2012年12月10日 星期一

集論26--三法品-1.九門-9廣分別-實有性等


本事分中三法品第一之二(athamūlavastuni tridharmaparicchede prathame dvitīyo bhāgaḥ /)
己九、釋頌廣分別問答諸義門(分三科) 庚一、頌總舉
復次,蘊界處廣分別云何?嗢柁南曰:
實有性等所知等 色等漏等已生等 過去世等諸緣等 云何幾種為何義。punaḥ skandhadhātvāyatanānāṃ vikalpāḥ katame / tathācodānam /(Abhidh-s 16)
dravyamanto jñeyarūpāṇyāsravotpannakādi ca
atītāḥ pratyayāścaiva kathaṃ kati kimarthibhiḥ //

庚二、長行釋(分七科)辛一、實有性等(分四科)壬一、實有(分二科)癸一、問
蘊界處中云何實有?幾是實有?為何義故觀實有耶?skandhadhātvāyataneṣu kathaṃ dravyamat kati dvayamanti kimarthaṃ dravyamatparīkṣā /

癸二、答(分三科)子一、釋實有義  
謂不待名言此餘根境是實有義。abhilāpanirapekṣastadanyanirapekṣaścendriyagocaro dravyamat /

子二、釋幾是實有  
一切皆是實有。sarvaṃ dravyamat /

子三、釋為何義觀實有 
為捨執著實有我故觀察實有。ātmadravyā bhiniveśatyājanārtham //

壬二、假有(分二科)癸一、問 
云何假有?幾是假有?為何義故觀假有耶? kathaṃ prajñaptimat / kati prajñaptimanti kimarthaṃ prajñaptimatparīkṣā /

癸二、答(分三科)子一、釋假有義
謂待名言此餘根境是假有義。abhilāpasāpekṣastadanyasāpekṣaścendriyagocaraḥ prajñaptimat /

子二、釋幾是假有
一切皆是假有。sarvaṃ prajñaptimat /

子三、釋為何義觀假有
為捨執著實有我故觀察假有。prajñaptimadātmā bhiniveśatyājanārtham /

壬三、世俗有(分二科) 癸一、問  
云何世俗有?幾是世俗有?為何義故觀世俗有耶?kathaṃ saṃvṛtimat / kati saṃvṛtimanti / kimarthaṃ saṃvṛtimatparīkṣā /

癸二、答(分三科)子一、釋世俗有義
謂雜染所緣是世俗有義。saṃkleśālambanaṃ saṃvṛtimat /

子二、釋幾是世俗有
一切皆是世俗有。sarvaṃ saṃvṛtimat /

子三、釋為何義觀世俗有
為捨執著雜染相我故觀察世俗有。 saṃkleśanimittātmābhiniveśatyajanārtham //

壬四、勝義有(分二科)癸一、問
云何勝義有?幾是勝義有?為何義故觀勝義有耶? kathaṃ paramārthasat / kati paramārthasanti / kimarthaṃ paramārthasatparīkṣā /

癸二、答(分三科)子一、釋勝義有義
謂清淨所緣是勝義有義。vyavadānālambanaṃ paramārthasat /

子二、釋幾是勝義有
一切皆是勝義有。 sarvaṃ paramārthasat /

子三、釋為何義觀勝義有
為捨執著清淨相我故觀察勝義有。vyavadānanimittātmābhiniveśatyājanārtham //