2013年2月4日 星期一

集論45--得品

大乘阿毘達磨集論決擇分中得品第三之一abhidharmasamuccaye dharmaviniścayo nāma tṛtīyaḥ samuccayaḥ //(mahāyānābhidharmasamuccayaśāstre viniścaye prāptiparicchede tṛtīye prathamo bhāgaḥ /)
丁三、得品(分二科) 戊一、問
云何得決擇?prāptiviniścayaḥ katamaḥ /

戊二、答(分二科)己一、略答 
略說有二種:一建立補特伽羅故、二建立現觀故。saṃkṣepato dvividhaḥ / pudgalavyavasthānataḥ abhisamaya vyavasthāpanataśca draṣṭavyaḥ //(Abhidh-s 86)


己二、廣答(分三科)庚一、廣補特伽羅能證(分三科) 辛一、列七類 
云何建立補特伽羅?略有七種:謂病行差別故、出離差別故、任持差別故、方便差別故、果差別故、界差別故、修行差別故應知建立補特伽羅。pudgalavyavasthānaṃ katamat / samāsataḥ saptavidham / roga caritaprabhedataḥ niryāṇaprabhedataḥ ādhāraprabhedataḥ prayogaprabhedataḥ phalaprabhedataḥ dhātuprabhedataḥ caryāprabhedataśca //

辛二、隨別顯(分七科)壬一、病行差別七種 
云何病行差別?此有七種:謂貪行、瞋行、癡行、慢行、尋思行、等分行、薄塵行補特伽羅差別故。rogacaritaprabhedaḥ katamaḥ / saptavidhaḥ / rāgacaritaḥ dveṣacarita mohacaritaḥ mānacaritaḥ vitarkacaritaḥ samabhāgacaritaḥ mandarajaska caritaśca pudgalaprabhedaḥ //

壬二、出離差別三種
云何出離差別?此有三種:謂聲聞乘、獨覺乘、大乘補特伽羅差別故。niryāṇaprabhedaḥ katamaḥ / trividhaḥ / śrāvakayānikaḥ pratyekabuddhayānikaḥ mahāyānikaśca pudgalaprabhedaḥ //

壬三、任持差別三種 
云何任持差別?此有三種:謂未具資糧、已具未具資糧、已具資糧補特伽羅差別故。 ādhāraprabhedaḥ katamaḥ / trividhaḥ / asaṃbhṛtasaṃbhāraḥ saṃbhṛtāsaṃbhṛtasaṃbhāraḥ saṃbhṛtasaṃbhāraśca pudgalaprabhedaḥ //

壬四、方便差別二種 
云何方便差別?此有二種:謂隨信行、隨法行補特伽羅差別故。prayogaprabhedaḥ katamaḥ / śraddhānusārī dharmānusārī ca pudgalaprabhedaḥ //

壬五、果差別二十七種 
云何果差別?此有二十七種:謂信勝解、見至、身證、慧解脫、俱分解脫、預流向、預流果、一來向、一來果、不還向、不還果、阿羅漢向、阿羅漢果、極七返有、家家、一間、中般涅槃、生般涅槃、無行般涅槃、有行般涅槃、上流、退法阿羅漢、思法阿羅漢、護法阿羅漢、住不動阿羅漢、堪達阿羅漢、不動法阿羅漢補特伽羅差別故。phalaprabhedaḥ katamaḥ / saptaviṃśatividhaḥ / śraddhādhimuktaḥ dṛṣṭiprāptaḥ kāyasākṣī prajñāvimuktaḥ ubhayatobhāgavimuktaḥ strotāpattiphalapratipakṣakaḥ strotaāpannaḥ sakṛdāgāmiphalapratipannakaḥ sakṛdāgāmī anāgāmiphalapratipannakaḥ anāgāmī arhattvaphalapratipannakaḥ arhan saptakṛdbhavaparamaḥ kulaṃkulaḥ ekavīcikaḥ antarāparinirvāyī upapadyaparinirvāyī anabhisaṃskāraparinirvāyī sābhisaṃskāraparinirvāyī ūrddvaṃstrotāḥ parihāṇadharmā arhan cetanādharmā arhan anurakṣaṇādharmā arhan sthitākampyaḥ arhan prativedhadharmā arhan akopyadharmā arhan ca pudgalaprabhedaḥ //

壬六、界差別(分三科) 癸一、三界異生有學無學 
云何界差別?謂欲界異生、有學、無學;如欲界有三,色、無色界亦爾。dhātuprabhedaḥ katamaḥ / kāmāvacaraḥ pṛthagjanaḥ śīkṣo 'śaikṣaśca / evaṃ trividhaḥ kāmāvacaro rūpāvacara ārupyāvacaraḥ /

癸二、欲色界菩薩
又有欲、色界菩薩, kāmāvacaro rūpāvacaraśca bodhisattvaḥ kāmāvacaraḥ

癸三、欲界獨覺及如來 
又有欲界獨覺,及不可思議如來補特伽羅差別故。pratyekabuddhaḥ acintyaśca tathāgataḥ pudgalaprabhedaḥ //

壬七、修行差別五種 
云何修行差別?略有五種:一勝解行菩薩、二增上意樂行菩薩、三有相行菩薩、四無相行菩薩、五無功用行菩薩補特伽羅差別故。caryāprabhedaḥ katamaḥ / saṃkṣepataḥ pañcavidhaḥ / adhimukticārī bodhisattvaḥ adhyāśayacārī bodhisattvaḥ nimittacārī bodhisattvaḥ animittacāri bodhisattvaḥ anabhisaṃskāracārī bodhisattvaśca pudgalaprabhedaḥ //

辛三、別牒釋(分二科)壬一、別牒七類釋(分七科) 癸一、病行差別(分四科)子一、貪行 
何等貪行補特伽羅?謂有猛利長時貪欲。rāgacaritaḥ pudgalaḥ katamaḥ / tīvrā yatarāgaḥ /

子二、例瞋等行
如是瞋行、癡行、慢行及尋思行補特伽羅皆有猛利長時差別。evaṃ dveṣacarito mohacarito mānacarito vitarkacaritaśca pudgalaḥ tīvrāyataviśiṣṭaḥ //

子三、等分行 
何等等分行補特伽羅?謂住自性位煩惱。 samabhāgacaritaḥ (Abhidh-s 87) pudgalaḥ katamaḥ // prakṛtisthakleśaḥ //

子四、薄塵行
何等薄塵行補特伽羅?謂住自性位微薄煩惱。mandarajaskacaritaḥ pudgalaḥ katamaḥ / prakṛtisthatanutarakleśaḥ //

癸二、出離差別(分三科)子一、聲聞乘
何等聲聞乘補特伽羅?謂住聲聞法性若定若不定,性是鈍根,自求解脫發弘正願修厭離貪解脫意樂,以聲聞藏為所緣境精進修行法隨法行得盡苦際。śrāvakayānikaḥ pudgalaḥ katamaḥ / yaḥ samāpanno vā asamāpanno vā śrāvakadharmatāvihārī prakṛtyā mṛdvindriyaḥ svavimuktaye praṇihitaḥ vairāgyabhāvanayā vimuktāśayaḥ śrāvakapiṭakamavalambya vīryabhāvanayā dharmānudharmacārī duḥkhasyāntamanuprāpnoti //

子二、獨覺乘
何等獨覺乘補特伽羅?謂住獨覺法性若定若不定,性是中根,自求解脫發弘正願修厭離貪解脫意樂及修獨證菩提意樂,即聲聞藏為所緣境精進修行法隨法行,或先未起順決擇分、或先已起順決擇分、或先未得果、或先已得果出無佛世唯內思惟聖道現前,或如麟角獨住、或復獨勝部行得盡苦際。pratyekabuddhayānikaḥ pudgalaḥ katamaḥ / yaḥ samāpanno vā asamāpanno vā pratyekabuddhadharmatāvihārī prakṛtyā madhyendriyaḥ svavimuktaye praṇihitaḥ vairāgyabhāvanayā vimuktāśayaḥ kevalabhāvanayā cādhigatavodhyāśayaḥ śrāvakapiṭakamavalambya vīryabhāvanayā dharmānudharmacārī anutpāditapūrvanirvedhabhāgīyaḥ utpāditapūrvanirvedhabhāgīyaḥ aprāptapūrvaphalaḥ abuddhalaukikaḥ adhyātma cetanayā ārya mārgasaṃmukhībhūtaḥ khaḍgaviṣāṇakalpaḥ ekavihārī pratyekajinaḥ varggacāri duḥkhasyāntamanuprāpnoti //

子三、菩薩乘 
何等大乘補特伽羅?謂住菩薩法性若定若不定,性是利根,為求解脫一切有情發弘正願修無住處涅槃意樂,以菩薩藏為所緣境精進修行法隨法行成熟眾生,修淨佛土得受大記證成無上正等菩提。mahāyānikaḥ pudgalaḥ katamaḥ / yaḥ samāpanno vā asamāpanno vā bodhisattvadharmatāvihārī prakṛtyā tīkṣṇendriyaḥ sarvasattvavimokṣāya praṇihitaḥ apratiṣṭhitanirvāṇāśayaḥ bodhisattvapiṭakamavalambya vīryabhāvanayā dharmānudharmacārī sattvān paripācayati śuddhāṃ buddhabhūmiṃ bhāvayati vyākaraṇaṃ ca pratilabhate samyaksaṃbodhiṃ ca sākṣātkaroti //

