2013年3月29日 星期五

三摩呬多地-2.安立-2.2.五蓋

2.2.五蓋
2.2.1.蓋相
復次,於諸靜慮、等至障中,略有五蓋,將證彼時,能為障礙。何等為五?一、貪欲蓋,二、瞋恚蓋,三、惛沈睡眠蓋,四、掉舉惡作蓋,五、疑蓋。
(2.2.0) tatra pañca nivaraṇāni dhyānasamāpattyāvaraṇāni yāni dhyānasamāpattikāla āvaraṇaṃ kurvanti: kāmacchandanivaraṇaṃ vyāpādastyānamiddhauddhatyakaukṛtyavicikitsānivaraṇaṃ ca|
[解]復次,在修習四靜慮、八等至的時候,會有障礙出現,簡略地說有五蓋,將要證得彼四靜慮、八等至的時候,能來障礙。有哪五種呢?一、貪欲蓋,二、瞋恚蓋,三、惛沈睡眠蓋,四、掉舉惡作蓋,五、疑蓋。

1)貪欲者,謂於妙五欲隨逐淨相,欲見、欲聞乃至欲觸,或隨憶念先所領受,尋伺、追戀。
(2.2.1.1) kāmacchandaḥ katamaḥ? śubhanimittam anusarataḥ pañcasu kāmaguṇeṣu yā draṣṭukāmatā yāvat spraṣṭukāmatā, pūrvānubhūtān vā samanusmarato yā vitarkayitukāmatā|
[解]什麼是貪欲呢?對於妙五欲,心會跟隨、追逐清淨美好的相貌,所以想要見、聞乃至觸,或隨著回憶先前所享受過的五欲,尋伺、追戀。這樣的貪欲會覆蓋、障礙止觀的成就。

2)瞋恚者,謂或因同梵行等舉其所犯,或因憶念昔所曾經不饒益事瞋恚之相,心生恚怒;或欲當作不饒益事,於當所為瞋恚之相,多隨尋伺,心生恚怒。
(2.2.1.2) vyāpādaḥ katamaḥ? sabrahmacāribhyaś codanām āgamyānyatamānyatamaṃ va kaṃcid apakāraṃ pratighanimittam anusmarato yaś cetasa āghātaḥ, apavakāraṃ vā kartukāmasya tad eva pratighanimittaṃ bahulam anuvitarkayato'nuvicārayato yaś cetasa āghātaḥ(??). (p131)
[解]什麼是瞋恚呢?或是因為同修梵行等人,舉發他所違犯的過失,而生瞋恚。或是因為憶念過去所曾經過的不饒益的事而瞋恚的相貌,導致現在心生恚怒。或是想要在將來作不饒益的事,將會有人指責我,而生起瞋恚的相貌。於禪修時,內心多會隨著這些情況去尋伺,心生恚怒。這樣的瞋恚會覆蓋、障礙止觀的成就。

3)惛沈者,謂或因毀壞淨尸羅等,隨一善行,不守根門,食不知量,不勤精進減省睡眠,不正知住而有所作,於所修斷不勤加行,隨順生起一切煩惱身心惛昧無堪任性。
(2.2.1.3.1) styānaṃ katamat? anyatamānyatamāṃ vā śīlādivipattim āgamyendriyair aguptadvāratāṃ vāmatrābhojitāṃ vājāgarikānuyuktataṃ vāsaṃprajānavihāritāṃ vā, prahāṇe prayuktasya(?) yat sarvakleśotpattyanukūlaṃ kāyacittastaimityaṃ kāyacittākarmaṇyatā|
[解]什麼是惛沈呢?或是因為毀壞清淨的戒等,其中任何一個善行;或者是不能守護六根門,心向外攀緣;或是飲食不知適量或適合;或是懈怠不精進,不能減少睡眠;或是於一切日常所作的活動中,不能保持住覺知;對於所應該修的四念處等,所應該斷的煩惱等,不能精勤的努力修行,隨順這些原因,生起一切煩惱,能令身心惛昧,沒有能力去修習止觀。

睡眠者,謂心極昧略。
(2.2.1.3.2) middhaṃ katamat? cittābhisaṃkṣepaḥ|
[解]什麼是睡眠呢?心對於所取境,極度的迷昧、不能明了。

又順生煩惱,壞斷加行,是惛沈性;心極昧略,是睡眠性。是故此二,合說一蓋。
(2.2.1.3.3) styānaṃ kleśotpattyā prahāṇaprayogaṃ nāśayati, middhaṃ punaścittābhisaṃkṣepena| tasmād ubhayam
ekaṃ nivaraṇam uktam|
[解]又惛沈、睡眠互相隨順煩惱的生起,能破壞、中斷加行,就是惛沈;心極昧略,是睡眠性。因此這二個,合說為一蓋。

又惛昧無堪任性,名惛沈;惛昧心極略性,名睡眠。由此惛沈生諸煩惱、隨煩惱時,無餘近緣如睡眠者。諸餘煩惱及隨煩惱,或應可生,或應不生,若生惛昧,睡眠必定皆起。
a[karmaṇya]tastaimityāt styānam, abhisaṃkṣepastaimityān middham| na ca styānam anyeṣāṃ kleśopakleśānāṃ tathāsannam utpattipratyayo yathā middhasya; anyaḥ kleśopa-(p132)kleśa utpadyeta vā na vot[pad]y[e]ta, middhaṃ tāvat stimitajātasyāvaśyam utpadyate|
[解]又惛昧的時候,於修止觀,無堪任性,名為惛沈;惛昧的時候,心於所緣境,極昧略性,名為睡眠。由於此惛沈,生起諸煩惱、隨煩惱的時候,沒有其他相近的的煩惱像睡眠這樣親近。其他煩惱及隨煩惱,或有時候會生起,或有時候不會生起,然而惛昧生起的時候,睡眠必定都會生起。

