2014年6月17日 星期二

聲聞地-第2瑜伽處-12.瑜伽修-2.菩提分修-6.八支聖道

12.2.6.八支聖道
問:何因緣故名八支聖道?答:諸聖有學已見迹者,由八支攝行迹正道,能無餘斷一切煩惱,能於解脫究竟作證,是故名為八支聖道。
[解]問:何因緣故,名八支聖道?
1)答:這一切聖人是有學的聖人,已經證入見道的境界,就是初果聖人。成就七覺支之後,還要繼續地用功修行,怎麼修行呢?就修屬於八聖道的行跡正道,能無餘斷一切煩惱。行,有四種行;跡,有四種法跡。
a)就是無貪、無瞋、正念、正定。無貪、無瞋是成就戒的道路。受戒而能持戒清淨,就是因為不貪、不瞋的關係,所以戒增上學就會守護清淨。所以從無貪、無瞋就看出來戒清淨,它是戒清淨的跡。正念是增上定的行跡,成就增上定,就是因為有正念的關係,因為有正念就使令心能夠安住在所緣境不動。有正念,常念、數數憶念所緣境,心就不亂。正念是一種法跡。正定是正智的一種跡。
b)四種正行,就是苦遲通行、樂遲通行、苦速通行、樂速通行。苦樂都有遲、都有速。
b1)修行人如果成就未到地定,在未到地定裏面修四念住的時候,因為定力淺的關係,想要得聖道就辛苦一點,就叫做苦遲通行,就是慢。根性若鈍的話,就會慢;根性若利也可能會快,苦也有遲、也有速。
b2)若是在無色界四空定裏面修四念住,他並不苦,因為無色界四空定裏面沒有苦。但是根性鈍的人,也是很慢才能得聖道;根性利,也就會很快;也有遲、有速的不同。若是得無色界的四空定,定力是很深,但是影響他的觀,使令觀不銳利,所以也可能使令他慢;若是他的根性利,也可能會快一點;所以這裏面也有遲、也有速。
b3)若是得到色界四禪的話,這是樂,也分根性有利、有鈍的不同。如果根性利,他會很快地得聖道,如果根性鈍也可能會很慢,所以苦樂都有遲、都有速。
2)已經見到聖道以後,由八聖道所攝的有四種正行、有四種法跡的正道,能夠沒有殘餘地斷除一切煩惱,對於解脫一切煩惱、見到真理,能夠究竟圓滿地成就。因為見到無我的真理,才能斷煩惱、得解脫。是故名為八支聖道。

當知此中,若覺支時所得真覺、若得彼已以慧安立如證而覺,總略此二,合名正見。由此正見增上力故,所起出離、無恚、無害分別思惟,名正思惟。若心趣入諸所尋思,彼唯尋思如是相狀所有尋思。若心趣入諸所言論,即由正見增上力故,起善思惟,發起種種如法言論,是名正語。若如法求衣服、飲食、諸坐臥具、病緣醫藥供身什物,於追求時,若往、若還正知而住;若睹、若瞻、若屈、若伸,若持衣缽及僧伽胝、若食、若飲、若噉、若嘗正知而住;或於住時,於已追求衣服等事,若行、若住、若坐、若臥,廣說乃至若解勞睡,正知而住。 是名正業。如法追求衣服、飲食乃至什物,遠離一切起邪命法,是名正命。
[解]1)當知這個八正道裏面這個正見是什麼意思呢?就是在七覺支的那個時候,所成就的真覺,就是見到無我的真理,那是真實的智慧,是無分別的智慧,是根本智。若成就真覺之後,用後得的智慧,用語言文字來表達你的真覺的境界,就是如你所證悟的真理,用語言文字表達出來,來覺悟他人,這是後得智。根本智和後得智合起來,名為正見。
a)什麼是真覺?真實的覺悟,這是根本的無漏智,無漏智是根本的,後得智是由根本智流出來。所以對後得智來說,這個真覺是根本智。它是無漏智,根本智是清淨無染污的,叫無漏。對於苦集滅道的四諦理,成就無分別的智慧。
b)從根本智不間隔,就是出觀、出定的時候,就是後得智,是有分別。有分別的時候,得唯法智、得非斷智、得非常智、得緣生行如幻事智。
b1)得唯法智,唯獨是正法沒有我可得,只是色受想行識,只是眼耳鼻舌身意,我是不可得。
b2)得非斷智,這一切法是無明緣行、行緣識,這個因緣是相續下去,不會作善沒有善報,作惡沒有惡報,不是斷。
b3)得非常智,一切法都是有生滅變化,所以也不是常。有生有滅就是不常,相續所以是不斷。
