2021年1月4日 星期一

udānavargo

 1. anityavargo無常品
1.
[梵] stīnamiddham vinodyeha sampraharṣya ca mānasam /
śṛṇutemam pravakṣyāmi udānam jinabhāṣitam //
已除惛與睡,已令心歡喜,汝輩聽我說,佛所說法頌。
已遣除惛沈與睡眠,已令心歡喜之後,你們應該專心聽我將說的法,此法為佛所宣說的自說頌。
[出曜經] 睡眠覺寤,宜歡喜思,聽我所說,撰記出曜。
[法集要頌經] 能覺悟煩惱,宜發歡喜心,今聽我所集,佛所宣法頌。

2.
[梵] evam uktam bhagavatā sarvābhijñena tāyinā /
anukampakena ṛṣiṇā śarīrāntimadhāriṇā //
世尊如是說,一切智怙主,具足悲憫仙,持此最後身。
世尊、一切智、怙主、具有悲憫的仙人、此身為最後者,如是說下面的法語。
[出曜經] 如世尊說,一切通達,仙人慈哀,一身無餘。
[法集要頌經] 如是佛世尊,一切智中師,慈悲為有情,廣說真實語。

3. cf. 思所成地-體義伽他-47
[梵] anityā bata saṃskārā utpādavyayadharmiṇaḥ /
utpadya hi nirudhyante teṣām vyupaśamaḥ sukham //
諸行無常,是生滅法,生已則滅,彼滅為樂。
啊!諸行是無常的,諸行具有生滅的特性,因為生起之後,必定會消失,令諸行滅盡,不再生起是快樂的。
[出曜經] 所行非常,謂興衰法,夫生輒死,此滅為樂。
[法集要頌經] 一切行非常,皆是興衰法,夫生輒還終,寂滅最安樂。

4. cf. dhp146
[梵] ko nu harṣaḥ ka ānanda evam prajvalite sati /
andhakāram praviṣṭāḥ stha pradīpam na gaveṣatha //
何笑何可喜?如是在燒中,幽暗之所蔽,而不求燈明?
當你為煩惱所燃燒時,有什麼可嘻笑呢?有什麼可歡喜呢?為無明黑闇所蒙蔽的人,為何你們不求燈?
[出曜經] 何憙何笑,念常熾然,深蔽幽冥,而不求錠?
[法集要頌經] 如燭熾焰時,擲物在暗處,不使智燈尋,恒為煩惱覆。

5. cf. dhp149
[梵] yāni imāny apaviddhāni vikṣiptāni diśo diśam /
kapotavarṇāny asthīni tāni drṣṭveha kā ratiḥ //
若已棄此,散在諸方,骨如鴿色,見此何樂?
這些骨頭已經被捨棄,散落在各處,骨頭的顏色如同鴿子的顏色,已經見到這樣的情況,對於這個身體,有何可樂?
[出曜經] 諸有形器,散在諸方,骨色如鴿,斯有何樂?
[法集要頌經] 人身有形器,棄散在諸方,骸骨如鴿色,觀斯有何樂。

6.
[梵] yām eva prathamām rātrim garbhe vasati mānavaḥ /
aviṣṭhitaḥ sa vrajati gataś ca na nivartate //
若於初夜,人住母胎,不住捨離,逝而不還。
若於初夜,彼識安住於母胎中,時刻不停留、捨離而去,消逝之後,就不再回。
[出曜經] 若如初夜,識降母胎,日涉遷變,逝而不還。
[法集要頌經] 譬如人初夜,識託住母胎,日涉多遷變,逝而定不還。

7.
[梵] sāyam eke na dṛśyante kālyam dṛṣṭā mahājanāḥ /
kālyam caike na dṛṣyante sāyam dṛṣṭā mahājanāḥ //
晨朝所見眾,夜至則不現,昨所瞻視者,今夕則或無。
有些人在早上可看見,在晚上就看不到。有些人在昨晚可看見,今早就看不到。
[出曜經] 晨所睹見,夜則不現,昨所瞻者,今夕則無。
[法集要頌經] 晨朝覩好事,夜至則不現,昨所瞻視者,今夕則或無。

8.
[梵] tatra ko viśvasen martyo daharo ’smi iti jīvite /
daharāpi mriyante hi narā nāryaś cānekaśaḥ //
無所恃怙,我今少壯,少者亦死,男女無數。
自稱我尚年輕的人,在此生活中,有何可依靠?因為,無數的男與女,縱使年輕力壯也會死。
[出曜經] 我今少壯,無所恃怙,少者亦死,男女無數。
[法集要頌經] 榮富焰熾盛,無常無時節,不揀擇貴賤,常被死王降。

9.
[梵] garbha eke vinaśyante tathaike sūtikākule /
parisṛptās tathā hy eke tathaike paridhāvinaḥ //
有在胎敗,有出亦亡,有爬時死,有跑時歿。
有些在母胎內就壞死,有些剛出生不久就死掉,有些在會爬時死,有些在會跑時歿。
[出曜經] 在胎自敗,初出亦殤,既生子壞,孩抱而喪。
[法集要頌經] 或有在胎殞,或初誕亦亡,盛壯不免死,老耄甘心受。

10.
[梵] ye ca vṛddhā ye ca dahrā ye ca madhyamapuruṣāḥ /
anupūrvam pravrajanti phalam pakvam va bandhanāt //
諸老少壯,及中間人,漸漸離去,如果熟離連結。
有人在年老,有人在年少,有人在中年,都會漸漸離去,猶如成熟的果實離蒂而落。
[出曜經] 諸老少壯,及中間人,漸漸以次,如果待熟。
[法集要頌經] 若老或少年,及與中年者,恒被死來侵,云何不懷怖?

11. cf. SN.3.8,Ramāyaṇa 175
[梵] yathā phalānām pakvānām nityam patanato bhayam /
evam jātasya martyasya nityam maraṇato bhayam //
如果已熟,常怖掉落,已生如是,常有死怖。
猶如成熟的果實,常會怖畏掉落,同樣的,已出生的人,常會怖畏死亡。
[出曜經] 命如果待熟,常恐會零落,已生皆有苦,孰能致不死?
[法集要頌經] 命如菓自熟,常恐會零落。生已必有終,誰能免斯者。

12. cf. SN.3.8
[梵] yathāpi kumbhakāreṇa mṛttikābhājanam kṛtam /
sarvam bhedanaparyantam evam martyasya jīvitam //
譬如陶家師,所製作坯器,一切終破壞,人命亦如是。
譬如陶匠所製作的瓦器,一切終將破壞,人命也如是。
[出曜經] 譬如陶家,埏埴作器,一切要壞,人命亦然。
[法集要頌經] 譬如陶家師,埏埴作坯器,諸有悉破壞,人命亦如是。

13.
[梵] yathāpi tantre vitate yad yad uktam samupyate /
alpaṃ bhavati vātavyam evaṃ martyasya jīvitam //
猶如張綜,以杼投織,漸盡其縷,人命如是。
猶如織布機上覆蓋的絲縷,隨著所發出的聲音而織,所織的絲縷漸盡,人命也如是。
[出曜經] 猶如張綜,以杼投織,漸盡其縷,人命如是。
[法集要頌經] 如人彈琴瑟,具足眾妙音,絃斷無少聲,人命亦如是。
cf. 中阿含,160阿蘭那經
摩納磨!猶如機織,隨其行緯,近成近訖。如是,摩納磨!人命如機織訖,甚為難得,至少少味,大苦災患,災患甚多。

14.
[梵] yathā api va - - - - - - - - - - - - - - - - - /
- - - ghatano bhavati evam martyasya jīvitam //
猶如死囚,將詣都市,動向死地,人命亦然。
猶如死囚, 送至斷頭處,每走一步就向死亡接近一步,人命也如是。
[出曜經] 猶如死囚,將詣都市,動向死道,人命如是。
[法集要頌經] 如囚被繫縛,拘牽詣都市,動則向死路,壽命亦如是。
cf. 中阿含,160阿蘭那經
摩納磨!猶縛賊送至標下殺,隨其舉足,步步趣死,步步趣命盡。如是,摩納磨!人命如賊,縛送標下殺,甚為難得,至少少味,大苦災患,災患甚多。

15.
[梵] yathā nadī pārvatīyā gacchate na nivartate /
evam āyur manuṣyāṇām gacchate na nivartate //
如河駛流,往而不反,人命如是,逝者不還。
猶如從山上流下的河水,往而不反,人命也如是,過去就不再回來。
[出曜經] 如河駛流,往而不反,人命如是,逝者不還。
[法集要頌經] 如河急駛流,往而悉不還,人生亦如是,逝者皆不迴。
cf. 中阿含,160阿蘭那經
摩納磨!猶如山水,瀑涱流疾,多有所漂,水流速駃,無須臾停。如是,摩納磨!人壽行速,去無一時住。如是,摩納磨!人命如駃水流,甚為難得,至少少味,大苦災患,災患甚多。

16. cf. SN.3.8
[梵] kasiram ca parittam ca tac ca duḥkhena samyutam /
udake daṇḍarājī iva kṣipram eva vinaśyati //
彼樂甚微少,且與苦相應,如以杖畫水,彼迅速消失。
生命中快樂甚微少,且常常夾雜著苦,如以杖在水中畫線,水紋迅速消失。
[出曜經] 所造功勞,永世乃獲,如杖擊水,離則還合。
[法集要頌經] 所造成功勞,永世獲安樂,如杖撃急水,暫開還却合。
cf. 中阿含,160阿蘭那經
摩納磨!猶如以杖投著水中,還出至速;如是,摩納磨!人命如杖,投水出速,甚為難得,至少少味,大苦災患,災患甚多。

17. cf. dhp135
[梵] yathā daṇḍena gopālo gāḥ prāpayati gocaram /
evam rogair jarā mṛtyuḥ āyuḥ prāpayate nṛṇām //
如牧人操杖,驅牛至牧場,如是以病杖,老死驅人命。
如牧童以木杖,將牛群驅趕至牧場,同樣的,老死以病杖,驅逐人命。
[出曜經] 譬人操杖,行牧食牛,老死猶然,亦養命蟲。
[法集要頌經] 如人操杖行,牧牛飲飼者,人命亦如是,亦即養命去。

18.
[梵] atiyānti hy ahorātrā jīvitam ca uparudhyate /
 āyuḥ kṣīyati martyānām kunadīṣu yathodakam //
晝夜流逝,生命停歇,人壽滅盡,如小河水。
人命日夜流逝,最後停歇,人壽會滅盡,猶如小河中的水。
[出曜經] 夫人欲立德,日夜無令空,日夜速如電,人命迅如是。
[法集要頌經] 夫人欲立德,晝夜勿空過,既獲得人身,一心思命盡。

19. cf. dhp60
[梵] dīrghā jāgarato rātrir dīrgham śrāntasya yojanam /
dīrgho bālasya saṃsāraḥ saddharmam avijānataḥ //   
不寐者夜長,疲惓者路長,愚者輪迴長,莫知正法故。
對於睡不著的人而言,夜很長,對於疲惓的人而言,路很長,對於不知正法的愚者而言,輪迴很長。
[出曜經] 不寐夜長,罷惓道長,愚生死長,莫知正法。
[法集要頌經] 不寐覺夜長,疲倦道路長,愚迷生死長,希聞於妙法。

20. cf.dhp62
[梵] putro me ’sti dhanam me ’stīty evam bālo vihanyate /
ātmaiva hy ātmano nāsti kasya putraḥ kuto dhanam //
我有子有財,愚人常為憂,我實無有我,何有子與財?
我有兒子,我有錢財,愚人常為此所苦,我尚且不屬於我的,更何況兒子與錢財?
[出曜經] 非有子恃,亦非父兄,為死所迫,無親可怙。
[法集要頌經] 有子兼有財,慳惜遇散壞,愚夫不自觀,何恃有財子?

21.
[梵] anekāni sahasrāṇi naranārī śatāni ca /
bhogān vai samudānīya vaśam gacchanti mṛtyunaḥ //
千百非一,族姓男女,已聚財產,入死自在。
男或女雖積聚百千許多錢財,最後此人還是落入死神的掌握。
[出曜經] 千百非一,族姓男女,貯聚財產,無不衰喪。
[法集要頌經] 百千非算數,族姓富男女,積聚多財產,無不皆衰滅。富貴非聖財,恒為無常伺,猶如盲眼人,不能自觀察。

22.
[梵] sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
saṃyogā viprayogāntā maraṇāntam hi jīvitam //
諸聚滅為邊,崇高墜為邊,合會離為邊,生者死為邊。
一切聚集最後是滅盡,崇高最後是墜落,合會最後是分離,生已最後是死去。
[出曜經] 常者皆盡,高者亦墮,合會有離,生者有死。
[法集要頌經] 聚集還散壞,崇高必墜落,生者皆盡終,有情亦如是。
Mahabharata 11.2, 14.44;Ramayana 7.51
sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ
saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam
Āryānityatā sūtram
sarvekṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
saṃyogāś ca viyogāntā maraṇāntahi jīvitam //

23.
[梵] sarve sattvā mariṣyanti maraṇāntam hi jīvitam /
yathā karma gamiṣyanti puṇyapāpaphalopagāḥ //
諸眾生將死,生者死為邊,如其業而行,福惡果隨行。
一切有情將來都會死,因為,生已最後是死,猶如將要作的業,福惡果跟隨業而來。
[出曜經] 眾生相剋,以喪其命,隨行所墮,自受殃福。
cf.比丘威儀法Abhisamacarika-Dharma
sarvasatvā mariṣyanti maraṇāntaṃ hi jīvitaṃ /
yathākarmma gamiṣyanti puṇyapāpaphalopagāḥ //

24. cf. dhp126
[梵] narakam pāpakarmāṇaḥ kṛtapuṇyās tu sadgatim /
anye tu mārgam bhāvya iha nirvāsyanti nirāsravāḥ //
行惡入地獄,修善則善趣,然餘修道者,無漏入涅槃。
造行惡業將入地獄,已作善業則將生善趣,然而其他人修道,於此世無漏將入涅槃。
[出曜經] 惡行入地獄,修善則生天,若修善道者,無漏入泥洹。
[法集要頌經] 行惡入地獄,修善則生天,若能修善者,漏盡得涅槃。

25. cf.dhp127, uv.9.5
[梵] naivāntarīkse na samudramadhye na parvatānām vivaram praviśya /
na vidyate 'sau pṛthivī pradeśo yatra sthitam na prasaheta mṛtyuḥ //
非空非海中,非入山石間,無有地方所,住彼不受死。
不管是在空中,在海中,或躲入山窟內,沒有任何地方,死神找不到。
[出曜經] 非空非海中,非入山石間,無有地方所,脫止不受死。
[法集要頌經] 非空非海中,非入山窟間,無有地方所,脫止不受死。

26. cf. ud.5.2
[梵] ye ca iha bhūtā bhaviṣyanti vā punaḥ sarve gamiṣyanti prahāya deham /
tām sarvahānim kuśalo viditvā dharme sthito brahmacaryam careta //
若於此世界,已生或將生,一切捨身去。已知一切捨,住法之善者,應行於梵行。
於此世界,所有已存在或將存在,所有眾生都將捨身後離去。已知一切都將捨離,安住於法的善人,應該實踐梵行。
[法集要頌經] 若住現在世,過去及未來,一切有為事,終歸於盡壞。智者能離繫,恒正念觀察,常思無漏道,是名真智者。
cf. ud.5.2
已生之有情,未生之有情;都必捨肉身,肉身必有終。賢者知此法,努力勤修行。
“Ye keci bhūtā bhavissanti ye vā pi, Sabbe gamissanti pahāya dehaṁ.
Taṁ sabbaṁ jāniṁ kusalo viditvā, Ātāpiyo brahmacariyaṁ careyyā” ti.
“Whatsoever beings there are, or [ever] will be, they will all go on after giving up the body. The one who is skilful, having understood all that deprivation, should live the spiritual life ardently.”

27
[梵] jīrṇam ca dṛṣṭveha tathaiva rogiṇam mṛtam ca dṛṣṭvā vyapayātacetasam
jahau sa dhīro gṛhabandhanāni kāmā hi lokasya na supraheyāḥ //
於此世界中,已見老與病,見死心捨離,彼智捨家鎖,世間不斷欲。
於此世界中,已見老與病,已見死之後,心捨離而去,彼智者捨離家的束縛,然而,世間人卻不能斷諸欲。
[出曜經] 老見苦痛,死則意去,樂家縛獄,貪世不斷。

28. cf. dhp151
[梵] jīryanti vai rājarathāḥ sucitrā hy atho śarīram api jarām upaiti /
satām tu dharmo na jarām upaiti santo hi tam satsu nivedayanti //
盛飾王車亦必朽,此身老邁當亦爾,唯善人法不老朽,善人傳示於善人。
連裝飾的很漂亮的王車也會敗壞,此身也會老去。然,善人的法不會老,善人會對善人教導此法。
[出曜經] 老則形變,喻如故車,法能除苦,宜以力學。
[法集要頌經] 如囚被繫縛,所欲無能益。亦如朽故車,不久見破壞。

29.
[梵] dhik tvām astu jare grāmye virūpa-karaṇī hy asi /
tathā manoramam bimbam jarayā hy abhimarditam //
咄嗟汝如是,色變為老耄,如是可愛色,為老所敗壞。
你多麼可憐啊!當你在老的村莊中,變醜,同樣的,可愛的身體會被老所敗壞。
[出曜經] 咄嗟老至,色變作耄,少時如意,老見蹈藉。
[法集要頌經] 色變為老耄,戀家如在獄,不覺死來侵,愚夫不能知。

30.
[梵] yo 'pi varṣaśatam jīvet so 'pi mṛtyu parāyaṇaḥ /
anu hy enam jarā hanti vyādhir vā yadi vāntakaḥ //
若能活百歲,彼死為終點,老隨後殺彼,或病或若死。
一個人雖然能活百歲,也是以死為終點,他會因老而死,或因病而死。
[出曜經] 雖壽百歲,亦死過去,老病所壓,病條至際。
[法集要頌經] 雖壽滿百歲,亦被死相隨,為老病所逼,患終至後際。

31.
[梵] sadā vrajanti hy anivartamānā divā ca rātrau ca vilujyamānāḥ /
matsyā ivātīva hi tapyamānā duḥkhena jāti maraṇena yuktāḥ //
常逝而不還,晝夜而敗壞,如魚極苦楚,生死苦相應。
不還,因為時時刻刻消逝,晝夜敗壞,生死中充滿苦 ,如魚(落入火中)有極大苦。
[出曜經] 逝者不還,晝夜懃力,魚被熾然,生苦死厄。
[法集要頌經] 老至苦纏身,晝夜多痛惱,辛楚有千般,如魚入灰火。

32.
[梵] āyur divā ca rātrau ca caratas tiṣṭhatas tathā /
nadīnām vā yathā sroto gacchate na nivartate //
人命日夜,或住或行,如駛流河,往而不反。
人命日夜或住或行,如河中的流水,去而不反。
[出曜經] 人命如日夜,或住或周行,猶如駛流河,往而不復反。
[法集要頌經] 江河無停止,駛流去不迴,保惜膿漏軀,雖戀不能住。

33.
[梵] yeṣām rātri divāpāye hy āyur alpataraṃ bhavet /
alpodake va matsyānāṃ kā nu teṣāṃ ratir bhavet //
是日已過,命則隨減,如少水魚,斯有何樂?
隨著日夜過去,壽命愈來愈少,如魚在少量的水中,如此有何快樂可言?
[出曜經] 是日已過,命則隨減,如少水魚,斯有何樂?

34. cf.dhp148
[梵] parijīrṇam idam rūpam roganīḍam prabhaṅguram /
bhetsyate pūty asaṃdeham maraṇāntam hi jīvitam //
此衰老形骸,病藪而易壞,朽聚必毀滅,有生終歸死。
此個衰老的身體,是病巢穴,而且易壞,腐朽所聚將會敗壞,因為生以死為終點。
[出曜經] 老則色衰,所病自壞,形敗腐朽,命終其然。

35. cf. dhp41
[梵] aciraṃ bata kāyo 'yaṃ pṛthivīm adhiśeṣyate /
śunyo vyapetavijñāno nirastaṃ vā kaḍaṅgaram //
此身實不久,當睡於地下,被棄無意識,無用如木屑。
啊!這個身體不久,將躺在地上,空蕩蕩的,識已離,如被棄的木屑。
[出曜經] 是身不久,還歸於地,神識已離,骨幹獨存。
[法集要頌經] 四大聚集身,無常詎久留,地種散壞時,神識空何用?

