2014年5月29日 星期四

聲聞地-第2瑜伽處-7.瑜伽壞


7.瑜伽壞
云何瑜伽壞?謂壞瑜伽略有四種。何等為四?一者、畢竟瑜伽壞;二者、暫時瑜伽壞;三者、退失所得瑜伽壞;四者、邪行所作瑜伽壞。畢竟瑜伽壞者,謂無種姓補持伽羅。何以故?由彼身中無能趣向涅槃法故,畢竟失壞出世瑜伽。暫時瑜伽壞者,謂有種姓補特伽羅。何以故?由彼身中有能趣向涅槃法故,雖闕外緣,時經久遠,定當緣會,修習瑜伽,令其現起,善修習已,當般涅槃。是故說彼所有瑜伽暫時失壞。退失所得瑜伽壞者,謂如有一,退失所得、所觸、所證,若智、若見、若安樂住。
[]怎麼叫作止觀的修學被破壞,不能成就?壞瑜伽略有四種不同。何等為四?一者、畢竟瑜伽壞;二者、暫時瑜伽壞;三者、退失所得瑜伽壞;四者、邪行所作瑜伽壞。
1)什麼是畢竟瑜伽壞?究竟的被破壞,無論怎麼樣都不能成就。就是他的內心裡面,他的阿賴耶識裡面,沒有出世間聖道的種子。什麼原因呢?由於那個人的色受想行識裡面,沒有趣向涅槃的功能,就是沒有聖道的種子。這個人究竟的失掉、滅壞出世間止觀的功德,絕定不能成就。
2)什麼是暫時瑜伽壞?就是他的內心裡面有無漏的種子。什麼原因呢?由於那個人的色受想行識裡面,有趣向涅槃的功能,就是有聖道的種子。但是也需有外緣,若是沒有外緣來幫助他的時候,時間經過很多劫,決定因緣會具足,終究有一天佛出現世間,而這時候沒有業障,見佛聞法有信心。這時候能修止觀,就使令無漏的種子發生現行,而他能夠努力修習,就能得涅槃,得聖道。是故說彼所有瑜伽暫時失壞,不是永久的,是暫時失壞。
3)什麼是退失所得瑜伽壞?這個人能夠修學聖道,先修止的時候,得色界四禪,得到的禪定之後又失掉,或者是自己放逸退掉禪定,或者其他的因緣也會退掉禪定。
tatra katamo yogabhraṃśaḥ / āha / catvāro yogabhraṃśāḥ / katame catvāraḥ / asti yogabhraṃśa ātyantikaḥ / asti tāvatkālikaḥ / asti prāptiparihāṇikaḥ / asti mithyāprati-pattikṛtaḥ / tatrātyantiko yogabhraṃśo 'gotrasthānāṃ pudgalānaṃ veditavyaḥ / tasyā-parinirvāṇadharmakatvād atyantaparibhraṣṭā eva yogād bhavanti / tatra tāvatkālikaḥ / tadyathā gotrasthānāṃ parinirvāṇadharmakāṇāṃ pratyayavikalānām te hi dūram api param api gatvāvaśyam eva pratyayān āsādayiṣyanti / yogaṃ ca saṃmukhīkṛtya bhāvayitvā parinirvāsyanti / tenaiṣa teṣāṃ tāvatkālika eva yogabhraṃśo bhavati / tatra prāptiparihāṇiko yogabhraṃśaḥ / yathāpīhaikatye (...prāptād adhigatāj jñānada-rśanasparśavihārāt parihīyante...) /

邪行所作瑜伽壞者,謂如有一,不如正理精勤修行,雖多用功無所成辦,不能成辦一切瑜伽,亦非善法。又如有一,多諸煩惱,性多塵穢,而識聰銳,覺慧猛利,成俱生覺,善攝所聞,於聞究竟或少、或多,或住空閑,有在家者及出家者,為性質直,來至其所,因為說法,令心歡喜。又行矯詐,妄現種種身語相應調善所作。由是因緣,招集利養、恭敬、稱頌大福德想,及得種種衣食、臥具、病緣醫藥、資身什物,為諸國王、大臣、居士乃至商主恭敬尊重,咸共謂之是阿羅漢。或於隨彼迴轉弟子,若諸出家、若在家眾,戀著親愛,隨順而轉。為多招引復生是念:此諸出家在家弟子,信順於我,咸共謂我是阿羅漢。