4)掉舉者,謂因親屬尋思、國土尋思、不死尋思,或隨憶念昔所經歷戲笑、歡娛所行之事,心生諠動騰躍之性。
(2.2.1.4.1) auddhatyaṃ kalamat? jñātivitarkaṃ vā janapadavitarkaṃ vāmaravi tarkaṃ vāgamya paurāṇaṃ vā hasitakrīḍitaramitaparicāritam anusmarato'nusmārayato vā ya utpadyate cetaso'vyupaśama utplāvitvam|
[解]什麼是掉舉呢?因為對親屬的尋思、國土的尋思、不死的尋思,或隨著憶念過去所經歷過的戲笑、歡娛所做的事,內心浮動不能寧靜,奔騰跳躍。

惡作者,謂因尋思親屬等故,心生追悔:謂我何緣離別親屬?何緣不往如是國土?何緣棄捨如是國土,來到於此,食如是食,飲如是飲,唯得如是衣服、臥具、病緣醫藥、資身眾具?我本何緣少小出家,何不且待至年衰老?
(2.2.1.4.2) kaukṛtyaṃ katamat? tān eva jñātyādivitarkān vitarkayataḥ: kasmād ahaṃ tebhyo jñātibhyo(?) viyuktaḥ, taṃ vā janapadaṃ na gataḥ, taṃ vā janapadaṃ tyaktvehāgataḥ(?), yatraivaṃrūpaṃ khādyakaṃ khādyate, pānakaṃ pīyate, evaṃrūpāś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārā la-(p133)bhyante? kasmād aham evaṃ dahraḥ pravrajitaḥ? tāvad āsito bhaviṣyaṃ yāvadvṛddhāvasthāt(?)!",
[解]什麼是惡作呢?因為尋思親屬、國土、不死等的緣故,事後追想,內心懊悔:我為何要與親屬離別?為何不前往這樣的地方?為何捨棄這那樣的地方,來到於這裡,食如是食物,飲如是飲料,只得到如是衣服、臥具、病緣醫藥、資身眾具?我過去為何年少就出家,為何不等待到老年才出家?

或因追念昔所曾經戲笑等事,便生悔恨:謂我何緣於應受用戲樂、嚴具、朋遊等時,違背宗親朋友等意,令其悲戀、涕淚盈目,而彊出家?由如是等種種因緣生憂戀心,惡作追悔。由前掉舉與此惡作處所等故,合說一蓋。
paurānaṃ vā hasitakrīḍitādi samanusmarataḥ: " kasmād ahaṃ yasmin samaye kṛḍāratimaṇḍanasthānayogam anuyuktena vihartavyam, tasmin (p134) samaye'kāmakānāṃ jñātīnāṃ sāśrukaṇṭhānāṃ rudanmukhānāṃ pravrajitaḥ?" ity evaṃrūpeṇa pratyayena ya utpadyate cetasa ālekho vilekhaḥ kaukṛtyaṃ vipratisāraḥ|(2.2.1.4.3) ata eva ca tulyādhiṣṭhānatvād auddhatyakaukṛtyayor ekam auddhatyakaukṛtyamvaraṇaṃ kṛtvoktam|
[解]或是因為追念過去所曾經戲笑等等的事情,心生後悔怨恨:我為何在應該享受遊戲、娛樂、莊嚴具、朋友交往的時候,違背同宗的親屬、朋友等的心意,令他們悲哀依戀、涕淚盈目,而彊求出家?由如是等種種因緣生憂愁顧戀心,惡作追悔。由於前面所說的掉舉,與這裡所說的惡作,生起的處所是相等的緣故,合在一起說為一蓋。

又於應作、不應作事,隨其所應或已曾作,或未曾作,心生追悔:云何我昔應作不作,非作反作。除先追悔所生惡作,此惡作纏,猶未能捨。次後復生相續不斷憂戀之心,惡作追悔。此又一種惡作差別。
(2.2.1.4.4) karaṇīyākaraṇīyaṃ vā punar yathāyogaṃ kṛtavato vākṛtavato vā" kāryaṃ me na kṛtam, akāryaṃ me kṛtam" iti tatprathamata utpannaṃ kaukṛtyaṃ sthāpayitvā tad eva kaukṛtyaparyavasthānam aśaknuvato vinodayitum uttarakālaṃ yad utpadyate prābandhikaś cetasa ālekho vilekhaḥ kaukṛtyaṃ vipratisāra ity ayam aparaḥ kaukṛtyanivaraṇaparyāyaḥ|
[解]又對於過去應該作的事,不應該作的事,隨這二種所對應的,或是對於不應該作的事,已經作了,而後悔;或是對於應該作的事,未曾去作,心生追悔:「為何我過去對於應該作的事,不去作?不應該作的事,反而去作?」除去先前所說的:「因追念昔所曾經戲笑等事」,後悔所生惡作。只說:「於應作、不應作事」這類的惡作,此類惡作現行的時候,此行者尚未能捨。事情過了很久以後,還是會生起相續不斷的憂愁顧戀的心情,所以後悔的心情相續不斷。這又是另一種後悔的情形。