36.
[梵] kim anena śarīreṇa sravatā pūtinā sadā /
nityam rogābhibhūtena jarā maraṇabhīruṇā //
是身何用?恒漏臭處,為病所困,有老死畏。
這個身體有什麼用呢?常流不淨、臭穢,常為病所困,又有老死畏。
[出曜經] 是身何用?恒漏臭處,為病所困,有老死患。
[法集要頌經] 此身多障惱,膿漏恒疾患,愚迷貪愛著,不厭求寂滅。

37.
[梵] anena pūtikāyena hy ātureṇa prabhaṅguṇā /
nigacchatha parām śāntim yogakṣemam anuttaram //
以此臭穢身,實病且易壞,汝得第一滅,是無上安隱。
以這個臭穢常病且易壞的身體,你們能得第一、無上、安隱的寂滅。
[出曜經] 是身漏臭處,眾疾集普會,無患第一滅,安隱永休息。

38. cf.dhp286
[梵] iha varṣam kariṣyāmi hemantam grīṣmam eva ca /
bālo vicintayaty evam antarāyam na paśyati //
雨季當住此,冬夏亦住此,愚如是思慮,卻不見危險。
我將於此渡過雨季,冬夏亦將住此,愚者如是思慮,卻未見到危險。
[出曜經] 暑當止此,寒雪止此,愚多豫慮,莫知來變。
[法集要頌經] 今歲雖云在,冬夏不久停,凡夫貪世樂,中間不驚怖。

39. cf.dhp287
[梵] taṃ putrapaśusammattaṃ vyāsaktamanasaṃ naram /
sutpaṃ grāmaṃ mahaugha eva mṛtyur ādāya gacchati //
溺愛子與畜,其人心惑著,死神捉將去,如瀑流睡村。
心生染著的人,溺愛於子與畜,死神捉走此人而去,如大瀑流沖走沉睡中的村落。
[出曜經] 生子歡豫,愛染不離,醉遇暴河,溺沒形命。

40. cf.dhp288
[梵] na santi putrās trāṇāya na pitā nāpi bāndhavāḥ /
antakenābhibhūtasya na hi trāṇā bhavanti te //
父子與親戚,莫能為救護。為死所制時,彼實非救護。
兒子不能保護我們,父親與親戚也不能。對於被死神所勝利的人而言,他們真的不能救護。
[出曜經] 非有子恃,亦非父兄,為死所迫,無親可怙。
[法集要頌經] 父母與兄弟,妻子并眷屬,無常來牽引,無能救濟者。

41
[梵] idaṃ kṛtaṃ me kartavyam idaṃ kṛtvā bhaviṣyati /
ity evaṃ spandato martyān jarā mṛtyuś ca mardati //
此我已作,此當作,此已作將(得什麼),因如是行動,老死能壞人。
我已作此,我應當作此,我作此已,將得什麼,心念為此漂動的人,老死能敗壞他。
[出曜經] 為是當行是,行是事成是,眾人自勞役,不覺老死至。
[法集要頌經] 如是諸有情,舉動貪榮樂,無常老病侵,不覺生苦惱。

42.
[梵] tasmāt sadā dhyānaratāḥ samāhitā hy ātāpino jātijarāntadarśinaḥ /
māraṃ sasainyaṃ hy abhibhūya bhikṣavo bhaveta jātīmaraṇasya pāragāḥ
故常樂靜慮,三昧常精勤,能見生老邊,已伏魔與軍,苾芻能度生死到彼岸。
所以常樂於靜慮,心常安定,恆常精勤,能見生老邊,已伏魔與其軍,這樣的苾芻能度生死到彼岸。
[出曜經] 是故習禪定,生盡無熱惱,比丘厭魔兵,從生死得度。
以解深句義,善修其道德,便得盡諸苦,得逮無餘處。
[法集要頌經] 剃髮為苾芻,宜應修止觀,魔羅不能伺,度生到彼岸。
2. kāmavargo 欲品
2.1. cf. Mahabharata.12.171
[梵] kāma jānāmi te mūlaṃ saṃkalpāt kāma jāyase /
na tvāṃ saṃkalpayiṣyāmi tato me na bhaviṣyasi //
慾!我知汝根本,慾!汝從分別生;我不分別汝,則我將無有。
慾!我知你的根本,慾!你從分別生,我將不分別汝,因此,對我而言,你將無有。
[出曜經] 欲我知汝本,意以思想生;我不思想汝,則汝而不有。
[法集要頌經] 慾我知汝根,意以思想生,我不思惟汝,則汝慾不有。
cf. 1. Prasannapada (or Madhyamakasastravrtti) = Pp
kāma jānāmi te mūlaṃ saṃkalpāt kila jāyase |
na tvāṃ saṃkalpayiṣyāmi tato me na bhaviṣyasi || iti ||(Pp_149)
2.Mahabharata, Book 12, Chapter 171
kāmajānāmi te mūlaṃ saṃkalpāt kila jāyase
na tvāṃ saṃkalpayiṣyāmi samūlo na bhaviṣyati

2.2. cf.dhp215
[梵] kāmebhyo jāyate śokaḥ kāmebhyo jāyate bhayam /
kāmebhyo vipramuktānāṃ nāsti śokaḥ kuto bhayam //
從慾生憂,從慾生畏,離慾者無憂,從何有怖畏?
從慾生憂愁,從慾生怖畏,已解脫慾者無憂,從何有怖畏?
[出曜經] 愛欲生憂,愛欲生畏,無所愛欲,何憂何畏?
[法集要頌經] 因慾生煩惱,因慾生怖畏,離慾得解脫,無怖無煩惱。

2.3. cf.dhp214
[梵] ratibhyo jāyate śoko ratibhyo jāyate bhayam /
ratibhhyo vipramuktānāṃ na asti śokaḥ kuto bhayam //
從愛生憂,從愛生畏,離愛者無憂,從何有怖畏?
從愛生憂愁,從愛生怖畏,已解脫愛者無憂,從何有怖畏?
[出曜經] 好樂生憂,好樂生畏,無所好樂,何憂何畏?
[法集要頌經] 從愛生煩惱,從愛生怖畏,離愛得解脫,無怖無煩惱。

2.4.
[梵] madhurāgrā vipāke tu kaṭukā hy abhinanditāḥ /
kāmā dahanti vai bālān ulkā iva amuñcataḥ karam //
果先甜後苦,所喜亦如斯,愛慾燒愚者,如火炬不捨棄,最後會燒到手。
果實先甜後苦,所喜亦如斯,愛慾燒愚者,如火炬不捨棄,最後會燒到手。
[出曜經] 果先甜後苦,婬怒亦如斯,後受苦痛報,經歷無數劫。
[法集要頌經] 菓先甜後苦,愛慾亦如斯,後受地獄苦,燒煮無數劫。

2.5. cf.dhp345
[梵] na tad dṛḍhaṃ bandhanam āhur āryā yad āyasaṃ dāravaṃ balbajaṃ vā /
saṃraktacittasya hi mandabuddheḥ putreṣu dāreṣu ca yā avekṣā //
諸聖者曾說:鐵木或繩索,此縛非堅固,染心鈍慧者,關注於子女。(此縛最堅固。)
諸聖者曾說:鐵或木或繩索,此非堅固的繫縛,心染著、智遲鈍的人,關注於子女,此縛最堅固。
[出曜經] 堅材鐵銅錫,此牢不為固,好染著彼色,此牢最為固。
[法集要頌經] 愚迷貪愛慾,戀著於妻子,為愛染纏縛,堅固難出離。

2.6. cf.dhp346
[梵] etad dṛḍhaṃ bandhanam āhur āryāḥ samantataḥ susthiraṃ duṣpramokṣam /
etad api chittvā tu parivrajanti hy anapekṣiṇaḥ kāmasukhaṃ prahāya //
諸聖者曾說:此縛實堅固,周遍極堅固難解脫,已斷此縛之後,無期待者捨欲樂,出家。
諸聖者曾說:此對子女的貪著縛實堅固,周遍極堅固難解脫,已斷此縛之後,對於什麼都無所期待的人捨棄諸欲的樂,出家。
[出曜經] 縛中牢固者,流室緩難解,能斷此為要,不觀斷欲愛。
[法集要頌經] 賢聖示愛慾,莊嚴諸眷屬,遠離於妻子,堅固能利益。貪欲難解脫,離欲真出家,不貪受快樂,智者無所欲。

2.7
[梵] na te kāmā yāni citrāṇi loke saṃkalparāgaḥ puruṣasya kāmaḥ /
tiṣṭhanti citrāṇi tathaiva loke athātra dhīrā vinayanti cchandam //
世諸妙境非真欲,真欲謂人分別貪,妙境如本住世間,智者於中調伏欲。
在世上,那些妙境不是欲,人的分別貪才是欲,妙境本來就安住於世間,於此中,智者調伏欲。
[出曜經] 世容眾妙色,此不名為欲,世欲久存世,唯賢能覺知。
[法集要頌經] 世間貪欲人,種種非思惟,若能調伏者,是名真離欲。
cf. VAkK_3.3 俱舍論
[真] 世間希有不名欲,於中分別愛名欲,世間希有住不異,智人於中唯除欲。
[玄] 世諸妙境非真欲,真欲謂人分別貪,妙境如本住世間,智者於中已除欲。
na te kāmā yāni citrāṇi loke saṃkalparāgaḥ puruṣasya kāmaḥ /
tiṣṭhanti citrāṇi tathaiva loke aṭhātra dhīrā vinayanti kāmām" iti //

2.8
[梵] na santi nityā manujeṣu kāmāḥ santi tv anityāḥ kāmino yatra baddhāḥ /
tāṃs tu prahāya hy apunar bhavāya hy anāgataṃ mṛtyudheyam vadāmi //
我說:在人間,諸欲不是常,雖是無常,有欲者於中被縛,然而捨滅此之後,不再受有,不入死神域。
我說:在人間,諸欲不是常,雖是無常,有欲者於中被縛,然而捨滅此欲之後,不再受有,不入死神域。
[出曜經] 人間欲無常,內欲縛是常,此滅不受有,餘趣不受生。
[法集要頌經] 若人恒貪欲,處縛難解脫,唯慧能分別,煩惱斷不生。

2.9 cf.dhp218
[梵] chandajāto hy avasrāvī manasānāvilo bhavet /
kāmeṣu tv apratibaddhacitta ūrdhvasroto nirucyate //
離漏欲已生,以意是無染,於欲心不縛,稱為上流者。
具有離漏的人,對涅槃已生起強烈的希求,由於心意是無染污的,所以心不繫縛於諸慾,可稱為上流者。
[出曜經] 欲生無漏行,意願常充滿,於欲心不縛,上流一究竟。
cf. dhp218.cf.thīg.12
chandajāto anakkhāte manasā ca phuṭo siyā
kāmesu ca appaṭibaddhacitto uddhaṃsoto 'ti vuccati.
渴求離言法,充滿思慮心,心不為欲繫,是名上流人。

2.10 cf. dhp239
[梵] anupūrveṇa medhāvī stokaṃ stokaṃ kṣaṇe kṣaṇe /
karmāro rajatasyaiva nirdhamen malam ātmanaḥ //
猶如巧匠除去銀器中污垢,同樣的,智者依照次序,少分少分,剎那剎那淨除自己的污垢。
猶如巧匠除去銀器中污垢,同樣的,智者依照次序,少分少分,剎那剎那淨除自己的污垢。
[出曜經] 智者不越次,漸漸以微微,巧匠漸刈垢,淨除諸穢污。

2.11
[梵] rathakāra iva carmaṇaḥ parikartann upānaham /
yad yaj jahāti kāmānāṃ tat tat sampadyate sukham //
猶如車匠切割好皮革,可完成鞋子,任何能捨欲者,彼能成就快樂。
猶如車匠切割好皮革,可完成鞋子,任何能捨諸欲的人,他能成就快樂。
[出曜經] 猶如車巧匠,善能修治樸,隨欲能滅欲,後必受永康。

2.12.
[梵] sarvaṃ cet sukham iccheta sarvakāmān parityajet /
sarvakāmaparityāgī hy atyantaṃ sukham edhate //
若希求一切樂,當捨一切愛欲,能捨一切欲者,能成就究竟樂。
如果希求一切樂,就應當捨棄一切愛欲,能捨一切欲的人,真的能成就究竟樂。
[出曜經] 欲受一切樂,當捨諸愛欲,已捨諸愛欲,永受無窮樂。
[法集要頌經]
苾芻慎欲樂,放逸多憂愁,若離於愛欲,正念受快樂。

2.13.
[梵] yāvat kāmān anusaran na tṛptiṃ manaso 'dhyagāt /
tato nivṛttiṃ pratipaśyamānās te vai tṛptāḥ prajñayā ye sutṛptāḥ //
乃至跟隨欲,心不得滿足,若以智滿足,已善得滿足,彼實觀見滅。
只要跟隨著諸欲,心是得不到滿足,如果以智慧已得滿足,已善得滿足的人,他們真的能觀見諸欲的息滅。
[出曜經] 不念欲有厭,豈能修禪定?變悔尋行本,智慧療乃止。
[法集要頌經] 無厭有何足?不足何有樂?無樂有何憂?有愛有何樂?

2.14.
[梵] śreyasī prajñayā tṛptir na hi kāmair vitṛpyate /
prajñayā puruṣaṃ tṛptam tṛṣṇā na kurute vaśam //
智慧能得勝滿足,欲不能得滿足,智慧滿足人,愛不能掌控他。
以智慧能得勝滿足,不是以欲滿足,以智慧得到滿足的人,貪愛不能自在。
[出曜經] 智慧厭足者,不復觀欲愛,人以智慧厭,不隨愛蹤跡。
[法集要頌經] 寂靜智慧足,能長無漏道,貪愛若不足,非法受中夭。

2.15.
[梵] gṛddhā hi kāmeṣu narāḥ pramattā hy adharme bata te ratāḥ /
antarāyaṃ na te paśyanty alpake jīvite sati /
人貪著於欲,放逸樂非法,當命減少時,彼不見危險。
啊!貪著於諸欲,放逸樂於非法的人,縱使生命逐漸減少的時候,他們依然見不到命將盡的危險。
[出曜經] 人貪著愛欲,習於非法行,不觀死命至,謂命為久長。
[法集要頌經] 見色心迷惑,不自觀無常,愚以為美善,不知其非真。

2.16. cf.dhp355
[梵] durmedhasaṃ hanti bhogo na tv ihātmagaveṣiṇam /
durmedhā bhogatṛṣṇābhir hanty ātmānam atho parān //
財富害愚者,不害求我者,愚為財愛害,害己亦害人。
錢財會傷害愚者,但是不會傷害尋求自渡彼岸者,愚者因為貪愛錢財的緣故,害己亦害人。
[出曜經] 愚以貪自縛,不求度彼岸,貪為財愛故,害人亦自害。
[法集要頌經] 愚以貪自縛,不求度彼岸,貪財為愛欲,害人亦自縛。
cf. dhp355
hananti bhogā dummedhaṃ no ve pāragavesino
bhogataṇhāya dummedho hanti aññe 'va attanaṃ.
財富毀滅愚人,決非求彼岸者。愚人為財欲害,自害如他人。

2.17 cf.dhp186
[梵] na karṣāpaṇavarṣeṇa tṛptiḥ kāmair hi vidyate /
alpāsvādasukhāḥ kāmā iti vijñāya paṇḍitaḥ //
縱使下錢雨,因欲無滿足,諸欲少味樂,智者已知此。
因為欲的緣故,縱使下金幣雨,人真的不會滿足。智者已知:諸欲的快樂很少,痛苦卻很多。
[出曜經] 天雨七寶,猶欲無厭,樂少苦多,覺之為賢。

2.18 cf.dhp187
[梵] api divyeṣu kāmeṣu sa ratiṃ nādhigacchati /
tṛṣṇākṣayarato bhavati buddhānāṃ śrāvakaḥ sadā //
縱使於天欲,彼不得喜樂,諸佛弟子眾 ,常樂於愛盡。
縱使對於諸天欲,他也找不到喜樂,諸佛聲聞弟子眾,常樂於愛盡。
[出曜經] 雖有天欲,惠捨不貪,樂離恩愛,三佛弟子。

2.19
[梵] parvato 'pi suvarṇasya samo himavatā bhavet /
vittaṃ taṃ nālam ekasyaitaj jñātvā samaṃ caret //
雖金山等同雪山,此財猶不足,已知此應正行。
縱使擁有等同於雪山的整座金山的財富,此人依然感到不夠。已知此道理,應該作正確的事。
[出曜經] 眾山盡為金,猶如鐵圍山,此猶無厭足,唯聖能覺知。
[法集要頌經] 眾山盡為金,猶如鐵圍山,此猶無厭足,正覺盡能知。

2.20
[梵] duḥkhaṃ hi yo vedayato nidānaṃ kāmeṣu jantu sa kathaṃ rameta /
upadhiṃ hi loke śalyam iti matvā tasyaiva dhīro vinayāya śikṣet //
若知欲為苦因者,如何會樂於欲呢?已知執著為世箭,智者應調伏彼而學。
如果知道欲是苦因的人,如何會樂於欲呢?已知:在這個世界上,執著確實是箭。智者應為調伏彼欲而學。
[出曜經] 不觀苦原本,愛生焉能別?解知世愛刺,進意修學戒。
[法集要頌經] 世間苦果報,皆因於貪欲,智者善調伏,應依此中學。
cf. SN.4.2.10 Rajjasutta
Yo dukkhamaddakkhi yato nidānaṃ, Kāmesu so jantu kathaṃ nameyya;
Upadhiṃ viditvā saṅgoti loke, Tasseva jantu vinayāya sikkhe”ti.
3. tṛṣṇā 愛品
3.1 cf.dhp349
[梵] vitarkapramathitasya jantunas tīvrarāgasya śubhānudarśinaḥ /
bhūyas tṛṣṇā pravardhate gāḍhaṃ hy eṣa karoti bandhanam //
人為尋所折磨,猛利貪隨觀淨,增長更多的愛,彼實令縛堅固。
為尋思所折磨的人,其貪甚猛利,但隨觀於清淨,這種人僅會增長更多的愛,他確實令繫縛更堅固。
[出曜經] 夫人無止觀,多欲觀清淨,倍增生愛著,縛結遂固深。
[法集要頌經] 極貪善顯現,有情懷疑慮,若復增貪意,自作堅固縛。
cf. 思所成地-體義伽他-49
眾生尋思所鑽搖,猛利貪欲隨觀妙;倍增染愛而流轉,便能自為堅固縛。

3.2 cf.dhp350
[梵] vitarkavyupaśame tu yo rato hy aśubhaṃ bhāvayate sadā smṛtaḥ /
tṛṣṇā hy eṣā prahāsyate sa tu khalu pūtikaroti bandhanam //
若喜於滅尋,修不淨恆念,能棄捨此愛,且敗壞繫縛。
然而若喜於息滅尋,修習不淨,恆時正念,那麼將能棄捨此愛,且能敗壞繫縛。
[出曜經] 若有樂止觀,專意念不淨,愛此便得除,如此消滅結。
[法集要頌經] 離貪善觀察,疑慮得消除,棄捨彼貪愛,堅固縛自壞。

3.3 cf. ud.7.4
[梵] kāmāndhajālaprakṣiptās tṛṣṇayācchāditāḥ prajāḥ /
pramattā bandhane baddhā matsyavat kupināmukhe /
jarāmaraṇam āyānti vatsaḥ kṣīrapaka iva mātaram //
有情因欲投入闇網中,為愛所覆蓋,放逸的有情被繫縛,如魚入魚網口,逼近老死,如飲乳的犢牛追逐母牛。
因為欲而被投入黑暗與網中,被愛所覆蓋,放逸的有情被繫縛,如魚入魚網口,他們逼近於老死,如飲乳的犢牛追逐母牛一般。
[出曜經]
以欲網自弊,以愛蓋自覆,自恣縛於獄,如魚入於獄,為老死所伺,若犢求母乳。
[法集要頌經] 以欲網自弊,以愛蓋自覆,愚情自恣縛,如魚入釣手。死命恒來逼,如犢逐愛母。
cf. ud.7.4
盲目陷情愛,必被欲網覆;被魔羅擒捉,如魚被筌捕。亦似哺乳犢,老死如其母。
“Kāmandhā jālasañchannā, tanhāchadanachāditā,
Pamattabandhunā baddhā, macchā va kumināmukhe,
Jarāmaraṇaṁ gacchanti, vaccho khīrūpako va mātaran”-ti.
Blinded by sense pleasure, covered with a net, covered over with the covering of craving, Bound by (Māra) the heedless one's kin, like fish in the mouth of a trap, They go to old age and death, like a suckling calf to its mother.”

