2021年9月26日 星期日

但有名字

1.No. 221 放光般若經,西晉于闐國三藏無羅叉奉詔譯

2.No. 222 光讚經,西晉三藏竺法護譯

3.No. 223摩訶般若波羅蜜經,後秦龜茲國三藏鳩摩羅什譯

4.No. 220大般若經第二會,三藏法師玄奘奉詔譯

5.Pañcaviṃśatisāhasrikā Prajñāpāramitā, 1-8 http://gretil.sub.uni-goettingen.de/gretil/corpustei/transformations/html/sa_paJcaviMzatisAhasrikA-prajJApAramitA1-8.htm

6. "THE LARGE SUTRA ON PERFECT WISDOM” by E. Conze

7.大品般若經漢英對比 https://mahaprajnaxfre.blogspot.com/

1.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: bodhisattva iti bhagavann ucyate, katamasyaitad bhagavan dharmasyādhivacanaṃ yad uta bodhisattva iti? nāhaṃ bhagavan dharmaṃ samanupaśyāmi yad uta bodhisattva iti, so 'haṃ bhagavan bodhisattvam asamanupaśyan prajñāpāramitām apy anupalabhamānaḥ katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāṃ vadiṣyāmi?

bhagavān āha: nāmamātram idaṃ subhūte yad uta prajñāpāramitā iti bodhisattva iti ca, tad api ca bodhisattvanāma nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate, tadyathāpi nāma subhūte sattvaḥ sattva iti cocyate, na ca kācit sattvopalabdhiḥ, yac ca tannāma tat prajñaptimātraṃ prajñaptidharmaḥ prajñaptisat.

iti duḥkhe dharmajñānakṣāntiḥ

22111)於是舍利弗、須菩提共白佛言:唯,世尊!言菩薩菩薩者,何所法中有言菩薩乎?我等初不見法有菩薩者,我初不見菩薩,亦不見菩薩字,亦不見般若波羅蜜,當為何所菩薩而說般若波羅蜜?2)佛告須菩提:般若波羅蜜、菩薩及字,亦不在內、亦不在外、亦不在兩間中止。

2221)時須菩提白世尊曰:所謂菩薩者,天中天!何謂菩薩?於此法中,何因有菩薩之言?我亦不見菩薩之法,何謂菩薩?唯,天中天!我永不見般若波羅蜜及於菩薩,當云何說菩薩摩訶薩般若波羅蜜?當以何誼為諸菩薩講般若波羅蜜而開導乎?2)佛告賢者須菩提:所謂般若波羅蜜及菩薩者,但假號耳,其名無名,其名不在於內、不在於外、不處兩間。

2231)爾時慧命須菩提白佛言:世尊所說菩薩菩薩字,何等法名菩薩?世尊!我等不見是法名菩薩,云何教菩薩般若波羅蜜?2)佛告須菩提:般若波羅蜜亦但有名字,名為般若波羅蜜。菩薩菩薩字亦但有名字,是名字不在內、不在外、不在中間。

2201)爾時,尊者善現白佛言:世尊!如佛所說諸菩薩摩訶薩,此中何法名為菩薩摩訶薩?世尊!我都不見有一法可名菩薩摩訶薩,亦都不見有一法可名般若波羅蜜多,如是二名我亦不見。云何令我為諸菩薩摩訶薩眾,宣說般若波羅蜜多相應之法,教誡教授諸菩薩摩訶薩,令於般若波羅蜜多皆得成辦?2)佛告善現:菩薩摩訶薩唯有名,般若波羅蜜多唯有名,如是二名亦唯有名。善現!此之三名不生不滅唯假施設,不在內不在外不在兩間,不可得故。

(2. The Bodhisattva, a mere word, inaccessible as dharma.)

I 2,9,1. ACCEPTANCE OF COGNITION OF DHARMA IN SUFFERING.

Subhuti : One speaks, O Lord, of “Bodhisattva”. What dharma does this word “Bodhisattva” denote? I do not see that dharma “Bodhisattva”. Since I do not see a Bodhisattva and fail to apprehend a Perfection of Wisdom, which Bodhisattva shall I instruct in which perfection of wisdom?*

The Lord : “Perfect Wisdom” and “Bodhisattva”, mere words are these. And the reality which corresponds to the word “Bodhisattva” cannot be apprehended, either inwardly, or outwardly, or between the two.

Just as one speaks of a “being” although no being can be apprehended in actual reality; and that word “being” is a mere concept, a conceptual dharma and has the status of a concept.

2.

tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate, evam ātmasattvajīvapoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakāḥ sarva ete prajñaptidharmāḥ sarva ete anutpādā anirodhā yāvad eva nāmamātreṇa vyavahriyante.

evam eva subhūte yā ca prajñāpāramitā, yaś ca bodhisattvo mahāsattvo, yac ca bodhisattvanāma sarva ete prajñaptidharmāḥ, sarva ete anutpādā anirodhā yāvad eva nāmamātreṇa vyavahriyate.

2211)佛告須菩提:譬如字眾生為眾生,言我人、言生,是男是士是夫、是作是知是覺。佛告須菩提:設是名法但著名字,亦不生、亦不滅,從久遠以來但共傳字耳。2)佛語須菩提:所謂般若波羅蜜,所謂菩薩及菩薩字,但著字法,從久遠以來但行其字,亦不生、亦不滅。

2221)譬如,須菩提!所見人者,但假託號,彼亦無名。其法不起不滅,因緣和合隨俗所名。但音聲言及我、人、壽命。蚑行喘息、蜎飛蠕動眾生之類,所作所造、所興勸助、所見所覩、所知所觀,一切皆為假號之法,一切不起不滅;諸天人民所可言誨亦復如是。2)如此,須菩提!計般若波羅蜜及菩薩名,悉為假號,皆不起不滅。至于天中天所可言名,等無有異。

2231)須菩提!譬如說我名和合故有,是我名不生不滅,但以世間名字故說。如眾生、壽者、命者、生者、養育者,眾數人作者使作者、起者使起者、受者使受者、知者見者等,和合法故有。是諸名不生不滅,但以世間名字故說。2)般若波羅蜜、菩薩菩薩字亦如是,皆和合故有,是亦不生不滅,但以世間名字故說。

2201)善現當知!如世間我唯有假名,如是名假不生不滅,唯假施設謂之為我。如是有情、命者、生者、養者、士夫、補特伽羅、意生、儒童、作者、受者、知者、見者亦唯有假名,如是名假不生不滅,唯假施設謂為有情乃至見者。2)如是一切唯有假名,此諸假名不在內不在外不在兩間,不可得故。如是,善現!若菩薩摩訶薩、若般若波羅蜜多、若此二名皆是假法,如是假法不生不滅,唯假施設,不在內不在外不在兩間,不可得故。

I 2,9,2. COGNITION OF DHARMA IN SUFFERING.

Except in so far as it is conventionally expressed by means of a mere conventional term, there is no production or stopping of this conceptual dharma. And the same holds good of such terms as “self”, “soul”, “personality”, etc. to: “one who sees”. (P100) In the same way, that which corresponds in reality to such words as “perfect wisdom” or “Bodhisattva”, that is a mere conceptual dharma which is neither produced nor stopped, except for its conventional expression by means of a mere conventional term. Such ideas as “this is inward form, etc.” merely refer to conceptual dharmas, and of these conceptual dharmas there is no production or stopping, except in so far as they are conventionally expressed by means of mere conceptual terms.