2021年9月23日 星期四

五眼

 1.No. 221 放光般若經,西晉于闐國三藏無羅叉奉詔譯

2.No. 222 光讚經,西晉三藏竺法護譯

3.No. 223摩訶般若波羅蜜經,後秦龜茲國三藏鳩摩羅什譯

4.No. 220大般若經第二會,三藏法師玄奘奉詔譯

5.Pañcaviṃśatisāhasrikā Prajñāpāramitā, 1-8 http://gretil.sub.uni-goettingen.de/gretil/corpustei/transformations/html/sa_paJcaviMzatisAhasrikA-prajJApAramitA1-8.htm

6. "THE LARGE SUTRA ON PERFECT WISDOM” by E. Conze

7.大品般若經漢英對比 https://mahaprajnaxfre.blogspot.com/

1.

santi śāriputra bodhisattvā mahāsattvā ye pañcacakṣūṃṣi pratilabhante pariśodhayanti, katamāni pañca yad uta māṃsacakṣuḥ divyacakṣuḥ prajñācakṣuḥ dharmacakṣuḥ buddhacakṣuḥ.

śāriputra āha: katamad bhagavan bodhisattvasya mahāsattvasya pariśuddhaṃ māṃsacakṣuḥ?

bhagavān āha: asti śāriputra bodhisattvasya mahāsattvasya māṃsacakṣuḥ, yad yojanaśataṃ paśyati, asti śāriputra bodhisattvasya mahāsattvasya māṃsacakṣur yad yojanaśatadvayaṃ paśyati, asti śāriputra bodhisattvasya mahāsattvasya māṃsacakṣur yaj jaṃbudvīpaṃ paśyati, asti śāriputra bodhisattvasya mahāsattvasya māṃsacakṣur yac cāturdvīpakaṃ lokadhātuṃ paśyati, asti śāriputra bodhisattvasya mahāsattvasya māṃsacakṣur yat sāhasraṃ lokadhātuṃ paśyati, asti śāriputra bodhisattvasya mahāsattvasya māṃsacakṣur yad dvisāhasraṃ lokadhātuṃ paśyati, asti śāriputra bodhisattvasya mahāsattvasya māṃsacakṣur yat trisāhasraṃ mahāsāhasraṃ lokadhātuṃ paśyati. idaṃ śāriputra bodhisattvasya mahāsattvasya pariśuddhaṃ māṃsacakṣuḥ.

2211)行般若波羅蜜菩薩淨於五眼:肉眼、天眼、慧眼、法眼、佛眼。2)舍利弗白佛言:何謂菩薩淨於肉眼?3)佛言:有菩薩以肉眼見百踰旬中、二百踰旬;有菩薩以肉眼見一閻浮提、見二閻浮提、見四天下;有菩薩以肉眼見千世界、見二千世界、有見三千世界;是為菩薩於肉眼淨。

2221)佛告舍利弗:開士大士智慧度無極淨於五眼。何等五眼?肉眼、天眼、慧眼、法眼、佛眼。2)舍利弗白佛言:唯然,世尊!云何開士淨肉眼?3)佛告舍利弗:開士大士或以肉眼見四千里;或有開士大士自以肉眼見八千里;有開士大士或以肉眼見閻浮提;有開士大士或以肉眼見二閻浮提;或有開士大士以肉眼見四天下;有開士大士以肉眼見千世界;有開士大士以肉眼見二千世界;有開士大士以肉眼見三千大千世界。佛語舍利弗:是為開士大士得肉眼淨。

2231)舍利弗!有菩薩摩訶薩行般若波羅蜜時淨於五眼:肉眼、天眼、慧眼、法眼、佛眼。2)舍利弗白佛言:世尊。云何菩薩摩訶薩肉眼淨?3)佛告舍利弗:有菩薩肉眼見百由旬,有菩薩肉眼見二百由旬,有菩薩肉眼見一閻浮提,有菩薩肉眼見二天下、三天下、四天下,有菩薩肉眼見小千國土,有菩薩肉眼見中千國土,有菩薩肉眼見三千大千國土。舍利弗!是為菩薩摩訶薩肉眼淨。

2201)舍利子!復有菩薩摩訶薩修行般若波羅蜜多能淨五眼,所謂肉眼、天眼、慧眼、法眼、佛眼。2)時,舍利子白佛言:世尊!云何菩薩摩訶薩清淨肉眼?3)佛言:舍利子!有菩薩摩訶薩肉眼見百踰繕那,有菩薩摩訶薩肉眼見二百踰繕那,有菩薩摩訶薩肉眼見三百踰繕那,有菩薩摩訶薩肉眼見四百、五百、六百乃至千踰繕那,有菩薩摩訶薩肉眼見一贍部洲,有菩薩摩訶薩肉眼見二大洲,有菩薩摩訶薩肉眼見三大洲,有菩薩摩訶薩肉眼見四大洲,有菩薩摩訶薩肉眼見小千世界,有菩薩摩訶薩肉眼見中千世界,有菩薩摩訶薩肉眼見三千大千世界。舍利子!是名菩薩摩訶薩清淨肉眼。

I 2,7. INSTRUCTIONS ABOUT THE FIVE ORGANS OF VISION.

(4. The five Eyes.)

There are Bodhisattvas who acquire and cleanse the Five Eyes. Which five? The fleshly eye, the heavenly eye, the wisdom eye, the Dharma-eye, the Buddha-eye.

Sariputra: What is a Bodhisattva’s perfectly pure Fleshly Eye?