彼若依於瑜伽作意止觀等處,來請問我,我得彼問或不能對,彼因是事,當於我所捨信向心,不復謂我是阿羅漢,由斯退失利養恭敬,我於今者,應自思惟、籌量、觀察,安立瑜伽。彼由是事增上力故,耽著利養、恭敬、名譽,獨處空閑,自諦思惟、籌量、觀察,安立瑜伽;然此瑜伽不順契經、不現戒律、違逆法性。若諸比丘善持三藏,彼於其所覆自瑜伽不欲開示;若諸在家、出家弟子,於此瑜伽私竊教示,不令彰顯。所以者何?恐有善持三藏教者,聞彼如是瑜伽處已,以經撿驗不順契經,以律顯照不現戒律,以法觀察違逆法性,由是因緣便不信受,以不信言詰難於我,諍競舉發。由是國王、大臣、居士乃至饒財長者、商主,不復恭敬尊重於我,更不獲得衣、食、臥具、病緣醫藥資身什物。彼由貪著利養、恭敬增上力故,於非法中起於法想,起覆藏想,起惡欲樂,顯發、開示非法為法。諸有忍許彼所見者,亦於非法起是法想,愚昧頑鈍,於非法中起法想故,雖如其教精進修行,當知一切皆是邪行。如是名為邪行所作瑜伽失壞,像似正法,非真正法,能障正法。諸有比丘勤修靜慮,是瑜伽師於此四種瑜伽壞法,應正遍知,當遠捨離。
[]4)什麼是邪行所作瑜伽壞?
a)就是有這麼一個人,不能夠隨順佛陀所教導的正理精進的用功修行。雖然他也能夠很長時期的用功靜坐,但是也不會有成就,不能成辦一切佛法中所說的瑜伽,就算是有一點成就,也不是善法。為什麼不是善法?雖精勤修行,然由於他用功的方法,不是佛法中合道理的修行,雖然能得到四禪八定,反倒有邪知邪見。
b)又有這麼一種人,貪瞋痴的煩惱很多,心很不清淨有很多污染,但他的心很聰明很靈敏,智慧還是很厲害、很勇猛、很銳利,這個是與生俱來的智慧,是前生帶來的智慧很高。他若聽聞一個道理,就能攝持住而不會失掉,記憶力很強。對於聽聞的事情,他能把這件事思惟的很圓滿,或者少分的,或者多分的。這個人或者是在閒靜處住的時候,有在家的人或者有出家的人,為性質直,頭腦簡單。這個人來到這個有智慧而又多煩惱的人這裡,這個多煩惱有智慧的這個人,就給這個在家人、出家人說所知道的這些事情。使令頭腦簡單的出家人和在家人聽了很好,心裡歡喜。而這個人又會表現出來一種欺騙人的威儀,虛妄就是有意的欺騙人,現出來身相應的調善所作,現出來語相應的調善所作,就是表現出來有修行的相貌,這是行矯詐。
c)由前邊為人說法和行矯詐這二種因緣,別人對他有所供養,對他還很恭敬。讚歎他是大福德,就是這樣想。及得種種的衣食臥具病緣的醫藥,及資身的什物這些生活所需得的很多。為諸國王、大臣、居士乃至商主恭敬、尊重,說這個人是阿羅漢。
d)或者這個人對於隨彼迴轉弟子,就是相信他的在家人或出家人,隨彼迴轉,他叫他怎麼的就怎麼的,隨他意的活動。他和這些人互相戀著、互相親愛,就是有了感情。這個在家、出家的弟子,隨他的意思活動,他教他怎麼的他就怎麼的。
e)這個人為了多多的招引出來他的信徒,多多招引來利敬。他心裡有這樣的念,這些眾多的出家在家弟子,對我有信心,能隨順我的意思作事,說我是阿羅漢。這些相信我的人,若依於瑜伽作意等各式各樣的情況來請問我的話,我不能回答他。因為我不能回答他的問題,他會對於我失掉信向的心,不再認為我是阿羅漢,對我的利養恭敬就失掉,不再利養恭敬。那我現在怎麼辦呢?就應該自己思惟、籌量、觀察、安立一個瑜伽,自己發明一個。
f)他這樣想這件事非作不可,因為內心裡面耽著,就是貪著利養、貪著恭敬、貪著名譽,獨處空閑,自己深入的思惟、籌量、觀察,就發明出來一個止觀的方法。但是他所發明、所安立的這個瑜伽,不合乎經律論。這個止觀,和佛教的教義是不相合的,是名不順契經。他這個止觀所需要的戒法也是他發明的,但是參考佛教的,或者是增加一點或是減少一點,是名不現戒律。違逆法性,就是違背佛所說的聖教,不符合法性的真理,這種止觀不能證悟法性。
g)若是佛教裡的比丘善持三藏,他心裡面有經律論的知識。持,心裡面能攝持經律論裡面的法語。那個多煩惱有智慧的那個人,就對於佛教的比丘,隱藏他自己發明的瑜伽,隱藏起來,不願意對比丘說他發明的瑜伽。若是對相信的在家出家弟子,偷偷的開示他發明的瑜伽,不令他們在大眾裡公開的發表。為什麼這樣子呢?他恐怕對佛法有心得的這些人,聽到他這樣的瑜伽處,瑜伽的境界之後。以佛法的修多羅來檢查他的瑜伽,與契經是不相順。以佛教毘奈耶的律,和他發明的瑜伽的律來對照一下也不符合,不能顯現出來佛法的戒律。以佛法的真理觀察它,也不順於法性的真理,由是因緣便不信受。那個佛教徒對他不相信的語言來詰難他、來難問他的話,大家諍論就是把他這個過失說出來。
