2014年7月3日 星期四

聲聞地-第3瑜伽處-5.安立-3.心一境性-2.辨品別-3.加行

5.3.3.加行
復次,此中有九種白品所攝加行。與此相違,當知即是九種黑品所攝加行。云何名為白品所攝九種加行?一、相應加行;二、串習加行;三、不緩加行;四、無倒加行;五、應時加行; 六、解了加行;七、無厭足加行;八、不捨軛加行;九、正加行。由此九種白品所攝加行故,能令其心速疾得定,令三摩地轉更勝進。又由此故,於所應往地及隨所應得,速疾能往、能得,無有稽遲。黑品所攝九種加行,不能令心速疾得定,不令三摩地轉更勝進。又由此故,於所應往地及隨所應得,極大稽遲,不能速疾往趣獲得。
[解]1)復次,這個六種事的毗缽舍那,這裡邊有九種不同的白品所攝加行,就是有功德,而沒有過失的這種努力修行的方法,有九種。與此九種白品相違的,當知即是九種黑品所攝的加行。
2)云何名為白品所攝九種加行?一、相應加行,二、串習加行,三、不緩加行,四、無倒加行,五、應時加行,六、解了加行,七、無厭足加行,八、不捨軛加行,九、正加行。
3)這個修行人,若能夠修持九種白品所攝加行故,能令散亂的心,很快地就會得定,就是由欲界定,進一步就得到未到地定。使令未到地定,又進步得到初禪。又這個修行人,由此九種加行,若肯努力用功修行的話,於所應往的那個禪定,或者是二禪、三禪、四禪,乃至無色界的四空定,及隨所應得的定的境界,就是每一個定都有近分定和根本定,是所應得。隨所應得,是分別說;所應往地,是總合說。若修這九品加行的話,很快地就能有成就,得四禪八定,不會拖累很久很久。
4)若是學習與白品相違的九種加行,就是黑品所攝九種加行,不能令散亂心得到未到地定,不會再進步得到初禪的更圓滿的境界。又由此故,於所應往地及隨所應得,極大稽遲,很緩慢很緩慢。不能速疾往趣獲得,想要得而不能得。
tatra navavidhaḥ śuklasaṃgṛhītaḥ prayogas tadviparyayeṇa ca navavidhaḥ kṛṣṇapa-kṣasaṃgṛhīto yoginā veditavyaḥ / tad yathā[a]nurūpa-prayogatā abhyasta-prayogatā aviparītaprayogatā / aśithila prayogatā / kālaprayogatā / upalakṣaṇa-prayogatā / asaṃ-tuṣṭaprayogatā / avidhuraprayogatā / samyak prayogatā ca / anayā navavidhayā śukla-pakṣasaṃgṛhītayā tvaritatvāritaṃ cittaṃ samādhīyate / viśeṣāya ca samādheḥ paraiti / yāvatī cānena bhūmir gantavyā bhavaty anuprāptavyā tāṃ laghu ladhvevāgantā bha-vaty adhandhāyamānaḥ/ kṛṣṇapakṣasaṃgṛhītābhir navavidhābhiḥ prayogatābhir na tvaritatvarita[ṃ] cittaṃ samādhīyate / nāpi samādhiviśeṣāya paraiti / yāvatī cānena bhūmir gantavyā bhavaty anuprāptavyā / tatra dhandhāyate gamanaya /

5.3.3.1.相應加行
云何名為相應加行?謂若貪行者,應於不淨安住其心。若瞋行者,應於慈愍安住其心。若癡行者,應於緣起安住其心。若憍慢行者,應於界差別安住其心。若尋思行者,應於阿那波那念安住其心。若等分行者、或薄塵行者,應隨所樂攀緣一境安住其心,勤修加行。 如是名為相應加行。
[解]什麼叫作相應加行?若各種煩惱中,貪煩惱特別強的人,就應該修學不淨觀,就會成功。若瞋心特別大的人,應於慈愍觀安住其心,破除你的瞋心。若愚癡心很大,不知道一切法是緣起、苦、空、無常、無我,就是愚癡。這種人應該怎麼修行呢?應於十二緣起安住其心,就會開智慧。若我慢心很強,應於界差別觀安住其心。若妄想多的人,應於阿那波那念安住其心,修出入息、入出息觀。若等分行者或薄塵行者,這兩種人,這五種止觀,隨你歡喜那一種都可以,應該安住其心,之後,要努力的修行。這就是相應,就是有這樣的病,就應該吃這種藥,那麼相應,就容易有成就。
katamānurūpa prayogatā(ca) / saced rāgacarito 'śubhāyāṃ cittam upanibadhnāti/ dveṣacirito maitryāṃ yāvad vitarkacarita ānāpānasmṛtau samabhāgacaritaḥ mandarajasakaḥ punaḥ patrālambane priyārohatā bhavati/tena prayujyate/iyam anurūpaprayogatā/

5.3.3.2.串習加行
云何名為串習加行?謂於奢摩他、毘鉢舍那,已曾數習乃至少分,非於一切皆初修業。所以者何?初修業者,雖於相應所緣境界勤修加行,而有諸蓋數數現行,身心麤重。由是因緣,不能令心速疾得定。如是名為串習加行。
[解]1)怎麼叫作串習加行呢?謂於奢摩他、毗缽舍那,這個人以前已經數數地學習過,或者學習其中一少分,並不是所有的法門都開始修行,這就叫作串習加行。
2)為什麼是這樣子呢?初開始靜坐修止觀的人,雖然這個人與自己煩惱合適的法門,這個所緣境界努力修加行,但修止觀時而有貪欲蓋、瞋恚蓋、昏沈蓋、睡眠蓋、掉舉惡作蓋、疑蓋,各式各樣的煩惱數數的現行。這個時候身心麤重,身心都沒有輕安,就是很粗劣,感覺到不舒服。由於這樣的關係,雖然靜坐,不能令你的心速疾得定。這就是串習加行。串習加行什麼意思呢?就是沒有諸蓋數數現行。諸蓋現行,就表示沒得未到地定;串習加行,應該是得到未到定地以後,從了相作意、勝解作意、遠離作意,這七種作意開始修行,就叫作串習加行。什麼是已曾數習?如前說有初修業瑜伽師、已習行瑜伽師、已度作意瑜伽師,這三種瑜伽師。現在說由已習行瑜伽師,中間五種作意,勝解作意、遠離作意、攝樂作意、觀察作意、加行究竟作意,這個人他已經修習這五種作意,修習得蠻好。什麼是少分?若唯修習了相作意,這叫少分作意。因為修習了相作意,心裡面很粗劣,沒能夠微細的、深刻的修行。
katamā abhyastaprayogatā /abhyāsonena kṛto bhavati yo antataḥ parītto 'pi na sarveṇa sarvam ādikarmika eva bhavati / tathā hy adikarmikasyānurūpe ‘py ālambane na prayuktasya niva(ā)raṇāni nābhīkṣṇaṃ samudācarita(ranti) kāya-cittadauṣṭhulyaṃ ca / yenāsya tat(ca) cittaṃ samādhīyate / iyam abhyasta prayogatā /