The Lord: There is the fleshly eye of a Bodhisattva which sees for a hundred miles, for two hundred miles, across Jambudvipa, a four continent world-system, a world-system consisting of 1,000 worlds, a world-system consisting of 1,000,000 worlds, a world-system consisting of 1,000,000,000 worlds. This is a Bodhisattva’s perfectly pure Fleshly Eye.

2.

śāriputra āha: katamad bhagavan bodhisattvasya mahāsattvasya pariśuddhaṃ divyacakṣuḥ?

bhagavān āha: yac chāriputra cāturmahārājakāyikānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yat trayastriṃśānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yad yāmānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yat tuṣitānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yan nirmāṇaratīnāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yat paranirmitavaśavartināṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yad brahmapārṣadyānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yad brahmapurohitānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yan mahābrahmaṇāṃ devānāṃ (psp1-1: 93) divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yat parīttābhānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yad apramāṇābhānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yad ābhāsvarāṇāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yac chubhakṛtsnānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yad anabrakānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yat puṇyaprasavānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yad bṛhatphalānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yad asaṃjñisattvānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yac chuddhābhāsānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yad aspṛhāṇāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yad atapānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yat sudṛśānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yat sudarśānānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yad akaniṣṭhānāṃ devānāṃ divyaṃ cakṣus tadbodhisattvaḥ prajānīte.

yat punaḥ śāriputra bodhisattvasya mahāsattvasya divyaṃ cakṣus tac cāturmahārājakāyikā devā na prajānanti, na trayastriṃśā devāḥ prajānanti, na yāmā devāḥ prajānanti, na tuṣitā devāḥ prajānanti, na nirmāṇaratayo devāḥ prajānanti, na paranirmitavaśavartino devāḥ prajānanti, na brahmapārṣadyā devāḥ prajānanti, na brahmapurohitā devāḥ prajānanti, na mahābrahmaṇo devāḥ prajānanti, na parīttabhā devāḥ prajānanti, nāpramāṇābhā devāḥ prajānanti, nābhāsvarā devāḥ prajānanti, na parīttaśubhā devāḥ prajānanti, nāpramāṇaśubhā devāḥ prajānanti, na śubhakṛtsnā devāḥ prajānanti, nānabhrakā devāḥ prajānanti, na puṇyaprasavā devāḥ prajānanti, na bṛhatphalā devāḥ prajānanti, nāsaṃjñisattvā devāḥ prajānanti, na śuddhāvāsā devāḥ prajānanti, nāspṛhādevāḥ prajānanti, nātapā devāḥ prajānanti, na sudṛśā devāḥ prajānanti, na sudarśanā devāḥ prajānanti, yad bodhisattvasya mahāsattvasya divyaṃ cakṣus tad akaniṣṭhā devā na prajānanti.

tenaiva pariśuddhena divyena cakṣuṣā pūrvasyāṃ diśi gaṅgānadīvālukopameṣu (psp1-1: 94) lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti, tenaiva pariśuddhena divyena cakṣuṣā dakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti, tenaiva pariśuddhena divyena cakṣuṣā paścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti, tenaiva pariśuddhena divyena cakṣuṣā uttarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti, evam uttarapūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti, pūrvadakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti, dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti, paścimottarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti, adho diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti, ūrdhvaṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti. idaṃ śāriputra bodhisattvasya mahāsattvasya pariśuddhaṃ divyaṃ cakṣuḥ.

221:舍利弗白佛言:何謂天眼?1)佛言:菩薩以天眼見四王天上所有,悉識悉知。從忉利天至第六天,乃至阿迦膩吒天,菩薩悉見悉識悉知。2)從四王天上至阿迦膩吒天,此諸天人皆不識不知不見菩薩天眼所見。3)菩薩天眼悉見十方恒沙世界,眾生生死善惡之事悉見悉知。是為菩薩於天眼淨。

222:舍利弗又問:何謂開士大士得天眼淨?1)佛告舍利弗:其四大天王天上諸天眼,開士大士皆知之;忉利天、焰天、兜術天、尼摩羅天、波羅尼蜜天,上至阿迦膩吒天諸天之眼,開士大士皆知之。2)其開士天眼,及四大天王上至阿迦膩吒天,開士皆知之。3)其開士大士天眼,以此天眼覩見東方江河沙等佛世界,眾生終始皆悉知,乃至十方諸佛世界,悉覩見眾生生死。佛言:舍利弗!是開士大士天眼淨。

223:舍利弗白佛言:世尊!云何菩薩摩訶薩天眼淨?1)佛告舍利弗:有菩薩摩訶薩天眼見一切四天王天所見,見三十三天、夜摩天、兜率陀天、化樂天、他化自在天所見,見梵天王所見乃至阿迦尼吒天所見。2)菩薩天眼所見者,四天王天乃至阿迦尼吒天所不知不見。3)舍利弗!是菩薩摩訶薩天眼,見十方如恒河沙等諸國土中眾生死此生彼。舍利弗!是名菩薩摩訶薩天眼淨。

220:時,舍利子復白佛言:世尊!云何菩薩摩訶薩清淨天眼?1)佛言:舍利子!菩薩摩訶薩天眼,見一切四大王眾天天眼所見,見一切三十三天、夜摩天、覩史多天、樂變化天、他化自在天天眼所見,見一切梵眾天天眼所見,乃至見一切色究竟天天眼所見。2)舍利子!有菩薩摩訶薩天眼所見,一切四大王眾天乃至色究竟天天眼所不能見。3)舍利子!諸菩薩摩訶薩天眼,能見十方殑伽沙等世界有情死此生彼。舍利子!是名菩薩摩訶薩清淨天眼。

Sariputra: What is a Bodhisattva’s perfectly pure Heavenly Eye?

