2019年9月6日 星期五

法蘊足論-21.緣起品-9.受緣愛

11.受緣愛
1)第一釋
云何受緣愛?謂眼及色為緣生眼識,三和合故生觸,觸為緣故生受,受為緣故生愛。
9. (vedanāpratyayā tṛṣṇā)
uddānaṃ //cakṣuḥ pratītyāsvādaṃ dvau skandhau āyatanau
guhyenāparadvayaṃ mahānāmā (DhskD 9v7) licchaviś caiva
nidānaṃ pūrṇamāsikaṃ //
vedanāpratyayā tṛṣṇā katamā / āha / cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānaṃ / trayāṇāṃ sannipātaḥ sparśaḥ / sparśapratyayā vedanā / vedanāpratyayā (DhskD 9v8) tṛṣṇā /
乃至意及法為緣生意識,三和合故生觸,觸為緣故生受,受為緣生愛,是名受緣愛。
evaṃ śrotraghrāṇajihvākāyamanaḥ pratītya dharmāṃś cotpadyate manovijñānaṃ / trayāṇāṃ sannipātāt sparśaḥ / sparśapratyayā vedanā / vedanāpratyayā tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /

2)第二釋
復次,眼味受為緣故,數復於眼,隨順而住。
api khalu cakṣurāsvādaṃ (DhskD 9v9) vedayitaṃ pratītya bhūyo bhūyaś cakṣuṣi apratikūlatā saṃtiṣṭhate /
由隨順故,數復於眼起貪、等貪、執藏、防護、堅著愛、染。
apratikūle sati bhūyo bhūyaś cakṣuṣi utpadyate rāgaḥ saṃrāgaḥ ālayo niyantir adhyavasānaṃ tṛṣṇā /
乃至,意味受為緣故,數復於意,隨順而住。
evaṃ śrotraghrāṇajihvākāyamanaḥāsvādaṃ (DhskD 9v10) vedayitavyṃ pratītya bhūyo bhūyo manasi apratikūlatā saṃtiṣṭhate /
由隨順故,數復於意起貪、等貪、執藏、防護、堅著、愛染,是名受緣愛。
apratikūle sati bhūyo bhūyo manasy utpadyate rāgaḥ saṃrāgaḥ ālayo niyantir adhyavasānaṃ vā tṛṣṇā / tad ucyate (DhskD 10r1) vedanāpratyayā tṛṣnā /

3)第三釋
復次,取蘊經中,佛作是說:苾芻當知!我於色味,已審尋思:諸有於色,或已起味,或今起味,我以正慧,審見、審知。
api khalv evam uktaṃ bhagavatā paṃcopādānaskandhike vyākaraṇe / rūpasyāhaṃ bhikṣavaḥ āsvādaparyeṣaṇām acārṣaṃ / yo rūpe āsvādas tam anvabhotsyaṃ yāvad rūpe āsvādaḥ prajñayā me sudṛṣṭa /
彼以色味受為緣故,數復於色,隨順而住。
ity etad rūpāsvādaṃ (DhskD 10r2) vedayitaṃ pratītya bhūyo bhūyo rūpe apratikūlatā saṃtiṣṭhate /
由隨順故,數復於色,起貪、等貪、執藏、防護、堅著、愛染。
apratikūle sati bhūyo bhūyo rūpe utpadyate rāgaḥ saṃrāgaḥ ālayo niyantir adhyavasānaṃ tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /
乃至,我於識味,以審尋思:諸有於識,或已起味,或今起味,我以正慧,審見、審知。
evaṃ vedanāyāḥ (DhskD 10r3) saṃjñāyāḥ saṃskārāṇāṃ vijñānasyāhaṃ bhikṣavaḥ āsvādaparyeṣaṇām acārṣaṃ / yo vijñāne āsvādas tam anvabhotsyaṃ yāvad vijñāne āsvādaḥ prajñayā me sudṛṣṭa /
彼以識味受為緣故,數復於識,隨順而住。
ity etad vijñānāsvādaṃ vedayitaṃ pratītya bhūyo bhūyo vijñāne apratikūlatā (DhskD 10r4) saṃtiṣṭhate /
由隨順故,數復於識起貪、等貪、執藏、防護、堅著、愛染,是名受緣愛。
apratikūle sati bhūyo bhūyo vijñāne utpadyate rāgaḥ saṃrāgaḥ ālayo niyantir adhyavasānaṃ tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /
[參考]雜阿含14經
世尊告諸比丘:我昔於色味有求有行,若於色味隨順覺,則於色味以智慧如實見。如是於受、想、行、識味有求有行,若於受、想、行、識味隨順覺,則於識味以智慧如實見。諸比丘!我於色患有求有行,若於色患隨順覺,則於色患以智慧如實見。如是受、想、行、識患有求有行,若於識患隨順覺,則於識患以智慧如實見。諸比丘!我於色離有求有行,若於色離隨順覺,則於色離以智慧如實見。如是受、想、行、識離有求有行,若於受、想、行、識離隨順覺,則於受、想、行、識離以智慧如實見。