次前所生非處惡作,及後惡作,雖與掉舉處所不等;然如彼相騰躍諠動,今此亦是憂戀之相。是故與彼雜說一蓋。
(2.2.1.4.5) yad etad asthānajaṃ yac ca paścimaṃ kaukṛtyam, etan na tulyādhiṣṭhānam auddhatyena; api tu yathā tad utplavākāreṇāvyupaśamaṃ karoti, evam idam api daurmanasyākāreṇety ata etad api tena saha miśrayitvoktam|(p135)
[解]又前面所生起的「於應作、不應作事」這類的非處惡作,及後面所說的「相續不斷憂戀之心」的惡作,雖然與掉舉的過失,生起的原因不是相等的;然而如同彼掉舉的相貌是飛騰、跳躍、喧嘩、騷動,現在這個惡作也是憂愁顧戀的相貌。因此,惡作與彼掉舉合在一起說為一蓋。

5)疑者,謂於師、於法、於學、於誨,及於證中,生惑,生疑。由心如是懷疑惑故,不能趣入勇猛方便證斷寂靜。又於去、來、今,及苦等諦,生惑,生疑。心懷二分,迷之不了,猶豫猜度。
(2.2.1.5) vicikitsā katamā? śāstari kāṅkṣati vicikitsati dhramaṃ śikṣām anuśāsanīṃ vādhigamaṃ vā| tasyaivaṃ kāṅkṣavicikitsāprāptasya tac cittaṃ na praskandaty ātaptāyānuyogāya prahāṇāya pratisaṃlayanāya| atītaṃ vādhvānaṃ kāṅkṣato vicikitsataḥ - yathātītam evam anāgataṃ pratyutpannam duḥkhādīni vā satyāni kāṅkṣato vicikitsato yaś cetaso dvaidhībhāvaḥ saṃdeho vimatiḥ kāṅkṣā|
[解]什麼是疑呢?對於大師、對於師長所教授的法門、對於應當學的戒律、對於師長與經律論的教誨,及對於自己能證的聖道,生起迷惑,生起懷疑。由於內心存有這樣疑惑的緣故,不能趣向、進入勇猛方便,也不能證悟真理、斷除煩惱、得內心寂靜。又對於過去、未來、現在的我有否?及對於苦集滅道四諦,生起迷惑,生起懷疑。內心存有對或不對二個部分,迷惑不明了,內心猶豫,推測揣度。
cf.雜阿含906經
迦葉!有五因緣,能令如來正法沈沒,何等為五?若比丘於大師所不敬、不重、不下意供養;於大師所不敬、不重、不下意供養已,然復依而住;若法、若學、若隨順教、若諸梵行大師所稱歎者,不敬、不重、不下意供養,而依止住。

2.2.2.食非食
1)問:此貪欲蓋,以何為食?答:有淨妙相,及於彼相不正思惟多所修習,以之為食。淨妙相者,謂第一勝妙諸欲之相。若能於此遠離染心;於餘下劣,亦得離染。如制彊力,餘劣自伏。此復云何?謂女人身上八處所攝可愛淨相。由此八處,女縛於男,所謂歌、舞、笑、睇、美容、進止、妙觸、就禮。由此因緣,所有貪欲未生令生,生已增長,故名為食。
(2.2.2.1.1) kāmacchandanivaraṇasyāhāraḥ katamaḥ? asti śubham; tatrāyoniśomanasīkāro bahulīkāraḥ| (p136) tatra śubhaṃ katamat? yat kāmānām agryaṃ varaṃ praṇītam, yato virakto'nyato'pi pratyavarād virakto bhavati, mahāmallanighāte tadanyamallanighātasiddhavat| tat punaḥ katamat? yā strīsahagatā śubhatāṣṭasthānasaṃgṛhīta, yair aṣṭābhiḥ sthānaiḥ strī puruṣaṃ badhnāti, tadyathā nṛttena, gītena, hasitena, prekṣitena, varṇena, sparśena, ākaīpena, vraṇabhāṅgena ca| ayam anutpannasya kāmacchandasyotpattaya utpannasya ca vṛddhaya āhāraḥ|
[解]問:這個貪欲蓋是以什麼作為食物,令其增長呢?答:有二種食物,一個是以淨妙相作為食物,另一個是對於彼淨妙相的不正思惟,且常常生起此不正思惟,作為食物。什麼是淨妙相?就是第一、殊勝、微妙的五欲的相貌。若是行者,對於此第一、殊勝、微妙的五欲相,能夠遠離染污的心;對於其他低劣的五欲,也能遠離染污心。譬如制伏強有力的人之後,其餘劣弱的人自然就能調伏。此第一、殊勝、微妙的五欲的相貌又究竟如何呢?女人身上八處含攝可愛的清淨相。由此八處,女人能將男人束縛,所謂歌、舞、笑、睇、美容、進止、妙觸、就禮。由此八處的因緣,所有未生起的貪欲會生起,生起之後,會增長,所以名為食。
《披尋記》三五六頁:有淨妙相等者:色等五欲實唯不淨,唯麤非妙,然由相似淨妙相現,是故說言有淨妙相。若於彼相不淨計淨,顛倒思惟,是名不正思惟。即由此故,能令貪欲未生而生,又多串習,能令貪欲生已增長,是故貪欲以此為食,由長養義是食義故。
cf.雜阿含704經
若不正思惟者,未起貪欲蓋則起,已起貪欲蓋重生令增廣;未起瞋恚、睡眠、掉悔、疑蓋則起,已起瞋恚、睡眠、掉悔、疑蓋重生令增廣...。若比丘正思惟者,未起貪欲蓋不起,已起貪欲蓋令滅;未起瞋恚、睡眠、掉悔、疑蓋不起,已起瞋恚、睡眠、掉悔、疑蓋則斷。
cf.雜阿含715經
1)貪欲蓋以何為食?謂觸相,於彼不正思惟,未起貪欲令起,已起貪欲能令增廣,是名欲愛蓋之食。
2)何等為瞋恚蓋食?謂障礙相,於彼不正思惟,未起瞋恚蓋令起,已起瞋恚蓋能令增廣,是名瞋恚蓋食。
3)何等為睡眠蓋食?有五法,何等為五?微弱、不樂、欠呿、多食、懈怠,於彼不正思惟,未起睡眠蓋令起,已起睡眠蓋能令增廣,是名睡眠蓋食。
4)何等為掉悔蓋食?有四法,何等為四?謂親屬覺、人眾覺、天覺、本所經娛樂覺,自憶念、他人令憶念而生覺,於彼起不正思惟,未起掉、悔令起,已起掉、悔令其增廣,是名掉悔蓋食。
5)何等為疑蓋食?有三世,何等為三?謂過去世、未來世、現在世,於過去世猶豫、未來世猶豫、現在世猶豫,於彼起不正思惟,未起疑蓋令起,已起疑蓋能令增廣,是名疑蓋食。