5.3.3.3.不緩加行
云何名為不緩加行?謂無間方便、殷重方便,勤修觀行。若從定出或為乞食、或為恭敬承事師長、或為看病、或為隨順修和敬業、或為所餘如是等類諸所作事;而心於彼所作事業,不全隨順、不全趣向、不全臨入。唯有速疾令事究竟,還復精勤宴坐寂靜修諸觀行。若有苾芻、苾芻尼、鄔波索迦、剎帝利、婆羅門等種種異眾共相會遇,雖久雜處,現相語儀,而不相續安立言論,唯樂遠離勤修觀行。又能如是勇猛精進。謂我於今,定當趣證所應證得,不應慢緩。何以故?我有多種橫死因緣。所謂身中或風、或熱、或痰發動;或所飲食不正消化,住在身中成宿食病;或為於外蛇蝎、蚰蜒、百足等類諸惡毒蟲之所蛆螫;或復為人、非人類等之所驚恐,因斯夭沒。於如是等諸橫死處,恒常思惟,修無常想住不放逸。由住如是不放逸故;恒自思惟:我之壽命倘得更經七日、六日、五日、四日、三日、二日、一日、一時、半時、須臾、或半須臾、或經食頃、或從入息至於出息,或從出息至於入息,乃至存活經爾所時,於佛聖教精勤作意修習瑜伽,齊爾所時於佛聖教,我當決定多有所作。如是名為不緩加行。
[解]1)怎麼叫作不緩加行?因為這個禪師修加行的時候,心裡面不間斷,一直地修行。殷重方便,就是常委念,就是很誠懇、很周遍、很微細的思惟觀察,這叫作殷重加行。不緩加行,就是不間斷,又能殷重的方便,勤修觀行。
2)這位修行人從未到地定裡面出來,出來幹什麼呢?他要吃飯,所以到聚落裡面乞食。或為恭敬承事師長,自己的師長有事情,為師長做事。或者自己有病要看醫生。或者隨順佛陀的教導,隨順尸羅波羅密,隨順毘奈耶,修和敬業。這是同梵行者之間,要互相恭敬,互相謙讓,見到長老要問訊、禮拜,或者學習戒定慧這些事情。或者是有其他的事情,可能自己要做衣服,或者要去廁所這些事情,一定要出定。有事情要做,就應該去做,但是他的內心,對於所做的事情,不是把所有的心,完全隨順所做的事情。不是完全向於這件事,心裡面還有其他的事。不是完全投入在所做事裡面。那究竟怎麼回事情呢?就是趕快的把所做的事情做完,立刻地又回去精勤地靜坐,修止觀。應該做還是得要做,但是心裡面不是完全投入。
3)若有苾芻、苾芻尼、鄔波索迦,剎帝利或者婆羅門等不同的人,共相遇見。雖然時間稍久一點,在同住所,或者說話,同在一起,現出一種和敬、和氣的相貌,同那些人說話這些威儀。而不能夠不斷地同他說話,不能太久。唯樂遠離,而內心同這些人都遠離,然後勤修觀行。什麼是現相語儀?問安穩吉祥,問這人生活情況,安穩吉祥否?或問諸界調適,你有沒有病,四大調合否?或問晝夜怡樂,你的睡眠怎麼樣?有沒有睡好?示現如是互相慰問的語言,隨世間人的威儀活動。
4)這一位禪師,又能這樣勇猛精進的靜坐修行。怎麼叫作勇猛精進呢?這位禪師心裡面自己說:我現在決定當趣證所應證得。趣,是向前進,到什麼地方呢?證所應證得,是成就所應成就的事情。不應該很緩慢的這樣用功,應該精進的勇猛修行。
5)為什麼不應慢緩呢?我有很多種橫死因緣,就是不合道理,不應該死,就死掉,有這種因緣。就是我的身體裡面,或者是風發動,或者是熱發動,或者是痰發動。或者是我的飲食裡面,吃下去不能夠消化,住在身中,成宿食病。或者是在外面的毒蛇、蝎、蚰蜓、百足等類,這些惡毒蟲之所蛆螫。蛆螫,就是這些蟲子用它的毒來傷害人,叫作蛆螫。或者是我為人所驚恐,或者為非人,就是鬼神之類的來驚恐,因此壽命沒有,死掉。就像前面列出這麼多的橫死的因緣,常常這樣思惟,在內心裡面修習無常的觀想,這個壽命不是永久能存在,有些意外的因緣就死掉,所以要趁著生命還沒有死,要趕快的用功修行,安住於不放逸。
6)由於這位禪師,安住在這樣的不放逸境界故,常是這樣的思惟,我的壽命,假設還有七天的壽命,或者是六日、五日、四日、三日、二日、一日,或者是一時。一時,晝夜是六時,一時就是四小時,我還有四小時的壽命。或者還有二個鐘頭的壽命。須臾,一晝夜有三○須臾,一須臾是四十八分鐘。或半臾須,就是二十四分鐘。或者經過吃東西,那麼大的時間。或從入息至於出息,那麼多的時間。或從出息至於入息,那麼多的時間。乃至存活經爾所時,就是我的生命的存在,經過那麼多的時間,乃至到存活很短的時間,對於佛陀所宣揚的聖教,我應該再精進勇猛的觀察思惟,修習止觀,我不應該空過時間。齊爾所時,就是限定那麼多的時間,我對於佛的聖教,我應該決定能夠有很多的成就,我不應該浪費時間。如是名為不緩加行。
tatra katamā aśithilaprayogatā/sātatyaprayogī bhavati /satkṛtyaprayogī ca/ sacet punar vyuttiṣṭhate samādheḥ piṇḍapātahetoś ca gurūgauravopasthānahetor vā / glānopasthā-nārtham vā sāmīcīkarmaṇo vā anyasyaivaṃ bhāgīyasyeti karaṇaṃ yasyārthā ya sa tannimnena cetasā tat pravaṇena tat prāstāreṇa (bhāreṇa) ca sarva karoti / laghulaghv eva ca kṛtvā pariprāpya punar eva prayujyate / niyamya prātasaṃlayanāya saced bhikṣu-bhikṣuṇy-upāsaka-kṣatriya-brāhmaṇa-parṣadbhiḥ sārdhaṃ samāgacchati / na ciraṃ saṃsargeṇātināmayati /mitaṃ ca saṃlapati / na ca bhāṣyaprabandham utthāpayati / nānyatra vyapakarṣati /evaṃ ca punar ārabdhavīryo bhavati /yannvahamad yaiva prā-ptavyam adhigaccheyaṃ / tatkasya hetoḥ / bahavo me pratyayā maraṇasya vāto vāme kupyeta pittam vā śleṣmam vā (śleṣma vā) bhuktaṃ vā viṣamyeta yena me viṣūcikā kāye santiṣṭheta / ahir vā me (māṃ) daśeta(t)/ vṛśicako vā śatapadī vā[/] manuṣyād api me bhayam ity etāni sthānāni nityakālasya na karoty apramattaś ca viharaty evaṃ ca punar apramatto viharati api bata jīveyaṃ saptāhaṃ ṣat pañca-catus-tri-dvire(dvaye)-kāhayāmamardhayāmam api muhūrtam api ardhamuhūrtam api[/] aho bata jīveyaṃ yāvat piṇḍapātaṃ parimuñjeyaṃ / yāvad āśkasitvā(sya)praśvaseyaṃ / yāvac ca jīveyaṃ tāvad yogamanasikāreṇa śastuḥ śāsane yogam āpadyeyaṃ / yadi yatā mayā bahukṛtyaṃ syād yad uta śāstuḥ śāsane itīyam aśithilaprayogatā /