癸三、任持差別(分二科)子一、釋解脫決擇(分二科) 丑一、順解脫分(分三科)寅一、未具資糧 
何等未具資糧補特伽羅?謂緣諦增上法為境,發起軟品清信勝解,成就軟品順解脫分,未定生時。asaṃbhṛtasaṃbhāraḥ pudgalaḥ katamaḥ / satyādhipateyaṃ dharmamālambya mṛdumātrasamutthitaḥ śuddhaśraddhādhimuktaḥ mṛdumātrāmokṣabhāgīyasamanvāgataḥ aniyatajanmakālikaḥ //

寅二、已具未具資糧 
何等已具未具資糧補特伽羅?謂緣諦增上法為境,發起中品清信勝解,成就中品順解脫分,已定生時。 saṃbhṛtāsaṃbhṛtasaṃbhāraḥ pudgalaḥ katamaḥ / satyādhipateyaṃ dharmamālambya madhyamātrasamutthitaḥ śuddhaśraddhādhimuktaḥ madhyamātramokṣabhāgīyasamanvāgato niyatajanmakālikaḥ //

寅三、已具資糧
何等已具資糧補特伽羅?謂緣諦增上法為境,發起上品清信勝解,成就上品順解脫分,即此生時。 saṃbhṛtasaṃbhāraḥ pudgalaḥ katamaḥ / satyādhipatayaṃ dharmamālambya adhimātrasamutthitaḥ śuddhaśraddhādhimuktaḥ adhimātramokṣabhāgīyasamanvāgataḥ (Abhidh-s 88) tajjanmakālikaḥ //

丑二、順決擇分(分三科)寅一、未具資糧 
又未具資糧者,謂緣諦增上法為境,於諸諦中成就下品諦察法忍,成就下品順決擇分,未定生時。 punaḥ asaṃbhṛtasaṃbhāraḥ satyādhipateyaṃ dharmamālambya satyeṣu mṛdumātrasatya dharmanidhyānakṣāntisamanvāgato mṛdumātra nirvedhabhāgīyasanvāgata anivatajanmakālikaḥ //

寅二、已具未具資糧 
已具未具資糧者,謂緣諦增上法為境,於諸諦中成就中品諦察法忍,成就中品順決擇分,已定生時。saṃbhṛtāsaṃbhṛtasaṃbhāraḥ satyādhipateyaṃ dharmamālambya satyeṣu madhyamātrasatya dharmanidhyānakṣāntisamanvāgataḥ madhyamātranirvedhabhāgīyasamanvāgato nithatajanmakālikaḥ //

寅三、已具資糧
已具資糧者,謂緣諦增上法為境,於諸諦中成就上品諦察法忍,成就上品順決擇分,即此生時。saṃbhṛtasaṃbhāraḥ satyādhipateyaṃ dharmamālambya satyeṣu adhimātrasatya dharmanidhyānakṣāntisamanvāgataḥ adhimātranirvedhabhāgīyasamanvāgataḥ tajjanmakālikaḥ //

子二、料簡(分二科)丑一、解決擇三品之位
此中三品順決擇分者謂除世第一法,由此世第一法性唯一剎那必不相續,即此生時定入現觀非前位故。tatra trimātranirvedhabhāgīyo laukikāgradharmaṃ sthāpayitvā laukikāgradharmaprakṛtyaiva kṣaṇikaḥ aprāvandhikaḥ // tajjanmakālikaḥ abhisamayaṃ samāpadyamāno 'pūrvavastha

丑二、解二位退不退相 
從下中品順解脫分、順決擇分有可退義,此唯退現行非退習氣,已依涅槃先起善根者不復新發起故。mṛdumadhyādhimātramokṣabhāgīyebhyo [nirvedha]bhāgīyebhyaśca parihīyate / tacca samudācāraparihāṇito no tu vāsanāparihāṇitaḥ /

癸四、方便差別(分二科) 子一、隨信行 
何等隨信行補特伽羅?謂資糧已具性是鈍根,隨順他教修諦現觀。śraddhānusārī pudgalaḥ katamaḥ / saṃbhṛtasaṃbhāro mṛdvindriyaḥ paropadeśamanusmṛtya yaḥ satyābhisamayāya prayujyate //

子二、隨法行
何等隨法行補特伽羅?謂資糧已具性是利根,自然隨順諦增上法修諦現觀。dharmānusārī katamaḥ / saṃbhṛtasaṃbhārastīkṣṇendriyaḥ svayameva satyādhipateyaṃ dharmamanusmṛtya yaḥ [satyābhi]samayāya prayujyate //

癸五、果差別(分六科)子一、依加行差別(分二科)丑一、信勝解 
何等信勝解補特伽羅?謂隨信行已至果位。śraddhādhimuktaḥ katamaḥ / phalakāle śraddhānusārī yaḥ pugdalaḥ //

丑二、見至 
何等見至補特伽羅?謂隨法行已至果位。dṛṣṭiprāptaḥ katamaḥ / phalakāle dharmānusārī yaḥ pudgalaḥ //

子二、依定差別(即身證)
何等身證補特伽羅?謂諸有學已具證得八解脫定。kāyasākṣī katamaḥ / śaikṣaḥ aṣṭavimokṣadhyāyī yaḥ pudgalaḥ //

子三、依障差別(分二科)丑一、慧解脫
何等慧解脫補特伽羅?謂已盡諸漏而未具證八解脫定。prajñāvimuktaḥ katamaḥ / kṣīṇāsravo bhotvaṣṭavimokṣadhyāyo yaḥ pugdalaḥ //

丑二、俱分解脫  
何等俱分解脫補特伽羅?謂已盡諸漏及具證得八解脫定。ubhayatobhāgavimu[ktaḥ kata]maḥ / kṣīṇāsravo 'ṣṭavimokṣadhyāyī yaḥ pudgalaḥ //

子四、依道差別(分八科)丑一、預流向 
何等預流向補特伽羅?謂住順決擇分位及住見道十五心剎那位。strotāpattiphalapratipannakaḥ katamaḥ / nirvedhabhāgīyeṣu pañcadaśasu darśanamārgacittakṣaṇeṣu yaḥ pudgalaḥ //

丑二、預流果(分二科) 寅一、釋  
何等預流果補特伽羅?謂住見道第十六心剎那位,即此見道亦名趣入正性決定、亦名於法現觀。 strota āpakṣaḥ katamaḥ / ṣoḍaśe darśanamārgacittakṣaṇe yaḥpudgalaḥ //(Abhidh-s 89)
darśanamārga(ḥ) satyakatvaniyāmāvakrāntiḥ / dharmābhi[samaye]pi saḥ /

寅二、辨(分二科)卯一、明誰能得果(分二科) 辰一、次第得果 
若於欲界未離欲者後入正性決定位得預流果,kāmeṣvavītarāgaḥ pudgalaḥ samyaktvaniyāmamavakrāman strotaāpanno bhavati //

辰二、超越得果 
若於欲界倍離欲者後入正性決定位得一來果,若已離欲界欲者後入正性決定位得不還果。 yadbhūyo vītarāgaḥ samyaktvaniyāmamavakrāman sakṛdāgāmī bhavati / kāmebhyo vītarāgaḥ samyaktvaniyāmamavakrāmannanāgāmī bhavati //

卯二、問答但斷三結得預流果(分二科)辰一、問 
若已永斷見道所斷一切煩惱得預流果,何故但言永斷三結得預流果?yadā darśana prahātavyānāṃ kleśānāṃ prahāṇāt [stota ā]panno bhavati //kena kāraṇena trayāṇāṃ saṃyojanānāṃ prahāṇāt strotaāpanno bhavati /

辰二、答(分二科)巳一、第一解 
最勝攝故。何故最勝?以於解脫是不發趣因故,雖已發趣復為邪出離因故,及為不正出離因故。pradhānasaṃgraha(ta) 'bhavati / prādhānyaṃ kimupādāya / anuccalanakāraṇatāmupādāya / uccalitasya mithyāniryāṇakāraṇatāmupādāya / samyaganiryāṇa(kāraṇa)tāṃ copādāya //

巳二、第二解 
又此三結是迷所知境因故、迷見因故、迷對治因故。api khalu jñeyavipra[tipatti]kāraṇatāmupādāya dṛṣṭivipratipattikāraṇatāmupādāya pratipakṣavipratipattikāraṇatāṃ copādāya //

丑三、一來向 
何等一來向補特伽羅?謂於修道中已斷欲界五品煩惱安住彼道。sakṛdāgāmiphalapratipannakaḥ katamaḥ / bhāvanāmārge kāmāvacarāṇāṃ pañcaprakārāṇāṃ kleśānāṃ prahāṇamārge yaḥ pudgalaḥ /

丑四、一來果  
何等一來果補特伽羅?謂於修道中已斷欲界第六品煩惱安住彼道。sakṛdāgāmī katamaḥ / bhāvanāmārge kāmāvacarasya ṣaṣṭhasya kleśaprakā[rasya pra] hāṇamārge yaḥ pugdalaḥ //

丑五、不還向 
何等不還向補特伽羅?謂於修道中已斷欲界第七、第八品煩惱安住彼道。anāgāmiphalapratipannakaḥ katamaḥ / bhāvanāmārge kāmāvacarāṇāṃ saptamāṣṭamānāṃ kleśaprakārāṇāṃ prahāṇamārge yaḥ pudgalaḥ //

丑六、不還果(分二科)寅一、釋 
何等不還果補特伽羅?謂於修道中已斷欲界第九品煩惱安住彼道。anāgāmī pudgalaḥ katamaḥ / bhāvanāmarge kāmāvacarasya navamasya kleśaprakārasya prahāṇamārge yaḥ pudgalaḥ //