問:此貪欲蓋,誰為非食?答:有不淨相,及於彼相如理作意多所修習,以為非食。
(2.2.2.1.2) anāhāraḥ katamaḥ? asty aśubhā; tatra yoni[śo] manasīkāro bahulīkāraḥ| (p137)
[解]問:這個貪欲蓋,以什麼為非食,不令其增長?答:有二種非食,一個是以不清淨的相為非食,另一個是對於彼不清淨相的真實的觀察,且常常生起此真實的觀察,作為非食。
《披尋記》三五六頁:有不淨相等者:謂觀內外種種不淨作意生時,不顛倒轉,故名如理。以彼不淨於內於外自能現見去、來、今世不過如是不淨法性故。
[解]有不淨相等者:就是觀察內外種種不淨作意生起的時候,不顛倒的作意開始活動,因此五名為如理。若這樣觀察內外的不淨,自然能夠現前看明白,現在是這樣子、過去也是這樣、未來還是這樣子。不會超過這個不淨法性。

此復云何?謂青瘀等。若觀此身種種不淨雜穢充滿,名觀內身不淨之相。復觀於外青瘀等相種種不淨,名觀外身不淨之相。由觀此二不淨相故,未生貪欲令其不生,生已能斷,故名非食。
 tat punaḥ katamat? tadyathā vinīlakādi| imam eva kāyaṃ pūrnaṃ nānāvidhasyāśuceḥ pratyavekṣate; evam adhyātmaṃ kāyam aśubhataḥ pratyavekṣate| bahirdhā punar vinīlakādyaśubhatayā kāyam aśubhataḥ pratyavekṣate| etāvac caitad dvayam aśubham| ayam anutpannasya kāmacchandasyānutpādāyotpannasya ca prahāṇāyānāhāraḥ|
[解]此不淨相又如何呢?就是青瘀等。若是觀察這個身體內,充滿著種種不淨、許多臭穢,名為觀察自身不淨的相貌。又觀察顯現於外的青瘀等相是種種不淨,名為觀自身之外的不淨相。由於觀察這二個內外不淨相的緣故,未生貪欲能令其不生,生起之後,能斷,所以名為非食。
《披尋記》三五七頁:若觀此身種種不淨等者:觀內身中髮、毛、爪、齒、塵、垢、皮、肉、骸、骨、筋、脈、心、膽、肝、肺、大腸、小腸、生藏、熟藏、肚、胃、脾、腎、膿血、熱痰、肪膏、肌、髓、腦膜、洟唾、淚、汗、屎、尿,是名內身朽穢不淨。若觀外身青瘀、膿爛、變壞、膨脹、食噉、變赤、散壞、骨鎖等相,是名外身朽穢不淨。如下〈聲聞地〉說(陵本二十六卷二十頁)此不淨觀,能與貪欲作斷對治,是故非食。

由於彼相如理作意故,遮令不生;多所修習故,生已能斷。前黑品中,由於彼相不正思惟故,未生令生;多所修習故,倍更增廣。
tatra manasikārād anutpādaḥ, bahulīkārāt prahāṇam| kṛṣṇapakṣe tu manasikārād utpādaḥ, bahulīkārād bhūyobhāvavṛddhivipulatā|
[解]因為對於彼不淨相,能如理作意的緣故,遮止貪欲心,令其不生;常常如此練習的緣故,已生起的貪欲心,能斷。前面提到的黑品中,因為對於彼清淨相不正思惟的緣故,未生貪欲,令其生起;常常如此練習的緣故,煩惱加倍增長廣大。