5.3.3.4.無倒加行
云何名為無倒加行?謂如善達修瑜伽行諸瑜伽師之所開悟,即如是學;於法、於義,不顛倒取,無有我慢,亦不安住自所見取,無邪僻執;於尊教誨,終不輕毀。 如是名為無倒加行。
[解]怎麼叫作不顛倒的加行呢?這位禪師自己要求,我能夠同於善達修瑜伽行的諸瑜伽師,瑜伽師對於止觀的事情,他能夠通達無礙,他所開示的止觀,我就這樣學習止觀。對於止觀的法,和止觀的義,我要正確的認識它,不要弄錯。不要感覺自己很了不起,不要有這種想法,也不要停留在自己的見解這裡,不要有謬誤的執著。對於善達修瑜伽行諸瑜伽師的教誨,我永久都不敢輕視、輕毀他,應該尊重他,尊重他的開示。如是名為無倒加行。
tatra katamā / aviparītaprayogatā /

5.3.3.5.應時加行
5.3.3.5.1.修習止
云何名為應時加行?謂於時時間修習止相;於時時間修習觀相;於時時間修習舉相;於時時間修習捨相。又能如實了知其止、止相、止時;了知其觀、觀相、觀時;了知其舉、舉相、舉時;了知其捨、捨相、捨時。云何為止?謂九相心住。能令其心無相、無分別、寂靜、極寂靜、等住寂止、純一無雜,故名為止。云何止相?謂有二種。一、所緣相。二、因緣相。所緣相者,謂奢摩他品所知事同分影像,是名所緣相。由此所緣,令心寂靜。因緣相者,謂依奢摩他所薰習心,為令後時奢摩他定皆清淨故,修習瑜伽毘鉢舍那所有加行,是名因緣相。云何止時?謂心掉舉時、或恐掉舉時,是修止時。又依毘鉢舍那所薰習心,為諸尋思之所擾惱,及諸事業所擾惱時,是修止時。
[解]怎麼叫作應時加行呢?就是這一個時間,那一個時間。因為修止觀的事情,有的時候,有這個情形;有的時候,有那個情形。沒有成功的時候,常會有問題,所以這個時間不是一個時間,這個時候修習止相,於時時間修習觀相;於時時間修習舉相;於時時間修習捨相。修止觀的人,要如實的了知其止,止相、止時;了知其觀,觀相、觀時;了知其舉,舉相、舉時;了知其捨,捨相、捨時。
1)怎麼叫作止呢?九個相貌的心住的學習,能使令我們的心,無相、無分別、寂靜、極寂靜、等住寂止、純一無雜,故名為止。
a)什麼是無相?相,色等十相:色、聲、香、味、觸這是五相;另外貪瞋痴加上男女,這十個相。如果我們的心,在這十個相上分別的話,心就會匆忙,不能夠安閒。現在是靜坐的時候,沒有這十個相,就沒有遽務的事情。這是在所緣的境界上說。
b)什麼是無分別?欲尋思、恚尋思、害尋思、親里尋思、國土尋思,這些事,很多的尋思,使令心裡面動亂。現在沒有這些尋思令心動亂,所以名無分別。無分別,是在心上說;無相,是在所緣境上說。所以在所緣境上是無相,在心上是無分別。
c)什麼是寂靜?沒有貪欲蓋等諸隨煩惱令心擾動,叫作寂靜。
d)什麼是極寂靜?心裡面遠離一切煩惱的時候,煩惱就是動亂的相貌,不寂靜;沒有煩惱,心裡面就寂靜下來,寂靜下來是很快樂的。所以叫作極寂靜。
e)什麼是等住寂止?九心住的專注一趣,叫作等住寂止。就是安住在寂靜裏面。
f)什麼是純一無雜?前後一味無散亂轉,是名純一無雜。
2)怎麼叫作止相呢?謂有二種。一、所緣相,二、因緣相。
a)什麼是所緣相?靜坐的時候,所緣相是怎麼說的呢?屬於止這一類,這個所緣相,就是所知事的同分,是內心裡面的影像,不是直接觀察外面的境界,叫做所緣相。由於這個所緣境,你能夠安住在所緣境上,心裡面就寂靜。
b)什麼是因緣相?謂依奢摩他所熏習心,就是心是所熏習,能熏習的就是奢摩他,你常能夠學習寂靜其心,這是奢摩他所熏習心。為令後時奢摩他定皆清淨故,修奢摩他的時候,是可能有短時間的寂靜住,但過一會兒心裡又妄想,這樣的奢摩他是不理想,希望怎樣呢?希望我後一個時間的奢摩他,完全不散亂、也不昏沈,奢摩他皆清淨故。修習毘缽舍那所有加行,那麼修習毘缽舍那觀,這個時候,奢摩他就會好一點,毘缽舍那幫助奢摩他清淨的因緣。
3)怎麼叫作止時呢?
a)這一念心,掉舉的時候,掉舉,就是回想過去所經驗的如意的事情。心現在掉舉的時候,就是修止的時候。或是心裡還沒有掉舉,在那裡害怕,顧慮要掉舉,這時候應該修止,這是修止的時間,是這個時候。
b)又依毘缽舍那所熏習心,毘缽舍那就是修觀,就是在熏習這一念心。為諸尋思之所擾惱,修毘缽舍那的時候,心不聽招呼,它不修毘缽舍那,為諸欲尋思、恚尋思、害尋思,這些惡尋思的擾亂。及諸事業所擾惱時,就是辦種種的事情,也是自己內心所經過的事情,由於內心裡面的作意,這事情就在心裡面出現。心裡是準備修毘缽舍那,但這事情出來擾亂,這個時候是修止時,也是應該修止把這些散亂停下來。什麼是諸事業所擾惱時?或為乞食,或為恭敬承事師長的事情,或為看病,或為隨順修和敬業這些事情,這些都是合法的事情。但是你做了,在內心裡經驗過,等你修止觀的時候,它會現出來,擾亂你的毘缽舍那修不好。
kālena kālaṃ śamathanimittaṃ pragrahanimittam upekṣānimittaṃ bhāvayati / śama-thaṃ ca jānāti śamathanimittaṃ ca / śamathakālañ ca[/] vipaśyanāṃ vipaśyanānimittaṃ vipaśyanākālaṃ pragrahaṃ pragrahanimittaṃ,pragrahakālaṃ / upekṣām upekṣā-nimittam upkeṣākālañ ca / tatra śamathaḥ navākārā cittasthitiḥ / nirnimittañ ca tac cittaṃ tatra bhavati nirvikalpaṃ śāntapraśāntaṃ śamathasthitaṃ niṣkevalaṃ tenocyate śamatha iti / tatra śamathanimitta dvividham ālambananimittaṃ nidānanimittañ ca / jñeyavastusabhāgaṃ pratibimbam ālambananimittaṃ / yenālambanena tac cittaṃ śamayati śamathaparibhāvite cetasi uttaratra śamathasya pāriśuddhaye /yo vipaśyanā-prayoga idaṃ nidānanimittaṃ[/] śamathakālaḥ katamaḥ / āha / uddhate citte ūrdhvam vābhiśaṃkini śamathasya kālo bhāvanāyai / tathā vipaśyanāparibhāvite citte iti kara-ṇīyavyākṣepopahate śamathakālo bhāvanāyai /