寅二、辨斷五順下分結得果(分二科)卯一、問
若已永斷一切見道所斷煩惱及已永斷欲界修道所斷一切煩惱得不還果,何故但言永斷五順下分結得不還果?yadā sarveṣāṃ kāmāvacarā[ṇāṃ bhāva]nāprahātavyānāṃ prahāṇādanāgāmī bhavati // kena kāraṇena pañcānāmavarabhāgīyānāṃ saṃyojanā prahāṇādanāgāmītyucyate /

卯二、答 
最勝攝故。何故最勝?能為下趣下界勝因故。 pradhānasaṃgrahamupādāya // prādhānyaṃ kimupādāya / gatyavara kāraṇatāṃ dhātvaparakāraṇatāṃ copādāya //

丑七、阿羅漢向
何等阿羅漢向補特伽羅?謂已永斷有頂八品煩惱安住彼道。arhattvaphalapratipannakaḥ katamaḥ / yāvadbhāvāgrikāṇāmaṣṭaprakārāṇāṃ [kleśānāṃ] prahāṇamārge yaḥ pudgalaḥ //

丑八、阿羅漢果(分二科) 寅一、釋 
何等阿羅漢果補特伽羅?謂已永斷有頂第九品煩惱安住彼究竟道。arhan (Abhidh-s 90) katamaḥ / bhāvāmrikasya navamasya kleśaprakārasya prahāṇamārge yaḥ pudgalaḥ //

寅二、辨斷五順上分結得果(分二科)卯一、問
若阿羅漢永斷三界一切煩惱,何故但言永斷五順上分結得阿羅漢果? yadā traidhātukānāṃ kāmāvacarāṇāṃ sarvvakleśānāṃ prahāṇādarhan bhavati // kena kāraṇenordbhabhāgīyānāṃ prahāṇādarhannityucyate /

卯二、答
最勝攝故。何故最勝?是取上分因及不捨上分因故。pradhānasaṃgrahamupādāya / pradhāna saṃgrahaḥ ki[mupādāya] / vimokṣopādāna kāraṇatāmupādāya / ūrddvā parityāgakāraṇatāṃ copādāya /

子五、依生差別(分八科)丑一、極七返有
何等極七返有補特伽羅?謂即預流果,於人天生往來雜受極至七返得盡苦際。saptakṛdbhavaraparamaḥ katamaḥ / strotaāpanna eva pudgalaḥ saptakṛtvo 'pi miśromiśra devamanuṣyeṣu bhavāt saṃsṛtya yo duḥkhasyāntamanuprāpnoti //

丑二、家家
何等家家補特伽羅?謂即預流果,或於天上或於人中從家至家得盡苦際。kulaṃkulaḥ katamaḥ / deveṣu vā kulātkulaṃ gatvā [manuṣye]ṣu vā yo duḥkhasyāntamanuprāpnoti //

丑三、一間 
何等一間補特伽羅?謂即一來果,或於天上唯受一有得盡苦際。ekavīcikaḥ katamaḥ / sakṛdāgāmī deveṣveva yo duḥkhasyāntamanuprāpnoti //

丑四、中般涅槃三種 
何等中般涅槃補特伽羅?謂生結已斷起結未斷,或中有纔起即便聖道現前得盡苦際;或中有起已為趣生有纔起思惟即便聖道現前得盡苦際;或思惟已發趣生有未到生有即便聖道現前得盡苦際。antarāparinirvāyī katamaḥ / upapattisaṃyojane prahīṇe abhinivṛttisaṃyojane aprahīṇe antarābhavamabhinirvarttayanneva yo mārgaṃ saṃmukhīkṛtya duḥkhasyāntamanuprāpnoti abhinivṛtto vā antarābhave upapattibhavagamanāya cetayannevayo mārgaṃ saṃmukhīkṛtya duḥkhasyāntamanuprāpnoti / abhisaṃcetayitvā vā upapattibhavamabhisaṃprasthitaḥ [bhavānu]papatticchandaṃ yo mārgaṃ saṃmukhīkṛtya duḥkhasyāntamanuprāpnoti //

丑五、生般涅槃
何等生般涅槃補特伽羅?謂二結俱未斷,纔生色界已即便聖道現前得盡苦際。 upapadyaparinirvāyī katamaḥ / ubhayasaṃyojane aprahīṇe rūpadhātāvupapannamātra eva yo mārgaṃ saṃmukhīkṛtya duḥkhasyāntamanuprāpnoti //

丑六、無行般涅槃 
何等無行般涅槃?謂生彼已不由加行聖道現前得盡苦際。anabhisaṃskāraparinirvāyī katamaḥ / upapannaḥ anabhisaṃskāreṇa yo mārgaṃ saṃmukhīkṛtya duḥkhasyāntamanuprāpnoti //

丑七、有行般涅槃
何等有行般涅槃補特伽羅?謂生彼已由加行力聖道現前得盡苦際。abhisaṃskāraparinirvāyī katamaḥ / upapanno 'bhisaṃskāreṇa yo mārgaṃ saṃmukhīkṛtya duḥkhasyāntamanuprāpnoti //

丑八、上流(分二科) 寅一、釋(分二科)卯一、第一種上流 
何等上流補特伽羅?謂於色界地地中皆受生已乃至最後入色究竟,於彼無漏聖道現前得盡苦際;ūrdhvaṃstrotāḥ katamaḥ / upapanno rūpāvacarāṇāṃ bhūmau bhūmau yāvadakaniṣṭhagān praviśya tannānāsrava mārgaṃ saṃmukhīkṛtya duḥkhasyāntamanuprāpnoti /

卯二、第二種上流 
復有乃至往到有頂聖道現前得盡苦際。 puna kaścid yāvad bhavāgragān mārgaṃ saṃmukhīkṛtya duḥkhasyāntamanuprāpnoti /

寅二、別釋五淨居(分二科)卯一、標五品修 
又雜修第四靜慮有五品差別:一下品修、二中品修、三上品修、四上勝品修、五上極品修,api ca vyavakīrṇabhāvitasya caturthasya dhyānasya pañcaprakārā prabhedāḥ / mṛduparibhāvitaṃ madhyaparibhāvitamadhimātraparibhāvitamadhimātrādhimātrāparibhāvitamadhyādhimātraparibhāvitaṃ (Abhidh-s 91) ca /

卯二、明如次生五淨居 
由此五品雜修第四靜慮故如其次第生五淨居。taiḥ vyavakīrṇābhāvitasya caturthadhyānasya pañcaprabhedaiḥ yathākramaṃ paścasu śuddhāvāseṣūpapattiḥ //

子六、依退不退差別(分六科)丑一、退法阿羅漢 
何等退法阿羅漢?謂鈍根性若遊散若不遊散、若思惟若不思惟皆可退失現法樂住。parihāṇadharmā arhan katamaḥ / mṛdvindriyaprakṛtiko vikṣipto vā avikṣipto vā cetayitvā vā acetayitvā vā dṛṣṭadharmasukha vihārāt parihāṇameti //

丑二、思法阿羅漢
何等思法阿羅漢?謂鈍根性若遊散若不遊散、若不思惟即可退失現法樂住,若思惟已能不退失。cetanādharmā arhan katamaḥ / mṛdvindriyaprakṛtiko vikṣipto vā avikṣipto vā acetayitvā dṛṣṭadharmasukhavihārāt parihāṇameti cetayitvā na parihāṇameti //

丑三、護法阿羅漢
何等護法阿羅漢?謂鈍根性若遊散便可退失現法樂住,若不遊散即能不退。anurakṣaṇādharmā arhan katamaḥ / mṛdvindriyaprakṛtiko vikṣipto dṛṣṭadharmasukhavihārāt / parihāṇameti avikṣipto na parihāṇameti //

丑四、住不動阿羅漢 
何等住不動阿羅漢?謂鈍根性若遊散若不遊散皆能不退現法樂住,亦不能練根。sthitākampyaḥ arhan katamaḥ / mṛdvindriya prakṛtiko vikṣipto vā avikṣipto vā dṛṣṭadharmasukhavihārāt na parihāṇameti nāpi indriyāṇyuttāpayati //

丑五、堪達阿羅漢 
何等堪達阿羅漢?謂鈍根性若遊散若不遊散皆能不退現法樂住,然堪能練根。prativedhanādharmā arhan katamaḥ / mṛdvindriyāprakṛtiko vikṣipto vā avikṣipto vā dṛṣṭadharmasukhaviharāt na parihāṇameti kevala mindriyā ṇyuttāpayati //

丑六、不動法阿羅漢 
何等不動法阿羅漢?謂利根性若遊散若不遊散皆能不退現法樂住。akopyadharmā arhan katamaḥ / tīkṣṇendriyaprakṛtiko vikṣipto va avikṣipto vā na dṛṣṭadharmasukhavihārāt parihāṇameti //

癸六、界差別(分三科)子一、三界異生有學無學(分二科)丑一、欲界(分三科)寅一、異生
何等欲界異生補特伽羅?謂於欲界若生若長不得聖法。kāmāvacaraḥ pṛthagjanaḥ katamaḥ / kāmadhātāvupapanno bhavati āryadhaprāptaḥ pudgalaḥ ca //

寅二、有學
何等欲界有學補特伽羅?謂於欲界若生若長已得聖法,猶有餘結。kāmāvacaraḥ śaikṣaḥ katamaḥ / kāmādhātāvupapanno bhavati adharmaṃ ca prāptaḥ pudgalaḥ / saṃyojanaṃ cāvaśiṣyate //

寅三、無學 
何等欲界無學補特伽羅?謂於欲界若生若長已得聖法,無有餘結。kāmāvacaro 'śaikṣaḥ katamaḥ / kāmādhātāvupapanno bhavati āryadharmaṃ ca prāptaḥ pudgalaḥ / saṃyojanaṃ nāvaśiṣyate //

