2011年5月19日 星期四

sl.81

81.

kecit kṛmisaṃsparśād māṃsādakṛṣṇamakṣikāyutapātāc ca /

vṛddhaṃ vraṇantv asahyaṃ bhakṣyamāṇaṃ rudanti cākulā bhūmyām // Sl_81 //

[劉宋一] 眾類毒虫並[*]齧,或燒銅柱貫其身。

[唐譯] 虻蠅及諸虫,其數過千億,利觜唼身軀,急墮皆餐食。

[分析]

kecit kṛmi-saṃsparśād māṃsāda-kṛṣṇa-makṣikā-āyuta-pātāc ca /

有些 虫 觸 食肉 黑 虻蠅 雜 墮

vṛddhaṃ vraṇantv asahyaṃ bhakṣyamāṇaṃ rudanti ca ākulā bhūmyām //

增長 傷 難忍 食 啼 與 亂 地

????