4)第四釋
復次,取蘊經中,世尊又說:苾芻當知!若諸色中,都無味者,有情不應於色起染。
api khalv evam uktaṃ bhagavatā paṃcopādānaskandhike vyākaraṇe / (DhskD 10r5) rūpe ced bhikṣava āsvādo na bhaven neme satvā rūpe saṃrajyeran* /
以諸色中非都無味,是故有情於色起染。
yasmāt tu bhikṣavo 'sti rūpe āsvādaḥ teneme satvā rūpe saṃrajyante /
彼以色味受為緣故,數復於色,隨順而住。由隨順故,數復於色起貪、等貪、執藏、防護、堅著、愛染。
ity etad rūpāsvādaṃ vedayitam pratītya bhūyo vistareṇa yāvad utpadyate tṛṣṇā / (DhskD 10r6)
乃至,若諸識中,都無味者,有情不應於識起染。
vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne ced bhikṣavaḥ āsvādo na bhaven neme satvā vijñāne saṃrajyeran* /
以諸識中非都無味,是故有情於識起染。
yasmāt tu bhikṣavo 'sti vijñāne āsvādas tasmād ime satvā vijñāne saṃrajyante /
彼以識味受為緣故,數復於識,隨順而住。由隨順故,起貪、等貪、執藏、防護、堅著、愛染,是名受緣愛。
ity etad vijñānāsvādavedayitaṃ pratītya bhūyo (DhskD 10r7) bhūyo vistareṇa yāvad utpadyate tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /
[參考]雜阿含13經
世尊告諸比丘:若眾生於色不味者,則不染於色。以眾生於色味故,則有染著。如是眾生於受、想、行、識不味者,彼眾生則不染於識。以眾生味受、想、行、識故,彼眾生染著於識。

5)第五釋
復次,六處經中,佛作是說:苾芻當知!我於眼味,已審尋思:諸有於眼,或已起味,或今起味,我以正慧,審見、審知。
api khalv evam uktaṃ bhagavatā ṣaḍāyatanike vyākaraṇe / cakṣuṣo 'haṃ bhikṣava āsvādaparyeṣaṇām acārṣaṃ / yaś cakṣuṣi āsvādas tam anvabhotsyan / yāvāṃś cakṣuṣy āsvādaḥ (DhskD 10r8) prajñayā me sa sudṛṣṭaḥ /
彼以眼味受為緣故,數復於眼,隨順而住。由隨順故,數復於眼,起貪、等貪、執藏、防護、堅著、愛染。
ity etac cakṣuṣa āsvādaṃ vedayitaṃ pratītya bhūyo vistareṇa yāvat tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /
乃至,我於意味,已審尋思:諸有於意,或已起味,或今起味,我以正慧,審見、審知。
evaṃ śrotraghrāṇajihvākāyamanaso 'haṃ bhikṣavaḥ āsvādaparyeṣaṇām acārṣaṃ / yo (DhskD 10r9) manasy āsvādas taṃ anvabhotsyaṃ yāvan manasy āsvādaḥ prajñayā me sa sudṛṣṭa /
彼以意味受為緣故,數復於意,隨順而住。由隨順故,彼復於意,起貪、等貪、執藏、防護、堅著、愛染,是名受緣愛。
ity etan manasa āsvādavedayitaṃ pratītya bhūyo vistareṇa yāvat tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /

6)第六釋
復次,六處經中,世尊又說:苾芻當知!若諸眼中都無味者,有情不應於眼起染。
api khalv evam uktaṃ bhagavatā ṣaḍāyantike (DhskD 10r10) vyākaraṇe / cakṣuṣi bhikṣava āsvādaś cen na bhaven neme satvāś cakṣuṣi saṃrajyeran* /
以諸眼中非都無味,是故有情於眼起染。彼以眼味受為緣故,數復於眼,隨順而住。由隨順故,數復於眼,起貪、等貪、執藏、防護、堅著、愛染。
yasmād bhikṣavaḥ asti cakṣuṣv āsvādas tasmād ime satvāś cakṣuṣi saṃrajyante / ity etac cakṣurāsvādaṃ vedayitaṃ vistareṇa pratītya yāvat tṛṣṇā / tad ucyate (DhskD 10v1) vedanāpratyayā tṛṣṇā /
乃至,若諸意中都無味者,有情不應於意起染。
evaṃ śrotraghrāṇajihvāyāṃ kāyemanasi ced bhikṣavaḥ āsvādo na bhaven neme satvā manasi saṃrajyeran* /
以諸意中非都無味,是故有情於意起味。彼以意味受為緣故,數復於意,隨順而住。由隨順故,數復於意,起貪、等貪、執藏、防護、堅著、愛染,是名受緣愛。
yasmāt tu bhikṣavo 'sti manasy āsvādas tasmād ime satvā manasi saṃrajyante / ity etan manasa āsvādavedayitaṃ (DhskD 10v2) pratītya bhūyo bhūyo manasy apratikūlatā saṃtiṣṭhate / vistareṇa yāvat tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /

7)第七釋
復次,六處經中,世尊復說:苾芻當知!我於色味,已審尋思:諸有於色,或已起味,或今起味,我以正慧,審見、審知。
api khalv evam uktaṃ bhagavatā ṣaḍāyatanike vyākaraṇe / rūpasyāhaṃ bhikṣavaḥ āsvādaparyeṣaṇām acārṣam* / (DhskD 10v3) yo rūpe āsvādas tam anvabhotsyaṃ yāvad rūpe āsvādaḥ prajñayā me sa sudṛṣṭaḥ /
彼以色味受為緣故,數復於色,隨順而住。由隨順故,數復於色,起貪、等貪、執藏、防護、堅著、愛染。
ity etad rūpāsvādavedayitaṃ pratītya yāvat tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /
乃至,我於法味,已審尋思:諸有於法,或已起味,或今起味,我以正慧,審見、審知。
evaṃ śabdagandharasasparśadharmāṇām ahaṃ bhikṣava āsvādaparyeṣaṇām (DhskD 10v4) acārṣaṃ / yo dharme āsvādas taṃ anvabhotsyaṃ / yāvān dharmeṣv āsvādaḥ prajñayā me sa sudṛṣṭaḥ /
彼以法味受為緣故,數復於法,隨順而住。由隨順故,數復於法,起貪、等貪、執藏、防護、堅著、愛染,是名受緣愛。
ity etad dharmāsvādavedayitaṃ pratītya vistareṇa yāvat tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /

8)第八釋
復次,六處經中,世尊又說:苾芻當知!若諸色中都無味者,有情不應於色起染。
api khalv evam uktaṃ bhagavatā (DhskD 10v5) ṣaḍāyatanike vyākaraṇe / rūpe ced bhikṣava āsvādo na bhaven neme satvā rūpe saṃrajyeran /
以諸色中非都無味,是故有情於色起染。彼以色味受為緣故,數復於色,隨順而住。由隨順故,數復於色,起貪、等貪、執藏、防護、堅著、愛染。
yasmāt tu bhikṣavo 'sti rūpe āsvādas tasmād ime satvā rūpe saṃrajyante / ity etad rūpāsvādavedayitaṃ pratītya vistareṇa yāvat (DhskD 10v6) tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /
乃至,若諸法中都無味者,有情不應於法起染。
evaṃ śabde gandhe rase spraṣṭavye dharme ced bhikṣava āsvādo na bhaven neme satvā dharme saṃrajyeran* /
以諸法中非都無味,是故有情於法起染。彼以法味受為緣故,數復於法,隨順而住。由隨順故,數復於法,起貪、等貪、執藏、防護、堅著、愛染,是名受緣愛。
tasmāt tu bhikṣavo 'sti dharmeṣv āsvādas / teneme satvā dharme saṃrajyante / ity etad (DhskD 10v7) dharmāsvādaṃ pratītya vedayitaṃ vistareṇa yāvat tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā //

9)第九釋
復次,佛為大名離呫毘說:大名當知!若色一向是苦非樂,非樂所隨,非樂喜受之所纏執。應無有情為求樂故,於諸色中,起貪、起染,煩惱纏縛。
api khalv evam uktaṃ bhagavatā mahānāmānaṃ licchavim āgamya / rūpaṃ cen mahānāmann ekāntaduḥkhaṃ bhaven na sukhaṃ na sukhānugataṃ (DhskD 10v8) na sukhasaumanasyaparītam avakrāntam eva sukhena hetur api mahānāman na prajñāyeta satvānāṃ rūpe saṃrāgāya na ceme satvā rūpe saṃrajyeran* /
大名!以色非一向苦,彼亦是樂,是樂所隨,是樂喜受之所纏執。故有有情為求樂故,於諸色中,起貪、起染,煩惱纏縛。
yasmāt tu mahānāman rūpaṃ naikāntaduḥkhaṃ sukhaṃ (DhskD 10v9) sukhānugataṃ sukhasaumanasyaparītam avakrāntam eva sukhena tasmād ime satvā rūpe saṃrajyante saṃraktāḥ saṃyujyante saṃyuktāḥ saṃkliṣyante /
彼以色味受為緣故,數復於色,隨順而住。由隨順故,數復於色,起貪、等貪、執藏、防護、堅著、愛染。
ity etad rūpāsvādavedayitaṃ pratītya vistareṇa yāvat tṛṣṇā / tad ucyate (DhskD 10v10) vedanāpratyayā tṛṣṇā /
乃至,若識一向是苦非樂,非樂所隨,非樂喜受之所纏執。應無有情為求樂故,於諸色中,起貪、起染,煩惱纏縛。
vedanā saṃjñā saṃskārā vijñānaṃ cen mahānāmann ekāntaduḥkhaṃ bhaven na sukhaṃ na sukhānugataṃ na sukhasaumanasyaparītam avakrāntaṃ caiva sukhena hetur api mahānāman na prajñāyeta sattvānāṃ (DhskD 11r1) vijñāne saṃrāgāya na ceme satvā vijñāne saṃrajyeran* /
大名!以識非一向苦,彼亦是樂,是樂所隨,是樂喜受之所纏執。故有有情為求樂故,於諸識中,起貪、起染,煩惱纏縛。
yasmāt tu mahānāman vijñānaṃ naikāntaduḥkhaṃ sukhaṃ sukhānugataṃ sukhasaumanasyaparītaṃ anavakrāntam eva sukhena tasmād ime satvā vijñāne saṃrajyante saṃraktāḥ saṃyujyante (DhskD 11r2) saṃyuktāḥ saṃkliṣyante /
彼以識味受為緣故,數復於識,隨順而住。由隨順故,數復於識,起貪、等貪、執藏、防護、堅著、受染,是名受緣愛。
ity etad vijñānāsvādavedayitaṃ pratītya vistareṇa yāvat tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /
[參考]雜阿含81經
摩訶男!何因、何緣眾生有垢,何因、何緣眾生清淨?摩訶男!若色一向是苦,非樂、非隨樂、非樂長養、離樂者,眾生不應因此而生樂著。摩訶男!以色非一向是苦,是樂、隨樂、樂所長養、不離樂,是故眾生於色染著;染著故繫,繫故有惱。摩訶男!若受、想、行、識一向是苦,非樂、非隨樂、非樂長養、離樂者,眾生不應因此而生樂著。摩訶男!以識非一向是苦,是樂,隨樂、樂所長養、不離樂,是故眾生於識染著;染著故繫,繫故生惱。摩訶男!是名有因、有緣眾生有垢。摩訶男!何因、何緣眾生清淨?摩訶男!若色一向是樂,非苦、非隨苦、非憂苦長養、離苦者,眾生
不應因色而生厭離。摩訶男!以色非一向樂,是苦、隨苦、憂苦長養、不離苦,是故眾生厭離於色;厭故不樂,不樂故解脫。摩訶男!若受、想、行、識一向是樂,非苦、非隨苦、非憂苦長養、離苦者,眾生不應因識而生厭離。摩訶男!以受、想、行、識非一向樂,是苦、隨苦、憂苦長養、不離苦,是故眾生厭離於識;厭故不樂,不樂故解脫。摩訶男!是名有因、有緣眾生清淨。