3.4. cf.dhp334
[梵] manujasya pramattacāriṇas tṛṣṇā vardhati māluveva hi /
sa hi saṃsarate punaḥ punaḥ phalam icchann iva vānaro vane //
行於放逸者,貪增長如蔓,彼屢屢輪迴,如林猴求果。
對於行放逸的人而言,貪愛增長如藤蔓,他一而再地輪迴,如森林中猴希求果實。
[出曜經] 意如放逸者,猶如摩樓樹,在在處處遊,如猿遊求果。
[法集要頌經] 貪著放逸者,如猿逢果樹,貪意甚堅牢,趣而還復趣。

3.5. cf.dhp341
[梵] saritāni vai snehitāni vai saumanasyāni bhavanti jantunaḥ /
ye sātasitāḥ sukhaiṣiṇas te vai jātijaropagā narāḥ //
流向潤澤欲,眾生有喜樂,若著樂求樂,彼隨行生老。
若人因流向欲、潤澤於欲而有喜樂,染著於所得樂,且尋求未得樂,彼人隨行於生老。
[出曜經] 夫從愛潤澤,思想為滋蔓,愛欲深無底,老死是用增。
[法集要頌經] 夫貪愛潤澤,思想為滋蔓,貪欲深無底,老死是用增。

3.6. cf.dhp342
[梵] tṛṣṇābhir upaskṛtāḥ prajāḥ paridhāvanti śaśā 'va vāgurām /
saṃyojanaiḥ saṅgasaktā duḥkham yānti punaḥ punaś cirarātram //
愛所擺布者,奔如網中兔,結取所繫縛,長夜趣向苦。
為貪愛所擺布的人,猶如在網中的兔四處奔馳,卻無法脫離,為十結與七取所繫的人,一再地長夜趣向苦。
[出曜經] 眾生愛纏裹,猶兔在於罝,為結使所纏,數數受苦惱。

3.7
[梵] tṛṣṇayā grathitāḥ satvā raktacittā bhavābhave /
te yogayuktamāreṇa hy ayogakṣemiṇo janāḥ /
jarāmaraṇam āyānti yogā hi duratikramāḥ //
愛所執有情,心著有無有,結魔相連結,彼人無安穩,彼趣老與死,諸結實難越。
有情為愛所執,心染著於有、無有,因為與結魔相連結緣故,彼人無有安穩,彼趣老與死,因為諸結實難超越。
[出曜經] 眾生為愛使,染著三有中,方便求解脫,須權乃得出。
[法集要頌經]
愚迷貪所執,沈淪豈覺知,若修瑜伽行,魔王不能伺。貪垢難消釋,如犢戀愛母。
cf. Ekottaragama (fragments).Based on the ed. by Chandra Bhal Tripathi: Ekottarāgama-Fragmente der Gilgit-Handschrift, Reinbek 1995 (EĀ.Trip 14.52)
tṛṣṇayā grathitāḥ satvā raktacittā bhavābhave /
te yogayuktā mārasya ayogakṣemino janāḥ /
jarāmaraṇam āyānti vatsaḥ kṣīrapaka iva mātaraṃ //

3.8. cf.uv.3.13
[梵] yas tu tṛṣṇāṃ prahāyeha vītatṛṣṇo bhavābhave /
tṛṣṇayā vibhavad bhikṣur anicchuḥ parinirvṛtaḥ //
於此已捨愛,離有、無有愛,離有愛無欲,苾芻入寂滅。
然而,於此世已捨離貪愛,於有、無有的愛已離,離有愛的無欲苾芻能入寂滅。
[出曜經] 若能滅彼愛,三有無復愛,比丘已離愛,寂滅歸泥洹。
[法集要頌經] 離貪免沈淪,離貪得解脫,因貪增喧諍,因愛饒毀謗。苾芻修止觀,證得寂靜果。
cf. Ekottaragama (fragments).Based on the ed. by Chandra Bhal Tripathi: Ekottarāgama-Fragmente der Gilgit-Handschrift, Reinbek 1995(EĀ.Trip 14.53)
tāṃ tu tṛṣṇāṃ prahāyeha vītatṛṣṇo bhavābhave /
tṛṣṇayābhibhavad bhikṣur anicchuḥ parinirvṛtaḥ //

3.9. cf. dhp335
[梵] ya etāṃ sahate grāmyāṃ tṛṣṇāṃ loke sudustyajām /
śokās tasya pravardhante hy avavṛṣṭā bīraṇā yathā //
若於此世界,忍卑難棄愛,彼憂會增長,如毘羅得雨。
若於此世界,容忍卑下且極難捨棄的貪愛,他的憂苦會增長,如毘羅得雨水。
(此段的梵文sahate 的意思有:克服、戰勝、容忍、忍受。若取『戰勝』之意,句子難通;若取『容忍』之意,似乎句子易解。巴利本的主格為taṇhā,所以譯為戰勝。)
[出曜經] 以為愛忍苦,貪欲著世間,憂患日夜長,莚如蔓草生。
[法集要頌經] 貪意如良田,遇風雨增長。
cf. dhp335= thag.400
yaṃ esā sahatī jammī taṇhā loke visattikā sokā
tassa pavaḍḍhanti abhivaḍḍhaṃ 'va bīraṇaṃ.
若於此世界,為惡欲纏縛,憂苦日增長,如毘羅得雨。

3.10. cf. dhp336
[梵] yas tv etām tyajate grāmyāṃ tṛṣṇāṃ loke sudustyajām /
śokās tasya nivartante udabindur iva puṣkarāt //
若於此世界,捨卑難棄愛,彼憂不增長,如水滴蓮上。
若於此世界,能捨棄卑下且極難捨棄的愛,他的憂苦不會增長,如水滴蓮上。
[出曜經] 人為恩愛惑,不能捨情欲,如是憂愛多,潺潺盈于池。
[法集要頌經] 若遠離貪愛,煩惱不能侵,貪欲若薄劣,如水滴蓮上。

3.11. cf. dhp337
[梵] tad vai vadāmi bhadraṃ vo yāvantaḥ sthasamāgatāḥ /
tṛṣṇāṃ samūlaṃ khanatośīrārthīva bīraṇām /
tṛṣṇāyāḥ khātamūlāyā nāsti śokaḥ kuto bhayam //

隨聚集於此,為汝說賢善:應掘愛及根,如求香根者,掘出須芒草。愛根已掘出,無憂從何怖?
隨來聚集於此的人,我對你們說此賢善之事:應開掘出愛及根,猶如希求香根者,掘出須芒草一樣。已掘出愛根的人,無憂從何有怖畏?
[出曜經]
諸賢我今說,眾會咸共聽。共拔愛根本,如擇取細新,以拔愛根本,無憂何有懼?

3.12.
[梵] tṛṣṇā dvitīyaḥ puruṣo dīrgham adhvānam āśayā /
punaḥ punaḥ saṃsarate garbham eti punaḥ punaḥ /
itthaṃ bhāvānyathī bhāvaḥ saṃsāre tv āgatiṃ gatim //
以愛為良伴,長世此意樂,屢屢地輪迴,屢屢地入胎,此有為他有,輪迴中往來。
長期地樂於以愛為伴的人,屢屢輪迴,屢屢入胎,在輪迴中來來去去,以此存有成為其他存有而相續。
[出曜經] 有愛以有死,為致親屬多,涉憂之長塗,愛苦常墮厄。
[法集要頌經] 貪性初為種,愛性受胞胎,有情戀不息,往來難出離。

3.13. cf. uv.3.8
[梵] tāṃ tu tṛṣṇāṃ prahāyeha vītatṛṣṇo bhavābhave /
nāsau punaḥ saṃsarate tṛṣṇā hy asya na vidyate //
於此已捨愛,離有、無有愛,彼不再輪迴,彼愛實無有。
然而,於此世已捨離貪愛,於有、無有的愛已離,他不再輪迴,因為他沒有愛。
[出曜經] 無欲無所畏,恬惔無憂患,欲除使結解,是為長出淵。

3.14. cf. uv.5.17
[梵] yayā devā manuṣyāś ca sitās tiṣṭhanti hārthikāḥ /
tarataitāṃ viṣaktikāṃ kṣaṇo vo mā hy upatyagāt /
kṣaṇātītā hi śocante narakeṣu samarpitāḥ //
天人及求天者,愛所縛而住,應渡此染著,剎那不捨離。剎那過去矣,入獄方生憂。
天與人及希求天的人,為愛所縛而住。你們應渡過此染著,剎那不可捨離不放逸。短暫的時間過後,入於地獄者憂愁。
[出曜經]
諸天世人民,依愛而住止,愛往眾結隨,時流亦不停,時過復生憂,入獄乃自覺。
[法集要頌經] 諸天及人民,依愛而止住,愛往眾結隨,剎那亦不停。時過復生憂,入獄方自覺。

3.15.
[梵] tṛṣṇā hi hetuḥ saritā viṣaktikā gaṇḍasya nityaṃ visṛteha jālinī /
latāṃ pipāsām apanīya sarvaśo nivartate duḥkham idaṃ punaḥ punaḥ //
愛流染著因,愛網常覆瘡,除滅枝蔓渴,屢屢捨離苦。
如流水處處染著的愛真的是輪迴的因,於此世,愛如網常覆蓋瘡癰。完全地除滅枝蔓般的飢渴後,能屢屢捨離此苦。
[出曜經] 緣愛流不住,陰根欲網覆,枝葉增飢渴,愛苦數數增。
[法集要頌經] 緣流愛不住,欲網覆瘡根,枝蔓增飢渴,數數增苦受。

3.16. cf. dhp338
[梵] yathā api mūlair anupadrutaiḥ sadā chinno api vṛkṣaḥ punar eva jāyate /
evaṃ hi tṛṣṇā anuśayair anuddhṛtair nirvartate duḥkham idaṃ punaḥ punaḥ//
如樹根未斷,雖砍猶再生,如是眠未除,愛數增長苦。
譬如因謂根未斷,縱使樹已斷,會常常再生起。同樣的,因隨眠未除,愛數數增長苦。
[出曜經] 伐樹不盡根,雖伐猶復生;伐愛不盡本,數數復生苦。
[法集要頌經] 彼煩惱易除,可說為智者,伐樹不伐根,雖伐猶增長。拔貪不盡根,雖伐還復生。

3.17.
[梵] yathāpi śalyo dṛḍham ātmanā kṛtas tam eva hanyād balasā tv adhiṣṭhitaḥ /
tathā tv ihādhyātma samutthitā latās tṛṣṇā vadhāyopanayanti prāṇinām//
如自造牢箭,用力能殺己,如是內蔓愛,能令有情亡。
譬如自造堅牢箭,大力地使用此箭真的能殺自己,同樣的,於內心中所生起的藤蔓愛,會導引有情朝向死亡。
[出曜經] 猶如自造箭,還自傷其身;內箭亦如是,愛箭傷眾生。
[法集要頌經] 譬如自造箭,還自傷其體,內箭亦如是,愛箭傷有情。

3.18.
[梵] etad ādīnavaṃ jñātvā tṛṣṇā duḥkhasya saṃbhavam /
vītatṛṣṇo hy anādānaḥ smṛto bhikṣuḥ parivrajet //
已知此過患,及愛能生苦,離愛、無取、念,苾芻能出離。
已知:此愛的過患及愛能引生苦,已離愛、無取、正念的苾芻能出離此世界。
[出曜經] 能覺知是者,愛苦共生有,無欲無有想,比丘專念度。
[法集要頌經] 能覺知是者,愛苦共生有,無欲無有想,苾芻真度世。
4. apramādavargo不放逸品
4.1. cf. dhp21
[梵] apramādo hy amṛtapadam pramādo mṛtyunaḥ padam /
apramattā na mriyante ye pramattāḥ sadā mṛtāḥ //
不逸甘露道,放逸是死徑,不放逸不死,放逸者常死。
不放逸是甘露道,放逸是死徑,不放逸者不死,那些放逸者常死。
[出曜經] 戒為甘露道,放逸為死徑,不貪則不死,失道為自喪。
[法集要頌經] 戒為甘露道,放逸為死徑,不貪則不死,失道乃自喪。

4.2. cf. dhp22
[梵] etām viśeṣatām jñātvā hy apramādasya paṇḍitaḥ /
apramādam pramudyeta nityam āryaḥ svagocaram //
已知此差異,不放逸智者,應樂不放逸,聖者樂自境。
不放逸的智者已知此差異,應樂於不放逸,聖者常樂於自境。
[出曜經] 慧智守道勝,終不為放逸,不貪致歡喜,從是得道樂。
[法集要頌經] 智者守道勝,終不為迷醉,不貪致喜樂,從是得聖道。

4.3. cf. dhp23
[梵] apramattāḥ sātatikā nityam dṛḍhaparākramāḥ /
spṛśanti dhīrā nirvāṇam yogakṣemam anuttaram //
不逸不屈撓,常堅固勇猛,智者證涅槃,安穩且無上。
不放逸者不屈不撓,常堅固勇猛修善法,智者觸證無上安穩的涅槃。
[出曜經] 常當惟念道,自強守正行,健者得度世,吉祥無有上。
[法集要頌經] 恒思修善法,自守常堅固,智者求寂靜,吉祥無有上。

4.4. cf.dhp28
[梵] pramādam apramādena yadā nudati paṇḍitaḥ /
prajñāprāsādam āruhya tv aśokaḥ śokinīm prajām /
parvatasthā eva bhūmisthān dhīro bālān avekṣate //
智者不放逸,驅逐放逸時,已昇智慧堂,無憂觀有憂,智者觀愚人,譬如山與地。
當智者以不放逸驅逐放逸時,已昇智慧堂,無憂觀有憂眾生,智者觀愚人,譬如立於山上的人向下觀察地面上的人。
[出曜經] 放逸如自禁,能卻之為賢,已昇智慧堂,去危而即安。明智觀於愚,譬如山與地,是故捨憍慢,智者習明慧。
[法集要頌經] 迷醉如自禁,能去之為賢,已昇智慧堂,去危乃獲安,智者觀愚人,譬如山與地。當念捨憍慢,智者習明慧。

4.5. cf. dhp25
[梵] utthānena apramādena saṃyamena damena ca /
dvīpaṃ karoti medhāvī tam ogho na abhimardati //
以奮發、不放逸,約己與調伏,智者應作洲,瀑流不能壞。
智者應藉著奮發、不放逸、約己、調伏等方法,為自己造作洲嶼,瀑流不能破壞。
[出曜經] 發行不放逸,約己自調心,慧能作錠明,不反入冥淵。
[法集要頌經] 發行不放逸,約己調伏心。能善作智燈,黑闇自破壞。

4.6. cf. dhp24
[梵] utthānavataḥ smṛtātmanaḥ śubhacittasya niśāmya cāriṇaḥ /
saṃyatasya hi dharmajīvino hy apramattasya yaśo abhivardhate //
奮發、念、淨心,觀察已而行,自制、依法活,不逸名增長。
奮發、正念、淨心、觀察已而行、自制、依法而活、不放逸者的名稱增長。
[出曜經] 正念常興起,行淨惡易滅,自制以法壽,不犯善名增。
[法集要頌經] 正念常興起,意靜易滅除,自制以法命,不犯善名稱。

4.7.
[梵] adhicetasi mā pramadyata pratatam mauna padeṣu śikṣata /
śokā na bhavanti tāyino hy upaśāntasya sadā smṛtātmanaḥ //
於定莫放逸,常學牟尼戒,如來常無憂,寂靜有正念。  
於增上心莫放逸,應常學牟尼戒,如來常無憂,寂靜有正念。
[出曜經] 專意莫放逸,習意能仁戒,終無愁憂苦,亂念得休息。
[法集要頌經] 專意莫放逸,習意牟尼戒。
cf. 七佛略教法 6.
adhicetasi mā pramādyato munino maunapadeṣu śikṣataḥ/
śokā na bhavanti tāyina upaśāntasya sadā smṛtimataḥ //
[根] 勿著於定心,勤修寂靜處,能救者無憂,常令念不失。
[增] 執志莫輕戲,當學尊寂道,賢者無愁憂,當滅志所念。
[律攝] 勿著於定心者,勸勿放逸耽味於定。
勤修寂靜處者,謂是涅槃,勸彼速令證入見諦,由見諦理,是妙涅槃所生處故。
能救者,謂是苾芻無憂。
常令念不失者,顯由見諦獲斯果利,長無憂惱。假令證定暫得無憂,由定不能斷煩惱故。由有煩惱,心不靜息,念不圓滿,於未來世憂惱還生。若見諦理,更不復退,諸餘煩惱漸次斷除。

4.8. cf.dhp167
[梵] hīnān dharmān na seveta pramādena na saṃvaset /
mithyādṛṣṭiṃ na roceta na bhavel lokavardhanaḥ //
不親近劣法,不依放逸住,不樂於邪見 ,不增長世界。
不應親近卑劣法,不應以放逸而住,不應樂邪見 ,不增長世界。
[出曜經] 不親卑漏法,不與放逸會,不種邪見根,不於世長惡。
[法集要頌經] 不親卑漏法,不與放逸會,不種邪見根,不於世增惡。
cf. 雜阿含788經
鄙法不應近,放逸不應行﹔不應習邪見,增長於世間。

4.9.
[梵] samyagdṛṣṭir adhimātrā laukikī yasya vidyate /
api jāti sahasrāṇi na asau gacchati durgatim //
世間正見增上者,縱使彼經歷千生, 終不墮地獄。
若有世間上品正見者,縱使經歷千生, 終不墮地獄。
[出曜經] 正見增上道,世俗智所察,更於百千生,終不墮惡道。
[法集要頌經] 正見增上道,世俗智所察,歷於百千生,終不墮地獄。
cf. 1.雜阿含788經
假使有世間,正見增上者﹔雖復百千生,終不墮惡趣。
cf. 2.聲聞地
復有所餘已得趣入補特伽羅已趣入相。謂雖未得能往一切惡趣、無暇煩惱離繫,而能不生惡趣、無暇。世尊依此已得趣入補特伽羅,密意說言:「若有世間上品正見,雖歷千生不墮惡趣。」彼若已入上品善根漸向成熟,爾時便能不生無暇及餘惡趣。是名第二已得趣入補特伽羅已趣入相。
[梵本] punar aparam avatīrṇaḥ pudgalo na ca tāvad visaṃyukto bhavaty apāyā-kṣaṇagamanīyaiḥ kleśaiḥ, na ca punar akṣaṇeṣūpapadyate / avatīrṇaṃ ca pudgalaṃ sandhāyoktaṃ bhagavatā samyagdṛṣṭir adhimātrā laukikī yasya vidyate / api jātisahasrāṇi nāsau gacchati durgatim /sa punar yadādhimātreṣu kuśalamūleṣu praviṣṭo bhavaty anupūrveṇa paripākagamanīyeṣu tadā nākṣaṇeṣūpapadyate, na tv anyeṣu /idaṃ dvitīyam avatīrṇasya pudgalasya liṅgam //
3.坐禪三昧經
復次,懃精進一心入涅槃道中,更了了觀五陰四諦十六行。是時,心不縮,不悔,不退,愛樂入忍是名忍善根。忍何等?隨四諦行是名為忍。是善根三種:上、中、下三時。
云何名忍?
a.心忍不退
觀五陰無常、苦、空、無我,心忍不退是名忍。
b.信心不悔、不疑、忍
復次,觀諸世間盡苦、空、無有樂,是苦因習愛等諸煩惱,是習智緣盡是名上法更無有上,八直道能令行人得至涅槃更無有上,如是信心不悔、不疑、忍是名忍。
c.煩惱疑悔不能破
是中更有忍。種種結使、種種煩惱疑悔,來入心中,不能令破。譬如石山種種風水不能漂動,是故名忍,是事得名真好野人。
如佛說法句中:世界正見上,誰有得多者,乃至千萬歲,終不墮惡道。
是世間正見,是名為忍善根。

4.10. cf.dhp26
[梵] pramādam anuvartante bālā durmedhaso janāḥ /
apramādam tu medhāvī dhanam śreṣṭhī iva rakṣati //
愚無智眾生,隨行於放逸,智者行不逸,如財主護財。
愚癡無智的眾生隨行放逸,然而,智者隨行不放逸,如財主護財。
[出曜經] 修習放逸人,愚人所狎習,定則不放逸,如財主守藏。
[法集要頌經] 修習放逸人,愚人所狎習,止觀不散亂,如財主守藏。

4.11.
[梵] pramādam anuvartante bālā durmedhaso janāḥ /
apramattaḥ sadā dhyāyī prāpnute hy āsravakṣayam //
愚無智眾生,隨行於放逸,靜慮行不逸,實能獲漏盡。
愚癡無智的眾生隨行放逸,靜慮者常行不放逸,實能獲漏盡。
[出曜經] 修習放逸人,愚人所狎習,定則無放逸,便能盡有漏。
[法集要頌經] 莫貪樂鬪諍,亦勿嗜欲樂,思念不放逸,可以獲大安。 

4.12. cf.dhp27
[梵] pramādaṃ na anuyujyeta na kāmaratisaṃstavam /
apramattaḥ sadā dhyāyī prāpnute hy acalaṃ sukham //
不事於放逸,不親近欲樂,靜慮行不逸,能獲不動樂。
不應從事於放逸,不應親近欲樂,靜慮者常行不放逸,實能獲不動樂。
[出曜經] 莫貪莫好爭,亦莫嗜欲樂,思念不放逸,可以獲大安。