b4)得緣生行如幻事智,非斷、非常的一切法都是因緣所生,如幻如化不真實。所以,這個時候,通達無我的空性、也通達緣生行是如幻如化,這都是聖人的智慧,凡夫這兩種智慧都沒有成就。聖人因為自己覺悟,能善巧地為別人宣說苦集滅道的道理,就叫做以慧安立。由他的智慧能把他所覺悟的道理表達出來,叫做安立。別的人跟他學習,也能如他所證,也可以覺悟、也能證得。當知此即後得無漏的智慧。可見八正道的正見,是包括兩種智慧,和七覺支的擇法覺支有一點不同,擇法覺支是根本智。
2)這位聖人有正見的強大力量的原因,他所生起的出離的思惟、無恚的思惟、無害的分別思惟,就叫做正思惟。沒有錯誤的成分在裏邊,就是因為有正見的力量,他生起的思惟都是清淨的,就是出離的思惟,就是沒有貪欲,也沒有恚、也沒有傷害人的這種分別心,這樣的分別思惟就叫做正思惟。什麼是所起出離、無恚、無害分別思惟?就是出離尋、無恚尋、無害尋,出離伺、無恚伺、無害伺。尋和伺就是粗細的不同。若是這個聖人出定以後,心裏面接觸到色聲香味觸法,就是由無分別的境界趣入到有分別的境界的時候,心裏面也有尋思。他的尋思,彼唯尋思出離、無恚、無害分別相狀這樣的清淨的思惟,對人都是有利益而無有傷害。就是眾生觸惱他,心裏面還是清淨無染污。
3)假設這個聖人由不言說進入到言說的境界的時候,即由正見增上力故,起善思惟,發起種種如法的言論,叫做正語。他說出來的話都是合道理,但是不一定是好聽,是名正語。
4)因為身體還在,這位聖人還是有衣食住的這件事。他如法,不違背佛法,尋求衣服、飲食、或者諸坐臥的這些資具,還有病緣的醫藥、供身的什物,就是各式各式的用品。
a)於追求時,若往若還,正知而住,一來一往,心裏面總是安住在清淨無染的情況下,而不會有染污。就是好的、壞的,心裏面總是平靜。
b)若睹若瞻、若屈若伸、若持衣缽、及僧伽胝、若食若飲、若噉若嘗,正知而住。這些差別的種種的情況,心裏面也都是清淨。
c)這些事情都辦完,回到他的住處,對於已經追求來的衣服飲食等事,他在他住處,也可能是有行有住、或者坐、或者是臥,廣說乃至若解勞睡,解勞睡就是疲倦的時候打一個盹,解除勞倦的睡,這個睡是解勞。也是正知而住,這叫做正業。一切時、一切處,都是正知而住,叫做正業。住時有五種業,一者、身業,二者、語業,三者、意業,四者、晝業,五者、夜業,有這五種不同。若行、若住、若坐,此言顯示住時身業。若語,此言顯示住時語業。若臥、若默、若解勞睡,此言顯示住時意業。若習覺寤,此言顯示住時晝業、夜業、身業、語業。
5)他很誠實地追求衣服飲食乃至食物,遠離一切起邪命法,就是不虛妄,不表示自己有道德,就是誠實地向人有所求,就叫做正命,如果其中有欺誑性就變成邪命。
kena kāraṇenāryāṣṭāṃgo mārga ity ucyate / āha / āryasya śaikṣasya dṛṣṭa-padasyāyaṃ mārga iyaṃ pratipadaṣṭābhir aṃgaiḥ saṃgṛhītā(ḥ) // apariśeṣaḥ / sarva-kleśa-prahāṇāya vimukti-sākṣātkriyāyai tena ucyate āryāṣṭāṃgo mārgaḥ / tatra paśca bodhyaṃ-gakāle tattvāvabodhaḥ pratilabdhaḥ pratilabhya ca yat tasya eva prajñayā vyavasthā-naṃ karoti //yathā vigatasyāvabodhasya tad ubhayamekatyam-abhisaṃkṣipya samyag dṛṣṭir ity ucyate / tāṃ samyag dṛṣṭimadhipatiṃ kṛtvā /yannaiṣkramyasaṃkalpaṃ saṃkalpayaty avyāpādasaṃkalpam avihinsā(hiṃsā)saṃklpam