2014年2月6日 星期四

有尋有伺等三地-5.雜染施設-5.3.生雜染-5.3.2.生艱辛

5.3.2.生艱辛
生艱辛者,如薄伽梵說:汝等長時馳騁生死,身血流注過四大海。所以者何?汝等長夜或生象、馬、駝、驢、牛、羊、雞、鹿等眾同分中,汝等於彼多被斫截身諸支分,令汝身血極多流注。如於象等眾同分中,人中亦爾。又復汝等於長夜中,喪失無量父母、兄弟、姊妹、親屬。又復喪失種種財寶、諸資生具,令汝洟淚極多流注,如前血量。如血、洟淚,如是當知所飲母乳,其量亦爾。如是等類生艱辛苦,無量差別應知。
[解]什麼是生艱辛?就是在三界五趣裏面,流轉生死是很艱難,是很辛苦地。
1)像世尊所說,你們這一切眾生,從無始劫以來長時期的馳騁生死,從生到死,從死到生,光陰像馳騁似的跑來跑去。身體裏面的血流注出來,如果把它積聚在一起,能超過四大海的海水那麼多。所以者何?汝等眾生,在生死的流轉中時間太長,沒有智慧的光明。或者是生在大象裏面,或者生在馬,或者是駱駝,或者是驢,或者是牛,或者是羊,或者是雞,或者是鹿等等的這些眾生裏面。眾同分,各式各樣同類的身體,人與人是同分,大象與大象是相同的生命體,但是各有各的分。若在象、馬、駝、驢、牛、羊、雞、鹿等中,那個身體多數是被斫,被截斷,身體分成一分一分。令汝身血極多的流注出來。若生在大象、馬、駝、驢等畜牲世界這樣子,生到人的世界來,也是身血極多流注這樣。
2)又復汝等,在長夜之中,喪失無量無邊的父親,無量無邊的母親、哥哥、弟弟、姐妹親屬。又復喪失種種財寶,很多的資生工具,心裏面也是痛,使令鼻涕眼淚極多的流注,就像前面流血那麼多。
3)如血洟淚這麼多,當知所飲母乳,其量也是這麼多,超過四大海水那麼多。我們應該知道,這個生是苦,流血是痛,流淚也是痛,就是飲乳的時候,母親也是愛,兒女也是愛,因愛而有痛,因愛而有苦,所以應知。
tatra vyasanataḥ / yathā uktaṃ bhagavatā / yac caturṣu mahā-samudreṣu udakam ato bahutaraṃ yuṣmākaṃ dīrgham adhvānaṃ saṃdhāvatāṃ saṃsaratāṃ rudhiraṃ prasyanditaṃ praghāritaṃ/tat kasya hetoḥ / dīrgharātraṃ yūyaṃ hastināṃ sabhāgatāyām upapannā aśvānām uṣṭrāṇāṃ gardabhānām ajā-mahiṣa-vārāha-kurkurāṇāṃ sabhāgatāyām upapannāḥ / tatra yuṣmābhir bahūny aṅga-pratyaṅga-cchedanāny anubhūtāni yatra yuṣmākaṃ prabhūtaṃ rudhiraṃ prasyanditaṃ praghāritaṃ / yathā hasty-ādīṅāṃ sabhāgatāyām evaṃ manuṣyāṇāṃ / tatra yuṣmābhiḥ prabhūtāni mātṛ-vyasanāni pitṛvyasanāni bhrātṛ-vyasanāni bhaginī-vyasanāni jñāti-kṣayo dhana-kṣayo bhoga-kṣayaś ca anubhūtaḥ /tatra yuṣmākaṃ prabhūtam aśru prasyanditaṃ praghāritaṃ / tad yathā rudhiram aśru ca evaṃ mātuḥ-stanya-pānaṃ draṣṭavyaṃ / ity evaṃ-bhāgīyo janmano vyasana-prabhedo veditavyaḥ //