2)問:瞋恚蓋,以何為食?答:有瞋恚性、有瞋恚相,及於彼相不正思惟,多所修習以之為食。依於種種不饒益事,心生惱害,名瞋恚性;不饒益事,名瞋恚相。於九惱事不正作意,名不正思惟。如是等事,皆名為食。
(2.2.2.2.1) vyāpādasyāhāraḥ(?) katamaḥ? asti pratighaḥ, asti pratighanimittam; tatrāyoniśomanasikāro bahulīkāraḥ|tatrāpakāram āgamya cetasa āghātaḥ pra-(p138)tighaḥ| sa evāpakāraḥ pratighanimittam ayoniśomanaskārasahitaḥ, tadyathā navasv āghātavastuṣu|
[解]問:這個瞋恚蓋是以什麼作為食物,令其增長呢?答:有三種食物,一個是以瞋恚性作為食物,第二個是以瞋恚相作為食物,第三個是對於彼瞋恚相不正思惟作為食物,且常常生起此不正思惟,作為食物。什麼是瞋恚性?依照種種無利益的事,內心生起煩惱,想要傷害別人,名為瞋恚性。什麼是瞋恚相?因為接觸到不饒益事,發動瞋恚的行為,名為瞋恚的相貌。什麼是不正思惟?對於九惱事不能合理的觀察思惟,名為不正思惟。如是等三種事,皆名為瞋恚的食物。
《披尋記》三五七頁:於九惱事不正作意者:〈決擇分〉說:瞋事亦有十種。依前六事立九惱事。緣彼一切瞋,皆名有情瞋。(陵本五十五卷八頁)云何六事?謂一、己身,二、所愛有情,三、非所愛有情,四、過去怨親,五、未來怨親,六、現在怨親。於後三中怨親各二,是故建立成九惱事。當知此中都無我及有情,唯有諸蘊,唯有諸行,於中假想施設安立我及有情,不應依彼心生惱害作意、思惟。即彼作意,名為不正作意。
[解]於九惱事不正作意者:決擇分說:有十種瞋事,依照十種前面的六種事,建立九惱事。緣彼九惱事而生起一切的瞋恚,皆名為有情瞋。(陵本五十五卷八頁)什麼是六事?第一,自己的身體,對自己的身體不滿意,引發瞋心。第二、三,對所愛、非所愛有情,引發瞋心。第四、五、六,對過去、未來、現在的怨敵或親屬,引發瞋心。在後面這三個中,怨敵與親屬算二個,因此建立為九惱事。應當知道,在這裡邊,都沒有常恆不變的我的體性及沒有有情的體性,只有諸蘊,只有有為法的生滅變化,在此五蘊中,假想、施設、安立這是我及有情,所以不應該依憑著彼九事,內心生起苦惱、傷害。不應該作意、思惟這裡有個我,他令我生氣,這樣的分別,就名為不正作意。

2)問:此瞋恚蓋,誰為非食?答:有仁慈、賢善,及於彼相如理作意,多所修習以為非食。又此慈善,恒欲與他安樂為相,修力所攝。由思擇力所攝作意調伏九惱,以能斷除瞋恚蓋故,經中唯說此為非食。
(2.2.2.2.2) anāhāraḥ katamaḥ? asti maitrī; tatra yoniśomanaskāro bahulīkāraḥ| sā punaḥ parasukhopasaṃhāralakṣaṇā bhāvanābalasaṃgṛhītā| pratisaṃkhyānabalam apy asya navāghātavinayasaṃgṛhītam anāhāraḥ| yena tu prahāṇaṃ bhavati vyāpādanivaraṇasya, tad evoktaṃ sūtre|
[解]問:這個瞋恚蓋,以什麼為非食,不令其增長?答:有二種非食,一個是以仁慈、賢善為非食,另一個是對於彼仁慈、賢善相貌的真實觀察,且常常生起此真實的觀察,作為非食。什麼是仁慈、賢善的相貌呢?常常想要給別人身安、心樂是其相貌。這樣的仁慈、賢善是經由修習的力量而來的。經由思惟、簡擇己所不欲,勿施於人等道理,有力量產生慈心,能調伏九惱。以修習仁慈、賢善能斷除瞋恚蓋的緣故,經中只說此慈善為非食。

3)問:惛沈、睡眠蓋,以何為食?答:有黑暗相,及於彼相不正思惟,多所修習以之為食。
(2.2.2.3.1) styānamiddhanivaraṇasyāhāraḥ katamaḥ? asty andhakāram; tatrāyoniśomanasikāro bahulīkāraḥ|
[解]問:這個惛沈、睡眠蓋是以什麼作為食物,令其增長呢?答:有二種食物,一個是以黑暗相作為食物,第二個是對彼黑暗相不正思惟作為食物,且常常生起此不正思惟,作為食物。

問:此蓋,誰為非食?答:有光明相,及於彼相如理作意,多所修習以為非食。
(2.2.2.3.2) anāhāraḥ katamaḥ? asty ālokaḥ; tatra yoniśomanasikāro bahuīīkāraḥ|
[解]問:這個惛沈、睡眠蓋是以什麼作為非食?答:有二種非食,一個是以光明相作為非食,第二個是對彼光明相正思惟作為非食,且常常生起此正思惟,作為非食。