4.13.
[梵] na ayaṃ pramādakālaḥ syād aprāpte hy āsravakṣaye /
māraḥ pramattam anveti siṃhaṃ vā mṛgamātṛkā //
若未得漏盡,不是放逸時,魔隨逐放逸人,如師子逐鹿。
當未得漏盡的時候,不是放逸時,魔隨逐放逸人,猶如師子逐鹿。
[出曜經] 不為時自恣,能制漏得盡,自恣魔得便,如師子搏鹿。
[法集要頌經] 不為時自恣,能制漏得盡,放逸魔得便,如師子搏鹿。

4.14. cf. dhp309
[梵] sthānāni catvāri naraḥ pramatta āpadyate yaḥ paradārasevī /
apuṇyalābham hy anikāmaśayyām nindām tṛtīyam narakam caturtham //
若犯他人婦,放逸犯四事,無福、睡不安,三謗四地獄。
若犯他人婦的放逸者違犯四事:無福、睡不安樂、第三毀謗、第四地獄。
[出曜經] 放逸有四事,好犯他人婦,危嶮非福利,毀三婬[女*失]四。
[法集要頌經] 放逸有四事,好犯他人婦,初獄二尠福,毀三睡眠四。

4.15. cf. dhp310
[梵] A. apuṇyalābhaṃ ca gatiṃ ca pāpikāṃ bhītasya bhītābhir atha alpikāṃ ratim/
nindāṃ ca paśyan nṛpateś ca daṇḍaṃ parasya dārāṇi vivarjayeta //
B. apuṇyalābhaś ca gatiś ca pāpikā bhītasya bhītābhir atha alpikā ratiḥ /
rājā ca daṇḍaṃ gurukaṃ dadāti kāyasya bhedād narakeṣu paśyate //
A. 無福、怖惡趣,因怖而少樂,毀謗與王罰,應棄犯他妻。
當見到無福利、可怕的惡趣、因怖畏而少樂、毀謗、國王的處罰等過失時,應棄除冒犯他人妻。
B. 無福、怖惡趣,因畏而少樂,王法加重罪,身死入地獄。
應觀:無福利、怖畏的惡趣、因畏而少樂,王法加重罪,身死入地獄。
[出曜經] 不福利墮惡,畏而畏樂寡,王法重罪加,制意離他妻。
[法集要頌經] 無福利墮惡,畏而畏樂寡,王法加重罪,身死入地獄。

4.16.
[梵] pratiyatyeva tat kuryād yaj jāneddhitam ātmanaḥ /
na śākaṭikacintābhir mandaṃ dhīraḥ parākramet //
若知己利益,應努力實踐,不以車夫慮,堅定者慢進。
知道自己利益的人,應努力地實踐自己的目標,堅定者不應以車夫的多所顧慮的方式,慢慢地前進。
[出曜經] 本性不自造,情知不自為,不慮邪徑路,愚者念力求。
[法集要頌經] 本情不自造,情知不自為,不慮邪徑路,愚者念力求。

4.17.
[梵] yathā śākaṭiko mārgaṃ samaṃ hitvā mahāpatham /
viṣamaṃ mārgam āgamya chinnākṣaḥ śocate bhṛśam //
如車夫捨棄,平路與大道,已入不平路, 斷軸極憂愁。
如車夫捨棄平路與大道,進入不平路後, 車軸斷了,那時將生起極大的憂愁。
[出曜經] 如車行道,捨平大塗,從邪徑敗,生折軸憂。

4.18.
[梵] evaṃ dharmād apakramya hy adharmam anuvartya ca /
bālo mṛtyuvaśaṃ prāptaś chinnākṣa iva śocate //
如是從法退,且隨非法轉,愚為魔自在,如斷軸而憂。
如是從法退失,且隨順非法而轉,愚者落入魔自在,如斷軸而憂愁。
[出曜經] 離法如是,從非法增,愚守至死,亦有折患。

4.19. cf.dhp292
[梵] yat kṛtyaṃ tad apaviddham akṛtyam kriyate punaḥ /
uddhatānāṃ pramattānāṃ teṣāṃ vardhanti āsravāḥ /
āsravās teṣu vardhante ārāt te hy āsravakṣayāt //
若捨棄應作,屢作不應作,生起放逸者,彼諸漏增長,漏於彼增長,彼遠離漏盡。
若捨棄應作,卻屢作不應作之事,對於那些生起放逸的人而言,諸漏增長,諸漏會在這些人身上增長,他們實遠離漏盡。
[出曜經] 行亦應正,非事莫豫,邪徑增垢,諸漏興盛,漏已熾盛,除邪漏盡。

4.20. cf.dhp293
[梵] yeṣāṃ tu susamārabdhā nityaṃ kāyagatā smṛtiḥ /
akṛtyaṃ te na kurvanti kṛtye sātatyakāriṇaḥ /
smṛtānāṃ samprajānānām astaṃgacchanti āsravāḥ //
勇猛於身念,不應作不作,所應作常作,念正知漏盡。
然而,恆常善勇猛於身至念,不應作的事不可作,於應作的事應常作,具有念、正知者的漏滅盡。
[出曜經]
諸有猗權慧,常念於身患,非事亦不為,應為而不捨,有念思智慧,永無有諸漏。

4.21. cf.dhp259
[梵] na tāvatā dharmadharo yāvatā bahu bhāṣate /
yas tv ihālpam api śrutvā dharmaṃ kāyena vai spṛśet /
sa vai dharmadharo bhavati yo dharme na pramādyate //
所謂持法者,不必多誦習,若少有所聞,以身觸證法,於法不放逸,彼實持法者。
不是因為會誦習許多經典,就是持法者,然而,縱使所聞很少,卻能親身觸證法。若於法不放逸,他才是持法者。
[出曜經]
所謂持法者,不必多誦習,若少有所聞,具足法身行,是謂持法人,以法自將養。
[法集要頌經] 所謂持法者,不必多誦習,若少有所聞,具足法身行。

4.22. cf. dhp19
[梵] subahv apīha sahitaṃ bhāṣamāṇo na tat karo bhavati naraḥ pramattaḥ /
gopaiva gāḥ saṃgaṇayan pareṣāṃ na bhāgavān śrāmaṇyārthasya bhavati //
雖誦習多義,不作放逸人,如牧數他牛,不得沙門利。
雖然能背誦許多經文,卻不去實行,此人是放逸者,如同牧童算數他人的牛群,不能享用沙門的利益。
[出曜經] 雖多誦習義,放逸不從正,如牧數他牛,不獲沙門正。
[法集要頌經] 雖誦習多義,放逸不從正,如牧數他牛,難獲沙門果。

4.23. cf.dhp20
[梵] alpam api cet sahitaṃ bhāṣamāṇo dharmasya bhavati hy anudharmacārī /
rāgaṃ ca doṣaṃ ca tathaiva mohaṃ prahāya bhāgī śrāmaṇyārthasya bhavati //
雖誦習少義,能法隨法行,消除貪瞋癡,彼得沙門利。
如果背誦的經文很少,卻能法隨法行,已消除貪瞋癡,能享用沙門的利益。
[出曜經]
說法雖微少,一意專聽受,此名護法人,除去婬怒癡,眾結永盡者,故名為沙門。
[法集要頌經] 若聞惡而忍,說行人讚嘆,消除貪瞋癡,彼獲沙門性。

4.24. cf.dhp30
[梵] apramādaṃ praśaṃsanti pramādo garhitaḥ sadā /
apramādena maghavān devānāṃ śreṣṭhatāṃ gataḥ //
讚歎不放逸,常毀放逸人,以不放逸故,帝釋天中尊。
不放逸受到讚歎,放逸人常常被毀罵,以不放逸的緣故,帝釋天成為三十三天的主。
[出曜經] 不放而得稱,放逸致毀謗,不逸摩竭人,緣淨得生天。
[法集要頌經] 讚歎不放逸,毀彼放逸人,恒獲人天報,最上為殊勝。

4.25.
[梵] apramādaṃ praśaṃsanti sadā kṛtyeṣu paṇḍitāḥ /
apramatto hy ubhāv arthāv atigṛhṇāti paṇḍitaḥ //
智者於所作,常歎不放逸,不放逸二利,智者皆能得。
智者於所應作事中,恆常讚歎不放逸,智者因為不放逸,所以能得現世與來世二利。
[出曜經] 不欲致名譽,智者分別義,無逸義豐饒,智者所承受。
[法集要頌經] 若人不放逸,智者所讚歎,所作善增長,能生諸善法。

4.26.
[梵] dṛṣṭadhārmika eko 'rthas tathānyaḥ sāmparāyikaḥ /
arthābhisamayād dhīraḥ paṇḍito hi nirucyate //
一為現法利,另為當來利,觀利堅定者,可稱為智者。
一個是現法的利益,另為當來的利益,因為現觀二種利益,於應作事中不放逸堅定者,可稱為智者。
[出曜經] 現在所存義,亦及後世緣,勇士能演說,是謂明智士。
[法集要頌經] 若行放逸者,現法無能益,安情如不動,爾乃說為智。

4.27. cf. dhp327
[梵] apramādarato bhikṣuḥ pramāde bhayadarśakaḥ /
durgād uddharate ātmānaṃ paṅkasanna iva kuñjaraḥ //
樂不逸苾芻,見放逸怖畏,拔自出難越,如象拔淤泥。
樂於不放逸且於放逸中見到怖畏的苾芻,將自己從難越的苦海拔出,如陷入淤泥中的大象靠自己出離。
[出曜經] 比丘謹慎樂,放逸多憂愆,能免深海難,如象拔淤泥。
[法集要頌經] 苾芻懷謹慎,放逸多憂愆,如象拔淤泥,難救深海苦。

4.28.
[梵] apramādarato bhikṣuḥ pramāde bhayadarśakaḥ /
dhunāti pāpakāṃ dharmāṃ pattrāṇīva hi mārutaḥ //
樂不逸苾芻,見放逸怖畏,抖擻諸惡法,如風飄落葉。
樂於不放逸且於放逸中見到怖畏的苾芻,抖擻諸惡法,如風飄落葉。
[出曜經] 比丘謹慎樂,放逸多憂愆,散灑諸惡法,如風飄落葉。
[法集要頌經] 苾芻懷謹慎,放逸多憂愆,抖擻諸罪塵,如風飄落葉。

4.29. cf. dhp31
[梵] apramādarato bhikṣuḥ pramāde bhayadarśakaḥ /
samyojanam aṇu sthūlaṃ dahann agnir iva gacchati //
樂不逸苾芻,見放逸怖畏,焚燒諸細結,如火焚枯薪。
樂於不放逸且於放逸中見到怖畏的苾芻,焚燒諸細結,如火焚枯薪。
[出曜經] 比丘謹慎樂,放逸多憂愆,結使所纏裹,為火燒已盡。
[法集要頌經] 苾芻懷謹慎,放逸多憂愆,結使深纏縛,如火焚枯薪。

4.30.
[梵] apramādarato bhikṣuḥ pramāde bhayadarśakaḥ /
spṛśati hy anupūrveṇa sarvasamyojanakṣayam //
樂不逸苾芻,見放逸怖畏,依次能觸證,令一切結盡。
樂於不放逸且於放逸中見到怖畏的苾芻,依次第能觸證涅槃,令一切結滅盡。
[出曜經] 比丘謹慎樂,放逸多憂愆,各各以次第,得盡諸結使。
[法集要頌經] 苾芻懷謹慎,放逸多憂愆,各各順次第,得盡諸結使。

4.31.
[梵] apramādarato bhikṣuḥ pramāde bhayadarśakaḥ /
pratividhyate padaṃ śāntaṃ saṃskāra upaśamaṃ sukham //
樂不逸苾芻,見放逸怖畏,通達寂靜跡,輪迴寂滅樂。
樂於不放逸且於放逸中見到怖畏的苾芻,能通達寂靜跡,在輪迴中,寂滅為樂。
[出曜經] 比丘謹慎樂,放逸多憂愆,義解分別句,行息永安寧。
[法集要頌經] 苾芻懷謹慎,放逸多憂愆,義解分別句,寂靜永安寧。

4.32.cf. dhp32, uv.6.7
[梵] apramādarato bhikṣuḥ pramāde bhayadarśakaḥ /
abhavyaḥ parihāṇāya nirvāṇasyaiva so 'ntike //
樂不逸苾芻,見放逸怖畏,不可能退失,彼實近涅槃。
樂於不放逸且於放逸中見到怖畏的苾芻,不可能退失,彼實近涅槃。
[出曜經] 比丘謹慎樂,放逸多憂愆,戀諍小致大,積惡入火焚。
[法集要頌經] 苾芻懷謹慎,放逸多憂愆,煩惱若消除,能得涅槃樂。

4.33.
[梵] uttiṣṭhata vyāyamata dṛḍhaṃ śikṣata śāntaye /
asmṛtiś ca pramādaś caivānutthānam asaṃyamaḥ //
奮起勇堅固,學習為寂靜。無念與放逸,不勤不調伏。
為了寂靜涅槃,你們應奮起、勇悍、堅固地學習。無正念、放逸、不勤、不調伏。
[出曜經] 晝夜當精勤,牢持於禁戒,為善友所敬,惡友所不念。
[法集要頌經] 放逸不發起,善法應須修,今世至後世,得行法快樂。放逸不發起,煩惱自然伏,善法堅習學,決定得涅槃。

4.34.
[梵] nidrā tandrīr anāyoga ete śikṣāntarāyikāḥ /
tad aṅgaṃ paribudhyadhvaṃ smṛtir māntaradhīyata //
睡懶不努力,彼為學障礙,彼分汝應知這,莫令念消失。
睡覺、懶墮、不努力,這些都是學習的障礙。你們應知這部份,莫令正念消失。
[出曜經] 無念及放逸,亦不習所修,睡眠不求悟,是謂入深淵。
[法集要頌經]
長行於放逸,剎那無暫息,命終入地獄,剎那亦無歇。
放逸不憶念,亦不習威儀,耽睡不相應,此是戒障礙。
常離不相應,使不壞其念,猶念恒調伏,塵垢得消除。

4.35. cf.dhp168
[梵] uttiṣṭhen na pramādyeta dharmaṃ sucaritaṃ caret /
dharmacārī sukhaṃ śete hy asmiṃl loke paratra ca /
奮起不放逸,應行善行法,法行安樂眠,此世與他處。
應奮起,不應放逸,應行善所行的法,依法而行者睡的很安穩,於此世界與他處皆如此。
[出曜經]
常求除前愆,使不失其念,隨時不興慢,快習於善法,善法善安寐,今世亦後世。
[法集要頌經] 苾芻懷謹慎,持戒勿破壞,善守護自心,今世及後世。

4.36.
[梵] apramādaratā bhavata suśīlā bhavata bhikṣavaḥ /
susamāhitasaṃkalpāḥ svacittam anurakṣata //
樂於不放逸,苾芻善持戒,分別已專注,應隨護自心。
諸苾芻!你們應樂於不放逸,應善持戒,已令內心的思惟分別專注,應隨護自心。
[出曜經] 思惟不放逸,為仁學仁跡,從是無有憂,當念自滅意。

4.37. cf. 七佛略教法14.
[梵] ārabhadhvaṃ niṣkramadhvaṃ yujyadhvaṃ buddhaśāsane /
dhunidhvaṃ mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
應勤求出離,修習於佛教,抖擻死神軍,如象出蘆聚。
你們應勤、出離、應修佛的教法,抖擻死神軍,如象出蘆聚。
[出曜經] 善求出要,順從佛法,當滅死眾,象出華室。
[法集要頌經] 苾芻勿放逸,捨家順佛教,抖擻無常軍,如象出蓮池。
cf. 1.七佛略教法14.
ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane /
dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // 14
[根] 汝當求出離,於佛教勤修,降伏生死軍,如象摧草舍。
2. Avadanasataka
ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane |
dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ || AVŚ_1.1 ||
[律攝] 次有二頌是結集引經,勸希出離,勤修解脫。言汝當求出離者,發心捨俗修出離行,於無常等不應樂著。於佛教勤修者,謂得見道。降伏生死軍者,謂得修道。如象摧草舍者,譬如大象摧於草舍,未勞盡力。智者亦爾,壞生死獄,不假多時。

4.38. cf. 七佛略教法15.
[梵] yo hy asmin dharmavinaye tv apramatto bhaviṣyati /
prahāya jātisaṃsāraṃ duḥkhasyāntaṃ sa yāsyati //
若於此法律,常懷不放逸,已捨生輪迴,彼將趣苦邊。
[出曜經] 若於此正法,不懷放逸意,斷生老病死,越苦度彼岸。
[法集要頌經] 依此毘尼法,不懷放逸行,消除生死輪,永得盡苦惱。
cf. 1.七佛略教法15.
yo hy asmin dharmavinaye apramattaś cariṣyati /
prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // 15
[根] 於此法律中,常為不放逸,能竭煩惱海,當盡苦邊際。
2. Avadanasataka
yo hy asmin dharmavinaye apramattaś cariṣyati |
prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati || AVŚ_1.2 || iti
[律攝] 依教奉行,作自他利,斷諸結漏,於佛教中不為放逸,出煩惱海,盡苦邊際,證妙菩提。
5. priyavargo喜品
5.1. cf. dhp212
[梵] priyebhyo jāyate śokaḥ priyebhyo jāyate bhayam /
priyebhyo vipramuktānāṃ nāsti śokaḥ kuto bhayam //
從喜生憂愁,從喜生怖畏,已解脫喜者,無憂何怖畏?
[出曜經] 念喜生憂,念喜生畏,無所念喜,何憂何畏?
[法集要頌經] 愛處生憂愁,愛處生怖畏,若無所愛樂,何愁何怖畏?

5.2.
[梵] priyebhyo jāyate śokaḥ priyebhyo jāyate bhayam /
priyāṇām anyathībhāvād unmādam api gacchati //
從喜生憂愁,從喜生怖畏,因喜變異故,遂成為狂亂。
[出曜經] 念喜生憂、念喜生畏,念喜已離,遂捨狂惑。
[法集要頌經] 由愛生憂愁,由愛生怖畏,若遠離念愛,遂捨狂亂終。

5.3. cf.ud.8.8
[梵] śokā hi ye vai paridevitaṃ ca duḥkhaṃ ca lokasya hi naikarūpam /
priyaṃ pratītyeha tad asti sarvaṃ priye 'sati syān na kathaṃcid etat //
世上憂與惱,苦類實無數,依喜生諸苦,無喜彼亦無。
在這個世界上,憂與惱,及許多類別的苦,依於喜,這一切苦、憂、惱生起,當沒有喜的時候,這一切也沒有。
[出曜經] 夫人懷愁憂,世苦無數端,斯由念恩愛,無念則無畏。
[法集要頌經] 夫人懷憂愁,世苦無數量,斯由念恩愛,無念則無愁。
cf. ud.8.8
世間多憂愁,悲傷與痛苦;所有這一切,均有愛生出。一旦無愛時,憂愁悲苦無。
ye keci sokā paridevitā vā, dukkhā ca lokasmiṁ anekarūpā,
piyaṁ paṭicca pabhavanti ete, Piye asante na bhavanti ete.
“Whatever griefs or lamentations there are, And the many kinds of suffering in the world, These (all) arise because of love, Without loves, these do not originate.

5.4. cf.ud.8.8
[梵] tasmād dhi te sukhitā vītaśokā yeṣāṃ priyaṃ nāsti kathaṃcid eva /
tasmād aśokaṃ padam eṣamāṇaḥ priyaṃ na kurvīta hi jīvaloke //
故彼樂、無憂,若無任何喜,故尋無憂境,於世不生喜。
所以彼有樂、無憂,因為對於世上無有任何喜。因此,尋找無憂之境的人,不可於世間生喜。
cf. ud.8.8
無有所愛者,可為安樂人;無憂無煩惱,清淨無垢塵。
Tasmā hi te sukhino vītasokā, Yesaṁ piyaṁ natthi kuhiñci loke,
Tasmā asokaṁ virajaṁ patthayāno, Piyaṁ na kayirātha kuhiñci loke” ti.
Therefore they are happy and free from grief, Who are without love for anything in the world,Therefore those wanting what is griefless, dust-free, Should not have love for anything in the world.”