ayam ucyate samyak saṃkalpaḥ / sacet tāvad vitarkeṣu cittaṃ krāmati / sa evaṃ rūpād vitarkād vitarkayati [/] sacet punaḥ kathāyāṃ cittaṃ krāmati samyag dṛṣṭim adhipatiṃ kṛtvā tena(na) kuśalāt saṃkalpāṃ(lasaṃkalpāṃ) dharmyā kathāṃ kathayati / sāsya bhavati samyag vāk / sacec cīvara-piṇḍa-pātaśayanāsanaglāna-pratyaya-bhaiṣajya-pariṣkārair atīthī(rthī) bhavati / tat paryeṣaṇāmvāpadyate /sa ubhikramaḥ / pratikrame saṃprajānam vi(dvi)-hārībhavaty ālokitavyava-lokite[/] tasmiṃ jita(saṃmiṃjita) prasārite/ sāṃghaṭīcīvara-pātra-dhāraṇe aśitapīta-khāditās-vādite / vihāragato vā punaḥ paryeṣiteṣu cīvarādiṣu gate sthite niṣaṇṇe / yāvan nidrāklama-[prati]vinodane saṃprajānadvihārī bhavati / ayam asya ucyate samyak karmānti /sa tac cīvaraṃ yāvad bhaiṣajya-pariṣkāraṃ dharmeṇa paryeṣate / yāvan mithyā[..... dharma-vivarjitaḥ sosya bhavati / samyag ājīvaḥ / ye punar viratisaṃgṛhītāḥ / samyak karmāntājīvāḥ / te anena purvvam eva manaskāralābhād bodhyaṃgair eva sahalabdhā bhavati /

若遠離攝正語、業、命,彼於證得無漏作意諸覺支時,先已獲得。問:何故此名聖所愛戒?答:以諸聖者、賢善、正至,長時愛樂,欣慕悅意我於何時當正獲得諸語惡行、諸身惡行、諸邪命事不作律儀?由彼長夜於此尸羅深心愛樂,欣慕悅意,故獲得時,名聖所愛。獲得如是聖愛戒已,終不正知而說妄語,終不故思害眾生命,終不故思不與而取,終不故思行欲邪行,終不非法求衣服等。即由如是聖所愛戒增上力故,於修道時,乃至所有語業、身業、養命事轉,亦得名為正語、業、命。依止正見及正思惟、正語、業、命勤修行者,所有一切欲勤精進、出離勇猛勢力發起、策勵其心,相續無間,名正精進。成就如是正精進者,由四念住增上力故,得無顛倒九種行相所攝正念,能攝九種行相心住,是名正念及與正定。
[解]1)若是遠離欺誑,就是實實在在、很誠懇、很真實地那樣的正語、正業、正命。那個修行人在七覺支的時候,就成就無漏的作意,一入定的時候,這個清淨心就現前。七覺支那個時候,在八正道之前就已經成就正語、正業、正命。什麼是遠離攝正語、業、命?即諸語惡行、諸身惡行、諸邪命事,不作律儀,就是得聖道的人的道共戒,此亦名為無漏律儀。因為得初果以後,他不到三惡道,因為不會有邪命的這件事,邪命的行為、欺誑人是要到三惡道受苦。得初果以上的聖人,決定不會到三惡道,就表示他沒有三惡道的罪業,所以他的正語、正業、正命都是清淨,沒有欺誑性。
2)問:正語、正業、正命在三增上學裏邊是屬於增上戒。這個增上戒,又名為聖所愛戒,聖人對這個戒很愛護。為什麼叫這個名字呢?