丑二、例色無色界
如欲界有三,色、無色亦爾。
yathā kāmāvacarāstrayaḥ tathā rūpāvacarā ārupyavacarā api //

子二、欲色界菩薩
何等欲色界菩薩補特伽羅?謂與滅離無色界生靜慮相應住靜慮樂,而生欲界,或生色界。kāmāvacaro rūpāvacaro bodhisattvaḥ katamaḥ / ārūpyadhātuvyavakarṣitena dhyānena saṃprayukto dhyānasukhairviharatīti kāmadhātāvapyupapanno rūpadhātāvapyupapannaḥ

子三、欲界獨覺及不思議如來
何等欲界獨覺補特伽羅?謂無佛出世時生於欲界自然證得獨覺菩提。何等不可思議如來補特伽羅?謂且於欲界始從示現安住覩史多天妙寶宮殿乃至示現大般涅槃,示現一切諸佛菩薩所行大行。pudgala kāmāvacaraḥ pratyekabuddhaḥ katamaḥ / abuddhabhave kāmadhātau svataḥ pratyekabuddhabodhimabhisaṃbuddhaḥ // (Abhidh-s 92) acintyaḥ tathāgataḥ katamaḥ / kāmadhātau tuṣitabhavanayāsamārabhya yāvat mahāparinirvāṇaṃ darśayati sarvāṃ bodhisattvacaryāṃ buddhacaryāṃ mahācaryāṃ darśayatīti pudgalaḥ /

癸七、修行差別(分五科)子一、勝解行菩薩
何等勝解行菩薩補特伽羅?謂住勝解行地中成就菩薩下、中、上忍。adhimukticārī bodhisattvaḥ pudgalaḥ katamaḥ / adhimukticaryābhūmau sthito mṛdumadhyādhimātrabodhisattvakṣāntisamanvāgataḥ pudgalaḥ //

子二、增上意樂行菩薩 
何等增上意樂行菩薩補特伽羅?謂十地中所有菩薩。adhyāśayacārī bodhisattvaḥ pudgalaḥ katamaḥ / daśasu bhūmiṣu sthito yo bodhisattvaḥ //

子三、有相行菩薩 
何等有相行菩薩補特伽羅?謂住極喜、離垢、發光、焰慧、極難勝、現前地中所有菩薩。sanimittacārī bodhisattvaḥ pudgalaḥ katamaḥ / pramuditāvimalāprabhākaryarciṣmatīsudurjayābhimukhībhūmiṣu sthito yo bodhisattvaḥ //

子四、無相行菩薩
何等無相行菩薩補特伽羅?謂住遠行地中所有菩薩。animittacārī bodhisattvaḥ pudgalaḥ katamaḥ / duraṃgamabhūmau sthito yo bodhisattvaḥ //

子五、無功用行菩薩  
何等無功用行菩薩補特伽羅?謂住不動、善慧、法雲地中所有菩薩。 anabhisaṃskāracārī bodhisattvaḥ pudgalaḥ katamataḥ / acalā sādhumatīdharmameghāsu bhūmiṣu sthito yo bodhisattvaḥ //

壬二、釋預流頓漸出離(分二科)癸一、標列
復次,如說預流果補特伽羅,此有二種:一漸出離,二頓出離。punaḥ khalu strotaāpannaḥ pugdalo yaduktaḥ sa dvividhaḥ / kramanairyāṇikaḥ sakṛnnairyāṇikaśca /

癸二、別釋(分二科)子一、漸出離 
漸出離者如前廣說。krasanairyāṇiko yathā purvamuktaḥ //

子二、頓出離(分二科)丑一、顯行相 
頓出離者謂入諦現觀已,依止未至定發出世間道頓斷三界一切煩惱,品品別斷唯立二果,謂預流果、阿羅漢果。sakṛnnairyāṇikaḥ satyābhisamayamabhisaṃpraviṣṭaḥ aprāpta samāpattimāśritya adhigatena lokottaramāgreṇa sakṛta traidhātukāvacarān sarvakleśān prajahāti prakāraśaḥ prajahāti / dvayoḥ phalayo strotāpattiphalārhattvaphalayoḥ prajñāpyate /

丑二、釋不定
如是補特伽羅多於現法或臨終時善辨聖旨,設不能辨由願力故即以願力還生欲界,出無佛世成獨勝果。 sa ca pudgalo bhūyo dṛṣṭe dharme maraṇakāle ājñāmārāgayati / yadi nārāgayati praṇidhānavaśena / tarhi praṇidhānavaśena kāmadhātāvevopapannaḥ avuddhabhave pratyekajinobhavati /

決擇分中得品第三之二(atha viniścaye prāptiparicchede tṛtīye dvitīyo bhāgaḥ)
庚二、廣現觀所證(分三科) 辛一、總明現觀(分二科)壬一、標列
云何建立現觀?略有十種:謂法現觀、義現觀、真現觀、後現觀、寶現觀、不行現觀、究竟現觀、聲聞現觀、獨覺現觀、菩薩現觀。abhisamayavyavasthānaṃ katamat / samāsato daśavidham / dharmābhisamayaḥ (Abhidh-s 93) arthābhisamayaḥ tattvābhisamayaḥ pṛṣṭhābhisamayaḥ ratnābhisamayaḥ asamudācārābhisamayaḥ niṣṭhābhisamayaḥ śrāvakābhisamayaḥ pratyekabuddhābhisamayaḥ bodhisattvābhisamayaśca //

壬二、別釋(分十科) 癸一、法現觀 
何等法現觀?謂於諸諦增上法中已得上品淨信勝解隨信而行。dharmābhisamayaḥ katamaḥ / satyādhipateyeṣu dharmeṣu adhimātrasya adhimuktiprasādasya pratilambhaḥ yathāsaṃpratyayaṃ caryā ca //

癸二、義現觀(分二科)子一、釋 
何等義現觀?謂於諸諦增上法中已得上品諦察法忍;arthābhisamayaḥ katamaḥ satyādhipateyeṣu dharmeṣu adhimātrāyāḥ satyeṣu dhamanidhyānakṣānteḥ pratilambhaḥ /
子二、別釋諦察法忍
此忍居順決擇分位,此由三種如理作意所顯發故復成三品:謂上軟、上中、上上。sā kṣānti nirvedhabhāgīyāvasthāṃ gatā / sā punastrividhena yoniśo manaskāreṇa prabhāvitā / sa trividhastu adhimātramṛduḥ adhimātramadhyo 'dhimātrādhimātraśca //

癸三、真現觀(分二科)子一、得見道
何等真現觀?謂已得見道十六心剎那位所有聖道;tattvābhisamayaḥ katamaḥ / ṣoḍaśe darśanamārgacittakṣaṇe ya āryamārgaṃ pratilabhate /

子二、得現觀邊安立諦世俗智
又見道中得現觀邊安立諦世俗智不現在前,於修道位此世俗智方可現前。darśanamārge punaḥ satye vyavasthāpanādyabhisamayāntikāni saṃmukhīkaroti / bhāvanāmārge tatsaṃvṛtijñānāni pratilabhate na tu saṃmukhīkaroti / bhāvanāmārge tatsaṃvṛtijñānabalena saṃmukhīkaroti /

癸四、後現觀
何等後現觀?謂一切修道。pṛṣṭhābhisamayaḥ katamaḥ / sarvo bhāvanāmārgaḥ //

癸五、寶現觀 
何等寶現觀?謂於佛證淨、於法證淨、於僧證淨。ratnābhisamayaḥ katamaḥ / buddhe 'vetya prasādaḥ dharme 'tya prasādaḥ saṃghe 'vetya prasādaḥ //

癸六、不行現觀 
何等不行現觀?謂已證得無作律儀,雖居學位而謂我今已盡那落迦、已盡傍生、已盡餓鬼、已盡顛墜惡趣,我不復造惡趣業、感惡趣異熟。asamudācārābhisamayaḥ katamaḥ / akāraṇasaṃvaralābhāt śikṣāgatasya yadātmano narakakṣayaṃ tiryagyonikṣayaḥ pretayonikṣayaḥ avāṅpatanadurgatikṣayaḥ iti / na punarupādāya tad durgatikarma durgativipāko 'bhinirvarttate /

癸七、究竟現觀
何等究竟現觀?如道諦中究竟道說。niṣṭhābhisamayaḥ katamaḥ / yathā mārgasatye niṣṭhāmārga uktaḥ //

癸八、聲聞現觀
何等聲聞現觀?謂前所說七種現觀從聞他音而證得故名聲聞現觀。śrāvakābhisamayaḥ katamaḥ / pūrvoktaḥ saptavidho 'bhisamayaḥ / śrāvakāṇāṃ parato ghoṣamāgamya pratilambhataḥ śrāvakābhisamaya ityucyate //(Abhidh-s 94)

癸九、獨覺現觀
何等獨覺現觀?謂前所說七種現觀不由他音而證得故名獨覺現觀。pratyekabuddhābhisamayaḥ katamaḥ / pūrvoktāḥ saptābhisamayāḥ / parato ghoṣamanāgamya pratilambhataḥ pratyekabuddhābhisamaya ityucyate //

癸十、菩薩現觀
何等菩薩現觀?謂諸菩薩於前所說七現觀中起修習忍而不作證,然於菩薩極喜地中入諸菩薩正性決定是名菩薩現觀。bodhisattvābhisamayaḥ katamaḥ / pūrvokteṣu saptābhisamayeṣu yā
samudāgamakṣāntiḥ no tu sakṣātkiryā / kevalaṃ bodhisattva pramuditābhūmau bodhisattvasya samyaktvaniyāmāvakrāntiḥ / sā bodhisattvābhisamayo veditavyāḥ //