10)第十釋
復次,滿月經中,佛作是說:苾芻當知!色為緣故,起樂生喜,是名色味。
api khalv evam uktaṃ bhagavatā paurṇamāsike vyākaraṇe / yad bhikṣavo rūpaṃ pratītyotpadyate (DhskD 11r3) sukham utpadyate saumanasyam ayaṃ rūpe āsvādaḥ / ity etad rūpāsvādavedayitaṃ pratītya yāvat tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /
彼以色味受為緣故,數復於色,隨順而住。由隨順故,數復於色,起貪、等貪、執藏、防護、堅著、愛染。乃至,識為緣故,起樂生喜,是名識味。
yad bhikṣavo vedanāsaṃjñāsaṃskārān yad vijñānaṃ pratītyotpadyate sukham utpadyate saumanasyam (DhskD 11r4) ayaṃ vijñāne āsvāda /
彼以識味受為緣故,數復於識,隨順而住。由隨順故,起貪、等貪、執藏、防護、堅著、愛染,是名受緣受。
ity etad vijñānāsvādavedayitaṃ pratītya bhūyo bhūyo vijñāne apratikūlatā saṃtiṣṭhate / apratikūle sati bhūyo bhūyo vijñāne utpadyate rāgaḥ saṃrāgaḥ ālayo niyantir adhyavasānam* (DhskD 11r5) tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /
[參考]雜阿含58經
佛告比丘:緣色生喜樂,是名色味。...若緣受、想、行、識生喜樂,是名識味。

