2014年3月24日 星期一

聲聞地-初瑜伽處-2.趣入地

2.趣入地
如是已說種姓地。云何趣入地?
嗢柁南曰:若略說一切,趣入地應知,謂自性、安立,諸相、數取趣。
謂若趣入自性、若趣入安立、若趣入者所有諸相、若已趣入補特伽羅,如是一切總略為一,名趣入地。
[]如是已說種性地,云何趣入地?
嗢柁南曰:若略說一切,趣入地應知,謂自性安立,諸相數取趣。
自性、安立、諸相、數取趣,用這四個相貌來解釋趣入地。
yaś cāyam avatārasya svabhāvo yac ca vyavasthānaṃ yāni cemāny avatīrṇānāṃ liṅgāni ye ceme 'vatīrṇāḥ pudgalās tat sarvam abhisaṃkṣipyāvatārabhūmir ity ucyate //

2.1.趣入自性
云何趣入自性?謂安住種姓補特伽羅,本性成就涅槃種子。若於爾時有佛出世,生於中國,不生達須蔑戾車中,乃至廣說初得見佛及佛弟子,往詣承事,從彼聞法得初正信、受持淨戒、攝受多聞、增長惠捨、調柔諸見。
[]云何趣入自性?來到佛法裡邊,本身的相貌是什麼樣子呢?自性,不共於其他法,單獨有這種體相。就是安住種性的這個補特伽羅,他的本性就是法爾成就這涅槃的無
漏種子。若是在那個時候,得阿耨多羅三藐三菩提的佛出現世間,有種性的這個補特伽羅也生在佛出世的地方。他不會生到邊地、樂垢穢的種性中。乃至廣說,他能夠把所有塵勞的事情放下,到佛那兒,到佛弟子那兒,能為佛、佛弟子做事情。從佛及佛弟子聽聞正法,得初正信。因為他有這個種性,所以聽聞正法,就得到正信,就是相信苦集滅道的道理。相信有善惡果報,所以,受持清淨的戒法,惡事不做。攝受多聞,攝受就是積集,積集多聞,一直聽佛說法,聽一次再聽一次,就是攝受,就是增長智慧。增長惠捨,有聞所成慧的時候,也就有一點慈悲心,感覺眾生是苦,能夠惠捨自己的財富救護這些貧苦的人,也能供養三寶。調柔諸見,知道自己有我見、我所見、有見、無見、常見、斷見是錯誤,就是用佛法調柔自己的邪知邪見。就是開始修五停心,修四念處。開始從凡夫地向聖人地方去,向前進步,叫做趣入,成就信戒聞捨慧。

從是已後由此法受、由此因緣,身滅壞已度此生已,獲得六處異熟所攝殊勝諸根,能作長時轉勝正信,生起依止。亦能與彼受持淨戒攝受多聞、增長惠捨、調柔諸見,轉上、轉勝、轉復微妙為所依止。復由如是轉上轉勝轉復微妙信等諸法,更得其餘殊勝異熟,由此異熟復得其餘隨順出世轉勝善法。
[]1)成就信戒聞捨慧的善根之後,由於信戒聞捨慧這五種法,他能信受奉行。由於此信戒聞捨慧的因緣,身體老病死結束之後,過了這一生以後,又得果報,就是眼耳鼻舌身意六種果報,屬於這六處範圍內的殊勝的諸根,就是特別強盛的眼耳鼻舌身意六根,比前一生更殊勝。
2)他前一生聽佛說法得到信心,還不是十分的強,但是那個信心,能作長時的相信佛法,又進一步成就殊勝的正信生起的依止,就是依止前一生的正信,第二生就能成就更殊勝的正信。前一生在佛邊受戒,就給後一生受持淨戒作依止。前一生在佛邊多聞佛法,為後一生攝受多聞作依止。前一生歡喜布施供養三寶,也為後一生增長惠捨的一個依止。前一生相信佛法,用佛法的智慧來化解自己的這些我、我所見,後一生調柔諸見,以前一生調柔諸見作依止。
3)前一生得到信戒聞捨慧,所以,後一生又得到信戒聞捨慧,但是後一生的信戒聞捨慧比前一生進步,叫轉上。轉勝,就是後一生得到的信戒聞捨慧勝過前一生的信戒聞捨慧。轉復微妙,後一生、後一生、再後一生的信戒聞捨慧更殊勝、更微妙、更好。為所依止,總是前一生為後一生的依止,展轉的作依止。
4)復由如是轉上轉勝、轉復微妙信等諸法,更得其餘殊勝異熟。又得後一生、後一生的殊勝的眼耳鼻舌身意的果報,展轉的殊勝。由於現在得到的果報,所以又得到的眼耳鼻舌身意,隨順出世間轉勝的善法,就是順於出世間善根的學習,順於聖道的修習。

如是展轉互為依因,互與勢力,於後後生轉轉勝進,乃至獲得最後有身,謂住於此得般涅槃,或能趣入正性離生。是名趣入。何以故?若道、若路、若正行迹,能得涅槃能趣涅槃,彼於爾時能昇、能入、能正行履,漸次趣向至極究竟。是故說此名已趣入。如是名為趣入自姓。
[]1)像前面前一生為後一生的因緣,後一生又為後一生的因緣,是展轉地互為依因。前一生為因,就是給後一生的力量,力量逐漸地加強。後一生又後一生展轉地向前進步。乃至到這個時候得到最後有身,凡夫這是最後,再進一步就不是凡夫,所以是最後有身。就是住在這個身體的時候,若再努力的修行,就得涅槃,這叫最後有身。或能趣入正性離生,這樣也是最後有身,就是得初果,這叫做已成熟。是名趣入。
2)什麼原因是這樣子呢?道也好,路也好,也就是人在那上走路的地方叫做行跡。什麼叫做道?能得涅槃的名之為道,就是三十七道品。什麼叫做路?能向涅槃前進。或者說得初果之前有七方便,就是五停心、別相念、總相念這三個,加上煖、頂、忍、世第一加上這四個,這七個叫做道。得初果以後,修三十七品叫做路。能得涅槃的是道,能趣涅槃的是路。那個修行人在那個時候,走這個道路的時候,能夠向上昇,由凡位入聖位,由初果昇到二果、三果、四果,到最後能入涅槃。什麼是能正行履?就是解釋若正行跡。修學八正道叫做正行,正行就是跡,就是你所履的跡,過去一切聖人所已經走過的道路,你現在也應該這樣走,就是正行跡,就是能正行履。從開始趣入、將成熟、已成熟、乃至初果、二果、三果至四果,是漸次地向前進,到最後究竟圓滿,就是得涅槃。是故說此名已趣入。如是名為趣入自性。
《披尋記》七八一頁:
由此法受由此因緣等者:此中法受,謂得正信乃至調柔諸見,於現法中見彼功德心正執受安置成立,故名法受,是即最初趣入。此復能感後世殊勝異熟,故名因緣。言殊勝異熟者:謂即六處異熟所攝殊勝諸根。此與信等諸法展轉為依,後後勝進,乃至獲得最後有身,是即趣入究竟。如文易知。
[]1)由此法受由此因緣等者:此中法受,謂得正信乃至調柔諸見,就是信戒聞捨慧這五法。於現法中見彼功德,這個修行人現在就感覺到佛法有這種功德,就信受奉行,我決定要做到信戒聞捨慧這五種功德,我要成就他,叫執受。安置成立,將信戒聞捨慧安置在我的心裡面,叫他建立起來,故名叫法受,是即最初趣入。此復能感後世殊勝的異熟,就是果報,故名叫因緣。所以前一生的信戒聞捨慧是後一生果報的因緣。
2)言殊勝異熟者:就是眼耳鼻舌身意六處所攝的殊勝諸根。就是信戒聞捨慧的因,得到現在的眼耳鼻舌身意,現在的眼耳鼻舌身意又成就信戒聞捨慧,就是展轉為依。後後勝進,總是後來後來一直地向前進超過以前。乃至獲得最後有身,是即趣入究竟,如文易知。