The Lord: A Bodhisattva wisely knows the Heavenly Eye of the gods, beginning with the Four Great Kings; (P78) but the gods do not wisely know a Bodhisattva’s Heavenly Eye. With his perfectly pure Heavenly Eye he wisely knows, as it really is, the decease and rebirth of all beings in the world systems numerous as the sands of the river Ganges, in each of the ten directions. This is a Bodhisattva’s perfectly pure Heavenly Eye.

3.

śāriputra āha: katamad bhagavan bodhisattvasya mahāsattvasya pariśuddhaṃ prajñācakṣuḥ?

bhagavān āha: yena śāriputra prajñācakṣuṣā samanvāgato bodhisattvo mahāsattvo na kañcid dharmaṃ prajānāti, saṃskṛtaṃ vā asaṃskṛtaṃ vā kuśalaṃ vā akuśalaṃ vā sāvadyaṃ vā anavadyaṃ vā sāsravaṃ vā anāsravaṃ vā saṃkleśaṃ vā niṣkleśaṃ vā laukikaṃ vā lokottaraṃ vā saṃkliṣṭaṃ vā vyavadānaṃ vā, yena prajñācakṣuṣā bodhisattvena mahāsattvena kaścid dharmo na dṛṣṭo na śruto na mato na vijñātaḥ. idaṃ śāriputra bodhisattvasya mahāsattvasya pariśuddhaṃ prajñācakṣuḥ,

221:舍利弗白佛言:何謂菩薩於慧眼淨?1)佛言:菩薩慧眼不作是念:有為法無為法、有道法俗法。2)慧眼菩薩無法不見、無法不聞、無法不識、無法不覺。是為菩薩於慧眼淨。

222:舍利弗又問:唯然,世尊!云何開士大士慧眼淨?1)佛告舍利弗:其開士大士智慧眼者,不作是念:法有所有,有為無為、有形無形、世間法度世法、有漏無漏。2)其開士慧眼者,覩於諸法,無不見聞無量無數。是為開士大士慧眼淨。

223:舍利弗白佛言:世尊!云何菩薩摩訶薩慧眼淨?1)佛告舍利弗:慧眼菩薩不作是念:有法若有為若無為,若世間若出世間,若有漏若無漏。2)是慧眼菩薩亦無法不見、無法不聞、無法不知、無法不識。舍利弗!是名菩薩摩訶薩慧眼淨。

220:時,舍利子復白佛言:世尊!云何菩薩摩訶薩清淨慧眼?1)佛言:舍利子!菩薩摩訶薩慧眼,不見有法若有為、若無為,若有漏、若無漏,若世間、若出世間,若有罪、若無罪,若雜染、若清淨,若有色、若無色,若有對、若無對,若過去、若未來、若現在,若欲界繫、若色界繫、若無色界繫,若善、若不善、若無記,若見所斷、若修所斷、若非所斷,若學、若無學、若非學非無學,乃至一切法若自性、若差別。2)舍利子!是菩薩摩訶薩慧眼,不見有法是可見、是可聞、是可覺、是可識。舍利子!是名菩薩摩訶薩清淨慧眼。

Sariputra: What is a Bodhisattva’s perfectly pure Wisdom Eye?

The Lord: A Bodhisattva who is endowed with that Wisdom Eye does not wisely know any dharma – be it conditioned or unconditioned, wholesome or unwholesome, faulty or faultless, with or without outflows, defiled or undefiled, worldly or supramundane. With that Wisdom Eye he does not see any dharma, or hear, know, or discern one.266 This is the perfectly pure Wisdom Eye of a Bodhisattva. (P79)

4.

śāriputra āha: katamad bhagavan bodhisattvasya mahāsattvasya pariśuddhaṃ dharmacakṣuḥ?

bhagavān āha: iha śāriputra bodhisattvo mahāsattvo dharmacakṣuṣaivaṃ jānāti, ayaṃ pudgalaḥ śraddhānusārī, ayaṃ pudgalo dharmānusārī, (psp1-1: 95) ayaṃ pudgalaḥ śūnyatāvihārī, ayaṃ pudgalo 'nimittavihārī, ayaṃ pudgalo 'praṇihitavihārī.

ayaṃ pudgalaḥ śūnyatāvihārī, asya pudgalasya śūnyatāvimokṣamukheṇa pañcendriyāṇy utpatsyante, pañcabhir indriyair ānantaryasamādhiṃ prakṣyati, ānantaryeṇa samādhinā vimuktijñānadarśanam utpādayiṣyati, vimuktijñānadarśanena trīṇi saṃyojanāni prahāsyati, satkāyadṛṣṭiṃ śīlavrataparāmarśavicikitsāṃ ceti, ayam ucyate pudgalaḥ srotaāpannaḥ, sa bhāvanāmārgaṃ pratilabhya kāmarāgavyāpādatanutvād ayam ucyate pudgalaḥ sakṛdāgāmī, sa tenaiva bhāvanāmārgeṇādhimātrabhāvitena kāmarāgavyāpādaprahāṇād ayam ucyate pudgalo 'nāgāmī, sa tenaiva bhāvanāmārgeṇādhimātrabhāvitena rūparāgam ārūpyarāgam avidyāṃ mānam auddhatyaṃ ca prahāyāyam ucyate pudgalo 'rhan.