h)由於他騙人的活動若是被人詰發的話,因此國王、大臣、居士乃至饒財長者、商主,不復恭敬尊重於我,更不獲得衣食、臥具、病緣醫藥資身什物,就是沒有人供養他,恐怕失掉利養恭敬。
i)那個人由於他貪著利養、貪著恭敬,那個貪著心很大、很強。對於自己發明的這個止觀,是不合道理,但是他自己生起認為這是對的、這是合法的。但是又恐怕佛教徒裡面善持三藏教的人詰發他,所以就生起覆藏,就是隱藏起來。但是內心裡面是欺騙人的一種想法,顯發出來的這種止觀開示於人,非法而認為是合法。什麼是起覆藏想?就是對於這個通達三藏的人,不想對他講。偷偷地給相信他的人講解他所發明的瑜伽,他叫他們不要公開的同人家講。什麼是起惡欲樂?就是耽著利養、恭敬、名譽。什麼是顯發開示非法為法?自諦思惟、籌量、觀察、安立瑜伽。
j)這個人自己認為非法為法,其餘的人忍許,就是同意他的見地的人,也對他所發明的止觀認為是合道理的。總而言之,這一夥人都是糊塗人,都是頑固愚痴。對不合道理的事情認為是合道理的,雖然認為是法而隨順他的教導精進的用功修行,當知一切皆是邪行,是不能得聖道的。如是名為邪行所作瑜伽失壞。和佛的正法好像有點像,但是不是真實的佛法。如果你學習的話,能障礙你學習佛法。在佛法裡邊修學聖道人,精進的修學四靜慮,這樣修道的人,於此四種瑜伽壞法,應該正式的完全要明白這是壞瑜伽,應該遠遠的棄捨這四種瑜伽。
tatra mithyāpratipattikṛto yogabhraṃśaḥ / yathāpīhaikatyo 'yoniśaḥ prayujyamāno (...nārādhako bhavati yogasya nārādhayati nyāyyaṃ dharmaṃ kuśalam...) / yathāpī-haikatyaḥ bahukleśo bhavati prabhūtarajaskajātīyo paṭuvijñānaś ca bhavati paṭubu-ddhiḥ sahajayā buddhyā samanvāgataḥ sa śrutam udgṛhṇāti śrutaṃ paryavāpnoty alpaṃ vā prabhūtaṃ vā / araṇye vā punar viharati,āgatāgatānāñ ca gṛhipravrajitānām ṛjūkānām ṛjūkajātīyānāṃ dharmadeśanayā cittam ārādhayati kuhanānucaritayā ca ceṣṭayā kāyavākpratisaṃyuktay / tasya tena hetubhāvena tena pratyayenotpadyate lābhasatkāraślokaḥ / sa jñāto bhavati mahāpuṇyo lābhī bhavati cīvarapiṇḍapātaśaya-nāsanaglānapratyayabhaiṣajyapariṣkārāṇām satkṛtaś ca bhavati gurukṛtaḥ rājñāṃ rājāmātrāṇam yāvat sārthavāhānām arhatsammataḥ / tasyānvāvartante śrāvakāḥ gṛhiṇaḥ pravrajitā api anvāvṛtteṣu (... gredhaṃ nigamayaty āvartate...) bāhulyāya /
