2021年10月16日 星期六

眾生因自行業,因業得報,緣業,依業,業處,眾生隨其高下處妙不妙

中阿含170經:眾生因自行業,因業得報,緣業,依業,業處,眾生隨其高下處妙不妙。Cf. M III, p. 203: kammassakā māṇava, sattā kammadāyādā kammayoni kammabandhu kammapaṭisaraṇā. Kammaṃ satte vibhajati yadidaṃ hīnappaṇītatāya. Also M I, P. 390, A III, p. 72.

 集論:如世尊說:如是有情皆由自業、業所乖諍、從業所生、依業出離、業能分別一切有情高下、勝劣。yaduktaṃ bhagavatā yathā sattvāḥ / karma-svakā karmadāyādāḥ karma-yonīyāḥ karma-pratisaraṇāḥ karma sarvān sattvān vibhajati ucca-nīcatayā hīna-praṇītatayā (Abhidh-s 61) iti //(世尊曾經說過:眾生以他們的行為為他們自己的親屬、財富,他們是他們的行為的繼承者,他們以他們的行為為孕育處,他們以他們的行為為歸依處,業能分別一切眾生為高下、勝劣。) 

1.云何有情皆由自業?由自造業而受異熟故。kathaṃ sattvāḥ karmasvakā bhavanti / svayaṃkṛta-karma-vipāka-pratisaṃvedanātām upādaya //(為什麼眾生以他們的行為為他們自己的親屬、財富?因為他們承受自己所作的行為之結果)

2.云何業所乖諍?於受自業所得異熟時善、不善業互違諍故。kathaṃ karmadāyādā bhavanti / svayaṃ kṛta-karma-vipāka-pratisaṃvedanatāyāṃ kuśalākuśalānāṃ karmaṇām anyonyadāyādatām upādāya // (為什麼他們是他們的行為的繼承者?當他們承受自己所作的行為之結果的時候,他們獲得善惡業,為他們的繼承物)

3.云何從業所生?是諸有情遠離無因惡因,唯從業所生故。kathaṃ karmayonīyā bhavanti / sattvānāṃ mahetu-viṣamahetu-vivarjita-yonitām upādāya // (為什麼他們以他們的行為為孕育處?因為眾生遠離無因、不平等因而生。)

4.云何依業出離?依對治業解業縛故。kathaṃ karma-pratisaraṇā bhavanti / pratipakṣa-karma-viśiṣṭa-karma-bandhanāśrayatām upādāya // (為什麼他們以他們的行為為歸依處?因為他們連結對治業、殊勝業為所依。) 

5.云何由業有情高下?謂由業故於善惡趣得自體差別。kathaṃ karmaṇā sattvo uccanīcā bhavanti / yat karmaṇā sugatau durgatau vātmabhāva-prabhedaṃ labhante //

6.云何勝劣?謂諸有情成就功德過失差別。kathaṃ hīnapraṇītā bhavanti / yat sattvā guṇa-doṣa-prabhedena samanvāgatā bhavanti //