saptānāṃ buddha-vīrāṇāṃ loka-nāthā-agra-tāyināṃ /

七 佛 雄 世 救護 尊 護主

uddiṣṭaḥ prātimokṣo 'yaṃ vistareṇa yaśasvinām//

所說 別解脫 此 廣說 具足名稱

七佛皆雄猛,能救護世間,具足大名稱,咸說此戒法。

[律攝] 次有二頌讚佛勝德,諸聲聞眾尊重戒經。

13.

asmin sagauravā buddhā buddhānāṃ śrāvakāś ca ye /

asmin sagauravā bhūtvā prāpnumadhvam asaṃskṛtam // 13

[] 諸佛及弟子,咸共尊敬戒,恭敬戒經故,獲得無上果。

asmin sagauravā buddhā buddhānāṃ śrāvakāś ca ye /

此 共敬 佛 佛 弟子 與 若

asmin sagauravā bhūtvā prāpnumadhvam asaṃskṛtam//

此 共敬 是 你們能得 無為

諸佛及弟子,咸共尊敬戒,恭敬戒經故,汝輩得無為。

14.

ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane /

dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // 14

[] 汝當求出離,於佛教勤修,降伏生死軍,如象摧草舍。

ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddha-śāsane /

汝輩當勤 汝輩當出離 汝輩當修 佛 教

dhunīta mṛtyunaḥ sainyaṃ naḍa-agāram iva kuñjaraḥ //

降伏 生死 軍 草 舍 如 象

cf. Avadanasataka

ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane |
dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ || AVŚ_1.1 ||
[
律攝] 次有二頌是結集引經,勸希出離,勤修解脫。言汝當求出離者,發心捨俗修出離行,於無常等不應樂著。於佛教勤修者,謂得見道。降伏生死軍者,謂得修道。如象摧草舍者,譬如大象摧於草舍,未勞盡力。智者亦爾,壞生死獄,不假多時。

15.

yo hy asmin dharmavinaye apramattaś cariṣyati /

prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // 15

[] 於此法律中,常為不放逸,能竭煩惱海,當盡苦邊際。

yo hy asmin dharma-vinaye apramattaś cariṣyati /

若 實 此 法 律 不放逸 將行

prahāya jāti-saṃsāraṃ duḥkhasya antaṃ kariṣyati //

已竭 生 輪迴 苦 邊際 將作

於此法律中,常為不放逸,已竭生輪迴,當盡苦邊際。

cf. Avadanasataka
yo hy asmin dharmavinaye apramattaś cariṣyati |
prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati || AVŚ_1.2 || iti

[律攝] 依教奉行,作自他利,斷諸結漏,於佛教中不為放逸,出煩惱海,盡苦邊際,證妙菩提。

16.

anyonyaṃ śīlaguptyarhaṃ śāsanasya ca vṛddhaye /

uddiṣṭaḥ prātimokṣo 'yaṃ kṛtaḥ saṃghena poṣadhaḥ // 16

[] 所為說戒經,和合作長淨,當共尊敬戒,如犛牛愛尾。

anyonyaṃ śīla-gupty-arhaṃ śāsanasya ca vṛddhaye /

互相 戒 護 宜 教 與 增長

uddiṣṭaḥ prātimokṣo 'yaṃ kṛtaḥ saṃghena poṣadhaḥ //

所說 戒經 此 所作 和合 長淨

宜互相護戒,能令教增長,所為說戒經,和合作長淨。

[律攝] 次有二頌亦是結集所置。初序勸誡作長淨意,護戒慇懃,寧死不犯,如犛牛愛尾,不顧身命。

17.

yasyārthe sūtram uddiṣṭaṃ yasyārthe poṣadhaḥ kṛtaḥ /

tac chīlam anurakṣadhvaṃ bālāgraṃ camaro yathā // 17

[] 我已說戒經,眾僧長淨竟,福利諸有情,皆共成佛道。

yasya arthe sūtram uddiṣṭaṃ yasya arthe poṣadhaḥ kṛtaḥ /

若 利 戒經 已說 若 利 長淨 已作

tac chīlam anurakṣadhvaṃ bālāgraṃ camaro yathā //

彼 戒 應隨護 尾 犛牛 如

我已說戒經,眾僧長淨竟,汝輩當護戒,如犛牛愛尾。

[律攝] 次明所為福業迴施有情,廣利無邊,俱成佛果。

18.

prātimokṣasamuddeśād yat puṇyaṃ samupārjitaṃ /

aśeṣas tena loko 'yaṃ maunīndraṃ padam āpnuyāt // 18

prātimokṣa-samuddeśād yat puṇyaṃ samupārjitaṃ /

戒經 說 若 福 所得

aśeṣas tena loko 'yaṃ maunīndraṃ padam āpnuyāt // 18

無餘 彼 世間 此 佛 道 願成

因說戒經故,所得諸福業,以此願世間悉成佛道。