tasyaivaṃ bhavati /"santi me śrāvakāḥ gṛhipravrajitā ye mayi saṃbhāvanā jātā yeṣām arhatsaṃmataḥ te (...cen mām...) upasaṃkramya yoge manasikāre śamathavipaśyanā-yāṃ praśnaṃ pṛccheyuḥ / teṣāṃ cāhaṃ pṛṣṭo vyākuryāṃ na jānāmīṭy evaṃ sati yā saṃbhāvanā sā ca hīyen na ca syām arhatsammataḥ (...yan nv ahaṃ...) svayam eva cintayitvā tulayitvopaparīkṣya yogaṃ vyavasthāpayeyam" / sa etam evārtham adhipa-tṃ kṛtvā lābhasatkārābhigṛddha ekākī rahogataḥ svayam eva cintayitvā tulayitvopa-parīkṣya yogaṃ vyavasthāpayati / sa cāsya yogo na sūtre 'vatarati / na vinaye saṃdṛ-śyate / dharmatāṃ ca vilomayati / (...sa ya te...) bhikṣavaḥ (...sūtradharā vinayadharā mātṛkādharās...) teṣāṃ tad yogasthānaṃ vinigūhati na prakāśayati / ye 'py asya śrāva-kā bhavanti gṛhiṇaḥ pravrajitāś ca tān api (...yogapratiguptaya ājñāpayati...) / (..tat kasya hetoḥ...) / "(...mā,haiva...) te sūtradharā vinayadharā mātṛkādharā etad yogas-thānaṃ śrutvā sūtre 'vatārayeyuḥ tac ca nāvatārayet / vinaye saṃdarśayeyuḥ tac ca na saṃdṛśyet / dharmatayopaparīkṣayet tac ca dharmatāṃ virodhayet /te ca tato nidānam apratītā bhaveyur apratītavacanaiś ca sāṃcodayeyuḥ / adhikaraṇāni cotpādayeyuḥ / evam ahaṃ punar api na satkṛtaḥ syān na gurukṛtaḥ rājñāṃ rājāmātrāṇāṃ yāvad dha-nināṃ śreṣṭhināṃ sārthavāhānām,na ca punar lābhī syāc cīvarapiṇḍapātaśayanāsana-glānapratyayabhaiṣajya-pariṣkārāṇām"iti /sa tām eva lābhasatkārakāmatām adhipatiṃ kṛtvādharme dharmasaṃjñī (...vinidhāya saṃjñāṃ rūcim...) adharmaṃ dharmato dīpayati / saṃprakāśayati / tatra ye 'sya dṛṣṭyanumatam āpadyante / te 'py adharme dharma-saṃjñino bhavanti mandatvān mohatvāt te 'dharme dharmasaṃjñino yathā-nuśiṣṭā api pratipadyamānā mithyāpratipannā eva te veditavyāḥ / ayam evaṃrūpo mithyāpratipattikṛto yogabhraṃśaḥ saddharmapratirūpako hy asaddharmaḥ saddhar-masyāntardhānāya / itīme catvāro yogabhraṃśā dhyāyinā bhikṣuṇā yogācāreṇa parijñeyā varjayitavyāḥ /