2.2.建立趣入
2.2.1.種類
云何建立趣入?謂或有種姓,或有趣入,或有將成熟,或有已成熟,或有唯趣入、非將成熟、非已成熟,或有亦趣入、亦將成熟、非已成熟,或有亦趣入、亦已成熟、非將成熟,或有非趣入、非將成熟、非已成熟。
[]怎樣建立趣入聖道這件事呢?就是假借名言解釋自性的相貌,就是更詳細解釋。
1)就是或者這個人只是有種性而已。或者這個人不但有種性,而又能趣入到聖道,他有信戒聞捨慧。
2)或有將成熟、或有已成熟的不同。
3)或有唯趣入,非將成熟、非已成熟的不同。
4)或有亦趣入,亦將成熟、非已成熟的不同。
5)或有亦趣入,亦已成熟、非將成熟的不同。
6)或有非趣入,非將成熟、非已成熟,只是住種性。

2.2.1.1.有種姓
云何有種姓?謂如前說。
[]怎麼叫做這個眾生有涅槃的種性呢?他的阿賴耶識裡面有無漏的善根呢?像前面說過,現在沒有趣入,但是有趣入的堪能,有這種能力,這叫做有種性。

2.2.1.2.有趣入
云何有趣入?謂住種姓補特伽羅,最初獲得昔所未得,於諸如來正覺正說法毘奈耶所有正信、受持淨戒、攝受多聞、增長惠捨、調柔諸見。是名趣入。
[]怎麼叫做有趣入呢?謂住種性補特伽羅,最初獲得以前沒得過。於諸如來正覺正說法毘奈耶,他是法界等流叫做正說。以前對佛法沒有過的正信現在有,建立正信。還能進一步的受持淨戒,還能攝受多聞,還能增長惠捨,還能調柔諸見,叫做趣入。就是得到正知正見,還不是聖人,這叫做趣入。具足信戒聞捨慧,在你的心上能成就信戒聞捨慧,就叫做趣入,就是入到佛法裡面。

2.2.1.3.將成熟、已成熟
云何將成熟?謂即如是已得趣入補特伽羅,除所獲得最後有身,謂住於此得般涅槃,或能趣入正性離生,從趣入後,於後後生修集諸根轉上轉勝轉復微妙。是名將成熟。 云何已成熟?謂所獲得最後有身。若住於此得般涅槃,或能趣入正性離生。是名已成熟。
[]1)怎麼叫做將成熟呢?這個已經趣入的補特伽羅,時時地栽培自己,這時候,除掉所獲得最後有身,就是所獲得最後有身不在內。什麼是最後有身?謂住於此,得般涅槃,或能趣入正性離生。從開始在佛法裡面建立信戒聞捨慧以後,就叫做趣入後。於後生又後生、後生又後生,不斷地努力栽培自己的信戒聞捨慧,也就是信進念定慧這些善根,轉上轉勝、轉復微妙。把最後有身不算在內,叫做將要成熟。為什麼是轉上轉勝?因為信戒聞捨慧有上中下品的緣故。所以,從趣入後,或經一生,或二或多展轉勝進,是名轉上轉勝。若是已獲得最後有身,是名轉復微妙,就是已成熟。
2)云何叫做已成熟呢?謂所獲得最後有身。若住於此,得般涅槃。或能趣入正性離生。這叫做已成熟。

2.2.1.4.唯趣入、非將成熟、非已成熟
云何唯趣入、非將成熟、非已成熟?謂初獲得於諸如來正覺正說法毘奈耶所有正信,廣說乃至調柔諸見,未從此後復經一生。是名唯趣入、非將成熟、非已成熟。
[]怎麼叫做唯趣入、非將成熟、非已成熟呢?就是這位佛教徒初開始在佛法裡面,得到、成就,於諸如來正覺所正說的法和律的所有正信,對於佛法中的法和律,他有正確的信仰,這是第一個功德。廣說乃至調柔諸見,就是他成熟信戒聞捨慧這五種功德。成就這個功德,就叫做趣入,就是他來到佛法裡邊。沒有從這以後,再經過一番
生死。是名唯趣入、非將成熟、非已成熟。

2.2.1.5.亦趣入亦將成熟非已成熟
云何亦趣入亦將成熟非已成熟?謂初獲得於諸如來正覺正說法毘奈耶所有正信,廣說乃至調柔諸見,從此已後復經一生或二或多,而未獲得最後有身,謂住於此得般涅槃,餘如前說。是名亦趣入亦將成熟非已成熟。
[]云何亦趣入、亦將成熟、非已成熟?謂初獲得於諸如來正覺正說法毗柰耶所有正信,廣說乃至調柔諸見,成就信戒聞捨慧這五種功德之後,又經過一番生死,或者是二番生死,或者是更多的生死。經過這麼長的時間,他的信戒聞捨慧有進步、有增長,但是還沒有得到最後有身。怎麼叫最後有身呢?就是住在這個身體裡面,再繼續用功,就能入涅槃,得阿羅漢果,還有其餘的意義像前面說過,就是能夠入正性離生也算是住最後有身。是名亦趣入、亦將成熟、非已成熟。