辛二、明聲聞菩薩現觀差別(分二科)壬一、問 
聲聞現觀、菩薩現觀有何差別?śrāvakābhisamayāt bodhisattvābhisamayasya ko viśeṣaḥ /

壬二、答(分二科)癸一、標列十一種差別 
略說有十一種:謂境界差別、任持差別、通達差別、誓願差別、出離差別、攝受差別、建立差別、眷屬差別、勝生差別、生差別、果差別。 saṃkṣepata ekādaśa / ālambanaviśeṣaḥ upastambhaviśeṣaḥ prativedhaviśeṣaḥ abhyupagamaviśeṣaḥ niryāṇaviśeṣaḥ parigrahaviśeṣaḥ vyavasthānaviśeṣaḥ pratiṣṭhāparivāraviśeṣaḥ abhijanmaviśeṣaḥ janmaviśeṣaḥ phalaviśeṣaśca /

癸二、別列十種果差別 
其果差別復有十種:謂轉依差別、功德圓滿差別、五相差別、三身差別、涅槃差別、證得和合智用差別、障清淨差別、和合作業差別、方便示現成等正覺入般涅槃差別、五種拔濟差別。 phalaviśeṣaḥ punardaśavidhaḥ / āśrayaparivṛttiviśeṣataḥ guṇasamṛddhiviśeṣataḥ pañcākāraviśeṣataḥ trikāyaviśeṣataḥ nirvāṇaviśeṣataḥ miśropamiśrajñānaśaktilābhaviśeṣataḥ āvaraṇaviśuddhiviśeṣataḥ miśropamiśrakarmakriyāviśeṣataḥ abhisaṃbodhinirvāṇasandarśanopāyaviśeṣataḥ pañcākāraparitrāṇaviśeṣataśca veditavyaḥ //

辛三、明現觀所攝功德(分二科)壬一、問答(分二科)癸一、問
諸無量等最勝功德何現觀攝?apramāṇādivaiśeṣikaguṇānāṃ katamairabhisamayaiḥ saṃgrahaḥ /

癸二、答(分二科)子一、答攝 
後現觀、究竟現觀攝。 pṛṣṭhābhisamayaniṣṭhābhisamayābhyāṃ saṃgraho veditavyaḥ //

子二、別徵顯(分二科)丑一、徵  
彼復云何?teṣāṃ saṃgrahaḥ punaḥ katamaḥ /

丑二、列 
謂無量、解脫、勝處、遍處、無諍、願智、無礙解、神通、相、隨好、清淨、力、無畏、念住、不護、無忘失法、永斷習氣、大悲、不共佛法、一切種妙智,如是等功德諸契經中處處宣說。 apramāṇāni vimokṣāḥ abhibhvāyatanāni kṛtsāyatanāni araṇāpraṇīdhijñānam pratisaṃvidaḥ abhijñā lakṣaṇānuvyañjanāni pariśuddhayaḥ valāni vaiśāradyāni smṛtyupasthānāni arakṣāṇi asaṃpramoṣadharmatā vāsanāsamuddhātaḥ mahākaruṇā āveṇikā buddhadharmāḥ sarvākārajñatā ityevamādayo guṇā yathā sūtrāntareṣu nirdiṣṭāḥ //

壬二、隨前各以五門解釋(分十九科)癸一、四無量(分二科)子一、列 
無量者謂四無量。apramāṇāni katamāni / catvāri apramāṇāni /

子二、釋(分四科)丑一、慈無量
云何慈?謂依止靜慮於諸有情與樂相應意樂住具足中若定若慧及彼相應諸心心所。maitrī katamā / dhyānaṃ niśritya sattvāḥ sukhena saṃprayujyeranniti vihārasamṛddhau samādhiḥ prajñā tatsaṃprayuktāśca cittacaitasikā dharmāḥ //

丑二、悲無量
云何悲?謂依止靜慮於諸有情離苦意樂住具足中若定若慧,餘如前說。karuṇā katamā / dhyānaṃ niśritya sattvā duḥkhena viyujyeranniti vihārasamṛddhau samādhiḥ prajñā śeṣaṃ pūrvavat //

丑三、喜無量
云何喜?謂依止靜慮於諸有情不離樂意樂住具足中若定若慧,餘如前說。muditā katamā / (Abhidh-s 95) dhyānaṃ niśritya sattvāḥ sukhena na viyujyeranniti vihārasamṛddhau samādhiḥ prajñā śeṣaṃ pūrvavat //

丑四、捨無量
云何捨?謂依止靜慮於諸有情利益意樂住具足中若定若慧,餘如前說。upekṣā katamā / dhyānaṃ niśritya sattvā hita labheranniti vihārasamṛddhau samādhiḥ prajñā śeṣaṃ pūrvavat //

癸二、八解脫(分二科)子一、標指 
解脫者謂八解脫。vimokṣāḥ katame / aṣṭau vimokṣāḥ /

子二、別釋(分五科)丑一、有色觀諸色解脫
云何有色觀諸色?謂依止靜慮於內未伏見者色想或現安立見者色想,觀所見色住具足中若定若慧及彼相應諸心心所,乃至為解脫變化障。kathaṃ rūpī rūpāṇi paśyatīti / dhyānaṃ niśritya adhyātmaṃ draṣṭari rūpasaṃjñāyā avibhāvānād draṣṭarī rūpasaṃjñāyāḥ saṃniveśanād vā dṛśya rūpādi paśyatīti vihārasamṛddho samādhiḥ prajñā tatsaṃprayuktāśca cittacaitasikā dharmāḥ yāvad nirmāṇāvaraṇād vimuktiḥ //

丑二、內無色想觀外諸色解脫
云何內無色想觀外諸色?謂依止靜慮於已伏見者色想或現安立見者無色想,觀所見色住具足中若定若慧,餘如前說。 kathamadhyātmamarūpasaṃjñī vahirddhā rūpāṇi paśyati / dhyānaṃ niśritya draṣṭari rūpasaṃjñāyā vibhāvanād arūpasaṃjñāyāḥ saṃniveśanādvā dṛśya rūpāṇi paśyatīti vihārasamṛddhau samādhi prajñā śeṣaṃ pūrvavat //

丑三、淨解脫身作證具足住
云何淨解脫身作證具足住?謂依止靜慮於內淨不淨諸色已得展轉相待想、展轉相入想、展轉一味想故,於彼已得住具足中若定若慧,餘如前說,乃至為解脫淨不淨變化煩惱生起障。kathaṃ śubhaṃ vimokṣaṃ kāyena sākṣātkṛtyopasaṃpadya viharatīti / dhyānaṃ niśritya adhyātmaṃ śubhāśubheṣu rūpeṣu anyonyāpekṣāsaṃjñāyā anyonyānugamasaṃjñāyā anyonyaikarasasaṃjñāyāśca labhāt tatra labdhe vihārasamṛddhau samādhiḥ prajñā śeṣaṃ pūrvavat yāvat śubhaśubhanirmāṇāt saṃkleśotpattyāvaraṇācca vimuktiḥ //

丑四、四無色解脫(分二科)寅一、釋無邊空處
云何無邊空處解脫?謂於隨順解脫無邊空處住具足中若定若慧,餘如前說。ākāśānantyāyatanavimokṣaḥ katamaḥ / vimokṣānukūlā kāśānantyāyatanavimokṣaḥ

寅二、例餘三無色解脫 
如無邊空處解脫,無邊識處、無所有處、非想非非想處解脫亦爾,乃至為解脫寂靜解脫無滯礙障。tathā vijñānānantyāyatanākiṃcanyāyatananaivasaṃjñānāsaṃjñāyatanavimokṣā api draṣṭavyaḥ yāvat vimokṣaḥ śānto vimokṣaḥ asaktyāvaraṇaṃ ca //

丑五、想受滅解脫
云何想受滅解脫?謂依止非想非非想處解脫,超過諸餘寂靜解脫,住於似真解脫住具足中心心所滅,為解脫想受滅障。saṃjñāvedayitanirodhavimokṣaḥ katamaḥ / naivasaṃjñānasaṃjñāyatanavimokṣaṃ niśritya samatikrāntānāṃ śiṣṭe śānte vimokṣe mokṣānusadṛśo vihāraḥ vihārasamṛddhau ca cittacaitasikānāṃ nirodhaḥ saṃjñāvedayitanirodhāvaraṇād vimuktyartham //(Abhidh-s 96)

癸三、八勝處(分四科)子一、標指 
勝處者謂八勝處。abhibhvāyatanāni katamāni / aṣṭāvabhibhvāyatanāni /

子二、隨標釋(分二科)丑一、釋前四勝處由第一第二解脫建立
前四勝處由二解脫所建立,pūrvāṇī catvāri abhibhvāyatanāni dvābhyāṃ vimokṣābhyāṃ vyavasthāpyante /

丑二、釋後四勝處由第三解脫所建立 
後四勝處由一解脫所建立。uttarāṇi catvāri abhibhvāvatanāni ekena vimokṣeṇa vyavasthāpyante /

子三、料簡 
此中解脫是意解所緣,勝處是勝伏所緣自在轉故。tatra vimokṣairālambanamadhimucyate abhibhvāyataneṣu ālambanaprabhibhavati / vaśavarttanatā mupādāya //

子四、別釋其義 
依有情數非有情數說色少多,依淨不淨說色好惡,依人與天說色劣勝,餘如解脫中說,勝伏所緣故名勝處。sattvasaṃkhyātāni asattvasaṃkhyātāni cāśritya rūpāṇi parittādhimātrāṇyucyante / śubhāśubhānyāśritya rūpāṇi suvarṇadurvarṇānyucyante / mānuṣyakadivyānyāśritya rūpāṇi hīnapraṇītānyucyante // śiṣṭāni yathā vimokṣeṣūktāni // ālambanābhibhavanatāmupādāya abhibhvāyatanānītyucyante //