5.5. cf. dhp210
[梵] mā priyaiḥ saṃgamo jātu mā ca syād apriyaiḥ sadā /
priyāṇām adarśanaṃ duḥkham apriyāṇāṃ ca darśanam //
莫與喜愛會,莫與不喜會,不見喜是苦,見不喜是苦。
莫與喜愛的人相會,也莫與不喜愛的人相會,見不到喜愛的人是苦,見到不喜愛的人也是苦。
[出曜經]
莫與愛念會,亦莫不念俱,愛念不見苦,不念愛憂慼,於中生愁慼,消滅人根原。
[法集要頌經] 莫與愛念會,亦莫不念俱,念愛不見苦,不愛念憂慼。於中生愁慼,消滅人善根。

5.6.
[梵] priyāṇāṃ ca vinābhāvād apriyāṇāṃ ca saṃgamāt /
tīvra utpadyate śoko jīryante yena mānavāḥ //
與喜愛別離,與不喜相聚,強烈憂生起,以此人衰敗。
因為與喜愛的人分離,因為與不喜愛的人相會,所以強烈的憂生起,人因此衰敗。

5.7.
[梵] priyaṃ mṛtaṃ kālagataṃ jñātayaḥ sahitāḥ sthitāḥ /
śocanti dīrgham adhvānaṃ duḥkho hi priyasaṃgamaḥ //(priya-vigamaḥ?)
喜愛就後世,朋友多親眷,長夜憂愁恨,喜離為甚苦。
當喜愛的人死去,活著的親人朋友長夜為彼憂愁,因為與喜愛的人分離是痛苦的。
[出曜經] 愛念就後世,朋友知親多,長夜愁憂思,念離甚為苦。
[法集要頌經] 愛念就後世,朋友多親眷,長夜憂愁恨,念離為甚苦。

5.8. cf.dhp211
[梵] tasmāt priyaṃ na kurvīta priyabhāvo hi pāpakaḥ /
granthās teṣāṃ na vidyante yeṣāṃ nāsti priyāpriyam /
是故不生喜,喜性實是惡,若無喜不喜,彼則無繫縛。
因此,不應生喜,因為成為喜的狀態是惡的,若無有喜與不喜,則無有繫縛。
[出曜經] 是故不生念,念者是惡累,彼則無諸縛,無念無不念。
念為求方便,非義未設權,權慧致大義,自致第一尊。
[法集要頌經] 是故不生念,念者是惡累,彼則無諸縛,無念無不念。
念為求方便,非義不設權,權慧致大義,自致第一尊。

5.9. cf. dhp209
[梵] ayoge yujya cātmānaṃ yoge cāyujya sarvadā /
arthaṃ hitvā priyagrāhī spṛhayaty arthayogine //
己事不應事,不事應作事,捨利執喜者,慕利益相應。
一切時讓自己從事於不應作事,卻不從事於應作事,捨去利益後,執著喜愛者卻羨慕於利益相應者。

5.10. cf. ud.2.7
[梵] priyarūpasātagrathitā devakāyāḥ pṛthak sthitāḥ /
āghādinaḥ paridyūnā mṛtyurājavaśaṃ gatāḥ //
喜色樂所繫,諸天身異住,苦等又悲傷,落入死王所。
各各分開而住的天神眾,滿足於喜愛的色身,會被這種滿足繫縛,是苦等與悲傷的,落入死王自在。
[出曜經] 念色善色容,天身而別住,極樂而害至,為死王所錄。
[法集要頌經] 念色金色容,天身而別住。樂極而害至,為死王所錄。
cf.ud.2.7
眾人眾天神,貪戀可愛相;遭難受痛苦,受制於閻王。
piyarūpassādagathitāse devakāyā puthumanussā ca,
aghāvino parijunnā, maccurājassa vasaṁ gacchanti.
“Hosts of devas and many men are tied by the satisfaction in forms that are loved,
Miserable and worn out, they come under the power of the King of Death.

5.11. cf. ud.2.7
[梵] ye vai divā ca rātrau caiva apramattāḥ priyaṃ jahati nityam /
te vai khananti tv aghamūlaṃ mṛtyur āmiṣaṃ durativartyam //
日夜不放逸,恆常捨棄喜,彼能掘惡根,難越死神餌。
若日夜不放逸者恆常捨棄喜,彼能掘出惡根,此為難以越過的死神的釣餌。
[出曜經] 若人處晝夜,消滅念愛色,自掘深根本,不越死徑路。
[法集要頌經] 若人處晝夜,消滅念愛色,自掘深根源,不越死徑路。
cf. ud.2.7
晝夜不放逸,捨棄可愛相;可除貪之根,不上閻王當。
ye ve divā ca ratto ca appamattā jahanti piyarūpaṁ -
te ve khananti aghamūlaṁ maccuno āmisaṁ durativattan”-ti.
For sure those who are heedful day and night, give up forms that are loved -
They surely dig up the root of misery (which is) Death's bait, so difficult to transcend.”

5.12. cf. ud.2.8
[梵] asādhu sādhurūpeṇa priyarūpeṇa cāpriyam /
duḥkhaṃ sukhasya rūpeṇa pramattān abhimardati //
不善以善色,不喜以喜色,苦以樂的色,摧毀放逸者。
不善以善的形式摧毀放逸者,同樣的不喜以喜的形式,苦以樂的形式。
[出曜經] 不善像善色,愛色言非愛,苦謂為樂色,放逸之所使。
[法集要頌經] 不善形善色,愛色言非愛。若謂樂著色,放逸之所使。
cf. ud.2.8
苦事以為樂,悲事以為喜;為何混如是,祇緣人放逸。
“Asātaṁ sātarūpena, piyarūpena appiyaṁ,
Dukkhaṁ sukhassa rūpena, pamattam-ativattatī” ti.
“The disagreeable in an agreeable form,the unlovely in a lovely form,
The painful in the form of pleasure, overcome the heedless one.”

5.13. cf. 雜阿含1228
[梵] ātmānaṃ cet priyaṃ vidyān na enaṃ pāpena yojayet /
na hy etat sulabhaṃ bhavati sukhaṃ duṣkṛtakāriṇā //
若知喜自己,不應修習惡,作惡行得樂,此實不易得。
若知道喜自己的人,不應修習惡,以作惡行得到快樂,此實不容易得到。
[出曜經] 夫欲自念者,不與惡共居,此則難獲得,樂為惡根本。
[法集要頌經] 夫自念欲者,不與惡共居。此則難獲得,樂為惡根本
cf.1.雜阿含1228
謂為自念者,不應造惡行,終不因惡行,令己得安樂。
謂為自念者,終不造惡行,造諸善業者,令己得安樂。
若自愛念者,善護而自護,如善護國王,外防邊境城。
若自愛念者,極善自寶藏,如善守之王,內防邊境城。
如是自寶藏,剎那無間缺,剎那缺致憂,惡道長受苦。
2.別譯雜阿含55
若人自愛己,不以惡加彼,無有造作惡,得於快樂者。
若人自愛己,應修諸善業,速疾能獲得,種種諸快樂。
夫欲愛己者,應當自擁護,譬如邊表城,曠野多賊盜。
得值無難時,應當自隱藏,若其失無難,值難苦無窮。
3. Piyasuttaṃ PTS: SN, I, 071.
“Attānañce piyaṃ jaññā, na naṃ pāpena saṃyuje;
na hi taṃ sulabhaṃ hoti, sukhaṃ dukkaṭakārinā.
“Antakenādhipannassa, jahato mānusaṃ bhavaṃ;
kiñhi tassa sakaṃ hoti, kiñca ādāya gacchati;
kiñcassa anugaṃ hoti, chāyāva anapāyinī.
“Ubho puññañca pāpañca, yaṃ macco kurute idha;
tañhi tassa sakaṃ hoti, tañca Ādāya gacchati;
tañcassa [var] Anugaṃ hoti, chāyāva anapāyinī.
 “Tasmā kareyya kalyāṇaṃ, nicayaṃ samparāyikaṃ;
puññāni paralokasmiṃ, patiṭṭhā honti pāṇinan”tntti.
4. Enomoto 1994, no.1228
ātmānaṃ cet priyaṃ vidyān nainaṃ pāpena yojayet |
na hy etat sulabhaṃ bhavati sukhaṃ duṣkṛtakāriṇā ||
ātmānaṃ cet priyaṃ vidyān nainaṃ pāpena yojayet |
etad dhi sulabhaṃ bhavati sukhaṃ sukṛtakāriṇā ||
ātmānaṃ cet priyaṃ vidyād rakṣed enaṃ surakṣitaṃ |
yathā pratyantanagaraṃ . . . ||
ātmānaṃ cet priyaṃ vidyād gopayet taṃ sugopitam |
yathā pratyantanagaraṃ guptam antarbahisthiram ||
evaṃ gopayatātmānaṃ kṣaṇo vo mā hy upatyagāt |
kṣaṇātītā hi śocante narakeṣu samarpitāḥ ||

5.14.  cf. 雜阿含1228
[梵] ātmānaṃ cet priyaṃ vidyān na enaṃ pāpena yojayet /
etadd hi sulabhaṃ bhavati sukhaṃ sukṛtakāriṇā //
若知喜自己,不應修習惡,作善行得樂,此實極易得。
若知道喜自己的人,不應修習惡,以作善行得到快樂,此實容易得到。

5.15. cf. dhp157, 雜阿含1228
[梵] ātmānaṃ cet priyaṃ vidyād rakṣed enaṃ surakṣitam /
yathā pratyantanagaraṃ gambhīraparikhaṃ dṛḍham /
trayāṇām anyatamaṃ yāmaṃ pratijāgreta paṇḍitaḥ //
若知喜自己,應護善所護,如防護邊城,令深塹牢固。智者三時中,隨一應警覺。
若知道喜愛自己的人,應守護所應該保護的,猶如防護邊城,令深塹牢固,智者在三時中任一時應保持警覺。
[出曜經]
夫欲自念者,善宜自守護,猶如防邊城,深塹固乃牢,失三離三者,智者宜自悟。
[法集要頌經] 夫欲自念者,宜自善守護,如防護邊城,乃牢固墻塹。

5.16. cf. dhp315, 雜阿含1228
[梵] ātmānaṃ cet priyaṃ vidyād gopayet taṃ sugopitam /
yathā pratyantanagaraṃ guptam antarbahiḥ sthiram//
若知喜自己,應藏善所藏,如防護邊城,內外悉牢固。
若知道愛自己的人,應護藏彼所藏,猶如防邊城,內外令牢固。
[出曜經] 夫欲自念者,藏而使牢固,猶如防邊城,內外悉牢固。
[法集要頌經] 夫欲自念者,藏己仍堅密,猶如防邊城,內外悉牢固。

5.17. cf. uv.3.14, dhp315, 雜阿含1228
[梵] evaṃ gopayatātmānaṃ kṣaṇo vo mā hy upatyagāt /
kṣaṇātītā hi śocante narakeṣu samarpitāḥ //
如是藏自己,剎那莫捨離,時過實生憂,墮於地獄中。
你們應如是護藏自己,剎那莫捨離,時機過去了,墮於地獄生起憂愁。
[出曜經] 當自防護,時不再遇,時過生憂,墜墮地獄。
[法集要頌經] 當自善防護,後剎那虛悔,時過則生憂,須臾墮地獄。

5.18. cf.ud.5.1
[梵] sarvā diśas tv anuparigamya cetasā naivādhyagāt priyataram ātmanaḥ kvacit /
evaṃ priyaḥ pṛthag ātmā pareṣāṃ tasmān na hiṃsyāt param ātmakāraṇam //
心遍於諸方,何處喜過己,如是各喜己,喜己不殺他。
以心遍行一切處,在任何地方,找不到比自己還喜愛的人。同樣的,別人也是各自喜愛自己,因此,基於喜愛自己的理由,不應殺害他人。
[出曜經]
遍於諸方求,念心中間察,頗有斯等類,不愛己愛彼,以己喻彼命,是故不害人。
[法集要頌經] 遍於諸方求,令心中間察,頗有斯等類,不愛乃愛彼。以己喻彼命,是故不害人。
cf. ud.5.1
各方用心尋,不見如是人;比己更可愛,比己更可親。人既愛自己,不當害他人。
“Sabbā disā anuparigamma cetasā, Nevajjhagā piyataram-attanā kvaci.
Evaṁ piyo puthu attā paresaṁ, Tasmā na hiṁse param-attakāmo” ti.
“Having gone around in all directions with the mind,There is surely no one found who is loved more than oneself. In the same way others each love themselves, Therefore one who cares for himself should not harm another.”

5.19. cf. dhp129, 130
[梵] sarve daṇḍasya bibhyanti sarveṣāṃ jīvitaṃ priyam /
ātmānam upamāṃ kṛtvā na eva hanyān na ghātayet //
一切畏刀杖,一切皆喜命,以自度他情,勿殺勿令殺。
一切人皆害怕刀杖的傷害,每個人都喜愛自己的命,以自度他情,不應殺他人,也不可令他殺。
[出曜經] 一切皆懼死,莫不畏杖痛,恕己可為譬,勿殺勿行杖。
[法集要頌經] 一切皆懼死,莫不畏刀杖,恕己可為喻,勿殺勿行杖。

5.20. cf. dhp219
[梵] cirapravāsinaṃ yadvad dūrataḥ svastināgatam /
jñātayaḥ suhṛdo mitrāś cābhinandanti āgatam //
如久住異鄉,遠方安歸來,知識與親友,歡迎其歸來。
譬如久住異鄉的人,從遠方安全地歸來,知識、親、友歡迎其歸來。
[出曜經] 譬人久行,從遠吉還,親厚並安,歸來喜歡。
[法集要頌經] 譬如久行人,從遠吉却還,親厚亦安和,歸來懷慶悅。
cf. 大莊嚴論經90

5.21. cf. dhp220
[梵] kṛtapuṇyaṃ tathā martyam asmāṃl lokāt paraṃ gatam /
puṇyāny evābhinandanti priyaṃ jñātim ivāgatam //
如是已作福,此世往彼世,諸福迎接彼,如迎親歸來。
同樣的,已作福的人,從此世界往彼世界,所作福迎接此人,如迎接喜愛親友的歸來。
[出曜經] 好行福者,從此到彼,自受福祚,如親來喜。
[法集要頌經] 好福行善者,從此達於彼,自受多福祚,如親厚來喜。

5.22. cf. SN.3. 2. 10
[梵] tasmāt kuruta puṇyānāṃ nicayaṃ sāmparāyikam /
puṇyāni paraloke hi pratiṣṭhā prāṇināṃ hi sā //
是故汝應作,積聚當來福,於他世界中,福令有情住。
因此,為了未來,你應積聚福業,於他世界中,福業能令有情安住。
cf. 1. Piyasuttaṃ PTS: SN, I, 071.
 “Tasmā kareyya kalyāṇaṃ, nicayaṃ samparāyikaṃ;
puññāni paralokasmiṃ, patiṭṭhā honti pāṇinan”tntti.
2. SN.3. 2. 10 Dutiyaṃ aputtakasuttaṃ.
Tasmā kareyya kalyāṇaṃ nicayaṃ samparāyikaṃ,
Puññāni paralokasmiṃ patiṭṭhā honti pāṇinanti.
Thus you should do what is fine as a stash for the next life. Acts of merit are the support for beings in their after-death world.

5.23.
[梵] puṇyaṃ devāḥ praśaṃsanti samacaryāṃ ca yaś caret /
iha cānindito bhavati pretya svarge ca modate //
諸天稱讚福,若能行正行,此世不受譴,死後天受樂。
諸天稱讚福,若能行正行,此世不被譴責,死後,於天堂享受快樂。

5.24. cf.dhp217
[梵] dharmasthaṃ śīlasampannaṃ hrīmantaṃ satyavādinam /
ātmanaḥ kārakaṃ santaṃ taṃ janaḥ kurute priyam //
住法戒具足,有慚說諦語,令自寂靜者,世人喜愛彼。
依法而住,戒具足,有慚,說真實語,令自己達到寂靜涅槃的人,彼為世人所喜愛。
[出曜經] 樂法戒成就,誠信樂而習,能自敕身者,為人所愛敬。
[法集要頌經] 樂法戒成就,成信樂而習,能誡自身者,為人所愛敬。

5.25.
[梵] pareṣāṃ ca priyo bhavati hy ātmārthaṃ kriyate 'pi ca |
dṛṣṭe ca dharme prāśaṃsyaḥ sāmparāye ca sadgatiḥ ||
為人所喜愛,且造作己義,現世被稱讚,後生於善趣。
[出曜經] 為人所愛敬,皆由己所造,現世得稱譽,後生於天上。
[法集要頌經] 為人所敬故,皆由己所造,現世得名譽,後生於天上。

5.26. cf. dhp77
[梵] avavadetānuśāsīta cāsabhyāc ca nivārayet |
asatāṃ na priyo bhavati satāṃ bhavati tu priyaḥ ||
教授與教誡,制止非法行,不善者不喜,然善者喜此。
教授與教誡,制止非法行,不善者不喜歡此人,然善者喜愛此人。
[出曜經] 教習使稟受,制止非法行,善者之所念,惡者當遠離。
[法集要頌經] 教習使稟受,制止非法行,善者之所念,惡者當遠離。

5.27.
[梵] asantaś caiva santaś ca nānā yānti tv itaś cyutāḥ |
asanto narakaṃ yānti santaḥ svargaparāyaṇāḥ ||
善與不善者,死後皆不同,不善墮地獄,善者生天上。
[出曜經] 善與不善者,此二俱不別,不善生地獄,善者生天上。
[法集要頌經] 善與不善者,此二俱不別,善者生天上,不善墮地獄。
6. śīlavargo戒品
6.1.
[梵] śīlaṃ rakṣeta medhāvī prārthayan vai sukhatrayam |
praśaṃsāvittalābhaṃ ca pretya svarge ca modanam ||
智者應護戒,為求三種樂,得名譽、得財,死後生天。
有智者應護戒,為求三種樂:得名譽、得財、死後生天。
[出曜經] 慧人護戒,福致三寶,名聞得利,後上天樂。
[法集要頌經] 智者能護戒,福致三種報,現名聞得利,終後生天上。
cf. 1. Dharmasamucchaya
śīlaṃ rakṣatu medhāvī yathā yānaṃ sukhatrayam /
praśaṃsāvṛttalābhaṃ ca pretya svarge ca modate // Dhs_23.9 //
2. Divyavadana
śīlaṃ rakṣeta medhāvī prārthayānaḥ sukhatrayam/
praśaṃsāṃ vittalābhaṃ ca pratya svarge ca modanam//70//

6.2.
[梵] sthānāny etāni sampaśyan śīlaṃ rakṣeta paṇḍitaḥ |
āryo darśanasampannaḥ sa loke labhate śivam ||
徹見此道理,智者應護戒,聖者具足見,於世彼吉祥。
徹見這些道理的智者應護戒,聖者具足見,在世上他能得吉祥。
[出曜經] 常見法處,護戒為明,得成真見,輩中吉祥。
[法集要頌經] 當見持戒者,護之為明智,得成真正見,彼獲世安靜。

6.3.
[梵] sukhaṃ śīlasamādānaṃ kāyo na paridahyate |
sukhaṃ ca rātrau svapati pratibhuddhaś ca nandati ||
持戒得快樂,令身無煩惱,夜睡眠恬淡,寤則長喜悅。
[出曜經] 持戒者安,令身無惱,夜臥恬惔,寤則常歡。
[法集要頌經] 持戒得快樂,令身無煩惱,夜睡眠恬淡,寤則長喜悅。

6.4. cf. uv.10.11, uv.30.20, dhp333
[梵] śīlaṃ yāvaj jarā sādhu śraddhā sādhu pratiṣṭhitā |
prajñā narāṇāṃ ratnaṃ vai puṇyaṃ coraiḥ sudurharam ||
至老持戒善,信堅亦是善,慧為人之寶,福德賊難取。
[出曜經] 戒終老安,戒善安止,慧為人寶,福盜不取。
[法集要頌經] 戒終老死安,戒善止亦寧,慧為人之寶,福德賊難脫。
何法終為善,何法善安止,何法為人寶,何盜不能取。
戒法終為安,戒法善安止,慧為人之寶,唯福不能盜。

6.5. cf.uv.7.6
[梵] kṛtvā puṇyāni saprajño dattvā dānāni śīlavān |
iha cātha paratrāsau sukhaṃ samadhigacchati ||
修福有慧者,布施具戒者,此世及他世,彼能得安樂。
[出曜經] 修戒布施,作福為福,從是適彼,常到安處。
[法集要頌經] 修戒行布施,作福為良田,從是至彼岸,常到安樂處。

6.6. cf.uv.29.15
[梵] śīle pratiṣṭhito bhikṣur indriyaiś ca susaṃvṛtaḥ |
bhojane cāpi mātrajño yukto jāgarikāsu ca ||
安立戒苾芻,守護諸根門,飲食知節量,寤寐意相應。
[出曜經] 比丘立戒,守攝諸根,食知自節,寤意令應。
[法集要頌經] 苾芻立戒德,守護諸根門,飲食知節量,寤寐意相應。

6.7. cf.uv.4.32, uv.32.22
[梵] viharann evaṃ ātāpī hy aho rātram atandritaḥ |
abhavyaḥ parihāṇāya nirvāṇasyaiva so ’ntike ||
如是精勤住,晝夜常警覺,不可能退失,彼實近涅槃。
[出曜經] 意常覺悟,晝夜力學,漏盡意解,可致泥洹。
[法集要頌經] 意常生覺悟,晝夜精勤學,漏盡心明解,可致圓寂道。