2.2.1.6.亦趣入亦已成熟非將成熟
云何亦趣入亦已成熟非將成熟?謂即如是已得趣入補特伽羅,復已獲得最後有身,若住於此得般涅槃,餘如前說。是名亦已趣入亦已成熟非將成熟。
[]怎麼叫做這位修行人也是趣入到佛法裡面來、也成熟善根、不是將成熟的境界?就是前面亦趣入、亦將成熟的這個人,已經成就來到佛法裡面的功德,就是具足信戒聞捨慧的功德這個人。他一生又一生不斷的進步,又成就最後有身,可以得聖道,入涅槃,這個人這就叫做已成熟。怎麼叫做最後有身呢?若住於此得般涅槃,餘如前說。是名亦已趣入、亦已成熟、非將成熟。

2.2.1.7.非已趣入非將成熟非已成熟
云何非已趣入非將成熟非已成熟?謂即如是有涅槃法補特伽羅,唯住種姓而未趣入。是名非已趣入非將成熟非已成熟補特伽羅,然有堪能定當趣入當得成熟。
[]怎麼叫做這個人也沒有趣入、也沒有將成熟、也沒有已成熟呢?就是他的色受想行識裡面有無漏的種子,只是有無漏種子而已,還沒能夠具足信戒聞捨慧這五種功德。是名非已趣入、非將成熟、非已成熟補特伽羅。然而他內心裡邊有無漏種子,有能力趣入佛法、將成熟、已成熟,這種功德他一定會成就,有這種能力,但是還沒有表現出來,就叫做非已趣入、非將成熟、非已成熟,只是住種性而已。
tatra katamo nāvatīrṇo na paripacyamāno na paripakvaḥ nāvatīrṇaḥ ayam ucyate naivāvatīrṇaḥ pudgalo na paripacyamāno na paripakvaḥ / api tu bhavya eva so 'vatārāya paripākāya /

復有一類補特伽羅定無堪能當得趣入當得成熟,謂離種姓無涅槃法補特伽羅。當知如是補特伽羅無種姓故,定無堪能當得趣入及當成熟,何況當能得般涅槃。
[]還有一類人決定沒有這種能力,不能夠相信佛法,也不可能有善根成熟這件事。這個人是誰呢?就是那個眾生的色受想行識裡面沒有無漏種子,這個人決定不可能具足信戒聞捨慧。因為他的色受想行識裡面沒有無漏種子,沒有這種功德,所以決定無堪能當得趣入及當成熟,何況當能得般涅槃。
asti punaḥ pudgalo yo 'bhavya evāvatārāya paripākāya vā tad yathā gotravirahito 'parinirvāṇa-dharmako yaḥ pudgalaḥ ayam atyantād evābhavyo 'vatārāya paripākāya vā kiṃ punaḥ parinirvāṇāya bhavyo bhaviṣyati //

2.2.2.位攝
當知此中,如是一切補特伽羅,六位所攝。何等為六?一、有堪能補特伽羅。二、成就下品善根補特伽羅。三、成就中品善根補特伽羅。四、成就上品善根補特伽羅。五、究竟方便補特伽羅。六、已到究竟補特伽羅。
[]當知此中如是一切補特伽羅,六位所攝。位,就是階級,就是前後深淺的次第用這個來分別、解釋。攝,就是屬於位次,屬於這個範圍內。前面這麼多類裡有四類人,一共可以分成六個階級,屬於、統攝於六個階級之內。何等為六?一、有堪能補特伽羅,二、成就下品善根補特伽羅,三、成就中品善根補特伽羅,四、成就上品善根補特伽羅,五、究竟方便補特伽羅,六、已到究竟補特伽羅。
tatra sarveṣām eva pudgalānāṃ ṣaḍbhiḥ sthānaiḥ saṃgraho bhavati / katamaiḥ ṣaḍbhiḥ / bhavyo mṛdukuśalamūlasamanvāgato madhyakuśa-lamūlasamanvāgato 'dhimātrakuśalamūlasamanvāgato niṣṭhāprāyogiko niṣṭhāgataś ca //

2.2.2.1.堪能補特伽羅
云何堪能補特伽羅?謂安住種姓補特伽羅,而未獲得最初於佛正覺正說法毘奈耶所有正信,廣說乃至調柔諸見。是名堪能補特伽羅。
[]云何堪能補特伽羅?這個眾生從無始劫以來法爾所得無漏的善根,在他的色受想行識裡面、在他眼耳鼻舌身意裡面安住不動,雖然有種性,但是還沒有在佛法裡面成就信戒聞捨慧。就是這個人有堪能,有可能性、有這種功能性,但是還沒有表現出來。就叫做堪能補特伽羅。
tatra katamo bhavya eva pudgalaḥ / yo (...gotrastho na cādyāpi...) tatprathamatas tathāgatapravedite dharmavinaye śraddhāṃ pratilabhate yāvad dṛṣṭim ṛjūkaroti / ayam ucyate bhavya eva pudgalaḥ //

2.2.2.2.成就下品善根補特伽羅
云何成就下品善根補特伽羅?謂安住種姓補特伽羅,已能獲得最初於佛正覺正說法毘奈耶所有正信,廣說乃至調柔諸見。是名成就下品善根補特伽羅。
[]云何成就下品善根補特伽羅?謂安住種性補特伽羅,對於佛法有正信,而且還能夠受戒,還能多聞,用佛法的苦集滅道的智慧來調柔他的我、我所見,使令知見逐漸的消融,能得正知正見。是名成就下品善根補特伽羅。這是來到佛教裡邊,不斷的學習佛法,對佛法的信戒聞捨慧這五種功德都成就。信,就是他希望得聖人,希望成就聖道。有信就有願,怎麼知道有願呢?他受戒,就是惡事不可以做,要約束自己。但是信和戒是從智慧來,智慧從那來?從多聞來。要聽聞佛法,才有智慧,然後才有信、戒、捨。捨就是慈悲心,從智慧裡邊生出慈悲心,對於別人有什麼困難我要幫助他,有慈悲心就減少瞋心,所以會幫助別人。有智慧是什麼呢?就把自己的我見、我所見、常見、斷見、有見、無見慢慢的都消融、都融化,就是表示智慧。在佛法裡面,初開始所成就的功德,就是信戒聞捨慧。這叫做下品善根,也就是初開始成就的善根。
tatra katamo mṛdukuśalamūlasamanvāgataḥ / yo gotrasthas tena tathāgatapravedite dharmavinaye tatprathamataḥ śraddhā pratilabdhā bhavati yāvad dṛṣtir ṛjūkṛtā / ayam ucyate mṛdukuśalamūlasamanvāgataḥ pudgalaḥ