11)第十一釋
復次,大因緣經中,佛告慶喜:愛為緣故求,求為緣故得,得為緣故集,集為緣故著,著為緣故貪,貪為緣故慳,慳為緣故攝受,攝受為緣故防護。因防護故,執持刀仗,鬥訟、諍競、諂詐、虛誑,生無量種惡不善法。佛告慶喜:執持刀仗,鬥訟、諍競、諂詐、虛誑,生無量種惡不善法,皆因防護,防護為緣,有如是事。防護若無,有此事不?阿難陀曰:不也!世尊!是故,執持刀仗等事,防護為由緒,防護為因,防護為集,防護為緣,而得生起。如是防護,因於攝受,攝受為緣,而有防護。攝受若無,有防護不?不也!世尊!是故,防護、攝受為由緒,攝受為因,攝受為集,攝受為緣,而得生起。廣說乃至如是諸求,皆因於愛。愛為緣故,而有諸求。此愛若無,為有求不?不也!世尊!是故,諸求,愛為由緒,愛為其因,愛為其集,愛為其緣,而得生起。慶喜當知!愛有二種:一者欲愛、二者有愛。此二種愛,依受而有。受若無者,二愛亦無,是名受緣愛。如是諸愛,受為緣,受為依,受為建立故,起、等起,生、等生,聚集、出現,故名受緣愛。
api khalv evam uktaṃ bhagavatā mahānidānaparyāye āyuṣmaty ānande / tatrānanda yā ca bhavatṛṣṇā yā ca vibhavatṛṣṇā itīme dve tṛṣṇādvayena vedanāsamavasaraṇe (DhskD 11r6) bhavataḥ / tad ucyate vedanāpratyayā tṛṣṇā //
[參考]中阿含97大因經
1)阿難!是為緣愛有求,緣求有利,緣利有分,緣分有染欲,緣染欲有著,緣著有慳,緣慳有家,緣家有守。阿難!緣守故便有刀杖,鬪諍、諛諂、欺誑、妄言、兩舌,起無量惡不善之法,有如此具足純生大苦陰。阿難!若無守,各各無守者,設使離守,當有刀杖、鬪諍、諛諂、欺誑、妄言、兩舌,起無量惡不善之法耶?答曰:無也。阿難!是故當知是刀杖、鬪諍、諛諂、欺誑、妄言、兩舌,起無量惡不善之法。因是習、是本、是緣者,謂此守也。所以者何?緣守故則有刀杖、鬪諍、諛諂、欺誑、妄言、兩舌,起無量惡不善之法,有如此具足純生大苦陰。
2)阿難!緣家有守者,此說緣家有守,當知所謂緣家有守。阿難!若無家,各各無家者,設使離家,當有守耶?答曰:無也。阿難!是故當知是守因、守習、守本、守緣者,謂此家也。所以者何?緣家故則有守。
3)阿難!緣慳有家者,此說緣慳有家,當知所謂緣慳有家。阿難!若無慳,各各無慳者,設使離慳,當有家耶?答曰:無也。阿難!是故當知是家因、家習、家本、家緣者,謂此慳也。所以者何?緣慳故則有家。
4)阿難!緣著有慳者,此說緣著有慳,當知所謂緣著有慳。阿難!若無著,各各無著者,設使離著,當有慳耶?答曰:無也。阿難!是故當知是慳因、慳習、慳本、慳緣者,謂此著也。所以者何?緣著故則有慳。
5)阿難!緣欲有著者,此說緣欲有著,當知所謂緣欲有著。阿難!若無欲,各各無欲者,設使離欲,當有著耶?答曰:無也。阿難!是故當知是著因、著習、著本、著緣者,謂此欲也。所以者何?緣欲故則有著。
6)阿難!緣分有染欲者,此說緣分有染欲,當知所謂緣分有染欲。阿難!若無分,各各無分者,設使離分,當有染欲耶?答曰:無也。阿難!是故當知是染欲因、染欲習、染欲本、染欲緣者,謂此分也。所以者何?緣分故則有染欲。
7)阿難!緣利有分者,此說緣利有分,當知所謂緣利有分。阿難!若無利,各各無利者,設使離利,當有分耶?答曰:無也。阿難!是故當知是分因、分習、分本、分緣者,謂此利也。所以者何?緣利故則有分。
8)阿難!緣求有利者,此說緣求有利,當知所謂緣求有利。阿難!若無求,各各無求者,設使離求,當有利耶?答曰:無也。阿難!是故當知是利因、利習、利本、利緣者,謂此求也。所以者何?緣求故別有利。
9)阿難!緣愛有求者,此說緣愛有求,當知所謂緣愛有求。阿難!若無愛,各各無愛者,設使離愛,當有求耶?答曰:無也。阿難!是故當知是求因、求習、求本、求緣者,謂此愛也。所以者何?緣愛故則有求。阿難!欲愛及有愛,此二法因覺、緣覺致來。