6.8.
[梵] śīle pratiṣṭhito bhikṣuś cittaṃ prajñāṃ ca bhāvayet |
ātāpī nipako nityaṃ prāpnuyād duḥkhasaṃkṣayam ||
苾芻住於戒,應修心與慧,有勤與睿智,能得諸苦盡。
[出曜經] 慧者立禁戒,專心習其智,比丘無熱惱,可果盡苦際。
[法集要頌經] 智者立禁戒,專心習智慧,苾芻無熱惱,盡果諸苦除。

6.9.
[梵] tasmāt satataśīlī syāt samādher anurakṣakaḥ |
vipaśyanāyāṃ śikṣec ca samprajānapratismṛtaḥ ||
故恆常持戒,隨護於正定,正念正知者,應學習觀慧。
[出曜經] 以戒降心,守意正定,內學止觀,無忘正智。
[法集要頌經] 以戒常伏心,守護正定意,內學修止觀,無忘為正智。

6.10.
[梵] sa tu vikṣīṇasaṃyogaḥ kṣīṇamāno niraupadhiḥ |
kāyasya bhedāt saprajñaḥ saṃkhyān nopaiti nirvṛtaḥ ||
諸結已蠲除,慢已盡無依,有慧身壞後,不墮數入滅。
但是,諸結已蠲除、慢已盡、無依、有慧的人,身壞之後,不墮名數,入於寂滅。
[出曜經] 蠲除諸垢,盡慢勿生,終身求法,勿暫離聖。
[法集要頌經] 蠲除諸罪垢,盡慢勿生疑,終身求法戒,勿遠離聖念。

6.11.
[梵] śīlaṃ samādhiḥ prajñā ca yasya hy ete subhāvitāḥ |
so ’tyantaniṣṭho vimalas tv aśokaḥ kṣīṇasambhavaḥ ||
戒與定與慧,若已善修習,極究竟無垢,無憂生已盡。
[出曜經] 戒定慧解,是當善惟,都已離垢,無禍除有。
[法集要頌經] 戒定慧解脫,應當善觀察,彼已離塵垢,盡煩惱不生。

6.12.
[梵] saṅgāt pramukto hy asita ājñātāvī niraupadhiḥ |
atikramya māraviṣayaṃ ādityo vā virocate ||
解脫於染著,無取智無依,超越魔羅界,如日光明照。
解脫於染著,無取、有智、無依,超越魔羅界,如日光明照。
[出曜經] 著解則度,餘不復生,越諸魔界,如日清明。
[法集要頌經] 集白淨解脫,無智皆以盡,超越魔羅界,如日光明照。

6.13.
[梵] uddhatasya pramattasya bhikṣuṇo bahirātmanaḥ |
śīlaṃ samādhiḥ prajñā ca pāripūriṃ na gacchati ||
掉放逸苾芻,遠離己目標,戒與定與慧,不能達圓滿。
掉舉及放逸的苾芻遠離他自己目標,其戒定慧不能達成圓滿。
[出曜經] 狂惑自恣,比丘外避,戒定慧行,求滿勿離。
[法集要頌經] 我慢及迷醉,苾芻應外避,戒定慧三行,求滿勿遠離。

6.14. cf.ud.5.5
[梵] channam evābhivarṣati vivṛtaṃ nābhivarṣati |
tasmād dhi channaṃ vivared evaṃ taṃ nābhivarṣati ||
所覆會下雨,不所覆不雨,故應開所覆,如是彼不雨。
為雲所覆的天空會下雨,不為雲所覆的天空不會下雨,因此,應打開所覆蓋的,如是不下雨。
[出曜經] 既不自恣,又不想念,是故捨慢,如是不生。
[法集要頌經] 既不放自恣,諸有勿想念,是故捨陰蓋,不生如是障。
cf. 1. ud.5.5
過錯若隱蔽,必招大煩惱;過錯若公開,無憂無煩惱。
Channam-ativivassati vivaṭaṁ nātivassati,
Tasmā channaṁ vivaretha evaṁ taṁ nātivassatīti.
On what is covered (defilement) pours down, on what is open it does not pour down, Therefore what is covered open up, so that it does not pour down on you.
2. Theragāthā 6.1.13
‘‘Channamativassati, vivaṭaṃ nātivassati;
Tasmā channaṃ vivaretha, evaṃ taṃ nātivassati.

6.15. cf. dhp289
[梵] etad dhi dṛṣṭvā śikṣeta sadā śīleṣu paṇḍitaḥ |
nirvāṇagamanaṃ mārgaṃ kṣipram eva viśodhayet ||
智者見此已,恒學諸禁戒,直趣涅槃路,如是能速淨。
[出曜經] 智者學牢固,於諸禁戒律,直趣泥洹路,速得至滅度。
[法集要頌經] 苾芻防禁戒,恒見學此者,直趣涅槃路,速得淨如是。

6.16. cf. dhp54
[梵] na puṣpagandhaḥ prativātam eti na vāhnijāt tagarāc candanād vā |
satāṃ tu gandhaḥ prativātam eti sarvā diśaḥ satpuruṣaḥ pravāti ||
花香不逆行,芙蓉栴檀香,善香逆風薰,善人遍諸處。
花香不逆風,芙蓉栴檀香亦不能,但善人之香能逆風薰,遍一切處。
[出曜經] 華香不逆風,芙蓉栴檀香,德香逆風熏,德人遍聞香。
[法集要頌經] 花香不逆風,芙蓉栴檀香,德香逆風薰,德人遍聞香。

6.17. cf.dhp55
[梵] tagarāc candanāc cāpi vārṣikāyās tathotpalāt |
etebhyo gandhajātebhyaḥ śīlagandhas tv anuttaraḥ ||
多迦羅栴檀,優鉢羅末利,如是比諸香,戒香最為上。
[出曜經] 旃檀多香,青蓮芳華,雖謂是真,不如戒香。
[法集要頌經] 烏鉢嚩哩史,多誐羅栴檀,如是等花香,勿比於戒香。

6.18. cf. dhp56
[梵] alpamātro hy ayaṃ gandho yo ’yaṃ tagaracandanāt |
yas tu śīlavatāṃ gandho vāti deveṣv apīha saḥ |
多迦羅、栴檀,此香實微少,若具戒之香,可薰入天界。
[出曜經] 華香氣微,不可謂真,持戒之香,到天殊勝。

6.19. cf. dhp57
[梵] teṣāṃ viśuddhaśīlānām apramādavihāriṇām |
samyag ājñā vimuktānāṃ māro mārgaṃ na vindati ||
若持戒清淨,住於不放逸,以正智解脫,魔不知其道。
[出曜經] 戒具成就,定意度脫,魔迷失道,魔不知道。
[法集要頌經] 若人能持戒,清淨不放逸,正智得解脫,是名安樂處。

6.20. cf.dhp276, uv.12.11
[梵] eṣa kṣemagamo mārga eṣa mārgo viśuddhaye |
pratipannakāḥ prahāsyanti dhyāyino mārabandhanam ||
此道趣安穩,此道能清淨,已證禪定者,能壞魔束縛。
[出曜經] 此道為究竟,此道無有上,向得能究原,禪定是縛魔。
[法集要頌經] 此道無有上,消除禪定魔,賢聖德難量,得達八正路。
7. sucarita善行品
7.1. cf. dhp231
[梵] kāyapradoṣaṃ rakṣeta syāt kāyena susaṃvṛtaḥ |
kāyaduścaritaṃ hitvā kāyena sukṛtaṃ caret ||
護身離惡行,以身善護已,已捨身惡行,應修身善行。
[出曜經] 護身惡行,自正身行,護身惡者,修身善行。
[法集要頌經] 守護身惡行,自正護身行,守護身惡者,常修身善行。

7.2. cf. dhp232
[梵] vācaḥ pradoṣaṃ rakṣeta vacasā saṃvṛto bhavet |
vāco duścaritaṃ hitvā vācā sucaritaṃ caret ||
護口離惡行,以口善護已,已捨口惡行,應修口善行。
[出曜經] 護口惡行,自正口行,護口惡者,修口善行。
[法集要頌經] 守護口惡行,自正護口行,守護口惡者,常修口善行。

7.3. cf. dhp233
[梵] manaḥ pradoṣaṃ rakṣeta manasā saṃvṛto bhavet |
mano duścaritaṃ hitvā manaḥ sucaritaṃ caret ||
護意離惡行,以意善護已,已捨意惡行,應修意善行。
[出曜經] 護意惡行,自正意行,護意惡者,修意善行。
[法集要頌經] 守護意惡行,自正護意行,守護意惡者,恒修意善行。

7.4.
[梵] kāyaduścaritaṃ hitvā vaco duścaritāni ca |
manoduścaritaṃ hitvā yac cānyad doṣasaṃhitam ||
已棄身惡行,及棄口惡行,意亦棄惡行,及諸穢惡法。
[出曜經] 身棄惡行,及口惡行,意棄惡行,及諸穢惡。
[法集要頌經] 身當棄惡行,及棄口惡行,意亦棄惡行,及諸穢惡法。

7.5.
[梵] kāyena kuśalaṃ kuryād vacasā kuśalaṃ bahu |
manasā kuśalaṃ kuryād apramāṇaṃ niraupadhim ||
以身應修善,以口修多善,以意應修善,無量與無依。
以身應修善,以口應修多善,以意應修無量與無依的善。
[出曜經] 身修善行,口善亦爾,意修善行,無欲盡漏。
[法集要頌經] 身當修善行,修口善亦然,及修意善者,無欲盡諸漏。

7.6. cf. uv.6.5
[梵] kāyena kuśalaṃ kṛtvā vacasā cetasāpi ca |
iha cātha paratrāsau sukhaṃ samadhigacchati ||
身已修善行,修口意亦爾,於今及後世,彼能得安樂。
[出曜經] 身修善行,口意亦爾,於今後世,永生善處。
[法集要頌經] 身當修善行,修口意亦爾,今世及後世,永得生善處。

7.7. cf. dhp225, 大莊嚴論經46
[梵] ahiṃsakā vai munayo nityaṃ kāyena saṃvṛtāḥ |
te yānti hy acyutaṃ sthānaṃ yatra gatvā na śocati ||
牟尼行不殺,常能善攝身,彼趣不退位,所至處無憂。
[出曜經] 慈仁不殺,常能攝身,是處不死,所適無患。
[法集要頌經] 慈仁行不殺,常能善攝身,彼得無盡位,所適皆無患。

7.8.
[梵] ahiṃsakā vai munayo nityaṃ vācā susaṃvṛtāḥ |
te yānti hy acyutaṃ sthānaṃ yatra gatvā na śocati ||
牟尼行不殺,常能慎過言,彼趣不退位,所至處無憂。
[出曜經] 不殺為仁,常能慎言,是處不死,所適無患。
[法集要頌經] 不行殺為仁,常能慎過言,彼得無盡位,所適皆無患。

7.9.
[梵] ahiṃsakā vai munayo manasā nityasaṃvṛtāḥ |
te yānti hy acyutaṃ sthānaṃ yatra gatvā na śocati ||
牟尼行不殺,常能守護意,彼趣不退位,所至處無憂。
[出曜經] 不殺為仁,常能慎意,是處不死,所適無患。
[法集要頌經] 過去身惡業,應當自悔恨,今身不放逸,智生罪除滅。
過去口惡業,應當自悔恨,今若不妄語,智生罪除滅。
過去意惡業,應當自悔恨,今意常清淨,智生罪除滅。

7.10. cf. dhp234
[梵] kāyena saṃvṛtā dhīrā dhīrā vācā susaṃvṛtāḥ |
manasā saṃvṛtā dhīrā dhīrāḥ sarvatra saṃvṛtāḥ |
te yānti hy acyutaṃ sthānaṃ yatra gatvā na śocati ||
堅定守護身,堅定守護口,堅定守護意,堅定護一切,彼趣不退位,所至處無憂。
[出曜經]
慎身為勇悍,慎口悍亦然,慎意為勇悍,一切結亦然,此處名不死,所適無憂患。
[法集要頌經] 慎身為勇捍,慎口捍亦然,慎意為勇捍,一切結亦然,此處名不死,所適無憂患。

7.11. cf. dhp361
[梵] kāyena saṃvaraḥ sādhu sādhu vācā ca saṃvaraḥ |
manasā saṃvaraḥ sādhu sādhu sarvatra saṃvaraḥ |
sarvatra saṃvṛto bhikṣuḥ sarvaduḥkhāt pramucyate ||
護身為善哉,護口善亦然,護意為善哉,護一切亦然,苾芻護一切,解脫一切苦。
[出曜經]
護身為善哉,護口善亦然,護意為善哉,護一切亦然,比丘護一切,能盡苦原際。
[法集要頌經] 護身為善哉,護口善亦然,護意為善哉,護一切亦然,苾芻護一切,能盡諸苦際。

7.12. cf. dhp281
[梵] vācānurakṣī manasā susaṃvṛtaḥ kāyena caivākuśalaṃ na kuryāt |
etāṃ śubhāṃ karmapathāṃ viśodhayann ārādhayen mārgam ṛṣipraveditam ||
護口善護意,不以身作惡,淨此善業道,得仙所說道。
護口善護意,不以身作惡,淨化此善業道的人,能得大仙所說道。
[出曜經] 護口意清淨,身終不為惡,能淨此三者,便逮神仙道。
[法集要頌經] 護口意清淨,身終不為惡,能淨此三業,是道大仙說。
ārādhayati 在梵語的意思為:取悅、討好、努力取得...歡喜、得到...恩賜、設法取得、尊敬、禮敬、 應得。ārādheti 在巴利語的意思為:➀取悅,贏得好感。如:cittaṃ ārādheti 令心歡喜。➁得到、完成、成就。
例一:如聲聞地:tatra mithyāpratipattikṛto yogabhraṃśaḥ / yathāpīhaikatyo 'yoniśaḥ prayujyamāno na ārādhako bhavati yogasya, na ārādhayati nyāyyaṃ dharmaṃ kuśalam /(邪行所作瑜伽壞者,謂如有一不如正理精勤修行,雖多用功,無所成辦,不能成辦一切瑜伽,亦非善法。)此中奘師很明顯地將此詞ārādhayati 譯為:成辦。
例二:如聲聞地:yathāpīhaikatyaḥ ... araṇye vā punar viharati, āgatāgatānāñ ca gṛhipravrajitānām, ṛjūkānām, ṛjūkajātīyānāṃ dharmadeśanayā cittam ārādhayati/(又如有一... 或住空閑,有在家者及出家者,為性質直,來至其所,因為說法,令心歡喜。)此中奘師很明顯地將此詞cittam ārādhayati 譯為:令心歡喜。
8. vāca言語品
8.1. cf. dhp306, sn.3.10, ud.4.8
[梵] abhūtavādī narakān upaiti yaś cānyad apy ācaratīha karma |
ubhau hi tau pretyasamau niruktau nihīnadharmau manujau paratra ||
➀妄語入地獄,於此行他業,二人劣法同,死後至他處。
說妄語者入地獄,造作他業:「已作卻說我沒作。」也如此。造作劣法的這二人是相同的,當死後到來世的結果是一樣。
➁妄語入地獄,於此行他業,二人死後同,他處劣法人。
這二人死後可說是相同的,於來世,皆是具有低劣特性的人。
[出曜經] 妄語地獄近,作之言不作,二罪後俱受,是行自牽往。
[法集要頌經] 妄語入地獄,作之言不作,二罪後俱受,是行自牽去。
cf. 1. sn.3.10
abhūtavādī nirayaṃ upeti, yo vāpi katvā na karomicāha;
ubhopi te pecca samā bhavanti, nihīnakammā manujā parattha.
2. ud.4.8
abhūtavādī nirayaṁ upeti, yo cāpi katvā `na karomi' cāha,
ubho pi te pecca samā bhavanti nnihīnakammā manujā paratthā” ti.
He who speaks what is untrue goes to the nether regions, also he who says `I did not do' what he has done, both of those men who have performed base deeds are the same when they have passed away to the other world.

8.2. cf. sn.3.10
[梵] puruṣasya hi jātasya kuṭhārī jāyate mukhe |
yayā chinatti hātmānaṃ vācā durbhāṣitaṃ vadan ||
已出生為人,斧頭生於口,當言說惡語,以彼言傷己。
對於已出生為人而言,斧頭生在口中,當他說惡言時,猶如以此斧頭砍自己一樣。
[出曜經] 夫士之生,斧在口中,所以斬身,由其惡言。
[法集要頌經] 恒懷暴惡人,斧在口中出,所以自傷身,由其出惡言。
cf. 1. sn.3.10
purisassa hi jātassa, kuṭhārī jāyate mukhe;
yāya chindati attānaṃ, bālo dubbhāsitaṃ bhaṇaṃ.
2. SN.6. 1. 9. Tudubrahmasuttaṃ.
purisassa hi jātassa kuṭhārī jāyate mukhe,
yāya chindati attānaṃ bālo dubbhāsitaṃ bhaṇaṃ.
3. Āps = Āyuḥparyantasūtra, GBM = Gilgit Buddhist Manuscripts (Facsimile ed.)
Āps 40. cf. Uv 7.2-6, Suvarṇavarṇāvadāna, PatnaDhp 300-303, Sn 127.1-15, SN I 149.17-31 etc.
puruṣasya hi jātasya kuṭḥārī jāyate mukhe /
cchinatti hi yayātmānaṃ (GBM 1699.2) vācā durbhāṣitaṃ vadan* // 42

8.3. cf. sn.3.10
[梵] yo nindiyāṃ praśaṃsati tān api nindati ye praśaṃsiyāḥ |
sa cinoti mukhena taṃ kaliṃ kalinā tena sukhaṃ na vindati ||
若讚應責備,若責應稱讚,彼以口聚罪,以罪不得樂。
稱讚應責備的人,及責備那些應稱讚的人,他用口來積聚罪,因為這個罪,他不得樂。
[出曜經] 譽惡惡所譽,是二俱為惡,好以口會鬥,是後皆無安。
[法集要頌經] 譽惡惡還譽,是二俱為惡,好以口快鬪,彼後皆無安。
cf. 1. sn.3.10
yo nindiyaṃ pasaṃsati, taṃ vā nindati yo pasaṃsiyo;
vicināti mukhena so kaliṃ, kalinā tena sukhaṃ na vindati.
2. SN.6. 1. 9. Tudubrahmasuttaṃ.
yo nindiyaṃ pasaṃsati taṃ vā nindati yo pasaṃsiyo,
vicināti mukhena so kaliṃ kalinā tena sukhaṃ na vindati.
3. Paṭhamakhatasuttaṃ, PTS: AN, II, 002.
yo nindiyaṃ pasaṃsati, taṃ vā nindati yo pasaṃsiyo;
vicināti mukhena so kaliṃ, kalinā tena sukhaṃ na vindati.
4. Āps = Āyuḥparyantasūtra, GBM = Gilgit Buddhist Manuscripts (Facsimile ed.)
Āps 40. cf. Uv 7.2-6, Suvarṇavarṇāvadāna, PatnaDhp 300-303, Sn 127.1-15, SN I 149.17-31 etc.
yo nindyajanaṃ praśaṃsati praśaṃsyaṃ ca janaṃ vinindati /
sa cinoti mukhena taṃ kaliṃ kalinā yena sukhaṃ na vindati // 43

8.4. cf. sn.3.10
[梵] alpamātro hy ayaṃ kalir ya ihākṣeṇa dhanaṃ parājayet |
ayam atra mahattaraḥ kalir yaḥ sugateṣu manaḥ pradūṣayet ||
此罪實微小,若以骰失財,若心瞋如來,此罪失極大。
若因骰子賭博而失去錢財,此罪算微小,若對諸善逝內心懷恨,此罪失極大。
[出曜經] 諍為少利,如掩失財,從彼致諍,令意向惡。
[法集要頌經] 爭為微少利,如掩失財寶,從彼致鬪諍,合意向惡道。
cf. 1. sn.3.10
appamatto ayaṃ kali, yo akkhesu dhanaparājayo
sabbassāpi sahāpi attanā, ayameva mahattaro kali; yo sugatesu manaṃ padosaye.
2. SN.6. 1. 9. Tudubrahmasuttaṃ.
appamatto ayaṃ kali yo akkhesu dhanaparājayo,
sabbassāpi sahāpi attanā ayameva mahantataro kali yo sugatesu manaṃ padosaye.
3. Paṭhamakhatasuttaṃ, PTS: AN, II, 002.
appamatto ayaṃ kali, yo akkhesu dhanaparājayo;
sabbassāpi sahāpi attanā, ayameva mahantataro kali; yo sugatesu manaṃ padosaye.
4. Āps = Āyuḥparyantasūtra, GBM = Gilgit Buddhist Manuscripts (Facsimile ed.)
Āps 40. cf. Uv 7.2-6, Suvarṇavarṇāvadāna, PatnaDhp 300-303, Sn 127.1-15, SN I 149.17-31 etc.
alpamātro hy ayaṃ kalir ya ihākṣaiḥ svadhanaṃ (GBM 1699.3) parājayet* /
ayam atra mahattaraḥ kalir yaḥ sugateṣu manaḥ pradūṣyet* // 44