2.2.2.3.成就中品善根補特伽羅
云何成就中品善根補特伽羅?謂安住種姓補特伽羅,已能獲得最初於佛正覺正說法毘奈耶所有正信,廣說乃至調柔諸見。從是已後或經一生或二或多,展轉勝進而未獲得最後有身,謂住於此能般涅槃,或能趣入正性離生。是名成就中品善根補特伽羅。
[]云何成就中品善根補特伽羅?謂安住種性補特伽羅已能獲得最初於佛正覺正說法毘奈耶所有正信,廣說乃至調柔諸見。你成就下品善根,從這以後,又經過一生,或
者經二生、或不只三生、四生、五生乃至幾百千生,使令善根進步都是勝過於前一生,但是還沒有到達最後這一生會得聖道,就是住於此能般涅槃,或能趣入正性離生,這叫最後身。是名成就中品善根補特伽羅。
tatra katamo madhyakuśalamūlasamanvāgataḥ yo gotrasthaḥ pudgalas tatprathamatas tathāgatapravedite dharmavinaye śraddhāṃ pratilabhya yāvad dṛṣṭim ṛjuṃ kṛtvā (...tataḥ pareṇaikaṃ vā...) dve vā sambahulāni vā janmāny abhinirvartayati viśeṣāya paraiti /no caramam ātmabhāvaṃ pratilabhate yatra sthitaḥ parinirvāti (...samyaktvaṃ ca nyāmam avakrāmati...) / (...ayam ucyate madhyakuśalamūlasamanvāgataḥ pudgalaḥ //)

2.2.2.4.成就上品善根補特伽羅
云何成就上品善根補特伽羅?謂即如是展轉勝進補特伽羅,已能獲得最後有身,若住於此能般涅槃,或能趣入正性離生。是名成就上品善根補特伽羅。
[]怎麼叫做上品善根補特伽羅呢?謂即如是展轉勝進補特伽羅,已能獲得最後有身,怎麼叫做最後有身?若住於此能般涅槃,能得阿羅漢,入無餘涅槃。或能趣入正性離生,能得初果,也算是最後有身。這是上品善根的補特伽羅。
(...tatra katamo 'dhimātrakuśalamūlasamanvāgataḥ pudgalaḥ / yaḥ pudgalo viśeṣāya paraiti sa caramam ātmabhāvaṃ pratilabhate / yatra sthitaḥ parinirvāti samyaktvaṃ ca nyāmam avakrāmati...) / ayam ucyate 'dhimātrakuśala-mūlasamanvāgataḥ pudgalaḥ //
2.2.2.5.究竟方便補特伽羅
云何名為究竟方便補特伽羅?謂已獲得最後有身補特伽羅,為盡諸漏聽聞正法,或得無倒教授教誡,正修加行而未能得遍一切種諸漏永盡,未到究竟。如是名為究竟方便補特伽羅。
[]怎麼叫做究竟的方便呢?方便有初開始的方便、有最後的方便,最後的方便叫究竟方便。這個人的信戒聞捨慧,一生又一生的進步,現在達到凡夫的最後這一身。為消滅一切的煩惱,為得涅槃,聽聞正法,就是以涅槃為上首來學習佛法。或者又得到沒有錯誤的教授教誡。聽聞正法,是一般性、大眾一起聽佛、菩薩、阿羅漢說法。教授教誡,就是戒和尚、親教師,師長專對他的弟子,教授他怎麼樣修行、教誡他這個事情不可以做。教授他修觀叫做教授,教授修止叫做教誡。或者是修定慧叫做教授,教他持戒叫做教誡。得到教授教誡之後,努力的修學戒定慧,但是還沒能夠在一切境界上無分別、不執著、不受一切法。遇見色聲香味觸法這一切的境界的時候,心裡面還有虛妄分別,就是煩惱還沒有斷盡。他是有修行,但是沒到究竟圓滿的程度。如是名為究竟方便補特伽羅。表示已經到三果,到四果向的程度,但是沒有得阿羅漢果。
tatra katamo niṣṭhāprāyogikaḥ pudgalaḥ / yaḥ pudgalaś caramam ātmabhāvaṃ prati- labhyāsravakṣayāya samyagavavādānuśāsanīṃ saddharmaśravaṇaṃ vā pratilabhya samyag eva prayujyate na cādyāpi sarveṇa sarvaṃ sarvathā pratipadyata āsrava- kṣayam anuprāpnoti na niṣṭhāṃ gacchati / ayam ucyate niṣṭhāprāyogikaḥ pudgalaḥ //

2.2.2.6.已到究竟補特伽羅
云何名為已到究竟補特伽羅?謂即如是補特伽羅,為盡諸漏聽聞正法,獲得無倒教授教誡,如是如是正修加行,已能獲得遍一切種諸漏永盡,所作已辦,究竟獲得第一清涼。如是名為已到究竟補特伽羅。
[]怎麼叫做已到究竟呢?到最後圓滿的程度呢?謂即如是補特伽羅,為盡諸漏聽聞正法,獲得無倒教授教誡,就這樣、這樣修無漏的戒定慧,修學止觀。無論是什麼時候、什麼境界、舉心動念的時候,心裡面對於一切法都不執著,一點煩惱都沒有,所應該修行的聖道,已經完全辦好,辦妥。初果聖人已經得到清涼,但是還不究竟、不圓滿,到四果的時候究竟,達到最殊勝清涼的大自在境界。煩惱是熱惱,聖道是清涼,就是一點虛妄分別沒有,是第一清涼。如是名為已到究竟補特伽羅。
tatra niṣṭhāgataḥ pudgalaḥ katamaḥ / yaḥ samyagavoditaḥ samyaganuśiṣṭo yadutāsravakṣayāya tathā tathā pratipadyate / yat sarveṇa sarvaṃ sarvathāsrava- kṣayam anuprāpnoti kṛtakṛtyo bhavati paramaśītībhāvaprāptaḥ / ayam ucyate niṣṭhāgataḥ pudgalaḥ //