5.3.3.5.2.修習觀
云何為觀?謂四行、三門、六事差別所緣觀行。云何觀相?謂有二種。一、所緣相。二、因緣相。所緣相者,謂毘鉢舍那品所知事同分影像。由此所緣,令慧觀察。因緣相者,謂依毘鉢舍那所薰習心,為令後時毘鉢舍那皆清淨故,修習內心奢摩他定所有加行。云何觀時?謂心沈沒時、或恐沈沒時,是修觀時。又依奢摩他所薰習心,先應於彼所知事境如實覺了;故於爾時是修觀時。
[解]1)怎麼叫做觀?就是四種慧行,能正思擇、最極思擇、周遍尋思、周遍伺察,這四種。能正思擇盡所有性,最極思擇是如所有性;這個思擇盡所有性和思擇如所有性,都有周遍尋思、周遍伺察的事情,這四種是屬於觀行。三門,就是隨相行毘缽舍那、隨尋思行毘缽舍那、隨伺察行毘缽舍那,這也是毘缽舍那觀。盡所有性也有這三種;如所有性的觀察,也是有這三種。六種事差別所緣,義、事、相、品、時、理。這些都叫做觀,這是觀的體性。
2)云何觀相?謂有二種。一、所緣相,二、因緣相。
a)什麼是所緣相?謂毘缽舍那品所知事同分影相,由於這位禪師,有這樣的所緣境,就令你的毘缽舍那的慧,觀察這個所緣相。
b)什麼是因緣相?謂依毘缽舍那所熏習的心,為令後時毘缽舍那皆清淨故。初開始修觀也不是那麼理想,希望我以後修的毘缽舍那能清淨,沒有昏沈,也沒有散亂的干擾,使令它清淨。怎麼辦呢?修習內心奢摩他定所有加行,就修習內心,叫它停下來,這樣努力地修行,就能幫助毘缽舍那以後能夠清淨,這是因緣相。
3)云何觀時?
a)修止的時候,或者一開始是這樣,或者過一會兒心就沈沒。心沈沒是什麼意思?就是失掉所緣境,但是心裡面並沒有什麼妄想,這個時候容易誤會是得禪定,這時叫做沈沒。或恐沈沒的時候,這時候應該修觀。修觀,所緣境就回來,而且能有如理作意。
b)又依奢摩他所熏習心,先應於彼所知事境如實覺了,應該真實地、深刻地,要覺了這所緣境。熏習心於所知事境如實覺了,這叫做修觀。
tatra vipaśyanā caturākāra[ā] trimukhī ṣaḍvastuprabhedālambana-vyavacārā // tatra vipaśyanānimittaṃ dvividham ālambananimittaṃ nidānanimittañ ca / tatra alambana-nimittaṃ vipaśyanā-nimittaṃ [śamatha]pakṣyaṃ jñeyavastusabhāgaṃ pratibimbabā-lambanamimittaṃ yenālambanena prajñāṃ vyavacārayati / tatra nidānanimittaṃ vi-paśyanāparibhāvite cetasi uttaratravipaśyanāpariśuddhaye cetaḥ śamathabimbayogaḥ/ tatra vipaśyanākālaḥ śamathaparibhāvite cetasi ādita eva cājñeyavastuyathābhūtāvabodhāya vipaśyanāyāḥ kālo bhāvanāyai
    
5.3.3.5.3.修習舉
云何為舉?謂由隨取一種淨妙所緣境界,顯示勸導慶慰其心。云何舉相?謂由淨妙所緣境界,策勵其心,及彼隨順發勤精進。云何舉時?謂心沈下時、或恐沈下時,是修舉時。
[解]1)什麼叫做舉?就是隨自己的意拿到一種淨妙的所緣境,或者是觀佛像的光明這些事情。把這個境界顯示在心裡面,這個心得到這個所緣境,也就是等於是勸導自己,慶慰其心。
2)云何舉的相貌?就是你有淨妙的所緣境界的時候,就會鞭策、勉勵你的心。以及隨順這所緣境,做如是觀的時候,心的勇猛就現起來,就能發勤精進的修止觀。
3)什麼時候是修舉的時候呢?謂心沈下時,心裡面的所緣境沒有,就是沈下的時候。或者是恐怕心沈下,心失掉明了性,這時候應該舉,把心的力量把它舉起來。這時候,明了性就現前,精神就振作起來。這是修舉的時候。
tatra pragrahaḥ katamaḥ / yānyatamānyatamena prasada-nīyenālambanenodgṛhītena cittasamharṣaṇā saṃdarśanā samādāpanā[/] tatra pragrahanimittaṃ yena ca prasadanī yenālambanena nimittena cittaṃ pragṛhṇāti / yasya vīryārambhaḥ tadānulomikas
tatra pragrahakālaḥ līnaṃ cittaṃ līnatvābhiśaṃkini pragrahasya kālo bhāvanā yai /