光明有三種,一、治暗光明,二、法光明,三、依身光明。
 tatrālokas trividhaḥ: andhakāraprātipakṣikaḥ, dharmālokaḥ, āśrayālokaś ca|
[解]光明有三種:一、治暗的光明,二、法的光明,三、依身的光明。

治暗光明,復有三種:一、在夜分,謂星月等。二、在晝分,謂日光明。三、在俱分,謂火珠等。
tatrāndhakāraprātipakṣiko rātrīgatas tadyathā candratārakādayaḥ, divasagatas tadyathādityah, tadubhayagatas tadyathāgnimaṇyādyālokaḥ,
[解]什麼是治暗的光明呢?有三種:一、在夜晚,就是天上的星宿、月亮等。二、在白天,就是太陽的光明。三、在白天與晚上,就是火珠、燈火等。

法光明者,謂如有一,隨其所受、所思、所觸,觀察諸法,或復修習隨念佛等。
tatra dharmāloko yathāpīhaikatyo yathodgṛhītān yathācintitān yathāspṛṣṭāṃś ca dharmān pratyavekṣate buddhādyanusmṛtiṃ vā bhāvayati|
[解]什麼是法的光明呢?譬如有一類人,隨其所聽聞、所思惟、所觸證的法去作觀察,或修習隨念佛、法、僧等。
《披尋記》三五八頁:隨其所受、所思、所觸,觀察諸法者:於法受持,是名所受。於法思惟,是名所思。於法觸證,是名所觸。隨此所生聞、思、修慧與光明想相應而轉,能正對治諸所治法,令心清淨,由是故能觀察諸法,名法光明。
《披尋記》三五九頁:或復修習隨念佛等者:此中等言,等取法僧。〈聞所成地〉說:於佛法僧隨念之行,名歸依隨念,能令心沒諸修行者正策其心令生歡喜。(陵本十四卷二十頁)如是隨念治心沈沒,名法光明。

依身光明者,謂諸有情自然身光。
tatrāśrayālokas tadyathā svayaṃprabhāṇāṃ sattvānām|
[解]什麼是依身的光明呢?諸有情自然身體上的光明。

當知初明,治三種暗:一者、夜暗,二者、雲暗,三者、障暗,謂窟宅等。法明能治三種黑暗。由不如實知諸法故,於去、來、今多生疑惑,於佛、法等亦復如是。此中無明及疑,俱名黑暗。又證觀察,能治惛沈、睡眠黑暗,以能顯了諸法性故。
(2.2.2.3.3) tatra prathamālokapratipakṣeṇa trividham andhakāraṃ veditavyam, yaduta niśāndhakāram, meghāndhakāram, tiraskaraṇāndhakāraṃ ca tadyathā guhādiṣu|(p139) dharmālokasya pratipakṣeṇa trayas tamaskāyaḥ, tathā hi tān dharmān yathābhūtam aprajānann atītam adhvānaṃ kāṅkṣati vicikitsaty anāgataṃ pratyutpannaṃ api; buddhadharmādiṣu ca| tatra yā cāvidyā yā ca vicikitsā, tad ubhayaṃ tamaskāya ity ucyate| adhigatapratyavekṣāyāḥ punaḥ pratipakṣeṇa styānamiddham andhakāraḥ, tena hi taddharmāprasaṃkhyānāt(??).
[解]應當知道治暗的光明,能對治三種黑暗:一者、夜晚的暗,二者、雲遮住所造成的暗,三者、障覆而形成的暗,就是洞窟、舍宅等。法光明也能對治三種黑暗,哪三種?由於不能如實了知諸法因緣生的緣故,對於過去、未來、現今此三種,生起許多的疑惑,對於佛、法、僧等,也是這樣。在這裡,對於過去、未來、現今及對於佛、法、僧的無明及疑惑,都名為黑暗。又體證禪定之後的觀察慧,能治惛沈、睡眠的黑暗,為什麼?因為能夠顯現、明了諸法的緣故。

4)問:掉舉、惡作蓋,以何為食?答:於親屬等所有尋思,於曾所經戲笑等念,及於彼相不正思惟,多所修習以之為食。
(2.2.2.4.1) auddhatyakaukṛtyanivaraṇasyāhāraḥ katamaḥ? santi jñātivitarkādayaḥ, paurāṇaṃ ca hasitakrīḍitādy anusmartā bhavati; tatrāyoniśomanasikāro bahulīkaraḥ| (p140)
[解]問:這個掉舉、惡作蓋是以什麼作為食物,令其增長呢?答:有三種食物,一個是對於親屬、國土、不死的尋思而作為食物。第二個,是對於曾經經過的戲笑等憶念而作為食物。第三個,是對彼親屬、國土、不死、曾所經戲笑等相,不正思惟作為食物,且常常生起此不正思惟,作為食物。