當知此中,堪能種類補特伽羅,即以種姓為依、為住,便能獲得下品善根,及能趣入。既趣入已下品善根為依為住,復能獲得中品善根,以此善根而自成熟。彼於如是自成熟時,中品善根為依為住,復能獲得上品善根,已得成熟。彼由如是上品善根修集為因所得自體,復能修集轉勝資糧,由是觸證心一境性。復能趣入正性離生,證預流果、或一來果、或不還果,而未能證最勝第一阿羅漢果。如是名為究竟方便補特伽羅。 若已證得一切煩惱皆悉永斷阿羅漢果,爾時名為已到究竟補特伽羅。
[]1)當知此中,這個堪能的種類補特伽羅,就是唯入種性的補特伽羅,就是以他心裡面所具足的無漏種性為依止,會生出來善根。現在的信戒聞捨慧,就要依無漏種子。住,就是生出善根以後,相似相續的隨轉,隨順善根的成就,繼續維持下去,而不失掉。若是遇見佛法的時候,就能獲得下品的善根,來到佛法裡邊,就是內心對佛法有信戒聞捨慧。
2)既然成就下品的信戒聞捨慧的善根,來到佛法以後,就以下品善根為依、為住,復能獲得中品善根,就是信戒聞捨慧增長、進步。又以中品的善根,自己來成熟自己。
3)那位修行人,在這個自成熟,他自己努力成就的善根,就是中品善根,為依、為住,復能獲得上品的善根,已得成熟,就得到最後有身。
4)那個修行人,由於有這樣的上品善根的修集,就是成就上品善根,依上品善根為因,所成就的色受想行識、眼耳鼻舌身意,這個就是你的最後有身所成就的一個自體,這個色受想行識裡邊有很大的智慧福德,有很強大的信戒聞捨慧。又能進一步的修集更殊勝的資糧,就是煖、頂、忍、世第一。轉勝資糧,就是內凡位的止觀的資糧,就是得到聖道的因,所以叫轉勝資糧。由於成就轉勝的資糧,能觸證心一境性,就是未到地定,或者初禪、二禪、三禪、四禪的心一境性,這是止。依心一境性為依止,修毘缽舍那觀,修無我觀、修四念處,見到苦集滅道,就是聖人。成就預流果,或一來果,或不還果,而未能證最勝第一阿羅漢果,這叫做究竟方便補特伽羅。
5)若是這個修行人,由初果、二果、三果、四果向,這時候進一步成就一切煩惱皆悉永斷,所有的貪瞋痴沒有剩餘、都消滅,就是眼耳鼻舌身意接觸一切法的時候,得最勝捨,一點執著心都沒有。爾時名為已到究竟補特伽羅。

此則顯示由初中後一切聲聞所修正行,所立六種補特伽羅。由有種姓聲聞正行,顯示最初補特伽羅。由到究竟聲聞正行,顯示最後補特伽羅。由餘聲聞所修正行,顯示中間補特伽羅。
[]前面這一段文就顯示出來,由初開始發心,到經過中間努力的栽培,到最後成功,分三個階段,一切的聲聞人所修的戒定慧的正行,就包括這六種的不同。由有種性聲聞正行,顯示最初補特伽羅,就是下品善根。最初有種性,遇見佛法以後,有信戒聞捨慧的正行,這是最初的補特伽羅的下品善根。到最後阿羅漢的時候,顯示最後補特伽羅。除掉初和後,剩餘的就是中間的聲聞所修的戒定慧正行,顯示中間的補特伽羅。
saiṣādimadhyaparyavasānā sarvaśrāvakacaryā ṣaḍbhiḥ pudgalavya-vasthānaiḥ saṃdarśitā bhavati / tatra gotreṇādiḥ śrāvakacaryāyāḥ saṃdarśitaḥ / niṣṭhayā paryavasānam / tadanyena madhyaṃ saṃdarśitam //

問:已得趣入補特伽羅,為有定量,一切時等得般涅槃?為無定量,一切時分而不齊等得般涅槃?答:無有定量,亦非一切時分齊等得般涅槃,然隨所應,如所遇緣有差別故而般涅槃。當知此中,或有一類極經久遠,或有一類非極久遠,或有一類最極速疾得般涅槃。謂住種姓補特伽羅,最極速疾般涅槃者,要經三生:第一生中最初趣入。第二生中修令成熟。第三生中修成熟已,或即此身得般涅槃,或若不得般涅槃者必入學位,方可夭沒,極經七有,得般涅槃。如是名為趣入安立。
[]問:他有種性,遇見佛法以後,發出來下品善根的信戒聞捨慧,就是來到佛法裡面。這個人有一定的數量,決定要經過那麼多的時間得入涅槃,是這樣嗎?還是沒有說一定是多少時間,此補特伽羅、彼補特伽羅,得涅槃的時間不一樣。
1)答:這是沒有決定的數量,也不是一切時分都是一樣得般涅槃。為什麼沒有定量呢?是因為每一個人隨他所相應的境界,這個境界這個有情是相應,但是那個有情就不相應。如每一個有情所遇見能發道心的因緣有差別的緣故,這個人遇見這個因緣能發道心,那個人遇見這個因緣不能發道心,這是有差別,所以,他入涅槃的時間也不一定。
2)當知這裡邊這個問題,或者說有一類的有情,經過很久很久的時候,他才能入涅槃。或有一類不是那麼長。或有一類最極速疾,得般涅槃,分這麼三類。
3)就是有無漏善根的這個補特伽羅,能迅速地入涅槃者,要經三生才能得涅槃。怎麼叫做三生呢?是第一生中,最開始的時候,對於佛法有信戒聞捨慧具足這個功德,這是第一生。死掉之後,第二生又來到人間,又繼續地修學佛法,使令前一生的信戒聞捨慧進步成熟,這是第二生。第一生完全是在外凡的境界,第二生就進步到內凡,但是還沒得定。第三生中,就是煖、頂、忍、世第一,得心一境性,就在這裡修止觀,或者這一生得阿羅漢果,或者是沒有得涅槃,但是一定到初果、二果、三果,才會死掉。若得到初果,最長的時間再經過七番生死,得般涅槃。如是名為趣入安立。
tatrāvatīrṇānāṃ pudgalānāṃ kiṃ parimāṇaniyatas tulyaś ca sarveṣāṃ kālo bhavati parinirvāṇāya āhosvid aparimāṇaniyato 'tulyaniścayaḥ sarveṣāṃ kālo bhavati pari- nirvāṇāya / āha / naiṣāṃ parimāṇaniyataḥ kālo nāpi ca tulyaḥ sarveṣāṃ parinirvāṇāya / api tu yathāyogam eṣāṃ yathāpratyayalābhaṃ parinirvāṇaṃ veditavyam / keṣāṃcic cireṇa keṣāṃcin nāticireṇa keṣāṃcit punaḥ kṣipram eva parinirvāṇaṃ bhavati / api tu yo gotrasthaḥ pudgalaḥ sarvaḥ kṣipraṃ parinirvāti so 'vaśyaṃ trīṇi janmāny abhinir- vartayati/ekasminn avatarati ekasmin paripacyate ekasmin janmani paripakvo bhavati tatraiva ca parinirvāti / no cet parinirvāti so 'vaśyaṃ śaikṣaḥ kālaṃ karoti / parañ ca saptabhavān abhinirvartayati / idam ucyate 'vatāravyavasthānam //