癸四、十徧處(分三科)子一、正釋
遍處者謂十遍處,所緣遍滿故名遍處,於其遍滿住具足中若定若慧及彼相應心心所法是名遍處。kṛtsnāyatanāni katamāni / daśa kṛtsnāyatanāni / kṛtsnaspharaṇālambanatāmupādāya kṛtsnāyatanānītyucyate / kṛtsnaspharaṇavihārasamṛddhau samādhiḥ prajñā tatsaṃprayuktāśca cittacaitasikā dharmāḥ kṛtsnāyatanānītyucyante //

子二、辨建立地等
何故於遍處建立地等?由此遍處觀所依能依色皆遍滿故,餘隨所應如解脫說。kimupādāya kṛtsnāyataneṣu pṛthivyādivyavasthāpanam / taiḥ kṛtsnāyatanaiḥ āśrayāśritarūpāṇi paśyatīti kṛtsnaspharaṇatāmupadaya / śiṣṭāni yathāyogaṃ vimokṣavat //

子三、釋解脫成滿 
如是遍處能成滿解脫。 tathā ca kṛtsnāyatanaiḥ pariniṣpattirvimokṣāṇām //

癸五、無諍 
無諍者謂依止靜慮於防護他所應起煩惱住具足中若定若慧及彼相應諸心心所。araṇā katamā / dhyānaṃ niśritya kleśotpattyanurakṣāvihārasamṛddhau samādhiḥ prajñā tatsaṃprayuktāśca cittacaitasikā dharmāḥ //

癸六、願智
願智者謂依止靜慮於為了所知願具足中若定若慧,餘如前說。praṇidhijñānaṃ katamat / dhyānaṃ niśritya jñeya jñānapraṇidhisamṛddhau samādhiḥ prajñā śeṣaṃ pūrvavat //

癸七、四無礙解(分二科)子一、標列
無礙解者謂四無礙解。pratisaṃvidaḥ katamāḥ / catasraḥ pratisaṃvidaḥ /

子二、別釋(分四科)丑一、法無礙解  
云何法無礙解?謂依止靜慮於一切法名差別無礙具足中若定若慧,餘如前說。dharmapratisaṃvid katamā / dhyānaṃ niśritya sarvadharma paryāyeṣu avyāghātasamṛddhau samādhīḥ prajñāśeṣaṃ pūrvavat //
丑二、義無礙解 
云何義無礙解?謂依止靜慮於諸相及意趣無礙具足中若定若慧,餘如前說。arthapratisaṃvid katamā / dhyānaṃ niśritya lakṣaṇe abhiprāye (Abhidh-s 97) cāvyāghātasamṛddau samādhiḥ prajñā śeṣaṃ pūrvavat //

丑三、訓詞無礙解
云何訓詞無礙解?謂依止靜慮於諸方言音及訓釋諸法言詞無礙具足中若定若慧,餘如前說。niruktipratisaṃvid katamā / dhyānaṃ niśritya janapadabhāpāyāmanuvyavahāre dharmanirvacane ca avyāghāta samṛddhau samādhiḥ prajñā śeṣaṃ pūrvavat //

丑四、辯才無礙解 
云何辯才無礙解?謂依止靜慮於諸法差別無礙具足中若定若慧,餘如前說。pratibhānapratisaṃvid katamā / dhyānaṃ niśritya dharmaprabhedeṣu avyāghātasamṛddhau samādhiḥ prajñā śeṣaṃ pūrvavat //

癸八、六神通(分二科) 子一、標列
神通者謂六神通。abhijñā katamāḥ / ṣaḍabhijñāḥ /

子二、別釋(分六科)丑一、神境通 
云何神境通?謂依止靜慮於種種神變威德具足中若定若慧及彼相應諸心心所。ṛddhyabhijñā katamā / dhyānaṃ niśritya vicitrarddhivikurvita samṛddhau samādhiḥ prajñā tatsaprayuktāśca cittacaitasikā dharmāḥ //

丑二、天耳通
云何天耳通?謂依止靜慮於隨聞種種音聲威德具足中若定若慧,餘如前說。divyaśrotrābhijñā katamā / dhyānaṃ niśritya vicitrāṇāṃ śabdānāmanuśravasamṛddhau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat //

丑三、心差別通
云何心差別通?謂依止靜慮於入他有情心行差別威德具足中若定若慧,餘如前說。cetaḥparyāyābhijñā katamā / dhyānaṃ niśritya parasattveṣu cittacaritaparyāya praveśasamṛddhau yaḥ samādhi prajñā śeṣaṃ pūrvavat //

丑四、宿住隨念通 
云何宿住隨念通?謂依止靜慮於隨念前際所行威德具足中若定若慧,餘如前說。pūrvanivāsānusmṛtyabhijñā katamā / dhyānaṃ niśritya pūrvāntacaryānusmaraṇasamṛddhau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat //

丑五、死生通 
云何死生通?謂依止靜慮於觀有情死生差別威德具足中若定若慧,餘如前說。cyutyupapādābhijñā katamā / dhyānaṃ niśritya sattvānāṃ cyutyupapādaprakāra saṃdarśanasamṛddhau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat //

丑六、漏盡通
云何漏盡通?謂依止靜慮於漏盡智威德具足中若定若慧及彼相應諸心心所。āsravakṣayābhijñā katamā / dhyānaṃ niśritya āsravakṣayajñānasamṛddhau yaḥ samādhiḥ prajñā tatsaṃprayuktāśca cittacaitasikā dharmāḥ //

癸九、相、隨好
相、隨好者謂依止靜慮於相、隨好莊嚴所依示現具足中若定若慧,及彼相應諸心心所并彼所起異熟
lakṣaṇānuvyañjanāni katamāni / dhyānaṃ niśritya lakṣaṇānuvyañjanairvibhrājamānasandarśanasamṛddhau yaḥ samādhiḥ prajñā tatsaṃprayūktāśca cittacaitasikā dharmāḥ tatsamutthitavipākāśca //

癸十、四清淨(分二科)子一、標列 
清淨者謂四清淨。pariśuddhayaḥ katamāḥ / catasraḥ pariśuddhayaḥ /

子二、別釋(分四科)丑一、依止清淨
云何依止清淨?謂依止靜慮於隨所欲依止取住捨具足中若定若慧,及彼相應諸心心所。āśrayapariśuddhiḥ katamāḥ / dhyānaṃ niśritya yathākāmamaśrayasyopādāne sthānaparityāgānāṃ samṛddhau yaḥ samādhīḥ prajñā tatsaṃprayuktāśca cittacaitasikā dharmāḥ //

丑二、境界清淨
云何境界清淨?謂依止靜慮於隨所欲境界變化智具足中若定若慧,餘如前說。 ālambanapariśuddhiḥ katamā / dhyānaṃ niśritya yathākāmamālambananirmāṇapariṇāmanajñānānāṃ samṛddhau yaḥ samādhi prajñā śeṣaṃ pūrvavat //

丑三、心清淨
云何心清淨?謂依止靜慮於如所欲三摩地門自在具足中若定若慧,餘如前說。cittapariśuddhiḥ katamā / dhyānaṃ niśritya yathākāmaṃ samādhimukhavaśavarttisamṛddhau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat //

丑四、智清淨 
云何智清淨?謂依止靜慮於隨所欲陀羅尼門任持具足中若定若慧,餘如前說。 jñānapariśuddhiḥ katamā / dhyānaṃ niśritya yathākāmaṃ dhāraṇīmukhasandhāraṇasamṛddhau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat //(Abhidh-s 98)

癸十一、十力(分二科)子一、標列
力者謂如來十力。balāni katamāni / baśa tathāgatabalāni /

子二、別(分三科)丑一、處非處智力
云何處非處智力?謂依止靜慮於一切種處非處智具足中若定若慧,及彼相應諸心心所。 sthānāsthānabalaṃ katamat dhyānaṃ niśritya sarvaprakāra sthānāsthānajñānasamṛddhau yaḥ samādhiḥ prajñā tatsaṃprayuktāśca cittacaitasikā dharmāḥ //

丑二、自業智力
云何自業智力?謂依止靜慮於一切種自業智具足中若定若慧,餘如前說。karmasvakajñānabalaṃ katamat / dhyānaṃ niśritya sarvaprakāra karmasvakajñānasamṛddhau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat //

丑三、例餘力
餘力隨應當知亦爾。śiṣṭāni balāni yathāyogaṃ veditavyāni //

癸十二、四無畏(分二科)子一、標列
無畏者謂四無畏。

子二、別釋(分四科)丑一、正等覺無畏 
云何正等覺無畏?謂依止靜慮由自利門於一切種所知境界正等覺,自稱德號建立具足中若定若慧及彼相應諸心心所。vaiśāradyāni katamāni / catvāri vaiśāradyāni // abhisaṃbodhivaiśāradyaṃ katamat / dhyānaṃ niśritya svārthamevārabhya sarvākārajñeyābhisaṃbodhipratijñāpratiṣṭhāpanasamṛddhau yaḥ samādhiḥ prajñā tatsaṃprayuktāśca cittacaitasikā dharmāḥ //

丑二、漏盡無畏 
云何漏盡無畏?謂依止靜慮由自利門於一切種漏盡自稱德號建立具足中若定若慧,餘如前說。āsravakṣayavaiśāradyaṃ katamat / dhyānaṃ niśritya svārthamevārabhya sarvākārasravakṣayapratijñā pratiṣṭhāpanasamṛddhau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat //

丑三、障法無畏
云何障法無畏?謂依止靜慮由利他門於一切種說障礙法自稱德號建立具足中若定若慧,餘如前說。antarāyikadharmavaiśāradyaṃ katamat / dhyānaṃ niśritya parārthamārabhya sarvākārāntarāyikadharmapratijñāpratiṣṭhāpanasamṛddhau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat //

丑四、出苦道無畏
云何出苦道無畏?謂依止靜慮由利他門於一切種說出苦道法自稱德號建立具足中若定若慧,餘如前說。nairyāṇikapratipadavaiśāradyaṃ katamat / dhyānaṃ niśritya parārthamārabhya sarvākāra nairyāṇikamārgadharma pratijñāpratiṣṭhāpanasamṛddhau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat //

癸十三、三念住 
念住者即三念住,謂御大眾時於一切種雜染不現行具足中若定若慧,餘如前說。smṛtyupasthānāni katamāni / trīṇyeva smṛtyupasthānāni / gaṇaparikarṣaṇe sarvākārasaṃkleśāsamudācārasamṛddhau yaḥ samādhiḥ prajñā śeṣaṃ purvavat //

癸十四、三不護
不護者即三不護,謂御大眾時於隨所欲教授教誡方便具足中若定若慧,餘如前說。arakṣāṇi katamāni / trīṇyeravārakṣāṇi // gaṇaparikarṣaṇe yathākāmamavavādānuśāsanīprayogasamṛddhau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat //

癸十五、無忘失法
無忘失法者,謂於一切種隨其所作所說明記具足中若定若慧,餘如前說。asaṃpramoṣadharmatā katamā / sarvākārasya yathāvat kṛtassa bhāṣitasya cābhilapanasamṛddhau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat //

癸十六、永斷習氣
永斷習氣者,謂一切智者於非一切智所作不現行具足中若定若慧,餘如前說。vāsanāsamudghātaḥ katamaḥ / sarvajñasya sataḥ asarvajñaceṣṭitāsamudācārasamṛddau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat //

癸十七、大悲 
大悲者謂於緣無間苦境大悲住具足中若定若慧,餘如前說。mahākaruṇā katamā / nirantaraṃ sarvaprakāraduḥkhālambanakaruṇāvihārasamṛddau yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat //(Abhidh-s 99)

癸十八、十八不共佛法
不共佛法者即十八種不共佛法,謂於不共身語意業清淨具足中,於所依及果根未得不退具足中,於不共業現行具足中,於不共智住具足中若定若慧,餘如前說。 āveṇikā buddhadharmāḥ katame / aṣṭādaśāveṇikā buddhadharmāḥ // asādhāraṇa kāyavāṅganaskarthapariśuddhi samṛddau sāśrayāṇāṃ saphalānāṃ tathāgatendriyāṇamaprāptyāmaparihāṇisamṛddhau asādhāraṇa karmasamudācārasamṛddhau asādhāraṇajñānavihārasamṛddhau ca yaḥ samādhiḥ prajñā śeṣaṃ pūrvavat //

癸十九、一切種妙智 
一切種妙智者謂於蘊界處一切種妙智性具足中若定若慧,及彼相應諸心心所。sarvākārajñatā katamā / skandhadhātvāyatanānāṃ sarvākārajñatāsamṛddhau yaḥ samādhiḥ prajñā tatsaṃprayuktāśca cittacaitasikā dharmāḥ //

壬三、明功德作業(分二科)癸一、明所依(分二科)子一、問 
云何引發如是等功德?eteṣāṃ guṇānamabhinirhāraḥ katamaḥ /

子二、答(分二科)丑一、辨所依(分三科)寅一、明內外共法
謂依止清淨四靜慮若外道、若聲聞、若菩薩等引發四無量、五神通; viśuddhāni catvāri dhyānāni niśritya anyatīrthīyaḥ śrāvako bodhisattvo vā abhinirharati catvāri apramāṇānyevaṃ pañcābhijñāḥ /

寅二、明大小乘共法 
多分依止邊際第四靜慮若聲聞、若菩薩、若如來等引發所餘功德。śeṣān guṇān prāntakoṭikaṃ caturthaṃ dhyānaṃ niśritya śrāvako bodhisattvastathāgato vābhinirharati //

寅三、明引發所因 
何因引發如是功德?謂依止靜慮數數思惟隨所建立法故。tatpunaḥ kimupādāya / dhyānasanniśrayeṇa yathāvyavasthānamanasikāravahulīkāratāmupādāya //

丑二、辨作用自性(分二科) 寅一、標 
如是等功德略有二種:一現前發起自所作用、二安住自性,ta ete guṇā dvividhāḥ / svakāritrapratyupasthānāśca vaihārikāśca //

寅二、指 
若現發起自所作用以出世後所得世俗智為體,若安住自性用出世智為體。ye svakāritrapratyupasthānāḥ te lokottarapṛṣṭhalabdhāḥ saṃvṛtijñānasvabhāvā draṣṭavyāḥ //

癸二、作業(分十九科)子一、無量
無量作何業?謂捨所治障,哀愍住故能速圓滿福德資糧,成熟有情心無厭倦。 ye punarvaihārikāste lokottarajñānasvabhāvā draṣṭavyāḥ //apramāṇaiḥ kiṃ karma karoti / vipakṣaṃ jahāti / anukampāvihāritayā puṇya saṃbhāraṃ paripūrayati sattvaparipāke ca na parikhidyate //

子二、解脫
解脫作何業?謂引發變化事於淨不淨變化無有艱難,於寂靜解脫無有滯礙,能住第一寂靜聖住由勝解思惟故。vimokṣaiḥ kiṃ karma karoti / nirmāṇakarmābhinirharati / śubhanirmāṇe na saṃkliśyate śānteṣu vimokṣeṣu na sajjati / paramapraśāntena cāryavihāreṇa viharati / adhimucyanatā mupādāya //

子三、勝處
勝處作何業?謂能令前三解脫所緣境界自在而轉,由勝伏所緣故。abhibhvāyatanaiḥ kiṃ karma karoti / trayāṇāṃ vimokṣāṇāmālambanaṃ vaśe varttayatyālambanābhibhavanatāmupādāya //

子四、徧處
遍處作何業?謂善能成辦解脫所緣遍滿流布故。kṛtsnāyatanaiḥ kiṃ karma karoti / vimokṣālambanaṃ pariniṣpādayati kṛtsnaspharaṇatāmupādāya //

子五、無諍
無諍作何業?謂所發語言聞皆信伏,愛護他心最為勝故,如其所應發語言故。araṇayā kiṃ karma karoti / ādeyavacano bhavati //

子六、願智 
願智作何業?謂能善記別三世等事,一切世間咸所恭敬,由達一切眾所歸仰故。praṇidhijñānena kiṃ karma karoti / bhūtabhavyavarttamānaṃ vyākaroti bahumataśca bhavati lokasya //

子七、無礙解 
無礙解作何業?謂善說法要悅眾生心,能絕一切所疑網故。pratisaṃvidbhiḥ kiṃ karma (Abhidh-s 100) karoti / deśanayā sattvacittāni saṃtoṣayati //

子八、神通
神通作何業?謂以身業、語業記心化導有情令入聖教,善知有情一切心行及過未已,如應教授令永出離。 abhijñābhiḥ kiṃ karma karoti / śāsane kāyakarmaṇā āvarjayati / vākkarmaṇā cittādeśanayāvarjayati sattvacaritaṃ ca jñātvā āgatiṃ ca gatiṃ ca niḥsaraṇe sattvān yathāvadavavadate //

子九、相隨好
相及隨好作何業?謂能令暫見謂大丈夫,心生淨信。lakṣaṇānuvyañjanaiḥ kiṃ karma karoti / darśanamātrakeṇa mahāpuruṣatve saṃpratyayaṃ janayati cittānyabhiprasādayati //

子十、清淨
清淨作何業?謂由此勢力故取生有,隨其樂欲或住一劫或復劫餘或捨壽行,或於諸法自在而轉、或於諸定自在而轉、或復任持諸佛正法。 pariśuddhibhiḥ kiṃ karma karoti / saṃcintya bhavopapattiṃ parigṛṇhāti / ākāṅkṣayankalpaṃ vā kalpāvaśeṣaṃ vā tiṣṭhati āyuḥsaṃskārān vā utsṛjati / dharmavaśavarttī bhavati samādhivaśavartī saddharmaṃ ca sandhārayati //

子十一、力(分二科)丑一、標十種業
力作何業?謂為除捨無因惡因論、不作而得論,無倒宣說增上生道,悟入一切有情心行正說法器,意樂隨眠境界資糧當能出離,隨其所應宣說決定勝道;balaiḥ kiṃ karma karoti / ahetuviṣamahetuvādaṃ pratyākhāyākṛtābhyāgamavāde ca samyaga bhyudayamārgaṃ deśayati sattvacittacaritāni cānupraviśya deśanābhājanatāṃ cāśayaṃ cānuśayaṃ cālambanaṃ ca saṃbhāraṃ ca bhavyatāṃ ca niḥsaraṇaṃ ca yathāvanniḥśreyasamārgaṃ deśayati /

丑二、釋力名 
降伏諸魔善能記別一切問論。 sarvamārāṃśca nigṛṇhāti sarvatra ca praśnaṃ pṛcchati pṛṣṭo vyākaroti //

子十二、無畏
無畏作何業?謂處大眾中自正建立我為大師,摧伏一切邪難外道。vaiśāradyaiḥ kiṃ karma karoti / parṣadi samyagātmanaḥ śāstṛtvaṃ vyavasthāpahati codakāṃścānyatīrthyānnigṛṇhāti //