8.5. cf. sn.3.10
[梵] śataṃ sahasrāṇi nirarbudāni ṣaṭ triṃśatiṃ pañca tathārbudāni |
yān āryagarhī narakān upaiti vācaṃ manaś ca praṇidhāya pāpakam ||
若百千冰寒,三十六五皰,誹謗聖將入,發惡口與意。
發出惡口與惡意來誹謗賢聖的人將入百千冰寒地獄,及四十一瘡皰地獄。
[出曜經] 百千尼羅浮,三十六五獄,誹謗賢聖者,依口發願惡。
[法集要頌經] 百千尼羅浮,三十六五獄,誹謗賢聖者,口意發惡願。
cf. 1. sn.3.10
sataṃ sahassānaṃ nirabbudānaṃ, chattiṃsati pañca ca abbudāni;
yam ariyagarahī nirayaṃ upeti, vācaṃ manañ ca paṇidhāya pāpakaṃ.
心懷惡意,口出惡言,責罵聖人,便墮入地獄,從十萬水泡地獄到四十一地獄。
2. SN.6. 1. 9. Tudubrahmasuttaṃ.
sataṃ sahassānaṃ nirabbudānaṃ chattiṃsati pañca ca abbudāni,
yam ariyagarahī nirayaṃ upeti vācaṃ manañca paṇidhāya pāpakanti.
3. Paṭhamakhatasuttaṃ, PTS: AN, II, 002.
sataṃ sahassānaṃ nirabbudānaṃ, chattiṃsatī pañca ca abbudāni;
yam ariyagarahī nirayaṃ upeti, vācaṃ manañca paṇidhāya pāpakan”ti.
4. Āps = Āyuḥparyantasūtra, GBM = Gilgit Buddhist Manuscripts (Facsimile ed.)
Āps 40. cf. Uv 7.2-6, Suvarṇavarṇāvadāna, PatnaDhp 300-303, Sn 127.1-15, SN I 149.17-31 etc.
śataṃ sahasrāṇi nirarbudānāṃ ṣaṭtriṃśataṃ paṃca caivārbudāni /
yān āryagarhī narakān upaiti vācaṃ manaś (GBM 1699.4) ca praṇidhāya pāpakaṃ //

8.6.
[梵] asataṃ hi vadanti pāpacittā narakaṃ vardhayate vadhāya nityam |
anavadyabalas titikṣate tāṃ manaso hy āvilatāṃ vivarjayitvā ||
惡心說虛語,自增地獄苦,已捨心染污,無過力能忍。
惡心說不真實的話的人,增長地獄導致傷害自己,已捨離心的染污,無過力能忍彼。
[出曜經] 無道墮惡道,自增地獄苦,遠愚修忍意,念諦則無犯。
[法集要頌經] 無道墮惡道,自增地獄苦,遠愚修忍意,念諦則無犯。
Āps = Āyuḥparyantasūtra, GBM = Gilgit Buddhist Manuscripts (Facsimile ed.)
Āps 40. cf. Uv 7.2-6, Suvarṇavarṇāvadāna, PatnaDhp 300-303, Sn 127.1-15, SN I 149.17-31 etc.
asatābhivadanti pāpacittā narakān ātmavadhāya vardhayante /
anavadyabalas titikṣate tan manaso 'nāvilatām asau prakurvan* // 46

8.7. cf. dhp164
[梵] yaḥ śāsanaṃ hy arhatāṃ āryāṇāṃ dharmajīvinām |
pratikrośati durmedhā dṛṣṭiṃ niḥśritya pāpikām
phalaṃ kaṇṭakaveṇur vā phalaty ātmavadhāya saḥ ||
若蔑羅漢教,聖者依法活,惡慧依惡見,如竹子開花,彼自取滅亡。
若惡慧人依於惡見,輕蔑阿羅漢、聖者、依法而活者的教法,彼傷害自己,如竹子開花,自取滅亡。
[出曜經] 若猗內藏,依賢聖活,愚者墮惡,猶願邪見。
以失今良會,更立誓願求,終不見聖諦,況欲見究竟?
竹蘆生節,還害其軀,吐言當善,不演惡教。
[法集要頌經] 若倚內寶藏,依賢聖活命,愚者墮惡道,猶願邪見作。
以失今良會,更立誓願求,終不見聖諦,況欲見究竟。
竹蘆生實乾,還害其自軀。
Āps 42.
yaḥ (GBM 1701.2) śāsanam āryāṇām arhatāṃ dharmajīvināṃ /
pratikrośati durmedhā dṛṣṭiṃ niśṛtya pāpikāṃ /
phalaṃ kaṇṭakaveṇur vā phalaty ātmavadhāya saḥ // 49

8.8.
[梵] kalyāṇikāṃ vimuñceta naiva muñceta pāpikām |
muktā kalyāṇikī śreyo muktā tapati pāpikā ||
應當吐善言,不當說惡言,已說善者言,勝於說惡者。
應當說與善有關的言語,不應說與惡有關的言語,已說善者勝於說惡者。
[出曜經] 吐言當善,不演惡教。
[法集要頌經] 若吐言當善,不演惡法教。從善得解脫,為惡不得解。
Āps 42.
kalyāṇikām eva muñcen na tu muñceta (GBM 1701.3) pāpikāṃ /
muktvā kalyāṇikāṃ śreyo muktvā tapati pāpikān* // 50

8.9.
[梵] na ca mukte pramuñcet tāṃ muñcamāno hi bādhyate |
naivaṃ āryāḥ pramuñcanti muktā bālair hi pāpikā ||
所說不應說,說時彼所縛,聖者不如是,愚者所說惡。
當說的時候,為所說的話束縛,就不應該說這種話,聖者不會說這種話,然而愚者會說惡的話。
[出曜經]
從善得解脫,為惡不得解,善解者為賢,是為脫惡惱,賢聖解不然,如彼愚得解。
[法集要頌經] 善解者為賢,是為脫惡趣 ,聖賢解不然,如彼愚得解,
Āps 42.
saced muñcet pratimuñced muñcamāno hi vadhyate /
na tām āryā vimuñcanti bālā muñcanti pāpikān* // 51

8.10. cf.dhp363
[梵] mukhena samyato bhikṣur mandabhāṣī hy anuddhataḥ |
arthaṃ dharmaṃ ca deśayati madhuraṃ tasya bhāṣitam ||
苾芻調伏口,言緩不自傲,言說義與法,所說言悅耳。
[出曜經] 比丘抱損意,不躁言得忠,義說如法說,是言柔軟甘。
[法集要頌經] 苾芻挹損意,不躁言得忠。義說如法說,所語言柔軟。

8.11. cf. sn.3.3
[梵] subhāṣitaṃ hy uttamaṃ āhur āryā dharmaṃ vaden nādharmaṃ tad dvitīyam |
priyaṃ vaden nāpriyaṃ tat tṛtīyaṃ satyaṃ vaden nāsatyaṃ tac caturtham ||
聖者說:善說為第一,法說為第二,喜說為第三,諦說為第四。
聖說:善說為第一;應說法,不說非法為第二;應說令人歡喜的話,不說不令人歡喜的話為第三;說真實語,不說虛妄語為第四。
[出曜經] 善說賢聖教,法說如法二,念說如念三,諦說如諦四。
[法集要頌經] 善說賢聖教,法說如法二,念說如念三,諦說如諦四。
cf. sn.3.3
subhāsitaṃ uttamamāhu santo, dhammaṃ bhaṇe nādhammaṃ taṃ dutiyaṃ;
piyaṃ bhaṇe nāppiyaṃ taṃ tatiyaṃ, saccaṃ bhaṇe nālikaṃ taṃ catutthan”ti.

8.12. cf. sn.3.3
[梵] tām eva vācaṃ bhāṣeta yayātmānaṃ na tāpayet |
parāṃś ca na vihiṃseta sā hi vāk sādhu bhāṣitā ||
[梵文分析]
tām eva vācaṃ bhāṣeta yayā ātmānaṃ na tāpayet |
 此   實     語      應說     若      自己   不  應折磨
parāṃś ca na vihiṃseta sā hi vāk sādhu bhāṣitā ||
  他人   與 不    傷害     此實  語    善      所說
唯應說此語,以彼不惱己,亦不害有情,此語實善說。
應該說那種不會折磨自己,亦不會傷害有情的話,這種言語實善說。
[出曜經] 是以言語者,必使己無患,亦不剋眾人,是為能善言。
[法集要頌經] 是以言語者,必使心無患,亦不尅有情,是為能善言。
cf. sn.3.3
tam eva vācaṃ bhāseyya, yāyattānaṃ na tāpaye;
pare ca na vihiṃseyya, sā ve vācā subhāsitā.

8.13. cf.sn.3.3
[梵] priyodyam eva bhāṣeta yā hi vācābhinanditā |
nādadāti yayā pāpaṃ bhāṣamāṇaḥ sadā priyam ||
應說可喜語,彼語令人喜,因彼不取惡,說時常有喜。
應該說可喜的言語,因為這種言語令人歡喜,因這種言語不會帶來罪惡,說的時候,常令人歡喜。
[出曜經] 言使投意可,亦令得歡喜,不使至惡意,出言眾悉可。
[法集要頌經] 言使投意可,亦令得歡喜,不使至惡意,出言眾悉可。
cf. sn.3.3
piyavācameva bhāseyya, yā vācā paṭinanditā;
yaṃ anādāya pāpāni, paresaṃ bhāsate piyaṃ.

8.14. cf.sn.3.3
[梵] satyā syād amṛtā vācā satyavācā hy anuttarā |
satyam arthe ca dharme ca vācaṃ āhuḥ pratiṣṭhitām ||
諦是甘露語,諦語實無上,立於義與法,人當說諦語。
真實是甘露語,真實語真的無有上,住於義與法的人,應當說真實語。
[出曜經] 至誠甘露說,說法無有上,諦說義如法,是為立道根。
[法集要頌經] 至誠甘露說,說法無有上,諦說義如法,是為立道本。
cf. sn.3.3
Saccaṃ ve amatā vācā, esa dhammo sanantano;
sacce atthe ca dhamme ca, āhu santo patiṭṭhitā.

8.15. cf.sn.3.3
[梵] yāṃ buddho bhāṣate vācaṃ kṣemāṃ nirvāṇaprāptaye |
duḥkhasyāntakriyāyuktāṃ sā hi vāk sādhu bhāṣitā ||
若佛所說語,得安穩涅槃,與苦盡相應,此語善所說。
佛陀說的話令人安穩,得涅槃,與苦盡相應,此語善所說。
[出曜經] 說如佛言者,是吉得滅度,為能斷苦際,是謂言中上。
[法集要頌經] 如說佛言者,是吉得滅度,為能斷苦際,是謂言中上。
cf. sn.3.3
yaṃ buddho bhāsati vācaṃ, khemaṃ nibbānapattiyā;
dukkhassantakiriyāya, sā ve vācānam uttamā”ti.
9. karma業品
9.1. cf. dhp176
[梵] ekadharmam atītasya mṛṣāvādasya jantunaḥ |
vitīrṇaparalokasya nākāryaṃ pāpam asti yat ||
違越一法者,及說妄語者,否認他世者,則無惡不作。
違越真實語此一法者,及說妄語的人,否認他世者,則無惡不作。
[出曜經] 一法過去,謂妄語人,不免後世,無惡不更。
[法集要頌經] 應遠離一法,所謂妄語人,無惡不經歷,不免後世苦。

9.2. cf. dhp308
[梵] śreyo hy ayoguḍā bhuktās taptā hy agniśikhopamāḥ |
na tu bhuñjīta duḥśīlo rāṣṭrapiṇḍam asaṃyataḥ ||
寧吞熱鐵丸,熱如火焰頂,惡戒未自制,不應食所施。
寧願吞下如同在頭頂上火燒灼熱般的鐵丸,不自我調伏的惡戒人不應享用村民所布施的食物。
[出曜經] 寧噉燒鐵,吞飲洋銅,不以無戒,食人信施。
[法集要頌經] 寧吞熱鐵丸,渴飲洋銅汁,不以無戒身,食人信施物。

9.3. cf. ud.5.4
[梵] saced bibheṣi duḥkhasya sacet te duḥkham apriyam /
mā kārṣīḥ pāpakam karma tv āvir vā yadi vā rahaḥ //
若你怖畏苦,若你不喜苦,汝勿造惡業,於顯或隱處。
如果你怖畏苦,如果你不喜歡苦,你不可造惡業,不管是在公開或私下的場合。
[出曜經] 若人畏苦,亦不樂苦,勿造惡行,念尋變悔。
[法集要頌經] 若人畏苦報,亦不樂行苦,勿造諸惡行,念尋生變悔。
cf. 1. ud.5.4
sace bhāyatha dukkhassa, sace vo dukkham-appiyaṁ,
mākattha pāpakaṁ kammaṁ, āvi vā yadi vā raho.
If you have fear of suffering, if suffering is unpleasant to you, don't do (any) bad deeds, whether in the open or in secret.
2. 中阿含14羅云經
若畏於苦,不愛念者;於隱顯處,莫作惡業。

9.4.cf. ud.5.4
[梵] sacet pāpāni karmāṇi kariṣyasi karoṣi vā /
na te duḥkhāt pramokṣo 'sti hy utplutyāpi palāyataḥ //
若將作惡業,或正作惡業,不能脫離苦,雖跳離而走。
如果你將作或正作惡業,你縱使遠走到任何處,也不能脫離苦。
[出曜經] 至誠為惡,已作當作,不免於苦,欲避何益?
[法集要頌經] 至誠為諸惡,自作教他作,不免於苦報,欲避有何益。
cf.1. ud.5.4
sace ca pāpakaṁ kammaṁ karissatha karotha vā,
na vo dukkhā pamutty atthi, upacca pi palāyatan”-ti.
But if you will do, or (now) do bad deeds, for you there is no freedom from suffering, even after going, while running away.
2. 中阿含14羅云經
若不善業,已作今作;終不得脫,亦無避處。
3. 中阿含64天使經

9.5. cf. dhp127, uv.1.25
[梵] naivāntarīkṣe na samudramadhye na parvatānāṃ vivaraṃ praviśya |
na vidyate ’sau pṛthivīpradeśo yatra sthitaṃ na prasaheta karma ||
非空非海中,非入山石間,無有此方所,業不能勝彼。
不是入空中,或進入海中,或入山縫隙間,沒有這樣的地方,你住在那裡,業不能勝過。
[出曜經] 非空非海中,非入山石間,莫能於此處,避免宿惡殃。
[法集要頌經] 非空非海中,非入山石間,莫能於此處,避免宿惡殃。

9.6.
[梵] yat pareṣāṃ vigarheta karma dṛṣṭveha pāpakam |
ātmanā tan na kurvīta karma baddho hi pāpakaḥ ||
若責備他人,已見彼惡業,自不應作彼,業所繫實惡。
於此世界,已見惡業而責備他人,願他自己不可造作那個惡業,為業所繫真的很不好。
[出曜經] 眾生有苦惱,不得免老死,唯有仁智者,不念人非惡。
[法集要頌經] 眾生有苦惱,不免於老死,唯有仁智者,能免纏縛罪。

9.7.
[梵] ye kūṭamānayogena viṣameṇa ca karmaṇā |
manuṣyān upahiṃsanti parato upakrameṇa vā|
te vai prapātaṃ prapatanti karmabaddhā hi te janāḥ ||
若假稱不正業,逼惱他害人,彼墜入險坑,業纏斯等人。
以假的稱,或以不正當的行為,或逼惱他人的方式傷害人,為業所纏的這些人會墜入險坑。
[出曜經] 妄證求賂,行己不正,怨譖良人,以枉治士,罪縛斯人,自投在坑。
[法集要頌經] 妄語求賄賂,自所行不正,怨譖良善人,以枉治善士,罪纏斯等人,沒溺深險坑。

9.8.
[梵] yat karoti naraḥ karma kalyāṇam atha pāpakam |
tasya tasyaiva dāyādo na hi karma praṇaśyati ||
若人造作業,良善與暴惡,則繼承彼等,業實不敗亡。
隨人造作善業或惡業,則繼承個別的業,因為業真的不會敗壞。
[出曜經] 夫士為行,好之與惡,各自為身,終不敗亡。
[法集要頌經] 夫士為行者,好之與暴惡,各自為己身,終以不敗亡。

9.9.
[梵] vilumpate hi puruṣo yāvad asyopakalpate |
tato ’nye taṃ vilumpanti sa viloptā vilupyate ||
乃至為利己,此人強奪取,後他人奪彼,掠者被搶奪。
乃至為利益他自己,此人去搶奪,之後,別人搶奪他,能奪者被搶奪。
[出曜經] 好取之士,自以為可,沒取彼者,人亦滅亡。
1.別譯雜阿含64
力能破他軍,還為他所壞,力能侵掠人,還為他所掠。
愚謂為無報,必受於大苦,若當命終時,乃知實有報。
2.雜阿含1237
乃至力自在,能廣虜掠彼,助怨在力增 ,倍收己他利。
3. Enomoto 1994
vilumpate hi puruṣo yāvad asyopakalpate |
tato 'nye taṃ vilumpanti sa viloptā vilupyate ||
4. SN.3.15. Dutiyasaṅgāmasuttaṃ PTS: SN, I, 082.
vilumpateva puriso, yāvassa upakappati;
yadā caññe vilumpanti, so vilutto viluppati.
Man indeed plunders in a way beneficial to him, on a day that others plunder, the plundered too plunder.

9.10.
[梵] kurvan hi manyate bālo naitaṃ māṃ āgamiṣyati |
sāmparāye tu jānāti yā gatiḥ pāpakarmaṇām ||
愚者造業時,思此不至我,然於將來時,知彼惡業趣。
造業的時候,愚者想:此業將來不會報應到我身上。然而在未來的時刻,才知到惡業的趣向。
[出曜經] 作惡不起,如兵所截,牽往不覺,己墮惡道,後受苦報,乃知前習。

9.11.
[梵] kurvan hi manyate bālo naitaṃ māṃ āgamiṣyati |
paścāt tu kaṭukaṃ bhavati vipākaṃ pratiṣevataḥ ||
愚者造業時,思此不至我,之後知辛楚,受用異熟時。
造業的時候,愚者想:此業將來不會報應到我身上。之後,當受用異熟果時,方知是苦楚的。
cf. SN.3.15. Dutiyasaṅgāmasuttaṃ PTS: SN, I, 082.
ṭhānañhi maññati bālo, yāva pāpaṃ na paccati;
yadā ca paccati pāpaṃ, atha dukkhaṃ nigacchati.
The fool thinks it's my turn, until evil bears fruit. When evil bears fruit, the fool feels unpleasant.