2.3.已趣入者所有諸相
2.3.1.種類
2.3.1.1.第一已得趣入補特伽羅已趣入相
云何名為已趣入者所有諸相?謂安住種姓補特伽羅纔已趣入,設轉餘生,於自大師及善說法毘奈耶中,雖復忘念。若遇世間現有惡說法、毘奈耶,及有善說法毘奈耶,雖久聽聞,以無量門讚美惡說法毘奈耶有勝功德,而不信解愛樂修行,亦不於彼而求出家。設暫出家,纔得趣入,尋復速疾棄捨退還。為性於彼不樂安住,如蜜生蟲置之釅酢,或如愛樂受妙欲者置淤泥中。由宿彼世妙善因力所任持故。若暫聽聞讚美善說法毘奈耶少分功德,或全未聞,雖暫少聞或全未聞,而能速疾信解趣入,愛樂修行,或求出家。既出家已,畢竟趣入,終無退轉。為性於此愛樂安住,如蜜生蟲置之上蜜,或如愛樂受妙欲者置勝欲中。彼由宿世妙善因力所任持故。是名第一已得趣入補特伽羅已趣入相。
[]怎麼叫做已趣入的人的相貌?怎麼知道他成就信戒聞捨慧?有什麼相貌?有無漏種子這個人,剛剛來到佛法裡邊,成就信戒聞捨慧的功德,經過多少時間以後就死掉。
1)假設轉到餘生,就是第一生趣入,後來死掉,就到第二生,叫做餘生。第二生是什麼相貌呢?就是對於他自己前一生所歸依的佛陀,及佛所宣說的法和律,雖然他自己不知道前一生是歸依佛法僧,成就信戒聞捨慧,這些事統統都忘掉。雖然是忘掉,假設他在世間上,遇見這兩種人,一個宣揚佛法,一個宣揚邪知邪見的這兩種情形。雖然是長期的聽邪知邪見的人講,以很多的態度,從各方面讚歎惡說法、律的殊勝。而這個人,總是不感覺有道理,也不歡喜按照邪知邪見修行,也不在外道的邪知邪見裡面要求出家。
2)假設他暫時的在外道法裡面出家,剛剛的一深入,想要用功的時候,立刻的又棄捨,
不歡喜、不高興。
3)這個人的心性,對在外道裡面的境界,不歡喜。就像蜂蜜裡邊生的蟲子,把蟲子拿出來放在很濃厚的酸醋裡面,牠就不歡喜。或者世間上歡喜享受五欲的人,把他放在淤泥裡面,他也不歡喜,類似這種情形。
4)為什麼以前成就信戒聞捨慧的人,對於外道的邪知邪見不歡喜呢?那個修行人因為前一生在佛法裡面,栽培殊勝的信戒聞捨慧的力量,那個力量保護他,使令他不歡喜邪知邪見,原因就在這裡。
5)若暫時的聽聞有人讚美佛所說的法毘奈耶小小的功德。或者是這個有善根的人完全沒有聽人讚歎佛法。雖然暫時少聞佛法的小小的功德,或者是完全沒有聽聞佛法的功德。但是對於佛法很迅速的發歡喜心,歡喜修行,或者是要求在佛法裡出家修行。若是出家,就是決定的深入向前修行,決定不會再向後退。
6)這個人他的心性,就是愛樂佛法,如蜜生蟲置之上蜜,牠也是歡喜。或如愛樂受妙欲者置勝欲中,也是生歡喜,不願意離開。
7)彼由宿世妙善因力所任持故,前一生栽培的善根保護他,就會這樣。成就下品善根來到佛法裡邊這個人,就有這種趣入佛法的相貌。這是第一個相貌。
avatīrṇasya pudgalasya katamāni liṅgāni / iha gotrasthaḥ pudgalo 'vatīrṇa-mātra eva yadā janmāntaraparivartenāpi smṛtisaṃpramoṣaṃ pratilabhate / svaśāstari dharma- vinaye vā sati saṃvidyamāne 'pi durākhyāte dharmavinaye svākhyāte 'py anekaparyā- yeṇa durākhyātasya dharmavinayasya varṇaṃ stutim ānuśaṃsaṃ śrutvā nāvatarati na pravrajati / pravrajito 'py avatīrṇo laghu laghv eva pratyudāvartate / prakṛtyaiva cāsya tatrārocakaḥ saṃtiṣṭhate / madhuni jātasyeva ca prāṇakasya śukte prakṣiptasya kāmo- pabhogino vā kardame syandanikāyām prakṣiptasya yathāpi tat pūrvakeṇaiva hetu- balādhānena svākhyātasya vā punar dharmavinayasya naiva varṇastutim ānuśaṃsaṃ śṛṇoti vā / alpamātram avaramātraṃ vā śrutvā aśrutvā vā laghu laghv evāvatarati pravrajati vā / tathā pravrajitaś cāvatīrṇo na pratyudāvartate / prakṛtyaiva cāsya tatra ruciḥ saṃtiṣṭhate / madhu-prāṇakasyeva madhuni kāmopabhogino vā praṇītāyāṃ kāmacaryāyām / yathāpi tat pūrvakeṇaiva hetubalādhānena / idaṃ prathamam avatīrṇasya pudgalasya liṅgam //

2.3.1.2.第二已得趣入補特伽羅已趣入相
復有所餘已得趣入補特伽羅已趣入相。謂雖未得能往一切惡趣、無暇煩惱離繫,而能不生惡趣、無暇。世尊依此已得趣入補特伽羅,密意說言:若有世間上品正見,雖歷千生不墮惡趣。彼若已入上品善根漸向成熟,爾時便能不生無暇及餘惡趣。是名第二已得趣入補特伽羅已趣入相。
[]1)前面第一個相貌之外,還有剩餘的已得趣入佛法的人,已趣入的相貌。成就下品善根的這個人,還沒能夠斷煩惱,有這樣的煩惱,就跑到三惡道,跑到八無暇。成就下品善根的人還沒能夠斷這些煩惱,一定要初果才可以斷,但是他不會生到三惡道,不會到八難。這是一個相貌。
2)世尊依此已得趣入補特伽羅。密意說言:若有世間上品正見,雖歷千生不墮惡趣。
佛依據這個已得趣入補特伽羅,所以說出來這種話。什麼是密意?就是裡面有深意,但表面上不明白。說什麼話呢?這個眾生還是生死凡夫,但是成就佛法的上品正見,相信佛法,不敢做惡事。雖歷千生,這麼長久的在生死流轉,不會到三惡道。
3)他若是進入到上品善根的時候,就是由初品善根、中品善根進到上品善根,是漸漸地趨向於成熟。他就不會生到八種無暇的境界裡面,及其餘的三惡道裡面。是名第二已得趣入補特伽羅已趣入相。
punar aparam avatīrṇaḥ pudgalo na ca tāvad visaṃyukto bhavaty apāyākṣaṇaga- manīyaiḥ kleśaiḥ na ca punar akṣaṇeṣūpapadyate / avatīrṇaṃ ca pudgalaṃ sandhā- yoktaṃ bhagavatā samyagdṛṣṭir adhimātrā laukikī yasya vidyate / api jātisahasrāṇi nāsau gacchati durgatim / sa punar yadādhimātreṣu kuśalamūleṣu praviṣṭo bhavaty anupūrveṇa paripākagamanīyeṣu tadā nākṣaṇeṣūpapadyate na tv anyeṣu / idaṃ dvitīyam avatīrṇasya pudgalasya liṅgam //