5.3.3.5.4.修習捨
云何為捨?謂於所緣心無染污心平等性,於止觀品調柔、正直任運轉性,及調柔心有堪能性,令心隨與任運作用。云何捨相?謂由所緣令心上捨,及於所緣,不發所有太過精進。云何捨時?謂於奢摩他、毘鉢舍那品,所有掉舉心已解脫,是修捨時。如是名為應時加行。
[解]1)怎麼叫做捨呢?就是這個時候,對於所緣境,心裡面沒有貪瞋痴的染污,也沒有惛沈、睡眠的染污。心平等性,就是又能夠寂靜住,也不惛沈、也不散亂,這時候叫做平等。於止觀品調柔、正直,對於修止、修觀這二類的事情,調柔,煩惱是剛強的,現在沒有煩惱來干擾這個止觀,所以止觀是調柔,就是表示沒有煩惱,隨意自在的意思。正直,就是沒有煩惱的干擾,止觀就正直;修止,止就現前;修觀,觀就現前,叫正直。任運轉性,這個止觀的運轉是很自然的,不須要特別的努力。及調柔心有堪能性,心裡面沒有煩惱的干擾,心裡面調柔,有堪能性,就是有能力修止、也有能力修觀。令心隨與,修止觀的時候,止觀也就是捨,這個捨能令你的心隨與,與就是幫助,就是給你;你修止,這個捨給你力量;你修觀,這個捨也給你力量。給你力量的時候,這個止觀就現前。任運作用,自然的止的作用,自然的觀的作用,就出現,這就叫做捨。或是說,令心隨與任運作用者,止也任運相續,觀也任運相續,沒有散亂的干擾,這樣相續不斷的明靜而住。這時候你的心,能隨順止和觀,能給你這個增上力,為你作增上緣,這時候這就叫做捨。捨就是止觀相應,而且是任運現前的境界。
2)什麼是捨的相貌?安住在所緣境的時候,使令心達到上捨的境界,及於所緣不發所有太過精進,這都是捨相。什麼是上捨?謂由捨相為所緣時,令心安住九心住的最極寂靜,就是這一坐中,可能還有小小的雜念,正念一提起,很快的這些雜念就沒有,把所有不相應的東西,都捨棄,只是純淨的止觀,在任運相續而轉,叫上捨。遠離掉舉和惛沈這些煩惱,這時候就建立名為捨。
3)云何捨時?謂於奢摩他、毘缽舍那品所有掉舉,明了心很強,在掉舉的時候,而能夠把掉舉棄捨,是修捨的時候。如是名為應時加行。
tatropekṣā katamā / yā ālambane asaṃkliṣṭacetasaḥ cittasamatā śamathavipaśayanā-pakṣe / prasa(śa)-ṭhasvarasaṃvāhitā / karmaṇyacittasya ca karmaṇyatā cittasyānupra-dānamanābhegakriyā/ tatropekṣānimittaṃ / yena cālambanena cittam adhyupekṣate / yā ca tasminn evālambane vīryodrekāpratikāyatā / tatropekṣākālaḥ śamathavipaśya-nāpekṣālayau(lau)ddhatyavinirmukte cetasi upekṣāyāḥ kālo bhāvanāyai / iyaṃ kāla prayogatā /

5.3.3.6.解了加行
云何名為解了加行?謂於如是所說諸相,善取、善了,善取、了已,欲入定時,即便能入;欲住定時,即便能住;欲起定時,即便能起。或時棄捨諸三摩地所行影像,作意思惟諸不定地所有本性所緣境界。如是名為解了加行。
[解]怎麼叫做解了加行呢?就是說像前面說止、觀、舉、捨諸相。你能夠認識的很好,也能夠明了這些相。能夠認識,又能明白這四種相的時候,想要入定的時候,就能入;於住定時,即便能住;於起定時,即便能起,這就叫做解了加行。或者有的時候,棄捨諸三摩地所行的影像,就是所緣境。思惟不定地的事情。所有本性所緣境界,前面是同分所緣,是相似的影像;現在是本性不是影像,如果是修白骨,從定裡面出來,再去看那個白骨,叫做所有本性所緣境界,這樣對靜坐也有幫助,如是名為解了加行。
tatra katamā upekṣā lakṣaṇā (upalakṣaṇa) prayogatā [/] tāny eva nimittāni sugṛhītāni bhavanti / susaṃ-lakṣitāni yeṣaṃ sūdgṛhītatvāt / yadā ākāṃ kṣate / tadā vyuttiṣṭhate samādhigocaraṃ pratibimbam utsṛjya samāhitabhūmikāprākṛtālambanamanasikāreṇa/
iyam upalakṣaṇa(ā) prayogatā /

5.3.3.7.無厭足加行
云何名為無厭足加行?謂於善法無有厭足,修、斷無廢;於展轉上展轉勝處,多住希求。不唯獲得少小靜定,便於中路而生退屈;於餘所作,常有進求。如是名為無厭足加行。
[解]云何名為無厭足加行?就是說修止觀這個人,對於所成就止觀的功德的善法,沒有滿足的時候。修學止觀,斷煩惱這件事,沒有停止的時候。展轉,就是一次又一次地這樣修止觀的展轉,向成就這一個方向進步。心裡面希望能有成就,這個希望心很強。不是只獲得少分的靜定,就是未到地定,就在中間,還沒有到地方,得了未到地定,還沒有到應該停下來的時候,而在路途中間而生退屈,他不會這樣退下來。對於剩餘所應該作的事情,他應該得初禪、得二禪、得三禪、得四禪,剩餘的工作常有進求的心,一直的沒有停下來。如是名為無厭足加行。
tatra katamā asaṃtuṣṭa prayogatā /asaṃtuṣṭo bhavati kuśalaikuśalair dhamaiḥ / aprativā(bhā)ṇi(ṇī) ca / prahāsair ūttaraṃ praṇītataraṃ sthānam abhiprārthayamānarūpī bahulaṃ viharatīti / nālpamātrakenā(ṇā)varamātrakenā-(ṇā)ntarā viṣādam āpadyate / atyuttare karaṇīye / iyam asaṃtuṣṭa prayogatā /