ayaṃ pudgalo 'nimittavihārī, asya pudgalasyānimittavimokṣamukhena pañcendriyāṇy utpatsyante, pañcabhir indriyair ānantaryasamādhiṃ prakṣyati ānantaryeṇa samādhinā vimuktijñānadarśanam utpādayiṣyati, vimuktijñānadarśanena trīṇi saṃyojanāni prahāsyati, satkāyadṛṣṭiṃ śīlavrataparāmarśavicikitsāṃ ceti, ayam ucyate pudgalaḥ srotaāpannaḥ, sa bhāvanāmārgaṃ pratilabhya kāmarāgavyāpādatanutvād ayam ucyate pudgalaḥ sakṛdāgāmī, sa tenaiva bhāvanāmārgeṇādhimātrabhāvitena kāmarāgavyāpādaprahāṇād ayam ucyate pudgalo 'nāgāmī, sa tenaiva bhāvanāmārgeṇādhimātrabhāvitena rūparāgam ārūpyarāgam avidyāṃ mānam auddhatyaṃ ca prahāyāyam ucyate pudgalo 'rhan.

ayaṃ pudgalo 'praṇihitavihārī, asya pudgalasyāpraṇihitavimokṣamukhena pañcendriyāṇy utpatsyante, pañcabhir indriyair ānantaryasamādhiṃ prakṣyati, ānantaryeṇa samādhinā vimuktijñānadarśanam utpādayiṣyati, vimuktijñānadarśanena trīṇi saṃyojanāni prahāsyati, satkāyadṛṣṭiṃ śīlavrataparāmarśavicikitsāṃ ceti, ayam ucyate pudgalaḥ srotaāpannaḥ, sa bhāvanāmārgaṃ pratilabhya kāmarāgavyāpādatanutvādayam ucyate pudgalaḥ sakṛdāgāmī, sa tenaiva bhāvanāmārgeṇādhimātrabhāvitena kāmarāgavyāpādaprahāṇād ayam ucyate pudgalo 'nāgāmī, sa (psp1-1: 96) tenaiva bhāvanāmārgeṇādhimātrabhāvitena rūparāgam ārūpyarāgam avidyāṃ mānam auddhatyaṃ ca prahāyāyam ucyate pudgalo 'rhan. idaṃ śāriputra bodhisattvasya mahāsattvasya pariśuddhaṃ dharmacakṣuḥ.

punar aparaṃ śāriputra bodhisattvo mahāsattva evaṃ jānāti, yat kiñcit samudayadharmī sarvaṃ tan nirodhadharmīti prajānāti, prajñāpāramitāyāṃ caran pañcendriyāṇi prāpnoti. idaṃ śāriputra bodhisattvasya mahāsattvasya pariśuddhaṃ dharmacakṣuḥ.

221:舍利弗白佛言:何謂菩薩得法眼淨?1)佛言:菩薩以法眼見是人堅信堅住於法,是人無相、無願之脫立,於五根受不中止定,於不中止定成解脫慧,以解脫慧度於三礙:有身礙、有狐疑礙、有邪信礙。度是三礙得須陀洹。2)便道得念,於婬怒癡薄,得斯陀含。3)精勤於道,却婬怒癡,得阿那含。4)便消五愛:一者色愛,二者無色愛,三者癡愛,四者恨戾愛,五者亂志愛。已度是者,便得羅漢。5)如是行空菩薩便得空脫,便成五根,疾近不中止禪至羅漢道,是人已得無相解脫,逮得五力乃至羅漢。是為菩薩得法眼淨。菩薩所知生法即是滅法,便逮五根。是為菩薩得法眼淨。

222:舍利弗又問:唯然,世尊!云何開士大士法眼淨?1)佛告舍利弗:於是開士大士,則以法眼作是分別:某行信、某行法、某行空、某行無想、某行無願。以是脫門也,得五根、得無見三昧。已得無見三昧則興發度智之慧,已得度智之慧則斷三結。何等為三?一者貪身,二者狐疑,三者毀戒,是為三結。能除貪身無有狐疑,不毀禁戒則無有結,無有結者則流布人也。2)彼得行由路,除婬欲瞋恚怒癡薄,是謂往還人也。3)以此所由路,加以慇懃,婬欲瞋恚婬怒癡斷,是謂不還人也。4)彼於由路,益加勤行,少於色欲、無色欲,無明、憍慢斷除,是謂無著人也,是謂行空人也。5)空於脫門而獲五根,致無見三昧,以無見三昧,興發度慧至得緣覺。又此人者,已無想脫門得於五根,取要言之至得無著,是為開士法眼之淨。假使開士能分別解,其有合會法皆歸盡宗,見諸法盡得於五根,是為開士法眼淨。

223:舍利弗白佛言:世尊!云何菩薩摩訶薩法眼淨?1)佛告舍利弗:菩薩摩訶薩以法眼知是人隨信行、是人隨法行、是人無相行,是人行空解脫門、是人行無相解脫門、是人行無作解脫門得五根,得五根故得無間三昧,得無間三昧故得解脫智,得解脫智故斷三結——我見、疑、戒取——是人名須陀洹;2)是人得思惟道薄婬恚癡,當得斯陀含;3)增進思惟道斷婬恚癡,得阿那含;4)增進思惟道斷色染、無色染、無明、慢、掉,得阿羅漢。5)是人行空、無相、無作解脫門得五根,得五根故得無間三昧,得無間三昧故得解脫智,得解脫智故知所有集法皆是滅法,作辟支佛。是為菩薩摩訶薩法眼淨。

