2012年3月28日 星期三

雜阿含-359-361


五一二(三五九)思量一;s.12.38
1.
如是我聞:一時,佛住舍衛國祇樹給孤獨園。

2.若思量-攀緣識住
爾時、世尊告諸比丘:若思量,若妄想生,彼使、攀緣識住;有攀緣識住故,有未來世生老病死、憂悲惱苦,如是純大苦聚集。

3.若不思量-無攀緣識住
若不思量,不妄想,無使、無攀緣識住;無攀緣識住故,於未來世生老病死、憂悲惱苦滅,如是純大苦聚滅。

4.
佛說此經已,諸比丘聞佛所說,歡喜奉行。

I.異生
[經文] 若思量,若妄想生,彼使、攀緣識住;有攀緣識住故,有未來世生老病死、憂悲惱苦,如是純大苦聚集。
[解說] Yañca, bhikkhave, ceteti yañca pakappeti yañca anuseti, ārammaṇam etaṃ hoti viññāṇassa ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti. Tasmiṃ patiṭṭhite viññāṇe virūḷhe āyatiṃ punabbhavābhinibbatti hoti. Āyatiṃ punabbhavābhinibbattiyā sati āyatiṃ jāti jarāmaraṇaṃ sokaparidevadukkha-domanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. 諸比丘!若思、若想、若隨眠,此成為識住的所緣。當所緣存在的時候,識住。當識已住、增長的時候,有未來世再生。當有未來世再生的時候,有未來生老病死、憂悲惱苦,如是純大苦聚集。

II.有學
[解說] No ce, bhikkhave, ceteti no ce pakappeti, atha ce anuseti, ārammaṇametaṃ hoti viññāṇassa ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti... Evametassa kevalassa dukkhakkhandhassa samudayo hoti. 諸比丘!若無思、若無量有隨眠,此成為識住的所緣。當所緣存在的時候,識住。當識已住、增長的時候,有未來世再生。當有未來世再生的時候,有未來生老病死、憂悲惱苦,如是純大苦聚集。

III.無學
[經文] 若不思量,不妄想,無使、無攀緣識住;無攀緣識住故,於未來世生老病死、憂悲惱苦滅,如是純大苦聚滅。
[解說] Yato ca kho, bhikkhave, no ceva ceteti no ca pakappeti no ca anuseti, ārammaṇametaṃ na hoti viññāṇassa ṭhitiyā Ārammaṇe asati patiṭṭhā viññāṇassa na hoti. Tadappatiṭṭhite viññāṇe avirūḷhe āyatiṃ punabbhavābhinibbatti na hoti. Āyatiṃ punabbhavābhinibbattiyā asati āyatiṃ jātijarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. 諸比丘!若無思、若無量、若無隨眠,無成為識住的所緣。當所緣不存在的時候,識無住。當識無住、無增長的時候,無有未來世再生。當無有未來世再生的時候,無未來生老病死、憂悲惱苦,如是純大苦聚滅。

五一三(三六0)思量二;s.12.39
1.
如是我聞:一時,佛住舍衛國祇樹給孤獨園。

2.若思量-入於名色
爾時、世尊告諸比丘:若思量,若妄想者,則有使、攀緣識住;有攀緣識住故入於名色,入名色故有未來世生老病死、憂悲惱苦,如是純大苦聚集。

3.若不思量-不入名色
若不思量,無妄想,無使、無攀緣識住;無攀緣識住故不入名色,不入名色故生老病死、憂悲惱苦滅,如是純大苦聚滅。

4.
佛說此經已,諸比丘聞佛所說,歡喜奉行。

I.異生
[經文] 若思量,若妄想者,則有使、攀緣識住;有攀緣識住故入於名色,入名色故有未來世生老病死、憂悲惱苦,如是純大苦聚集。
[解說] yañca, bhikkhave, ceteti yañca pakappeti yañca anuseti, ārammaṇametaṃ hoti viññāṇassa ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti. Tasmiṃ patiṭṭhite viññāṇe virūḷhe nāmarūpassa avakkanti hoti. Nāmarūpapaccayā saḷāyatanaṃ; saḷāyatanapaccayā phasso; phassapaccayā vedanā …pe… taṇhā… upādānaṃ… bhavo… jāti… jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. 諸比丘!若思、若想、若隨眠,此成為識住的所緣。當所緣存在的時候,識住。當識已住、增長的時候,入於名色,名色為緣有六處,六處為緣有觸...............生,生為緣有老死、憂悲惱苦,如是純大苦聚集。