答:這一切成就聖道的人,都是非常的賢善,滅除各式各樣的煩惱,長時期地愛樂這個戒法,關於戒,非常的歡喜。這個聖人對因果有決定的信心,對於善惡果報有決定的信心。作惡會得惡報,心裏不歡喜;做善能得善報,心裏歡喜。所以,若是感覺持戒清淨,他生歡喜心。到佛的境界才能達到沒有過失,所以聖人還是有這樣的心情,總感覺自己持戒還不足,所以會有這樣的想法,什麼時候我才能成就語惡行、身惡行、邪命的事情,這個不作的律儀。在沒得聖道之前,在加行位的時候,他就於此尸羅,深心愛樂欣慕悅意,所以得入聖道的時候,獲得聖道的時候,名聖所愛。
3)得入聖道之後,獲得如是聖愛戒已,終不正知而說妄語,就是很分明地知道是這麼回事兒,但是說謊話,叫做正知妄語,聖人決定不這樣。決定不會故意地把眾生命殺害,決定不會故意地偷盜人家東西,決定不會故意地行欲邪行,決定不會非法求衣服等,這時候是得聖道以後,就是道共戒的這種事情。
4)即由如是聖所愛戒增上力故,聖人持戒是這樣有強大的力量,你怎麼樣地苦惱,他不犯戒。因為見道以後他就是這樣子,所以到修道的時候乃至到所有他的語業、身業、養命的事業這些事情現前的時候,亦得名為正語、正業、正命,也是這樣。初見道的時候成就聖所愛戒,所以到修道的時候,一樣也是聖所愛戒。
5)以正見、正思惟、正語業、正命為依止,不斷地老是這樣修行的人,對其他的事情,想要修八解脫、修殊勝的法門的時候,也是要有欲、也要有勤、也要精進和有出離的勇猛,還有勢力發起,勇猛的勢力發起這件事,他能夠策勵其心,相續無間斷,這叫做正精進。正精進修行一個法門的時候,還是正見、正思惟、正語、正業、正命,還是不違背這些事。
6)成就這樣正精進的聖者,最初發心修四念住,到現在還是四念住。四念住就包括正見、正思惟、正語、正業、正命、正精進的這些事情,由這樣強大的力量故,得無顛倒、沒有錯誤的九種行相所攝的正念,由這個正念成就九種行相的心住,是名正念及與正定。就是有這樣的戒,也有這樣的慧,也有這樣的定,就是三學。
yopy a(ā)pakāntāni śīlāny ucyante / kena kāraṇena dīrgha kālaṃ hy etad āryāṇāṃ satāṃ samyag gatānām iṣṭaṃ kāntaṃ priyaṃ mana āpaṃ kaccid ahaṃ tad vāg-duś-caritasya kāya-duścaritasya mithyājīvasyākaraṇaṃ / samvaraṃ pratilabheyaṃ / yad asya dīrgharātramiṣṭaṃ / kāntaṃ priyaṃ mana āpaṃ tad anena tasmin samaye pratilabdhaṃ bhavati / tasmād āpakāntam ity ucyate / tathāhi sa labdheṣv āpakānteṣu śīleṣu na saṃprajā[nā] no mṛṣāṃ vācaṃ bhāṣate / na saṃvidhya prāṇinaṃ(/) jīvitād vyaparopayati / nādattamād atte[/]na (/)kāmeṣu mithyā carati / na cādharmeṇa cīva-rādīni paryeṣate / iti tāny āpakāntāni śīlāny adhipatiṃ kṛtvā mārga-bhāvanākāle yāvat pravartate / yac ca kāyakarma yaś cājīvaḥ tepi saṃyag vāk karmāntājīvā ity ucyante / tasya samyag adṛṣṭi samyak saṃkalpa(ḥ/) vāk karmāntājīvasan niśrayeṇa bhāvanā prayuktasya / yac chando (yaśchando) vīryaṃ vyāyāmo niṣkramaḥ parākramasthāma āraṃbhaḥ /cetasaḥ saṃpragrahaḥ / sātatyam ayam ucyate / samyag vyāyāmaśamathaḥ / yac catvāri smṛtyupasthānāny adhipatiṃ kṛtvā aviparyāyasaṃgṛhītā smṛtiḥ navākārā navākāracittasthiti saṃgrāhikā[/]iyam ucyate samyak smṛtiḥ/ samyak samādhiś ca/