220:時,舍利子復白佛言:世尊!云何菩薩摩訶薩清淨法眼?1)佛言:舍利子!菩薩摩訶薩法眼,能如實知補特伽羅種種差別:此隨信行,此隨法行,此無相行;此住空,此住無相,此住無願;此由空解脫門起五根,由五根起無間定,由無間定起解脫知見,由解脫知見永斷三結,所謂薩迦耶見、戒禁取、疑,永斷此三結故得預流果;2)此由修道薄欲貪、瞋恚得一來果;3)此復由上品修道永斷欲貪、瞋恚得不還果;4)此復由增上品修道永斷五順上分結,所謂色貪、無色貪、無明、慢、掉舉,永斷此五順上分結故得阿羅漢果;此由無相解脫門起五根,由五根起無間定,乃至永斷五順上分結得阿羅漢果;此由無願解脫門起五根,由五根起無間定,乃至永斷五順上分結得阿羅漢果;由二、由三亦復如是。舍利子!是名菩薩摩訶薩清淨法眼。5)復次,舍利子!菩薩摩訶薩法眼,能如實知所有集法皆是滅法,由知此故便得五根。舍利子!是名菩薩摩訶薩清淨法眼。

Sariputra: What is a Bodhisattva’s perfectly pure Dharma-Eye?

The Lord: Here a Bodhisattva knows, by means of the Dharma-Eye, that “this person is a Faith-follower, that person a Dharma-follower. This person a dweller in Emptiness, that person a dweller in the sign-less, that person a dweller in the Wish-less. The five cardinal virtues will arise in this person by means of the emptiness-door to deliverance, in that person by means of the sign-less door to deliverance, in that person by means of the wish-less door to deliverance. By means of the five cardinal virtues this one gazes upon the unimpeded concentration. By means of the unimpeded concentration he will produce the vision and cognition of emancipation. By means of the vision and cognition of emancipation he will forsake three fetters, i.e. the view of individuality, the contagion of mere rule and ritual, and doubt. He then is the person who is called a Stream-winner. After he has acquired the path of development, he attenuates sensuous greed and ill will. He is then the person who is called a Once-Returner. Through making just this path of development preponderant and developing it, he will come to the forsaking of sensuous greed and of ill will. He is then the person who is called a Never-Returner. Through making just this path of development preponderant and developing it, he will forsake greed for the world of form, greed for the formless world, ignorance, conceit and excitedness. He is then the person who is called an Arhat”. This is the perfectly pure Dharma-Eye of the Bodhisattva, the great being. (P80)

Moreover, a Bodhisattva knows wisely that “whatever is doomed to originate, all that is also doomed to stop”. Coursing in perfect wisdom, he attains the five cardinal virtues. This is the perfectly pure Dharma-Eye of a Bodhisattva.

5.

punar aparaṃ śāriputra bodhisattvo mahāsattva evaṃ jānāti, ayaṃ bodhisattvaḥ prathamacittotpādiko yo dānapāramitāyāṃ vā carati, śīlapāramitāyāṃ vā carati, sa tataḥ śuddhendriyaṃ pratilabhate, vīryendriyaṃ ca, sa upāyakauśalyena samanvāgataḥ saṃcintyātmabhāvaṃ parigṛhṇāti, kuśalamūlopalambhaś ca bhavati, ayaṃ bodhisattvo brāhmaṇamahāśālakuleṣūpapatsyate, ayaṃ kṣatriyamahāśālakuleṣūpapatsyate, ayaṃ gṛhapatimahāśālakuleṣūpapatsyate, ayaṃ cāturmahārājakāyikeṣu deveṣūpapatsyate, ayaṃ trayastriṃśeṣu deveṣūpapatsyate, ayaṃ yāmeṣu deveṣūpapatsyate, ayan tuṣiteṣu deveṣūpapatsyate, ayaṃ nirmāṇaratiṣu deveṣūpapatsyate, ayaṃ paranirmitavaśavartiṣu deveṣūpapatsyate, ayaṃ yāvad akaniṣṭheṣu deveṣūpapatsyate, sa tatra sthitvā sattvān paripācayiṣyati, sarvasukhopadhānena ca sattvān pratyupasthāsyati, buddhakṣetraṃ ca pariśodhayiśyati, tathāgatāṃś cārhataḥ samyaksaṃbuddhān ārāgayiṣyati, satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati, na ca śrāvakabhūmau vā pratyekabuddhabhūmau vā patiṣyati, ayaṃ bodhisattvo mahāsattvo na nivartate yāvan nānuttarāṃ samyaksaṃbodhim abhisaṃbuddha iti. idaṃ śāriputra bodhisattvasya mahāsattvasya pariśuddhaṃ dharmacakṣuḥ.