2.3.1.3.第三已得趣入補特伽羅已趣入相
復有所餘已得趣入補特伽羅已趣入相。謂暫聞佛或法或僧勝功德已,便得隨念清淨信心,引發廣大出離善法,數數緣念融練淨心,身遂毛豎、悲泣雨淚。是名第三已得趣入補特伽羅已趣入相。
[]復有所餘已得趣入補特伽羅已趣入相。或者這個佛教徒少少的時間聽人家讚歎佛的功德、讚歎法的功德、讚歎僧寶的勝功德已,他就能夠得到佛隨念、法隨念、僧隨念那種清淨的信心,決定不疑惑。從清淨的信心裡邊,能進一步的引發出更廣大的出離塵勞的功德善法,就是有更殊勝的無漏戒定慧。他一次又一次地緣念佛法僧的功德,來融化他的貪瞋痴、陶練他的清淨心,使令清淨心逐漸的增長。聽聞佛法的功德,他全身的毛都豎起來,流淚像下雨似。是名第三已得趣入補特伽羅已趣入相。
punar aparam avatīrṇapudgalo buddhasya vā dharmasya vā saṃghasya vā gunāñ chrutvā anusmṛtyā vā labhate cetasaḥ prasādam udāraṃ kuśalaṃ naiṣkramyopa- saṃhitaṃ bhūyo bhūyas tenālambanena prasādadravacittatayā (...aśruprapātān romāṃcāṃś...) ca pratilabhate / idaṃ tṛtīyam avatīrṇasya pudgalasya liṅgam //

2.3.1.4.第四已得趣入補特伽羅已趣入相
復有所餘已得趣入補特伽羅已趣入相。謂性成就猛利慚愧,於所現行諸有罪處,深生羞恥。是名第四已得趣入補特伽羅已趣入相。
[]已得信戒聞捨慧的這位佛教徒還有一個相貌,就是他的心裡面成就猛利的慚愧心,很強大的慚愧心。怎麼叫做猛利慚愧呢?就是自己若顯現出來殺盜淫妄的罪過的事,自己就是感覺到羞恥。是名第四已得趣入補特伽羅已趣入相。這個也解釋前面不到三惡道的原因。
punar aparam avatīrṇaḥ pudgalaḥ prakṛtyaiva tīvreṇa hrīvyapatrāpyeṇa samanvāgato bhavati yaduta sarvasāvadyasthānasamudācāreṣu / idaṃ caturtham avatīrṇasya pudgalasya liṅgam //

2.3.1.5.第五已得趣入補特伽羅已趣入相
復有所餘已得趣入補特伽羅已趣入相。謂於受持、讀誦、請問、思惟、觀行求善法中,有深欲樂,猛利欲樂。是名第五已得趣入補特伽羅已趣入相。
[]復有所餘已得趣入補特伽羅已趣入相。對於受持佛法的道理,讀誦佛法的文句,有不懂的地方肯謙虛請問人家,請問以後內心裡面常常思惟。還能觀行,觀即是行,就是能夠深入的觀察,就是在奢摩他裡修觀。受持、讀誦、請問、思惟、觀行這都是希求善法的一種行為,在這件事裡邊,有深深的好樂心、歡喜心,特別強的欲樂。是名第五已得趣入補特伽羅已趣入相。
punar aparam avatīrṇaḥ pudgalaḥ chandiko bhavati tīvracchanda uddeśe svādhyāye paripṛcchāyāṃ yoge manasikāre kiṃkuśalagaveṣī ca bhavati / idaṃ pañcamam avatīrṇasya pudgalasya liṅgam //

2.3.1.6.第六已得趣入補特伽羅已趣入相
復有所餘已得趣入補特伽羅已趣入相。謂於一切無罪事業修集一切善品加行正方便中能善修集,堅固發起、長時發起、決定發起。是名第六已得趣入補特伽羅已趣入相。
[]復有所餘已得趣入補特伽羅已趣入相。對於一切沒有過失的事業,修集佛法裡面的戒定慧,這種努力修行的正方便裡面,他有能力好好的努力修學。若發動這件事的時候,無論什麼事情不能障礙他。長時的發起,還不是短時期。決定發起,一點不猶豫的努力做這件事。是名第六已得趣入補特伽羅已趣入相。
punar aparam avatīrṇaḥ pudgalaḥ sarvakarmānteṣv anavadyeṣu sarva-samādāneṣu kuśalapakṣaprayogeṣu dṛḍhārambhaś ca bhavati sthirārambhaś ca niścitārambhaś ca yaduta samāgamāya / idaṃ ṣaṣṭham avatīrṇasya pudgalasya liṅgam //

2.3.1.7.第七已得趣入補特伽羅已趣入相
復有所餘已得趣入補特伽羅已趣入相。謂彼為性,塵垢微薄,煩惱羸劣,雖起諸纏而不長時相續久住,無諂無誑能制憍慢我我所執,好取功德憎背過失。是名第七已得趣入補特伽羅已趣入相。
[]復有所餘已得趣入補特伽羅已趣入相。性格塵垢微薄,雜染的事情很少,煩惱很薄弱沒力量。雖然有的時候也起煩惱,但是時間很短,不會相續久住。這個人的性格不諂誑、不虛偽、不欺騙人。有憍慢,但是他能制伏自己,能制伏我、我所的執著。有功德的事情努力的做,有過失的事情就棄捨。是名第七已得趣入補特伽羅已趣入相。
punar aparam avatīrṇaḥ pudgalo mandarajaskajātīyo bhavati manda-mandaṃ kleśa- paryavasthānam utpādayati na ca punaḥ prabandhaṃ sthāpayati aśaṭhaś ca bhavaty amāyāvī nihatamadamānāhaṃkāro guṇābhiniviṣṭo doṣadveṣṭā / idaṃ saptamam avatīrṇasya pudgalasya liṅgam //
2.3.1.8.第八已得趣入補特伽羅已趣入相
復有所餘已得趣入補特伽羅已趣入相。謂能善巧藏護其心,於諸廣大所應證處不自輕蔑,不自安處無力能中,其所信解增多猛盛。是名第八已得趣入補特伽羅已趣入相。
[]復有所餘已得趣入補特伽羅已趣入相。他能夠善巧,就是有智慧,保護他的心不要被煩惱染污,不要被有罪過的事情染污他的心,使令心清淨鮮白。對於聖人所成就廣大的聖道境界,不輕視自己,我也能成就,他有這個信心。不會把自己放在無力能中,就是說我不行!我怎麼能夠修學聖道呢?我怎麼能得聖道呢?這個事辦不到!貪瞋我怎麼能斷呢?我不能!他不會這樣子。他對佛法的信解逐漸的增長,特別的勇猛殊勝有力量。是名第八已得趣入補特伽羅已趣入相。
punar aparam avatīrṇaḥ pudgalo 'saṃlīnacitto bhavaty udāreṣv adhigamyeṣu sthāneṣu nātmānaṃ paribhavati nāpratibalatāyām avasthāpayati adhimuktibahulo bhavati / idam aṣṭamam avatīrṇasya pudgalasya liṅgam //