五一四(三六一)思量三;s.12.40
1.
如是我聞:一時,佛住舍衛國祇樹給孤獨園。

2.若有思量-有往來
爾時、世尊告諸比丘:若有思量,有妄想,則有使、攀緣識住;有攀緣識住故入於名色,入名色故則有往來,有往來故則有生死,有生死故則有未來世生老病死、憂悲惱苦,如是純大苦聚集。

3.若不思量-無往來
若不思量,無妄想,無使、無攀緣識住;無攀緣識住故不入名色,不入名色故則無往來,無往來故則無生死,無生死故於未來世生老病死、憂悲惱苦滅,如是純大苦聚滅。

4.
佛說此經已,諸比丘聞佛所說,歡喜奉行。

I.異生
[經文] 若有思量,有妄想,則有使、攀緣識住;有攀緣識住故入於名色,入名色故則有往來,有往來故則有生死,有生死故則有未來世生老病死、憂悲惱苦,如是純大苦聚集。
[解說] yañca bhikkhave, ceteti yañca pakappeti yañca anuseti ārammaṇametaṃ hoti viññāṇassa ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti. Tasmiṃ patiṭṭhite viññāṇe virūḷhe nati hoti. Natiyā sati āgatigati hoti. Āgatigatiyā sati cutūpapāto hoti. Cutūpapāte sati āyatiṃ jātijarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. 諸比丘!若思、若想、若隨眠,此成為識住的所緣。當所緣存在的時候,識住。當識已住、增長的時候,有彎曲。當有彎曲的時候,有往來。當有往來的時候,有生死。當有生死的時候,有未來世生老病死、憂悲惱苦,如是純大苦聚集。
[論說] 當知略有二種雜染:一、業愛雜染,二、妄見雜染。此二雜染,依於二品:一、在家品,二、出家品。
1)應知此中,業愛雜染所造作故,名思所作;妄見雜染邪計起故,名計所執
2)此中異生,若在家品,若出家品,具二雜染。由諸纏故及隨眠故,因彼所緣,於四識住令心生起諸雜染已,招集後有,循環往來,不得解脫。T30,837c

II.有學
[經文] 若思量,若妄想者,則有使、攀緣識住;有攀緣識住故入於名色,入名色故有未來世生老病死、憂悲惱苦,如是純大苦聚集。
[解說] No ce, bhikkhave, ceteti no ce pakappeti atha ce anuseti, ārammaṇametaṃ hoti viññāṇassa ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti. Tasmiṃ patiṭṭhite viññāṇe virūḷhe nati hoti. Natiyā sati āgatigati hoti. Āgatigatiyā sati cutūpapāto hoti. Cutūpapāte sati āyatiṃ jātijarāmaraṇaṃ sokaparidevadukkha-domanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. 諸比丘!若無思、若無想,有隨眠,此成為識住的所緣。當所緣存在的時候,識住。當識已住、增長的時候,有彎曲。當有彎曲的時候,有往來。當有往來的時候,有生死。當有生死的時候,有未來世生老病死、憂悲惱苦,如是純大苦聚集。
[論說] 有學見跡,妄見雜染已永斷故,唯有我慢依處習氣尚有餘故,不造新業,不欣後有業愛雜染,無有諸纏能為雜染,唯有隨眠依附相續能為雜染。因彼所緣,於諸識住雜染其心,招集後有。T30,837c

III.無學
[經文] 若不思量,無妄想,無使、無攀緣識住;無攀緣識住故不入名色,不入名色故則無往來,無往來故則無生死,無生死故於未來世生老病死、憂悲惱苦滅,如是純大苦聚滅。
[解說] Yato ca kho, bhikkhave, no ceva ceteti no ca pakappeti no ca anuseti, ārammaṇametaṃ na hoti viññāṇassa ṭhitiyā. Ārammaṇe asati patiṭṭhā viññāṇassa na hoti. Tadappatiṭṭhite viññāṇe avirūḷhe nati na hoti. Natiyā asati āgatigati na hoti. Āgatigatiyā asati cutūpapāto na hoti. Cutūpapāte asati āyatiṃ jāti jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. 諸比丘!若無思、若無想,無隨眠,此不能成為識住的所緣。當所緣不存在的時候,識不住。當識不住、不增長的時候,無有彎曲。當無有彎曲的時候,無有往來。當無有往來的時候,無有生死。當無有生死的時候,無有未來世生老病死、憂悲惱苦,如是純大苦聚滅。
[論說] 若諸無學,二種雜染,纏及隨眠皆永斷故,即現法中,於諸識住其心雜染,及與當來所招後有,一切皆無。T30,837c