221:菩薩發意,從檀波羅蜜至般若波羅蜜,具足信根、精進辦根、漚惒拘舍羅根,持是三根及諸功德,便生王者家、大種姓家、梵志家、迦羅越家,生四天王上至第六天,便於其中育養教化眾生,隨其所樂,淨佛國土、禮事諸佛,不墮聲聞、辟支佛地,當成三耶三佛。是為菩薩得法眼淨。

222:復次,舍利弗!開士大士分別如是,此初發意開士,行布施度無極、戒度無極、忍度無極、精進度無極、一心度無極、智慧度無極及信根、精進根,而根所行具足善權方便,己身常立於善德根本。其開士生於君子、貴姓、梵志、長者,四王天上、忉利天、焰天、兜術天、尼摩羅天、波羅尼蜜天上。生於彼天,所住之表,開化眾生,皆令群萌入於安行,淨於佛土,值見如來、至真、等正覺,供養奉事,不墮聲聞、緣覺地。某開士大士退轉,某不退轉,至于無上正真之道,成最正覺。是開士大士法眼淨。

223:復次,舍利弗!菩薩摩訶薩知是菩薩初發意,行檀那波羅蜜乃至行般若波羅蜜,成就信根、精進根,善根純厚用方便力故,為眾生受身,若生剎利大姓、若生婆羅門大姓、若生居士大家、若生四天王天處乃至他化自在天處,是菩薩於其中住成就眾生,隨其所樂皆給施之,亦淨佛國土值遇諸佛,供養恭敬尊重讚歎,乃至阿耨多羅三藐三菩提亦不墮聲聞、辟支佛地。是名菩薩摩訶薩法眼淨。

220:復次,舍利子!菩薩摩訶薩法眼,能如實知此菩薩摩訶薩最初發心,修行布施波羅蜜多,乃至修行般若波羅蜜多,成就信根、精進根,方便善巧故,意受身增長善法。是菩薩摩訶薩或生剎帝利大族,或生婆羅門大族,或生長者大族,或生居士大族,或生四大王眾天,乃至或生他化自在天,住於彼處成就有情,隨諸有情心所愛樂,給施種種上妙樂具嚴淨佛土,供養恭敬、尊重讚歎諸佛世尊,不墮聲聞、獨覺等地,乃至無上正等菩提終不退轉。舍利子!是名菩薩摩訶薩清淨法眼。

Moreover, a Bodhisattva knows that this Bodhisattva, who has had his first thought of enlightenment, who courses in the perfection of giving or in the perfection of morality, thereby acquires the virtues of Faith and Vigour; that, endowed with skill in means he acquires a personality at will, and becomes firmly based on his wholesome roots. This Bodhisattva will be reborn among Brahmins, that one among nobles, that one among wealthy householders, and that one among the gods. He knows that, having abided among them, he will mature beings, present then with everything that makes for happiness and purify the Buddha-field, and that he will please the Tathagatas, honour, respect and revere them and will not fall on the level of a Disciple or the level of a Pratyekabuddha. He knows that this Bodhisattva will not turn back until he has known full enlightenment. This is the Bodhisattva’s perfectly pure Dharma-Eye. (P81)

6.

punar aparaṃ śāriputra bodhisattvo mahāsattva evaṃ jānāti, amī bodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau, amī bodhisattvā na vyākṛtā, amī bodhisattvā avinivartanīyāḥ, amī bodhisattvā nāvinivartanīyāḥ, eṣāṃ bodhisattvānām abhijñāḥ paripūrṇāḥ, eṣāṃ bodhisattvānāṃ na paripūrṇāḥ, ayaṃ bodhisattvo 'bhijñāparipūrṇaḥ pūrvasyāṃ diśi yāvad upariṣṭād diśi gaṅgānadīvālukopamān lokadhātūn gatvā tathāgatān arhataḥ samyaksaṃbuddhān satkaroti gurukaroti mānayati (psp1-1: 97) pūjayati, ayaṃ bodhisattvo nābhijñāparipūrṇo yāvan na pūjayati, ayaṃ bodhisattvo 'bhijñānāṃ lābhī bhaviṣyati, ayaṃ bodhisattvo nābhijñānāṃ lābhī bhaviṣyati, asya bodhisattvasya mahāsattvasya pariśuddhaṃ buddhakṣetraṃ bhaviṣyati, asya bodhisattvasya mahāsattvasyāpariśuddhaṃ buddhakṣetraṃ bhaviṣyati, anena bodhisattvena sattvāḥ pariśodhitāḥ, anena bodhisattvena sattvā na pariśodhitāḥ, asya bodhisattvasya mahāsattvasya buddhā bhagavanto varṇaṃ bhāṣante, asya bodhisattvasya mahāsattvasya na bhāṣante, amī bodhisattvā buddhānāṃ bhagavatām āsannasthāyino bhaviṣyanti, amī bodhisattvā mahāsattvā nāsannasthāyino bhaviṣyanti, asya bodhisattvasya parimitam āyur bhaviṣyati, asya bodhisattvasyāparimitam āyur bhaviṣyati, asya bodhisattvasya parimitaḥ saṃgho bhaviṣyati, asya bodhisattvasyāparimitaḥ saṃgho bhaviṣyati, asya bodhisattvasyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya bodhisattvasaṃgho bhaviṣyati, asya bodhisattvasya mahāsattvasyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya na bodhisattvasaṃgho bhaviṣyati, ayaṃ bodhisattvo mahāsattvo duṣkaracaryāṃ cariṣyati, ayaṃ bodhisattvo mahāsattvo na duṣkaracaryāṃ cariṣyati, ayaṃ bodhisattvaś caramabhavikaḥ, ayaṃ bodhisattvo na caramabhavikaḥ, ayaṃ bodhisattvo bodhimaṇḍe niṣatsyate, ayaṃ bodhisattvo bodhimaṇḍe na niṣatsyate, asya bodhisattvasya māro bhaviṣyati, asya bodhisattvasya na māro bhaviṣyati. evaṃ hi śāriputra bodhisattvasya mahāsattvasya pariśuddhaṃ dharmacakṣuḥ.