2.3.2.善根
如是等類已得趣入補特伽羅已趣入相,當知無量,我於是中已說少分。如是諸相若有安住下品善根而趣入者,當知下品名有間隙,未能無間,未善清淨。若有安住中品善根而趣入者,當知中品。若有安住上品善根而趣入者,當知上品,無有間隙,已能無間,已善清淨。如是名為已得趣入補特伽羅已趣入相。成就如是趣入相者,當知墮在已趣入數。應知如是安住種姓,已得趣入補特伽羅所有眾多吉祥士相,唯佛世尊及到第一究竟弟子,以善清淨勝妙智見現見現證,隨其種姓隨所趣入如應救濟。
[]前面說的這些種類是已來到佛法裡面的有信戒聞捨慧的這位佛教徒的相貌,應當知道還有很多,我說的這是一少分。
1)前面說的這麼多的相貌,若是這個人屬於下品善根,就是初開始栽培信戒聞捨慧的人,裡邊還有其他的過失夾雜在裡面,還沒能夠全部都是清淨的善根,裡面還有雜染。
2)若有安住中品善根而趣入者,當知中品。也還是有點間隙,六根還沒能完全清淨。
3)若有安住上品善根而趣入者,當知上品無有間隙,已能無間,已善清淨。六根裡面全是清淨的現行,而沒有過失夾雜在裡邊。
4)前面有下品、有中品、有上品,他是由下品進步到中品,由中品進步到上品,這就叫做趣入補特伽羅已趣入到佛法裡面的相貌,還沒得聖道。成就這樣相貌的人,當知這個人就是屬於趣入的範圍內。
5)應知如是安住種性已得趣入補特伽羅,所有眾多吉祥士的相貌,唯佛世尊,有最殊勝清淨的智慧,最殊勝的佛眼看見這個人有這個程度。及到第一究竟弟子,以善清淨勝妙智見現見現證。隨這個人的善根,應該以什麼法門能進步到聖道裡面,佛就隨其所應來教化他、來救濟他,使令他得入聖道。
imāny evaṃbhāgīyāni prabhūtāny avatīrṇānāṃ pudgalānāṃ liṅgāni veditavyāni yeṣām etat pradeśamātram ākhyātam // punar etāni liṅgāni mṛdukuśalamūlastha- syāvatīrṇasya mṛdūni bhavanti sacchidrāṇy anirantarāṇy apariśuddhāni / madhya- kuśalamūlasthitasya madhyāni / adhimātrakuśalamūlasthitasyādhimātrāṇi niśchidrāṇi nirantarāṇi pariśuddhāni / imāny ucyante "avatīrṇasya pudgalasya liṅgāni" yair liṅgaiḥ samanvāgato 'vatīrṇo 'vatīrṇa iti saṃkhyāṃ gacchati / tāni punar etāni gotra- sthānām avatīrṇānāṃ ca pudgalānām (...ānumānikāni liṅgāni...) veditavyāni / buddhā eva tu bhagavantaḥ paramapāramiprāptāś ca śrāvakās tāyinas tatra pratyakṣadarśinaḥ suviśuddhena jñānadarśanena pratyanu-bhavanti yaduta gotraṃ cāvatāraṃ ca //

2.4.已得趣入補特伽羅
云何名為已得趣入補特伽羅?謂或有已得趣入補特伽羅,唯已趣入未將成熟未已成熟未得出離,或有亦已趣入亦將成熟未已成熟未得出離,或有亦已趣入亦已成熟未得出離,隨欲而行。如是差別應知如前已辦其相。復有所餘,如種姓地說軟根等補特伽羅所有差別,今於此中,如其所應亦當了知所有差別。如是所說若趣入自性,若趣入安立,若已趣入者所有諸相,若已趣入補特伽羅,一切總說名趣入地。
[]云何名為已得趣入補特伽羅?
1)謂或有已得趣入補特伽羅,只是趣入這個範圍內,還沒成就中品善根,還沒成就上品善根,還沒得入聖道。
2)或有亦已趣入,達到中品善根,沒有成就上品善根,還沒得聖道。
3)或有亦已趣入了,亦已成熟,還未得出離,得出離的聖人,他一切時、一切處隨智慧行,就是隨欲而行。像這樣前面說這麼多差別,應知如前文已經說。
4)復有所餘,如種性地說軟根等補特伽羅,就是下品所有的差別。現在這裡邊說補特伽羅的差別,就和前邊種性地所說,也應該這樣。
5)如是所說若趣入自性、若趣入安立、若已趣入者所有諸相、若已趣入補特伽羅,這四大科,和合起來叫做趣入地。
avatīrṇāḥ pudgalāḥ katame / asty avatīrṇaḥ pudgalo 'vatīrṇa eva na paripacyamāno na paripakvo na niṣkrāntaḥ (...asti paripacyamāno na paripakvo na niṣkrāntaḥ...) asti paripakvo na niṣkrāntaḥ (...asti niṣkrānto na paripakvaḥ /...) eṣāṃ ca pūrvavad vibhāgo veditavyaḥ // ye 'pi tadanye mṛdvindriyādayaḥ pudgalāḥ gotrabhūmau nirdiṣṭā / teṣām ihāpi yathāyogaṃ vibhāgo veditavyaḥ // tatra yaś cāyam avatārasya svabhāvo yac ca vyavasthānaṃ yāni cemāny avatīrṇānāṃ liṅgāni ye ceme 'vatīrṇāḥ pudgalās tat sarvam abhisaṃkṣi- pya[]"avatārabhūmir" ity ucyate // uddānam / svabhāvas tadvyavasthānaṃ liṅgaṃ pudgala eva ca / avatārabhūmir vijñe yā sarvarn etat samāsataḥ // śrāvakabhūmāv avatārabhūmiḥ samāptā //