5.3.3.8.不捨軛加行
云何名為不捨軛加行?謂於一切所受學處,無穿、無缺。雖見少年顏容端正可愛母邑,而不取相、不取隨好;於食平等;勤修覺寤;少事、少業、少諸散亂;於久所作久所說等,能自隨憶,令他隨憶。如是等法,說名不捨軛加行。由此諸法,能正隨順心一境性,不捨其軛,令心不散;不令其心馳流外境;不令其心內不調柔。如是名為不捨軛加行。
[解]云何名為不捨軛加行?
1)軛,牛馬在拉車的時候,有一個東西控制牠的脖子,叫牠不能離開這裡;這裡的軛,就是持戒,就是佛陀所制定的戒,永久的遵守而不棄捨。就是這個禪師對於所受學的戒,能夠受持的很清淨,不會穿缺;就像一個器,穿一個洞,就不能夠盛水。或者是缺少一個地方,也不能當器用,不是載道之器。
2)雖見少年顏容端正可愛母邑,而不取相,不取隨好,不取相是指前五識說,指眼識說;不取相,是意識說。
3)飲食平等,吃這麼多就合適,就吃這麼多,就是平等;如果吃太多,也不平等,吃太少,也不平等。於食平等,就是於食知量。
4)勤修覺悟,勤修覺寤瑜伽,初夜、後夜就要用功,中夜要休息。
5)少事、少業、少諸散亂。少事是什麼?就是若多欲,事情就會多;現在少事就是少欲,所希望的事情,所希望的衣食住,少少的就好,就滿足,所以要少欲,就叫做少事。少業,就是不儲蓄很多的資具、衣服、飲食這些東西不儲蓄,叫做少事少業。少諸散亂,修止觀的時候心裡面散亂,在什麼地方散亂呢?就是在事業上散亂。就是因為犯戒也容易散亂;心有所取相、取隨好,於食不平等,不能勤修覺寤瑜伽,就是多事、多業、多諸散亂。
6)於久所作,久所說等,能自隨憶,這表示常常修止觀,記憶力會增強、增上,很久以前所作的事,很久以前所說的話,能自己憶念起來,不會忘失;也有這個力量,令他人隨憶。如是等法,名不捨軛加行。
7)前面說的這麼多,能夠隨順佛教,心能安住一境,而不捨掉戒律的法,令心不散。怎麼叫做令心不散呢?就是不令其心,馳流外境,就叫做不散。不令其心,內不調柔,若多生煩惱,心就剛強,心沒有生煩惱,心就調柔。如是名為不捨軛加行。
tatra katamā avidhuraprayogatā / śikṣāpadasamādānam vā na khaṇḍīkaroti na chi(cch-i)drīkaroti / na ca śiśumudāravarṇṇaṃ raṃjanīyaṃ mātṛgrāmaṃ dṛṣṭvā nimittagrāhī bhavaty anuvyamjanagrāhī bhojane ca samakārī bhavati / jāgarikānuyuktaś ca ‘lpārtho ‘lpakṛtyo ‘lpavyāsakaḥ / cirakṛtacirabhāṣitam anusmarttā bhavaty anusmārayitā / ity evaṃ bhāgīyā dharmā avidhura prayogatety ucyate/ anukūlā ete dharmāś cittaikā-gratāyāḥ / avidūrā na ca cittakṣepāya samvarttante / tena bahirdhā vyāsaṃgāya nādh-yātmacittākarmaṇyatāyai / iyam ucyate avidhuraprayogatā /

5.3.3.9.正加行
云何名正加行?謂於所緣數起勝解,數正除遣,是名正加行。如有勤修不淨觀者,數正除遣於諸不淨,作意思惟諸不淨相。由隨相行毘鉢舍那而起作意,於所緣境,數數除遣,數數現前。其正除遣,復有五種。一、內攝其心故。二、不念作意故。三、於餘作意故。四、對治作意故。五、無相界作意故。當知此中由九相心住、毘鉢舍那而為上首,故名內攝其心。由於最初背一切相,無亂安住,故名不念作意。由緣餘定地境,思惟餘定地,故名於餘作意。由思惟不淨對治於淨,乃至思惟阿那波那念對治尋思,思惟虛空界對治諸色,故名對治作意。由於一切相不作意思惟,於無相界作意思惟,故名無相界作意。雖遍安立一切所緣,正除遣相,總有五種,然此義中,正意唯取內攝其心、不念作意。
[解]1)怎麼叫做正加行呢?應該怎麼樣修止觀的方法?就是對於所緣境,數數的現起勝解,就是來觀察所緣境。還是很頻繁的把所觀察的境界棄捨、除掉,叫作正加行。
2)如有勤修不淨觀的人,譬如說修青瘀的觀想,作如是觀以後,再把青瘀境界棄捨。棄捨這個境界,就觀察膿爛、觀察膨脹、觀察白骨。
3)由隨相行毘缽舍那而起作意,就是暫時的這樣觀察一下,這樣的毘缽舍那而起作意,就是時間不是很長,於所緣境,把它棄捨,然後又把它在心裡面又現出來。
4)把所緣境不現前,又棄捨,這裡面有五種的不同。一、內攝其心故,二、不念作意故,三、於餘作意故,四、對治作意故,五、無相界作意故。
a)什麼叫做內攝其心?九相心住是止,毘缽舍那是觀,這裡邊以觀為上首,就是心是向外攀緣,現在把它收回來,放到裡面。
b)什麼叫做不念作意?由於最初靜坐的時候,是棄捨很多的相,色聲香味觸的相,很多都棄捨,使令心安住在內裡面,無散亂而能安住不動。
c)什麼叫做於餘作意?譬如修青瘀想,現在把青瘀想棄捨,觀想膿爛,或者膿爛棄捨,觀膨脹,這都是定地所緣境,但是把這棄捨,思惟其他的定地所緣相。
d)什麼叫做對治作意?就是由思惟不淨的所緣境,來對治於淨所生的貪心;乃至思惟阿那波那念的出入息,來對治虛妄分別妄想。思惟虛空界,對治其他的諸色相。
e)什麼叫做無相界作意?除了你的所緣境之外,一切相都不要作意思惟,那麼那些相都不現前,止觀的力量強的時候,能夠把一切世俗的相,都完全不現前。對於無相界,作意思惟,無相界,離一切相的境界,就是真如,思惟無相界是離一切相,這無相顯現在心中。雖然是佛陀的慈悲,為我們開示一切所緣境界,把所有的境界都棄捨總有五種。然而這裡面的正意,唯取內攝其心,不念作意這兩個作意,其他的都不取。
tatra samyak prayogatā katamā / adhimucyādhimucyālambanasya vibhāvanayā samyakprayoga ity ucyate / saced aśubhāprayukto bhavaty aśubhāṃ cāśubhākārair manasikaroti / nimittamātrānusāriṇyā vipaśyanayā[/] tena manasikāras tadālambano muhurmuhur vibhāvayitavyo muhur muhuḥ saṃmukhīkartavyaḥ / vibhāvanā punaḥ pañcavidhā adhyātmacittābhisaṃkṣepataḥ / asmṛtyamanasikārataḥ/ tadanyamanasi-kārataḥ / pratipakṣamanasikārataḥ / ānimittadhātumanasikārataś ca / tatra navākā-racittasthityā vipaśyanā pūrvaṃ gamayā adhyātmaṃcittābhisaṃkṣepataḥ / sarvani-mittavaipulyena āditaḥ / avikṣepāyopa nibadhnato 'smṛtyamanasikārataḥ / samāhita-bhūmikād ālambanālambanāntaraṃ samāhitabhūmikam eva manasi kurvatas tadanya-manasikārataḥ / śubhatā pratipakṣeṇā-śubhāṇtā(bhatāṃ) yāvad vitarkapratipakṣeṇa ānāpāna-smṛtiṃ / rūpapratipakṣeṇākāśadhātu[ṃ] manasi kurvataḥ pratipakṣamanasi-kārataḥ / sarvanimittānām amanasikārād a[ā]nimittasya ca dhātor manasikārād ānini-mitta-dhātumanasikārataḥ / api ca / vyāpya tadālambanam vibhāvanālakṣaṇaṃ vyava-sthāpitam asmiṃs tv arthe adhyātmaṃ nimittābhisaṃksepataḥ /asmṛtyamanasikārataś cābhipretā /