2211)法眼菩薩悉知一切從佛受決、未受決者;2)有動還者、不動還者;3)有具足神通者、未具足者;4)已具足神通遊諸世界禮事諸佛者、有未得是者;5)得佛國淨者、得不淨者;6)菩薩教化眾生者、不教眾生者;7)菩薩為諸佛所稱譽者、不稱譽者;8)菩薩有親近諸佛者、有不親近者;9)菩薩成佛,其弟子眾諸菩薩數其數無限者、有限者;10)是菩薩成佛時,以諸菩薩為僧者、不以菩薩為僧者;11)有菩薩以勤苦行成佛者、不以勤苦行成佛者;12)有菩薩一生補處者、未補處者;13)有菩薩至道場者、不至道場者、14)有菩薩坐樹下降致魔者、不致魔者;是諸眾事一一悉知。是為菩薩得法眼淨。

2221)復次,舍利弗!開士大士,分別如是。開士已受決者,得無上之道成最正覺;某開士未受決於無上正真之道;某開士無所造立;2)某開士是不退轉、某開士非不退轉;3)某開士神通具足、某開士神通不具足;4)某開士神通具足,往詣東方江河沙等諸佛國土,稽首禮於如來、至真、等正覺,供養奉事;某開士未得神通、某開士當得神通;5)某開士佛土所有則當清淨、某開士國土所有不能清淨;6)某開士當教化眾生、某開士不教化;7)某開士為諸佛世尊所歎;8)某開士諸佛世尊當近立在前、某開士諸佛世尊不現立前;9)某開士壽命當有限、某開士壽命無有量;10)某開士比丘眾當有限、某開士比丘眾當無限;11)某開士得無上正真之道成最正覺,以眾開士為僧;某開士得為佛時無開士眾;12)某開士當以勤苦行成、某開士當以安隱行成;13)某開士當究竟終始窮盡、某開士不究竟終始窮盡;14)某開士當坐道場樹下、某開士不坐道場樹下;15)某開士當有魔試、某開士無魔試。某開士如是,舍利弗!是為開士大士法眼淨。

2231)復次,舍利弗!菩薩摩訶薩知是菩薩於阿耨多羅三藐三菩提退,知是菩薩於阿耨多羅三藐三菩提不退;2)知是菩薩受阿耨多羅三藐三菩提記,知是菩薩未受阿耨多羅三藐三菩提記;3)知是菩薩到阿惟越致地,知是菩薩未到阿惟越致地;4)知是菩薩具足神通,知是菩薩未具足神通;5)知是菩薩以具足神通,飛到十方如恒河沙等世界見諸佛,供養恭敬尊重讚歎。知是菩薩未得神通、當得神通;6)知是菩薩當淨佛土、不淨佛土;7)是菩薩成就眾生、未成就眾生;8)是菩薩為諸佛所稱譽、所不稱譽;9)是菩薩親近諸佛、不親近諸佛;10)是菩薩壽命有量、壽命無量;11)是菩薩得佛時比丘眾有量、比丘眾無量;12)是菩薩得阿耨多羅三藐三菩提時以菩薩為僧、不以菩薩為僧;13)是菩薩當修苦行難行、不修苦行難行;14)是菩薩一生補處、未一生補處;15)是菩薩受最後身、未受最後身;16)是菩薩能坐道場、不能坐道場;17)是菩薩有魔、無魔。如是,舍利弗!是為菩薩摩訶薩法眼淨。

2201)復次,舍利子!菩薩摩訶薩法眼,能如實知此菩薩摩訶薩於無上正等菩提已得受記,此菩薩摩訶薩於無上正等菩提未得受記;2)此菩薩摩訶薩於無上正等菩提已得不退,此菩薩摩訶薩於無上正等菩提未得不退;3)此菩薩摩訶薩已到不退轉地,此菩薩摩訶薩未到不退轉地;4)此菩薩摩訶薩已圓滿神通,此菩薩摩訶薩未圓滿神通;5)此菩薩摩訶薩神通已圓滿故,能往十方殑伽沙等諸佛世界,供養恭敬、尊重讚歎諸佛世尊,此菩薩摩訶薩神通未圓滿故,不能往十方殑伽沙等諸佛世界,供養恭敬、尊重讚歎諸佛世尊;6)此菩薩摩訶薩已得神通,此菩薩摩訶薩未得神通;7)此菩薩摩訶薩已得無生法忍,此菩薩摩訶薩未得無生法忍;8)此菩薩摩訶薩已得勝根,此菩薩摩訶薩未得勝根;9)此菩薩摩訶薩已嚴淨佛土,此菩薩摩訶薩未嚴淨佛土;10)此菩薩摩訶薩已成熟有情,此菩薩摩訶薩未成熟有情;11)此菩薩摩訶薩已得大願,此菩薩摩訶薩未得大願;12)此菩薩摩訶薩已為諸佛稱譽,此菩薩摩訶薩未為諸佛稱譽;13)此菩薩摩訶薩已親近諸佛,此菩薩摩訶薩未親近諸佛;14)此菩薩摩訶薩壽命無量,此菩薩摩訶薩壽命有量;15)此菩薩摩訶薩得菩提時苾芻僧無量,此菩薩摩訶薩得菩提時苾芻僧有量;16)此菩薩摩訶薩得菩提時有菩薩僧,此菩薩摩訶薩得菩提時無菩薩僧;17)此菩薩摩訶薩專修利他行,此菩薩摩訶薩兼修自利行;18)此菩薩摩訶薩有難行苦行,此菩薩摩訶薩無難行苦行;19)此菩薩摩訶薩為一生所繫,此菩薩摩訶薩為多生所繫;20)此菩薩摩訶薩已住最後有,此菩薩摩訶薩未住最後有;21)此菩薩摩訶薩已坐妙菩提座,此菩薩摩訶薩未坐妙菩提座;22)此菩薩摩訶薩有魔來試,此菩薩摩訶薩無魔來試。舍利子!是名菩薩摩訶薩清淨法眼。