親屬尋思者,謂因親屬或盛或衰,或離或合,發欣慼行,心生籌慮等。國土尋思者,謂因國土盛衰等相,廣如前說。不死尋思者,謂因少年及衰老位諸有所作,或利他事,發欣慼行,心生籌慮等。
tatra jñātīnāṃ saṃpattiṃ vā vipattiṃ vā s[aṃ]y[o]gaṃ vā viyogaṃ vāgamya harṣākārā dainyākārā vā yotpadyate cetaso'rpaṇa vyarpaṇā ceti| janapadānāṃ tathaiva saṃpattyādīn āgamya vistareṇa janapadavitarkaḥ pūrvavat| amaravitarkaḥ k[atama]ḥ? dahratvaṃ vṛddhatvaṃ vetarakaraṇīyaṃ vā parārthakaraṇīyaṃ vāgamya harṣadainyākārā yā cetaso'rpaṇeti vistaraḥ|
[解]什麼是親屬尋思呢?因為親屬或是興盛,或是衰敗;或分離,或和合,發出欣樂、憂慼的內心活動,內心生起籌劃、考慮等。什麼是國土尋思呢?因為過去所住的地方,或是興盛,或是衰敗等相,詳說如同前面。什麼是不死尋思呢?因為此行者目前是少年,或者是衰老的狀況,在僧團裏面作許多事,或利益他人的事情,發出欣樂、憂慼的內心活動,內心生起籌劃、考慮等。

笑者,謂隨有一,或因開論,或因合論,現齒而笑,歡聚啞啞。戲者,謂雙陸、摴蒱、弄珠等戲。或有所餘種類歡樂,謂互相受用,受用境界,受諸快樂,或由同處,或因戲論,歡娛而住。所行事者,謂相執持手、臂、髮等,或相摩觸隨一身分,或抱或嗚,或相顧眄,或作餘事。
hasitaṃ nāma yathāpi kaścid udghaṭṭaka(?) vādam vā sabhāgata(??) vādaṃ vāgamya dantavidarśakaṃ hasati saṃcagghati saṃkilikilāyate| (p141) tatra krīḍitaṃ tadyathākṣair vāstreḍair(?) vā maṇibhir vā, anyad vā yad evaṃjātīyam| ramitaṃ yānyonyopabhogena vā viṣayopabhogena vopabhogaratiḥ, sahasthānavāsajalpādibhir vā yā vihāraratiḥ| tatra paricāritaṃ tadyathā hastagrahaṇaṃ vā bāhugrahaṇaṃ vā veṇīgrahaṇaṃ vānyatamānyatamasya vāṅgajātasyāmarśanaṃ parāmarśanam āliṅgitaṃ cumbitaṃ prekṣitam iti, yad vā punar anyad evaṃbhāgīyaṃ paricaryākarma|
[解]什麼是笑呢?就是有一類人,或是因為他人廣開言論,或是因為善說譬喻,露出牙齒而笑,或是歡樂聚會的笑聲。什麼是戲呢?就是雙陸、摴蒱、弄珠等賭博的遊戲。或有其餘種類的歡樂是什麼?就是互相受用,受用五欲的境界,受用種種快樂,或由於同在一處所,或是因為言論,歡娛而住。什麼是所行事呢?謂互相執持手、臂、髮等,或互相摩觸身體的任一部份,或擁抱或接嗚,或互相顧眄,或作餘事。

問:此蓋,誰為非食?答:有奢摩他,及於彼相如理作意,多所修習以為非食。奢摩他者,謂九種住心,及奢摩他品所攝諸法。謂於自他若衰、若盛。可厭患法,心生厭離、驚恐、惡賤,安住寂靜。
(2.2.2.4.2) anāhāraḥ katamaḥ? asti śamathaḥ; tatra yoniśomanasikāro bahulīkāraḥ| tatra śamatho yā navākārā cittasthitiḥ śamathapakṣyāś ca dharmāḥ| te punar ye kecit saṃvejanīyāḥ, tadyathātmavipattiḥ, paravipattiḥ, ātmasaṃpattiḥ, parasaṃpattiś ca, yaiś cittaṃ saṃvijata uttrasyati saṃvegam āpadyate śame'vatiṣṭhate|(p142)
[解]問:這個掉舉、惡作蓋是以什麼作為非食?答:有二種非食,一個是以奢摩他作為非食,第二個是對彼奢摩他正思惟作為非食,且常常生起此正思惟,作為非食。什麼是奢摩他呢?就是內住、續住、安住、近住、調順、寂靜、最極寂靜、專注一趣、等持,這九種住心,及在奢摩他中所包括的心、心所。對於自己、或他人,若是衰敗,若是興盛,都是可厭患法,對於這些,要生起厭離心,驚恐心,惡賤心,將心安住於止觀的所緣境,令心寂靜。
《披尋記》三六一頁:謂於自他若衰若盛可厭患法等者:自他衰損有多差別:謂病衰損,壽命衰損,眷屬衰損,財寶衰損,病、病法性,死、死法性,復有一類淨戒衰損,正見衰損。由是因緣,彼諸眾生於現法中住諸苦惱,於當來世往諸惡趣,是名衰損可厭患法。又諸興盛者:雖現法中住諸安樂,於當來世往諸善趣,而是無常;於彼無常現可證得。若有領受興盛事者,後時衰損定當現前;諸有領受衰損事者,後時興盛難可現前。諸興盛事,皆是難得易失壞法,由是當知諸興盛事亦是可厭患法。若於如是若衰若盛可厭患法,或見或聞應自思惟:我今於是生死流轉未般涅槃,未解脫心,難可保信如是衰損興盛二法勿現我前,勿彼因緣,令我墮在如是處所,生起猛利剛疆辛楚不適意苦,即由此事增上力故,我當至誠喜樂於斷,修不放逸。又我如是多安住故,當於無義能作邊際。依此說言心生厭離驚恐惡賤,安住寂靜。此中諸義,皆如聲聞地說。(陵本三十二卷二頁)又復厭離,謂於二種。驚恐,謂於衰損。惡賤,謂於興盛。如是差別應知。