初修業者始修業時,最初全不於所緣境繫縛其心。或於不淨,或復餘處唯作是念:我心云何得無散亂、無相無分別、寂靜極寂靜、無轉無動、無所希望、離諸作用,於內適悅?如是精勤,於所生起一切外相,無所思惟,不念作意;即由如是不念作意,除遣所緣。彼於其中修習瑜伽,攝受適悅,復行有相、有分別不淨等境,云何而行?謂由隨相行、隨尋思行、隨伺察行毘鉢舍那行彼境界,而非一向精勤修習毘鉢舍那。還捨觀相,復於所緣思惟止行。由是因緣,彼於爾時於所緣境,不捨、不取。由於所緣,止行轉故,不名為捨;即於所緣不作相故、無分別故,不名為取。即由如是內攝其心,除遣所緣。又於其中不取觀相故,於緣無亂;取止行故,而復緣於所知事相。
[解]1)初開始用功修行的人,開始修止觀的時候,一開始的時候,心裡面的寂靜力量沒有,完全不能在所緣境繫縛其心。這是什麼境界?或於不淨所緣境,或者是出息入息為所緣境,這個時候這位修禪的人心裡面這樣想:我這一念心,怎麼辦法能夠不散亂,沒有相,也沒有分別,寂靜最極寂靜,無轉無動,無所希望,離諸作用,於內適悅,我的心怎麼辦法能夠成就這樣的相貌呢?在這樣的境界裡面喜悅,能夠很舒服。這裏面是說明九相心住,從內住、等住、安住、近住,四住,這裡面是得無散亂。調順、寂靜、最極寂靜,即此無相無分別、寂靜極寂靜。專注一趣,即此無轉無動。最後等持,即此無所希望、離諸作用。
2)這樣精進勇猛地,於所生起的一切外相,外邊的事相,無所思惟,不念作意,即由如是不念作意,除遣所緣,就把所緣的雜亂的境界除遣出去。
3)那個禪師在止觀裡面,修習止觀的時候,能夠令心安下來,感覺到適悅,不管是眼耳鼻舌身,乃至到意,都是感覺到很喜悅。初開始也有的人修觀比較相應,也能夠令你的身心適悅;有的人修止的時候,也會感覺到適悅。現在這個文是在止上說。前面是修止,令你的身心適悅,但是不要貪著這個適悅,你又能夠把心,行於有相有分別不淨等境,還在這裡觀察。
4)怎麼樣來行於有相有分別不淨等境呢?謂由隨相行、隨尋思行、隨伺察行毘缽舍那行彼境界,分這三個階段,三門的毘缽舍那,用這三個次第來行於境。但用這三個相,觀察所緣境的時候,不要一直精勤的修毘缽舍那。又把這三種次第的觀察又棄捨,復於所緣思惟止行。什麼是思惟?就是思惟所緣境,你的心容易安住在所緣境。功夫稍微進步,只是用念,就能安住在所緣境,可是功夫不到,用念心裡又跑,用思惟就是有力量。
5)由於前面這樣用功修行,這位禪師在那個時候,對於所緣境,也不捨,也不取。由於內心在所緣境上,止的心行在活動,在修止,這樣作的時候,不叫作捨,因為沒有可捨。在所緣境上,你不去分別相,不名為取。若分別,就是取所緣境。由於這樣,使令心不要向外攀緣,棄捨外面的境界,內攝其心,在所緣境上安住下來,就是除遣所緣的一切相,令心安住。
6)又於所緣境中,不取觀相,觀相就是觀察所緣境種種的差別相,周遍尋思、周遍伺察。不取觀相,你的心在所緣境上就不會散亂。因為這時候修止,還是緣所知事的同分影像的境界,這樣令心離一切分別。
tatrādikarmike(ṇa) tat prathamakalipiko (karmikeṇa) ādita eva cittaṃ na kañca(kva-ci)d ālambane upanibandhitavyaṃ /aśubhāyām vā tadasmin vā nānyatra vikṣepāyaiva / kaccin me cittaṃ nirnimittaṃ nirvikalpaṃ śāntaṃ praśāntam avicalam avikampyam anutsukaṃ nirvyāpāpāram adhyātmam abhiramata iti / tathā prayakta utpannotpanne-ṣu sarvabāhyanimitteṣu asmṛtyamanasikāraṃ karoti / iyam asyāsmṛtyamanasikāreṇālambanavibhāvanā sa tatra yogaṃ kurvan pratigṛhṇāti,sa nirmimitte cālambane sa-vikalpam aśubhādike carati / kathaṃ ca punaś carati / nimittamātrānusāriṇyāvipaś-yanayā paryeṣaṇāpratyavekṣaṇānucāriṇyā[/] na caikāṃśena vipaśyanāprayukto bhavati / punar eva vipaśyanā-nimittaṃ pratyudāvartya tadevālambanaṃ śamathākāreṇa manasikaroti / tena tadālambanaṃ tasmin samaye muktaṃ bhavati nodgṛhītaṃ / yasmāt tadālambanaḥ śamatho vartate / tasmān na muktaḥ / yasmān na nimittī-karoti / na vikalpayati / tasmān nodgṛhītam evam adhyātmam abhisaṃkṣepataḥ / ālambanaṃ vibhāvayati / tatra vipaśyanānimittam udgṛhītavataḥ /punar jñeyavastunimittālambanaṃ

若於所緣,唯數勝解,不數除遣;即不令彼所有勝解,後後明淨,究竟而轉,不能往趣乃至現觀所知境事。由數勝解、數除遣故,後後勝解,展轉明淨,究竟而轉,亦能往趣,乃至現觀所知境事。
[解]1)若是這位修止觀的人,在所緣境上,唯獨是數數地觀察所緣境,就是強有力地思惟。不數數地把所緣境棄捨,一直地這樣思惟觀察。這樣的觀察有什麼不對呢?即不能夠令彼所有的勝解,作如是觀察的時候。後後明淨,後來的勝解,又後來的勝解,比前面的勝解明淨,就做不到這裡。究竟而轉,使令你勝解的智慧,愈來愈進步,達到最圓滿的境界。不能往趣,乃至現觀所知境事,因為不除遣的話,只是做如是觀,就不能向前進達到一個境界,什麼境界呢?現觀所知境事,就是無分別智見到諸法無我的真理,就是入聖道,就是聖人。這件事,你達不到那個境界。
2)由於一次又一次地觀察所緣境,而又能數數地把所緣境棄捨,數數除遣等於是修止。後來的勝解的智慧,比以前的智慧,就是明了性特別的強;而又是特別清淨,沒有貪瞋痴的煩惱,也沒有惛沈,也沒有散亂,達到圓滿的境界。亦能往趣,乃至現觀所知境事。
saced ayam ekāṃśenālambanam adhimucyate /na punaḥ punar vibhāvayet / nāsyādhi-mokṣa uttarottaraḥ / pariśuddhaḥ paryavadātaḥ / pravartate / yāvaj jñeyavastupratya-kṣopagamāya / yataś ca punaḥ punar adhimucyate / punaḥ punar vibhāvayati / tato ‘syottarottaro ‘dhimokṣaḥ /pariśuddhataraḥ pariśuddhatamaḥ pravartate / yāvaj jñeya-vastupratyakṣopagamāya /