Moreover, a Bodhisattva knows that “these Bodhisattvas have been predicted to full enlightenment, and those have not. These Bodhisattvas are irreversible, and those are not. These Bodhisattvas are in full possession of their super-knowledges, and those are not. This Bodhisattva, in full possession of his super-knowledges, goes, in each of the ten directions, to world-systems numberless as the sands of the Ganges, and there he honours, respects, reveres and worships the Tathagatas; go to numberless Buddha-fields, and does not there honour, respect, revere and worship the Tathagatas; that Bodhisattva, not in full possession of the super-knowledges, does not go to numberless Buddha-fields, and does not there honour, respect, revere and worship the Tathagatas. This Bodhisattva will become a recipient of the super-knowledges, that one will not. This Bodhisattva will have a perfectly pure Buddha-field, that one will not. This Bodhisattva has matured beings, that one has not. The Buddhas and Lords praise this Bodhisattva; that one they do not praise. These Bodhisattvas will stand near the Buddhas, the Lords; those will not. This Bodhisattva will have a limited congregation, that one an unlimited one. This Bodhisattva, after he has known full enlightenment, will have a congregation of Bodhisattvas; that one will not. This Bodhisattva is in his last rebirth; that one is not. This Bodhisattva will have a Mara; that one will not”. This is the perfectly pure Dharma-Eye of a Bodhisattva.

7.

śāriputra āha: katamad bhagavan bodhisattvasya mahāsattvasya pariśuddhaṃ buddhacakṣuḥ?

bhagavān āha: yac chāriputra bodhisattvo mahāsattvo bodhicittānantaraṃ vajropamaṃ samādhiṃ samāpadya ekacittakṣaṇasamāyuktayā prajñayā sarvākārajñatām anuprāpnoti, daśabhis tathāgatabalaiḥ samanvāgataḥ, caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhir aṣṭādaśabhir āveṇikair buddhadharmair mahāmaitryā mahākaruṇayā ca samanvāgataḥ, yena ca cakṣuṣā bodhisattvena mahāsattvena nāsti kiñcid adṛṣṭaṃ vāśrutaṃ (psp1-1: 98) vāmataṃ vāvijñātaṃ vā sarvair ākāraiḥ. evaṃ hi śāriputra bodhisattvasya mahāsattvasya pariśuddhaṃ buddhacakṣuḥ.

221:舍利弗白佛言:何謂菩薩得佛眼淨?佛言:已得金剛三昧,得薩云若、佛十種力、四無所畏,行四等心、十八不共、大慈大悲。是菩薩眼所見諸法一切眾事,無事不見、無聲不聞、無物不護、無法不覺。舍利弗、是為菩薩得阿惟三佛得最正覺眼。

222:舍利弗白佛言:云何開士大士佛眼淨?佛告舍利弗:開士大士所用因與無上道意,金剛之喻三昧正受,具足一切諸通慧,如來十力、四無所畏、四分別辯、十八不共諸佛之法,大慈大悲,至于開士大士眼普達一切佛法,於一切佛法無所不見、無所不聞,無有限量、無所不通。是,舍利弗!開士大士逮得無上正真之道,成最正覺時,乃能具足得佛眼淨。

223:舍利弗白佛言:世尊!云何菩薩摩訶薩佛眼淨?佛告舍利弗:有菩薩摩訶薩求佛道,心次第入如金剛三昧,得一切種智,爾時成就十力、四無所畏、四無閡智、十八不共法、大慈大悲。是菩薩摩訶薩用一切種智,一切法中無法不見、無法不聞、無法不知、無法不識。舍利弗!是為菩薩摩訶薩得阿耨多羅三藐三菩提時佛眼淨。

220:時,舍利子復白佛言:世尊!云何菩薩摩訶薩清淨佛眼?佛言:舍利子!菩薩摩訶薩菩提心無間,入金剛喻定,得一切相智,成就佛十力、四無所畏、四無礙解、大慈、大悲、大喜、大捨、十八佛不共法、無障無礙解脫佛眼。菩薩摩訶薩由此佛眼,超過一切聲聞、獨覺智慧境界,無所不見、無所不聞、無所不覺、無所不識,於一切法見一切相。舍利子!是名菩薩摩訶薩清淨佛眼。舍利子!菩薩摩訶薩證阿耨多羅三藐三菩提時,乃得如是清淨佛眼。

Sariputra: What is a Bodhisattva’s perfectly pure Buddha-Eye?

The Lord: The Bodhisattva, when immediately after the thought of enlightenment he has, with a wisdom conjoined with one single thought-moment, entered on the adamantine concentration, reaches the knowledge of all modes. He is endowed with the ten powers of a Tathagata, the four grounds of self confidence, the four analytical knowledges, the 18 special Buddha-dharmas, the great friendliness, the great compassion, the great sympathetic joy, the great even-mindedness, and the unhindered deliverance of a Buddha. And that Eye of the Bodhisattva does not meet with anything that is not seen, heard, known or discerned – in all its modes. That is the Bodhisattva’s perfect Buddha-Eye.