5)問:疑蓋,以何為食?答:有去、來、今,及於彼相不正思惟,多所修習以之為食。謂我於過去為有、為無,廣說如上。不正思惟者,謂不可思處所攝思惟。不可思處者,謂我思惟、有情思惟、世間思惟。若於自處,依世差別思惟我相,名我思惟。若於他處,名有情思惟。若於有情世間及器世間處,名世間思惟,謂世間常,或謂無常,亦常亦無常,非常非無常等。
(2.2.2.5.1) vicikitsānivaraṇasyāhāraḥ katamaḥ? santi trayo' dhvānaḥ; tatrāyoniśomanastkāro bahulīkāraḥ| kiṃ nv aham abhūvam atīte'dhvanīti vistareṇa pūrvavat: yo'yaṃ ayoniśomanasikāro 'cintyasthānasaṃgṛhītaḥ| acintyāni punaḥ sthānāni tadyathātmacintā sattvacintā lokacintā| tatrādhyātmam adhiṣṭhāyādhvasv ātmacintā; param adhiṣṭhāya sattvacintā; sattvalokaṃ bhājanalokaṃ cādhiṣṭhāya lokacintā: śāśvato lokaḥ, aśāśvataḥ, śāśvataś cāśāśvataś ca, naiva śāśvato nāśāśvata ity evamādi|
[解]問:這個疑蓋是以什麼作為食物,令其增長呢?答:有二種食物,一個是我過去世、未來、現在如何等而作為食物。第二個,是對彼三世等相,不正思惟作為食物,且常常生起此不正思惟,作為食物。就是說:我在過去的時候是有嗎?是沒有呢?廣說如前面十二緣起所說。不正思惟是什麼呢?對於不可以去思惟的境界,偏要去思惟。不可以去思惟的境界是什麼呢?就是我思惟、有情的思惟、世間的思惟,這三種思惟是不可思惟的。什麼是我思惟呢?若於自己這個境界,依過去世、現在世,未來世的差別,思惟這個我,究竟是怎麼回事?什麼叫做我?我又是怎麼回事?這叫做我思惟。什麼是有情的思惟呢?若是對於別的眾生又是怎麼一種情形?是過去、現在、未來又怎麼怎麼的,這叫做有情的思惟。什麼是世間的思惟呢?若是對於有情世間及器世間處,名為世間思惟。思惟世間是常的、永久的,或是說世間是無常的,或者是亦常亦無常,非常非無常,這叫做世間思惟。

問:此蓋,誰為非食?答:有緣、緣起,及於彼相如理作意,多所修習以為非食。
(2.2.2.5.2) anāhāraḥ katamaḥ? astīdaṃpratyayatāpratītyasamutpādaḥ; tatra yoniśomanasikāro bahulīkāraḥ|
[解]問:這個疑蓋是以什麼作為非食?答:有二種非食,一個是有因緣、有所緣緣、有等無間滅緣、有增上緣作為非食,第二個是對彼緣、緣起正思惟作為非食,且常常生起此正思惟,作為非食。

由彼觀見唯有於法及唯法因,唯有於苦及唯苦因故;所有一切不正思惟為緣無明,於三世境未生者不生,已生者能斷。
tasya dharmamātraṃ dharmahetumātraṃ ca (p143) duḥkhamātraṃ duḥkhahetumātraṃ ca paśyato yāyoniśomanasikāranidānāvidyā, sā notpadyate triṣv adhvasu, utpannā ca prahīyate|
[解]由於彼行者觀見緣起的道理,在五蘊中沒有我相、人相、眾生相、壽者相,也不是梵天、大自在天所生,只是因緣所生法,就是識、名色、六處、觸、受。及只有法的因,就是無明緣行;有無明緣行,所以有識、名色、六處、觸、受。於中只有苦,就是生、老、死;及只有苦的因故,就是愛、取、有。因為思惟緣起法的緣故,所有一切不正思惟所引起的無明,對於三世境界的種種疑惑,未生起的話,不會生起,已生起的疑惑,能斷除。

若不如理而彊作意,其如理者而不作意;總說此二,名不正思惟。
(2.2.2.6.1) tatrāyoniśo manasikāro yoniśaś cāmanasikārastad ubhayam abhisamasyāyoniśomanasikārād ity ucyate|
[解]若是對於我思惟、有情思惟、世間思惟等不合道理的地方,而強要作意;對於緣起法這些合於道理的地方,而不作意。總要的說此二種,名為不正思惟。

若於是中,應合道理;應知是處,名為如理,謂於闇中作光明想。由此方便,如理作意,非不如理。於餘處所,亦有所餘如理作意。
(2.2.2.6.2) yo yatra yujyate, sa tatra jñeyaḥ; tadyathāndhakāra ālokasaṃjñāyogena yoniśo manasikāro(??) na tv ayoniśaḥ; evam(?) anyatra tadanyamanasikāro vidyate(?)| (p144)
[解]若是在這裡作意,是合乎道理的;應該知道在此處作意,名為如理。在黑暗中,作意於光明想,由此方法,就是如理,不是不合道理的。在其他四個蓋的情況,亦有其他的合理的作意:在貪心的情況下,修不淨觀;在瞋心的情況下,修慈悲觀;在多尋思的情況下,修入出息。