如是一切八支聖道,總立二種,謂無所作及住所作。無所作者,謂正語、正業、正命。住所作者,復有二種。謂奢摩他、毘缽舍那。正見、正思惟、正精進是毘缽舍那。正念、正定是奢摩他。
[解]這八支聖道是八支,但是也可以分為二種來表示它的意義。哪二種呢?謂無所作及住所作。
1)什麼是無所作?他自然就不會有邪語、邪業、邪命。因為,正見、正思惟的力量,自然不會有惡語業、惡身業、和這些不法的事情。
2)什麼是住所作?復有兩種,謂奢摩他、毘缽舍那。正見、正思惟、正精進,這是毘缽舍那,就是修觀,精進地修觀,正見、正思惟都是觀。正念、正定,是止;這位聖者若得初果,還有很多的事情沒有成功,還要繼續地修止觀,二果、三果乃至阿羅漢,阿羅漢還是止觀,他心裏面還是這樣修行。
tad etat sarvvam abhisamasya āryāṣṭāṃgo margaś cāra-karaṇīye ca vihāra-karanīye cāvasthitaḥ / tatra samyag vāk karmāntājīvāḥ cārakaraṇīye vihāra-karaṇīyaṃ punar dvividhaṃ / śamatho vipaśyanā ca[/] tatra yā samyag dṛṣṭiḥ / yaś ca samyak saṃkalpaḥ / yaś ca samyag vyāyāma iyaṃ vipaśyanā / tatra yā ca samyak samṛtiryaś ca samyak samādhis yaṃ śamathaḥ /

如是清淨正語、業、命為所依止,於時時間修習止觀,能斷諸結無餘永斷,能得最上阿羅漢果。長時相續,名為修道,多時串習斷煩惱故。率爾智生名為見道,暫時智起,即能永斷諸煩惱故。由是因緣,正語、業、命於修道中,方始建立。由如是等,漸次修習三十七種菩提分法加行方便,是名菩提分修。
[解]1)像前面文說的,清淨的正語、正業、正命為所依止,就是以戒律為所依止,就是安住在清淨的律儀裏面。他時時地還修習止、修習觀,能斷各式各樣沒有斷的煩惱,把所有的煩惱,沒有剩餘地都斷除。永久的斷,就是斷種子。煩惱都斷除,得到四果阿羅漢,阿羅漢果在四果裏面是最殊勝,所以是最上。
2)修道時間是很長,不會一下子就成功,叫作修道。因為得初果的聖人還有欲界的煩惱,也有色界、無色界的煩惱,有愛煩惱、還有見煩惱,所以不是短時間就能斷掉,要長時間、不斷地修習,才能斷煩惱。這樣,有時候出定、有時候入定、有時候要和人說話,所以裏邊也有正語、正業、正命的這些事情。所以在八正道裏面有正語、正業、正命。
3)見道是什麼意思呢?忽然間,無我無漏的智慧出現,叫做見道。見道時間是很短,暫時,就是很短的時間,這個智慧現起,就是把見道所斷的煩惱完全斷掉,他在定裏邊一直地沒有出定,這裏面沒有同人說話的問題,沒有正語、正業、正命這種事情。由是因緣,正語、業、命,在八正道裏面才安立出來,在七覺支裏面沒有安立正語、正業、正命。
4)由前面這麼多的這一大段文裏面說到漸次修習三十七種菩提分法。加行方便,努力地修行,以此為方便。方便,有的時候表示智慧,有的時候表示行動;這裏就是表示行動,努力修行的行動。這就叫做菩提分修。想修、菩提分修,合起來名為瑜伽修。
evaṃ pariraśuddhān samyag vāk karmāntā jīvān niśritya śamtha-vipaśyanāṃ bhāvayati / kālena kālaṃ niravaśeṣasaṃ yojana-prahāṇaṃ sākṣāt karoty agraphalam arha-ttvaṃ prāpnoti / prākarṣikaś ca(kañca)bhāvanā-mārgaḥ-(rgaṃ)[/]kālāntarābhyāsena kleśān prajahāti / jñānamātra-pratitabaddhavastudarśanamārgaḥ jñāna utpatti mātreṇa kleśān prajahāty anena kāranena vāk karmāntājīvā bhāvanāmārge vyavasthāpitāḥ / iti ya evam eṣāmanayā ānupūrvyā saptatriṃśatāṃ bodhapakṣyānāṃ dharmā-ṇām abhyāsaḥ paricayaḥ / iyam ucyate bodhi-pakṣyā bhavanā /