子十三、念住
念住作何業?謂能不染污攝御大眾。smṛtyupasthānaiḥ kiṃ karma gaṇamavavadate samanuśāsti //

子十四、不護
不護作何業?謂能無間斷教授教誡所化徒眾。

子十五、無忘失法
無忘失法作何業?謂能不捨離一切佛事。asaṃmoṣadharmatayā kiṃ karma karoti / buddhakṛtyaṃ na hāpayati //

子十六、永斷習氣 
永斷習氣作何業?謂離諸煩惱亦不顯現似諸煩惱所作事業。vāsanāsamudghātena kiṃ karma karoti / niḥkleśaḥ kleśapratirūpāṃ ceṣṭānna(da)rśayati //

子十七、大悲
大悲作何業?謂日夜六時遍觀世間。mahākaruṇayā kiṃ karma karoti / ṣaṭkṛtvo rātriṃdivasena lokaṃ vyavalokayati //

子十八、不共佛法
不共佛法作何業?謂由身語意業清淨已得不退,若行、若住映蔽一切聲聞、獨覺。āveṇikairbuddhadharmaiḥ kiṃ karma karoti / sarvaśrāvakapratyekabuddhān kāyavāṅmanaskarmapariśuddhyā prāptyā cāreṇa vihāreṇa vābhibhavati // (Abhidh-s 101)

子十九、一切種妙智
一切種妙智作何業?謂能絕一切有情一切疑網,令正法眼長時得住,由此有情未成熟者令其成熟,已得熟者令得解脫。 sarvākārajñatayā kiṃ karma karoti / sarvasattvānāṃ sarvasaṃśayāṃ śchinatti dharmanetrīñca dīrghakālamavasthāpayati yena paripakṣā (? kṣyāḥ) sattvāḥ paripacyante paripakāśca vimucyante //

庚三、合辨能證所證(分五科)辛一、得果捨向 
於上所說現觀位中證得後後勝品道時捨前所得下劣品道,又即此時集斷作證。eṣvabhisamayeṣūttarottaraṃ viśiṣṭaṃ mārgaṃ labhamānaḥ pūrvakaṃ hīnaṃ mārgaṃ vijahāti saṃkalanaprahāṇaṃ ca sākṣātkaroti /

辛二、明三乘涅槃差別(分二科)壬一、明二乘頓捨
於無餘依涅槃界位聲聞、獨覺一切聖道無不皆由頓捨所捨。nirupadhiśeṣe nirvāṇadhātau śrāvakaḥ sarvammārgasamavasargavihānyā vijahāti

壬二、明菩薩無盡 
非諸菩薩,是故唯說諸菩薩等為無盡善根者、無盡功德者。no tu bodhisattvaḥ // ataeva bodhisattvā akṣayakuśalamūlā akṣa(ya)guṇā ityucyante //

辛三、辨現觀相違之諸無記事 
何故建立諸無記事?由彼所問不如理故。何故所問不如理耶?遠離因果染淨所應思處故。yānyavyākṛtavastūni vyavasthāpitāni kimupādāya / ayoniśaḥparipraśna tāmupādāya // (ayoniśaḥ paripraśnatā kimupādāya /) hetuphalasaṃkleśavyavadānacintāpasrivarjanatāmupādāya // 0 //

辛四、明菩薩與四果異同(分四科)壬一、明非初果 
何緣菩薩已入菩薩超昇離生位而非預流耶?由得不住道一向預流行不成就故。kena kāraṇena bodhisattvo bodhimanava vadyāmavakrāntaḥ strotāpanno na bhavati / strotaḥpratipattyapariniṣpannatāmupādāya //

壬二、明非二果 
何緣亦非一來耶?故受諸有無量生故。kena kāraṇena sakṛdāgāmī na bhavati / apramāṇasaṃcintya bhavopaprattiparigrahatāmupādāya //

壬三、明非三果
何緣亦非不還耶?安住靜慮還生欲界故。kena kāraṇenānāgāmī na bhavati / dhyānairvihṛtya kāmadhātāvupapadyānatāmupādāya /

壬四、明亦成阿羅漢 
又諸菩薩已得諦現觀,於十地修道位故修所知障對治道,非煩惱障對治道。若得菩提時頓斷煩惱障及所知障,頓成阿羅漢及如來。此諸菩薩雖未永斷一切煩惱,然此煩惱猶如呪藥所伏諸毒不起一切煩惱過失,一切地中如阿羅漢已斷煩惱。bodhisattvaḥ satyānyabhi samayena labdhvā daśasu mūmiṣu bhāvanāmārgeṇa jñeyāvaraṇapratipakṣamārgaṃ bhāvayati na kleśāvaraṇapratipakṣamārgam // tathā ca bodhiprāptaḥ kleśāvaraṇaṃ jñeyāvaraṇaṃ ca vijahāti arhan tathāgataśca saṃpadyate // sa ca bodhisattvaḥ sarvakleśāprahāṇāt mantroṣadhayo viṣamiva sarvakleśān abhibhavati sarvān kleśān doṣāṃśca notpādayati sarvāsu bhūmiṣu arhanniva kleśān prajahāti /

辛五、辨應修五種善巧(分二科)壬一、標名 
又諸菩薩於所知境應修善巧,於諸方便應修善巧,於虛妄分別應修善巧,於無分別應修善巧,於時時中應修練根。api khalu bodhisattvo jñeyeṣu bhāvanākuśalo bhavati upāyeṣu bhāvanākuśalo bhavati abhūtaparikalpeṣu bhāvanākuśalo bhavati nirvikalpeṣu bhāvanākuśalo bhavati tena kālena kālamindriyāṇyuttāpayati /

壬二、別釋(分五科)癸一、所知境善巧
云何所知境?謂略有六種:一迷亂、二迷亂所依、三不迷亂所依、四迷亂不迷亂、五不迷亂、六不迷亂等流。jñeyaṃ katamat / saṃkṣepeṇa ṣaḍvidham / bhrāntiḥ bhrāntyāśrayaḥ abhrāntyāśrayaḥ bhrāntyabhrāntiḥ abhrāntiḥ abhrāntiniṣyandaśca //

癸二、方便善巧(分二科) 子一、標
云何方便善巧?謂略有四種:upāyakauśalyaṃ katamat / saṃkṣeparāścaturvidham / (Abhidh-s 102)

子二、列 
一成熟有情方便善巧、二圓滿佛法方便善巧、三速證通慧方便善巧、四道無斷絕方便善巧。sattvaparipākakauśalyaṃ buddhadharmaparipuraṇakauśalyaṃ kṣiprābhijñākauśalyaṃ mārgānupacchedakauśalyaṃ ca //

癸三、虛妄分別善巧(分二科)子一、標列十種虛妄分別
云何虛妄分別?謂略有十種:一根本分別、二相分別、三相顯現分別、四相變異分別、五相顯現變異分別、六他引分別、七不如理分別、八如理分別、九執著分別、十散亂分別。abhūtaparikalpaḥ katamaḥ / saṃkṣepato daśavidhaḥ / mūlavikalpaḥ nimittivikalpaḥ nimittapratibhāsavikalpaḥ nimittavikāravikalpaḥ nimittipratibhāsavikāravikalpaḥ paropanītavikalpaḥ ayoniśovikalpaḥ yoniśovikalpaḥ abhiniveśavikalpaḥ vikṣepavikalpaśca //

子二、更就散亂分別分為十種
此復十種:一無性分別、二有性分別、三增益分別、四損減分別、五一性分別、六異性分別、七自性分別、八差別分別、九隨名義分別、十隨義名分別。sa punaḥ daśavidhaḥ / abhāvavikalpa bhāvavikalpaḥ samāropavikalpaḥ apavādavikalpaḥ ekatvavi kalpaḥ pṛthaktvavikalpaḥ svabhāvavikalpaḥ viśeṣavikalpaḥ yathānāmārthavikalpaḥ yathārthanāmavikalpaśca //

癸四、無分別善巧(分二科)子一、標釋(分二科)丑一、標三種無分別 
云何無分別?謂別有三種:一知足無分別、二無顛倒無分別、三無戲論無分別。nirvikalpatā katamā / samāsatastrividhā / santuṣṭinirvikalpatā aviparyāsanirghikalpatā niṣprapañcanirvikalpatā ca //

丑二、明三種人應知其相 
如此三種,異生、聲聞、菩薩如其次第應知其相。 tā imāstitraḥ pṛthagjanaśrāvakabodhisattvānāṃ yathākramaṃ veditavyāḥ //

子二、顯無戲論無分別復離五相
無戲論無分別復離五相:一非無作意故、二非超過作意故、三非寂靜故、四非自性故、五非於所緣作加行故,謂於所緣不起加行。yāsau nimittato niṣprapañcanirvikalpatā tasyāḥ punaḥ abhāvasya pañca nimittāni / na amanasikārataḥ na manasikārasamatikramataḥ na vyupaśamataḥ na svabhāvataḥ na ālambane 'bhisaṃskārataśca / api khalu ālaṃbane 'nabhisaṃskārataḥ /

癸五、於時時中應修練根 
若諸菩薩性是利根云何復令修練根行?謂令依利軟根引發利中根,復依利中根引發利利根故。bodhisattvaḥ prakṛtyā tīkṣṇendriyaḥ kathaṃ punaḥ indriyāpyuttāpayatīti / tīkṣṇamṛdvindriyamāśritya tīkṣṇamadhyendriyamabhinirharati / punaḥ tīkṣṇamadhyendriyamāśritya tīkṣṇatīkṣṇendriyamabhinirharati //