譬如世間畫師弟子,初習畫業。先從師所,受所學樣。諦觀諦觀,作彼形相。 作已、作已,尋即除毀。既除毀已,尋復更作。如如除毀,數數更作,如是如是,後後形相,轉明轉淨,究竟顯現。如是正學,經歷多時,世共推許為大畫師,或墮師數。若不數除所作形相,即於其上數數重畫,便於形相永無明淨究竟顯期。此中道理,當知亦爾。
[解]譬如世間上的畫師和弟子,跟他學畫的人,那個弟子初開始學習畫的事情的時候,先從他的老師那裡,拿到一個所學的樣本,要認真地觀察這個樣本,觀一次又觀一次,然後用筆把那個所觀的像,自己寫出來。作一次, 又作一次,然後就把所作的像,所畫出來的像,棄捨。但是過一會兒,又根據那樣本,再作出這個像。如是如是的除毀,又一次一次地把它畫出來。後來畫出來的這個像,就會明淨,就圓滿的出現。這樣經歷多時的畫,社會上的大眾,共同地讚歎你是大畫師,或者是夠資格為人老師,教人學畫。若不數除所作的形相,即於其上數數的重畫,便於形相永無明淨,究竟明顯的實現。畫畫是這樣,現在修止觀的道理,也是這樣。所以也應該,數數勝解,又數數除遣;數數除遣,又數數勝解,要這樣修止觀。
tad yathā citrakaraś citrakarāntevāsī vā tat prathamaś citrakarmaṇi prayuktaḥ syāt / sa ācāryasyāntikāc chikṣāpūrvagamaṃ rūpakam ādāya dṛṣṭvā dṛṣṭavā pratirūpakaṃ karoti / kṛtvā kṛtvā vibhāvayati vināśayati / punar eva ca karoti / ya yathā yathā bhaṅktyā bhaṅktyā karoti / tathā tathāsyottaraṃ rūpakaṃ pariśuddhataraṃ paryavadātataraṃ khyāti / evaṃ hi samyak prayuktaḥ kālāntareṇācāryasamatāḥ gacchati / tat pra-tiviśiṣṭatām vā[/] sacet punar abhaṃ(narbhaṃ?)// ktyā tadrūpakaṃ tasyaivopariṣṭāt paunaḥpunyena kuryāt / na janvandhasya tadrūpaka-pariśuddhiṃ nigacched evam ihāpi nayo veditavyaḥ /

若於此境起勝解已,定於此境復正除遣;非於此境正除遣已,定於此境復起勝解。於狹小境起勝解已,即於狹小而正除遣。廣大、無量,當知亦爾。於狹小境正除遣已,或於狹小復起勝解,或於廣大復起勝解,或於無量復起勝解。於其廣大及於無量,當知亦爾。若諸色法所有相貌影像顯現,當知是麤,變化相似。諸無色法假名為先,如所領受增上力故,影像顯現。如是一切名正加行。
[解]1)若於這個境界、這個樣品,起勝解以後,這個所緣境做如是觀以後,又把這個境界棄捨。不是對這個境界除遣以後,定於此境復起勝解。
2)最初開始心力不夠,這個所緣的境界不要太廣大。比如說觀白骨,就觀一個白骨,於狹小境起勝解已,即於狹小而正除遣,又把它放棄。如果以後又進步,觀察這個白骨,從所靜坐的房間全是白骨,乃至到海邊、到城市裡去所有的人,在那裡走路的人、在那裡說話的人,統統都是白骨。這是廣大。無量,全世界的人統統都是白骨。也是這樣子要數數除遣。
3)於狹小境正除遣已,或於狹小復起勝解,或於廣大復起勝解,或於無量復起勝解。
但是把狹小境棄捨以後,還是觀察觀察這個狹小的境界而起勝解;或者是於廣大復起勝解,或於無量復起勝解。於廣大的境界起勝解,然後又除遣,除遣以後,又可能於狹小的境界起勝解,是這樣,這是不定的。
4)若是你的所緣境,就是觀白骨,觀青瘀、觀膿爛、觀這些散壞這些境界,這是色法的相。所有相貌的影像顯現出來,當知是麤,因為這個色法是有形相的,是粗的。變化相似,它前後的變化是相似的,或者是不相似。就是觀察這個所緣境,前作觀的時候,起勝解是這樣子;後來除遣以後,又觀察和前面是相似的,或者是不相似。
5)其他的無色,不是屬於四大的無色法,怎麼樣才能顯現呢?就要假借名字為先,就是以文句來顯示這個所緣境。如你領受那個善達瑜伽師的教授,這領受有一個強大的力量,把所領受的這個法義,影像顯現在心裡面,就是以名、以文句,把它顯現出來。如是一切,名正加行。
tatra yāvad ālambanam adhimucyate / tāvad vibhāvayati /na tv avaśyaṃ yāvad vibhāvayati / tāvad adhimucyate / parīttam adhimucyate, parīttam eva vibhāvayati / evaṃ yāvan mahadgatapramāṇaṃ / parīttaṃ punar vibhāvayitvā(bhāvya) kadācit parīttam evādhimucyate / kadācin mahadgatam eva / pramāṇam evaṃ mahadgate / pramāṇe veditavyaṃ / tatra rūpiṇāṃ dharmāṇāṃ yannimittaṃ pratibimbaṃ,pratibhāsaṃ(saḥ) tadaudārikaṃ nirmāṇasadṛśam arūpiṇām vā punar dharmāṇāṃ nāmasaṃketa pūrvakaṃ yathānubhāvādhipateyaṃ / pratibhāsam iyam ucyate samyak-prayogatā /

如是九種白品加行,於奢摩他、毘鉢舍那,當知隨順。與是相違九種加行,於奢摩他、毘鉢舍那,當知違逆。如是黑品白品差別,建立加行,有十八種。如是名為心一境性。
[解]前面這一大段,九種的白品,屬於善的、屬於有功德的加行的方法,對於所修的奢摩他、毘缽舍那,當知是隨順的,容易令它增長、令它有進步。和前面相違反的九種加行,就是黑品。於奢摩他、毘缽舍那的修行,當知是違逆的,就是不隨順,就是不能進步。如是黑品九種、白品九種,有十八種,如是名為心一境性。
saiṣā navavidhā śuklapakṣyā śamathavipaśyanānulomā prayogatā veditavyā / evaṃ paryāyeṇa navākāraiva vilomatā / sa eṣa kṛṣṇa-śuklapakṣavyavasthānenāṣṭādaśavi-dhaprayogo bhavatīyam ucyate ekāgratā //