9.12. cf.dhp136
[梵] sa cet pāpāni karmāṇi kurvan bālo na budhyate |
karmabhiḥ svais tu durmedhā hy agnidagdha eva tapyate ||
若造惡業時,愚者不覺知,癡者因己業,受惱如火燒。
如果正造惡業的時候,愚者不知有業報,那麼,癡者會被自己的業所折磨,如被火燒一樣。
[出曜經] 兇人行虐,沈漸數數,快欲為之,罪報自然。

9.13. cf.dhp66
[梵] caranti bālā duṣprajñā hy amitrair iva cātmabhiḥ |
kurvantaḥ pāpakaṃ karma yad bhavati kaṭukaṃ phalam ||
愚癡惡慧者,視己如敵行,造作惡業時,導致苦楚果。
當造作會導致苦楚果的惡業的時候,愚癡惡慧者就如同對待敵人般的對待自己。
[出曜經] 凡人為惡,不能自覺,愚癡快意,後受鬱毒。

9.14. cf.dhp67
[梵] na tat karma kṛtaṃ sādhu yat kṛtvā hy anutapyate |
rudann aśrumukho yasya vipākaṃ pratiṣevate ||
所作業不善,作已實懊惱,號泣淚滿面,承受其異熟。
如果這種行為是作了之後會懊惱的事,那麼造作這種業真的很不好,哭泣的淚流滿面承受那種異熟果報。
[出曜經] 夫人行惡,還自熾然,啼泣流面,後受其報。

9.15. cf.dhp68
[梵] tat tu karma kṛtaṃ sādhu yat kṛtvā nānutapyate |
yasya pratītaḥ sumanā vipākaṃ pratiṣevate ||
然所作業善,作已不懊惱,彼喜悅高興,應受其果報。
如果這種行為是作了之後不會懊惱的事,那麼造作這種業真的很好,喜悅高興地承受那種異熟果報。
[出曜經] 吉人行德,相隨積增,甘心為之,福應自然。

9.16.
[梵] hasantaḥ pāpakaṃ karma kurvanty ātmasukhaiṣiṇaḥ |
rudantas tasya vipākaṃ prativindanti duḥkhitāḥ ||
希求己樂者,造作惡業笑,哭泣且苦惱,承受異熟果。
追求自己的快樂的人,滿臉歡笑地造作惡業,然而卻哭泣痛苦地承受異熟果報。
[出曜經] 戲笑為惡,已作身行,號泣受報,隨行罪至。
[法集要頌經] 戲笑為其惡,已作身自受,號泣受罪報,隨行而罪至。

9.17. cf.dhp71
[梵] na hi pāpakṛtaṃ karma sadyaḥ kṣīram iva mūrchati |
dahan tad bālam anveti bhasmācchanna ivānalaḥ ||
惡業不即時,如牛乳凝固,燒隨行愚者,譬如灰覆火。
惡所作的業不會馬上出現果報,如鮮乳不會馬上凝固成為蘇酪,燃燒的業火隨行此愚者,譬如以灰燼所覆蓋的火。
[出曜經] 惡不即時,如[殼-一/牛]牛乳,罪在陰伺,如灰覆火。
[法集要頌經] 惡不即時受,如毂牛湩汁,罪在於陰伺,譬如灰覆火。

9.18. cf. uv.9.10
[梵] na hi pāpakṛtaṃ karma sadyaḥ śastram iva kṛntati |
sāmparāye tu jānāti yā gatiḥ pāpakarmaṇām |
paścāt tu kaṭukaṃ bhavati vipākaṃ pratiṣevataḥ ||
惡業不即時,如以劍殺人,然於將來時,知彼惡業趣,之後知辛楚,受用異熟時。
惡所作的業不會馬上出現果報,如以劍殺人,不會馬上死,然而在未來的時刻,才知到惡業的趣向。之後,當受用異熟果時,方知是苦楚的。
[出曜經] 惡不即時,如彼利劍,不慮後世,當受其報。
[法集要頌經] 惡不即時受,如彼鋒利劍,不慮於後世,當受其苦報。
惡為惡所縛,為惡不自覺,至惡知惡至,受惡惡根源。

9.19. cf.dhp240
[梵] ayaso hi malaḥ samutthitaḥ sa tad utthāya tam eva khādati |
evaṃ hy aniśāmyacāriṇaṃ svāni karmāṇi nayanti durgatim ||
如鐵生鏽垢,反食其自身,如是不觀行,己業引惡趣。
鏽垢從鐵生出,已生鏽垢之後,此鏽垢反過來腐蝕鐵,同樣的,不觀察自己的四資具而受用的人,那麼自己的業將導引此人到惡趣。
[出曜經] 如鐵生垢,反食其身,惡生於心,還自壞形。
[法集要頌經] 如鐵生翳垢,反食其自身,惡生於自心,還當壞其體。
10. śraddhāvargo信品
10.1.
[梵] śraddhātha hrī śīlam athāpi dānaṃ dharmā ime satpuruṣapraśastāḥ |
etaṃ hi mārgaṃ divyaṃ vadanti etenāsau gacchati devalokam ||
信、慚、戒、布施,此法善士譽,稱此為天道,以此往天界。
信心、慚心、持戒、布施,這些法為善人所讚譽,他們稱此為天道,以此(法)他前往天界。
[出曜經] 信慚戒意財,是法雅士譽,斯道明智說,如是昇天世。
[法集要頌經] 信慚戒布施,上士譽此法,斯道明智說,得生於天界。
 cf. 思所成地-體義伽他-53
信慚戒施法,善人所稱讚,是名趣天道,能往天世間。

10.2. cf.dhp177
[梵] na vai kadaryā devalokaṃ vrajanti bālā hi te na praśaṃsanti dānam |
śrāddhas tu dānaṃ hy anumodamāno ’py evaṃ hy asau bhavati sukhī paratra ||
吝者不生天,愚不讚布施,誠信隨喜施,彼得後世樂。
吝嗇的人真的不能生天,那些愚癡的人不會讚嘆布施,然而具足信心的人會隨喜別人的布施,他在後世有快樂。
[出曜經] 愚不修天行,亦不譽布施,信施助善者,從是到彼安。
[法集要頌經] 愚不修天行,亦不讚布施,正直隨喜施,彼得後世樂。

10.3.
[梵] śraddhā hi vittaṃ puruṣasya śreṣṭhaṃ dharmaḥ sucīrṇaḥ sukhaṃ ādadhāti |
satyaṃ hi vai svādutamaṃ rasānāṃ prajñājīvī jīvināṃ śreṣṭha uktaḥ ||
信為人勝財,行法予安樂,諦為味中甜,智命命中上。
信心是人最殊勝的財富,善所行的法能帶來快樂,諦是諸味中最甘甜的,慧命是所有命中最殊勝的。
[出曜經] 信者真人長,念法所住安,近者意得上,智壽壽中賢。
[法集要頌經] 信者真人長,念法所安住,近者應得上,智壽中中賢。
人業何者上?何行致歡樂?何要出要者?何壽壽中上?
信者真人長,念法所安住,實者意得上,智壽壽中賢。
cf. 1.別譯雜阿含240
人財何者勝?修行何善行?能得快樂報?味中何最勝?云何諸壽中,壽命得最勝?
爾時世尊以偈答曰:
於諸財物中,信財第一勝,如法修善行,能獲快樂報。
於諸滋味中,實語為第一,於諸壽命中, 慧命為最勝。
2. 雜阿含1013 
何等為上士,所有資財物?云何善修習,而致於安樂?
云何眾味中,得為最上味?云何眾生中,得為第一壽?
爾時世尊說偈答言:
清淨信樂心,名士夫勝財。修行於正法,能招安樂果。
真諦之妙說,是則味之上。賢聖智慧命,是為壽中最。
3. Vittasuttaṃ, PTS: SN, I, 042.
“Kiṃsūdha vittaṃ purisassa seṭṭhaṃ, kiṃsu suciṇṇo sukhamāvahati;
kiṃsu have sādutaraṃ jīvitamāhu seṭṭhan”ti.
“Saddhīdha vittaṃ purisassa seṭṭhaṃ, dhammo suciṇṇo sukhamāvahati;
saccaṃ have sādutaraṃ rasānaṃ, paññājīviṃ jīvitamāhu seṭṭhan”ti.
4. sn.1.10. Āḷavakasuttam
Kiṃ sūdha vittaṃ purisassa seṭṭhaṃ, kiṃ su suciṇṇaṃ sukhamāvahāti;
kiṃ su have sādutaraṃ rasānaṃ, kathaṃ jīviṃ jīvitamāhu seṭṭhaṃ.
Saddhīdha vittaṃ purisassa seṭṭhaṃ, dhammo suciṇṇo sukhamāvahāti; saccaṃ have sādutaraṃ rasānaṃ, paññājīviṃ jīvitamāhu seṭṭhaṃ”.

10.4.
[梵] śraddhā dhano hy arhatāṃ dharmaṃ nirvāṇaprāptaye |
śuśrūṣur labhate prajñāṃ tatra tatra vicakṣaṇaḥ |
信財羅漢法,能導致涅槃,樂聞能得智,處處得通達。
深信阿羅漢的法,此法能得到涅槃,樂於聽聞能得到智慧,處處得通達。
[出曜經] 信財乃得道,自致法滅度,善聞從得慧,一切縛得解。
[法集要頌經] 信財乃得道,自致法滅度,善聞從慧得,得脫一切縛。
cf. sn.1.10. Āḷavakasuttam
Kathaṃ su labhate paññaṃ, kathaṃ su vindate dhanaṃ;
kathaṃ su kittiṃ pappoti, kathaṃ mittāni ganthati;
asmā lokā paraṃ lokaṃ, kathaṃ pecca na socati”.
Saddahāno arahataṃ, dhammaṃ nibbānapattiyā;
sussūsaṃ labhate paññaṃ, appamatto vicakkhaṇo.

10.5. cf. sn.1.10. Āḷavakasuttam
[梵] śraddhayā tarati hy ogham apramādena cārṇavam |
vīryeṇa tyajate duḥkhaṃ prajñayā pariśudhyate ||
以信渡瀑流,不放逸越海,以勤捨離苦,以慧得清淨。
cf. sn.1.10. Āḷavakasuttam
Kathaṃ su tarati oghaṃ, kathaṃ su tarati aṇṇavaṃ;
kathaṃ su dukkhamacceti, kathaṃ su parisujjhati
Saddhā tarati oghaṃ, appamādena aṇṇavaṃ;
vīriyena dukkhamacceti, paññāya parisujjhati.

10.6.
[梵] śraddhā dvitīyā puruṣasya bhavati prajñā cainaṃ praśāsati |
nirvāṇābhirato bhikṣuś chinatti bhavabandhanam ||
以信為伴侶,以慧統理此,樂涅槃苾芻,能斷三有結。
樂於涅槃的苾芻,以信為伴侶,以慧統理,能斷除三有結。

10.7. cf.dhp261, 263
[梵] yasya śraddhā ca śīlaṃ caivāhiṃsā saṃyamo damaḥ |
sa vāntadoṣo medhāvī sādhu rūpo nirucyate ||
若有信與戒,不殺自制與調伏,離過具足慧,此色說為善。
[出曜經] 有能斷是者,永拔其根本,智者除諸穢,乃名為善色。
[法集要頌經] 信之與戒法,慧意則能行,健夫度恚怒,從是得脫淵。

10.8. cf.dhp303
[梵] śrāddhaḥ śīlena sampannas tyāgavān vītamatsaraḥ |
vrajate yatra yatraiva tatra tatraiva pūjyate ||
有信戒成就,惠施已離貪,前往任何處,處處被供養。
[出曜經] 信使戒成,亦壽智慧,在在能行,處處見養。
[法集要頌經] 信使戒成就,亦獲壽及慧,在在則能行,處處見供養。

10.9.
[梵] yo jīvaloke labhate śraddhāṃ prajñāṃ ca paṇḍitaḥ |
tadd hi tasya dhanaṃ śreṣṭhaṃ hīnam asyetarad dhanam ||
若智者於此,得信與智慧,是財為最勝,他財則為劣。
[出曜經] 比方世利,慧信為智,是財上寶,家產非常。
[法集要頌經] 此方出世利,慧信為智母,是財出世寶,家產則非常。

10.10.
[梵] āryāṇāṃ darśanaḥ kāmaḥ saddharmaśravaṇe rataḥ |
vinītamātsaryamalaḥ sa vai śrāddho nirucyate ||
欲見諸聖者,樂聽聞正法,能捨慳垢心,此實說為信。
[出曜經] 欲見諸真,樂聽講法,能捨慳垢,此之謂信。
[法集要頌經] 欲見諸真者,樂聽聞法教,能捨慳垢心,此乃為上信。

10.11. cf. uv.6.4
[梵] śrāddho gṛhṇāti pātheyaṃ puṇyaṃ coraiḥ sudurharam |
coraṃ harantaṃ vārayati harantaḥ śramaṇāḥ priyāḥ |
śramaṇān āgatān dṛṣṭvā abhinandanti paṇḍitāḥ ||
信能取資糧,其福賊難奪,能禁止竊盜,能得沙門樂。已見沙門至,智者心歡喜。
[出曜經] 信能渡河,其福難奪,能禁止盜,野沙門樂。
沙門數至,智者所樂,及餘篤信,其間歡喜。
[法集要頌經] 信能渡有河,其福難侵奪,能禁止竊盜,閑靜沙門樂。
沙門恒來至,智者所見樂,及餘篤信者,聞則生歡喜。

10.12. cf.dhp249
[梵] dadanty eke yathā śraddhā yathā vibhavato janāḥ |
tatra yo durmanā bhavati pareṣāṃ pānabhojane |
nāsau divā ca rātrau ca samādhim adhigacchati ||
有人隨信施,有人隨財施,若於他飲食,內心懷懊惱,此人於晝夜中,不獲三摩地。
有人隨其信或隨其財力而布施,此中,若於他人所得的飲食,內心懊惱,此人於晝夜中,不獲三摩地。
[出曜經] 若人懷憂,貪他衣食,彼人晝夜,不得定意。
[法集要頌經] 若人懷懊惱,貪他人衣食,彼人晝夜寐,不獲三摩地。

10.13. cf.dhp250
[梵] yasya tv ete samucchinnās tālamastakavaddhatāḥ |
sa vai divā ca rātrau ca samādhim adhigacchati ||
若人已斷貪,如截多羅樹,彼人則晝夜,能獲三摩地。
[出曜經] 若人能斷,盡其根原,彼人晝夜,而獲其定。
[法集要頌經] 若人能斷貪,如截多羅樹,彼人則晝夜,及獲三摩地。

10.14.
[梵] vītaśraddhaṃ na seveta hradaṃ yadvadd hi nirjalam |
sacet khanel labhet tatra vāri kardamagandhikam ||
莫近無信者,如無水湖泊,若於中挖掘,得污泥味水。
莫與無信者交往,如無水的湖泊,如果於其中挖掘,將得到有污泥味道的水。
[出曜經] 無信不習,好剝正言,如拙取水,掘泉揚泥。
[法集要頌經] 無信不修行,好剝正言說,如掘取清泉,掘泉揚其泥。

10.15.
[梵] śrāddhaṃ prājñaṃ tu seveta hradaṃ yadvaj jalārthikaḥ |
acchodakaṃ viprasannaṃ śītatoyam anāvilam ||
應近信與智,如湖水豐沛,水清澈寂靜,水冷而無濁。
然應與有信與有智的人交往,如湖泊有豐沛的水,其水清澈,寂靜,冷而無濁。
[出曜經] 賢夫習智,樂仰清流,如善取水,思冷不擾。
[法集要頌經] 智者習信行,樂仰清淨流,如善取泉水,思冷不擾濁。

10.16.
[梵] nānuraktā iti rajyeta hy atra vai dīryate janaḥ |
aprasannāṃ varjayitvā prasannān upasevate ||
不應著所喜,於此人敗壞,已捨不淨信,應親近淨信。
對於所喜的人事物,不應染著,因為,在此中人會敗壞,捨離不淨信之後,應親近淨信。
[出曜經] 信不染他,唯賢與仁,非好則遠,可好則學。
[法集要頌經] 信智不染他,惟智與賢仁,非好則遠之,可好則近學。
樂信與不樂,寂默自應思,遠離無信者,信仁應行之。
11. śramaṇavargo沙門品
11.1. cf.dhp383, uv.33.60
[梵] chindhi srotaḥ parākramya kāmān praṇuda sarvaśaḥ |
nāprahāya muniḥ kāmān ekatvam adhigacchati ||
應努力斷流,應完全離欲,牟尼不能捨欲,不能得一性。
應努力地斷生死流,應完全地遣除諸欲,牟尼不能捨離諸欲,不能得一性。
[出曜經] 截流而渡,無欲如梵,知行已盡,逮無量德。
[法集要頌經] 斷漏降伏他,離欲名梵行,不犯牟尼戒,無一願不滿。

11.2. cf.dhp313
[梵] kurvāṇo hi sadā prājño dṛḍham eva parākramet |
śithilā khalu pravrajyā hy ādadāti puno rajaḥ ||
智者常行時,應堅定且勤,懈怠出家人,再再取塵垢。
常常造作善業的智者,應堅定地努力,放逸懈怠的出家人,會再取塵垢。
[出曜經] 智者立行,精勤果獲,行人執緩,轉更增塵。
[法集要頌經] 行力若緩慢,作善與不善,梵行不清淨,不獲於大果。

11.3. cf.dhp312
[梵] yat kiṃcit śithilaṃ karma saṃkliṣṭaṃ vāpi yat tapaḥ |
apariśuddhaṃ brahmacaryaṃ na tad bhavati mahāphalam ||
若有懈怠業,及染污精勤,梵行不清淨,彼無有大果。
所有懈怠的行為,及所有染污的精勤,他的梵行不得清淨,無有大果。
[出曜經] 夫行舒緩,善之與惡,梵行不淨,不獲大果。
[法集要頌經] 所有緩慢業,劣意盡除之,修習清淨行,獲果盡無餘。

11.4. cf.dhp311
[梵] śaro yathā durgṛhīto hastam evāpakṛntati |
śrāmaṇyaṃ duṣparāmṛṣṭaṃ narakān upakarṣati ||
譬如執利箭,惡執則傷手,沙門惡禁取,牽引至地獄。
譬如箭拿的方法不對,會割傷手,同樣的,沙門持守戒律的方法不對,會因為其行為,他會被牽引至地獄。
[出曜經] 譬如執[卄/女/女*干]草,執緩則傷手。沙門不禁制,獄錄乃自賊。
[法集要頌經] 譬如執利劍,執緩則傷手,沙門不禁制,地獄縛牽引。
cf. 四分律,T22,884c
猶如人執箭,執緩自傷手;沙門不善良,增益於地獄。

11.5.
[梵] śaro yathā sugṛhīto na hastam apakṛntati |
śrāmaṇyaṃ suparāmṛṣṭaṃ nirvāṇasyaiva so ’ntike ||
又如執利箭,善執不傷手,沙門善禁戒,彼實近涅槃。
譬如箭拿的方法正確,不會割傷手,同樣的,沙門持守戒律的方法正確,會因為其行為,他就接近於涅槃。
[出曜經] 譬如拔[卄/女/女*干]草,執牢不傷手,沙門禁制戒,漸近泥洹路。
[法集要頌經] 又如執利劍,執緊不傷手,沙門禁制戒,漸近涅槃路。
cf. 四分律,T22,884c
若能善執箭,執急不傷手;沙門善自良,便得生善道。

11.6. cf. 思所成地-體義伽他-63
[梵] duṣkaraṃ dustitīkṣaṃ ca śrāmaṇyaṃ mandabuddhinā |
bahavas tatra sambādhā yatra mando viṣīdati ||
難行與難忍,沙門少智故,此中多艱難,若愚者苦惱。
因為缺少智慧的緣故,沙門難行與難忍,愚者於中苦惱,會有許多困難。
[出曜經] 難曉難了,沙門少智,多諸擾亂,愚者致苦。
[法集要頌經] 難曉則難了,沙門少智慧,諸想多擾亂,愚者致苦惱。
1.雜阿含經600
難度難可忍,沙門無知故,多起諸艱難,重鈍溺沉沒,
2.別譯雜阿含經174
出家甚為難,極難難可見,愚者作沙門,多有諸事難。

11.7.  cf. 思所成地-體義伽他-63
[梵] śrāmaṇye carate yas tu sva cittam anivārayet |
punaḥ punar viṣīdet sa saṃkalpānāṃ vaśaṃ gataḥ ||
若沙門中行,卻不遮自心,彼隨覺自在,屢屢生苦惱。
[出曜經] 沙門為何行,如意不自禁,步步數著粘,但隨思想走。
[法集要頌經] 沙門為何行,如意不自禁,步步數黏著,但隨思想走。
1.雜阿含經600
心隨覺自在,數數溺沉沒。沙門云何行,善攝護其心?
2.別譯雜阿含經174
怖畏懈怠者,常無歡喜心,云何而得行,於彼沙門法?

11.8. cf.dhp302
[梵] duṣpravrajyaṃ durabhiramaṃ duradhyāvasitā gṛhāḥ |
duḥkhā asamānasaṃvāsā duḥkhāś copacitā bhavāḥ ||
出家愛樂難,在家生活難,非籌共住苦,積聚有亦苦。
[出曜經] 學難捨罪難,居在家亦難,會止同利難,艱難不過有。
[法集要頌經] 學難捨罪難,居在家亦難,會止同利難,艱難不過是。

11.9.  cf.dhp307
[梵] kāṣāyakaṇṭhā bahavaḥ pāpadharmā hy asaṃyatāḥ |
pāpā hi karmabhiḥ pāpair ito gacchanti durgatim |
多袈裟纏頸,未調伏惡法,惡人因此惡,從此墮惡道。
[出曜經] 袈裟被肩,為惡不捐,惡惡行者,斯墮惡道。
[法集要頌經] 袈裟在肩披,為惡不捐棄,常念行惡者,斯則墮惡道。
cf.  四分律,T22,884c
雖有袈裟服,壞抱於結使,不能除怨害,彼不應袈裟。
結使已除滅,持戒自莊嚴,調伏於怨仇,彼則應袈裟。

11.10. cf.dhp162
[梵] yo ’sāv atyantaduḥśīlaḥ sālavān mālutā yathā |
karoty asau tathātmānaṃ yathainaṃ dviṣad icchati ||
若破戒如蔓,纏覆裟羅樹,彼如是待己,如敵人希望。
若彼戒極敗壞,猶如藤蔓纏覆裟羅樹,同樣的,彼對自己所作,就如敵人想要作的。
[出曜經] 至竟犯戒人,葛藤纏樹枯,斯作自為身,為恚火所燒。

11.11. cf. dhp260
[梵] sthaviro na tāvatā bhavati yāvatā palitaṃ śiraḥ |
paripakvaṃ vayas tasya mohajīrṇaḥ sa ucyate ||
不因其頭白,而成為長老,彼年已老邁,稱彼為癡老。
[出曜經] 所謂長老,不以耆年,形熟髮白,憃愚而已。
[法集要頌經] 所謂長老者,不必以耆年,形熟鬢髮白,愚惷不知罪。

11.12. cf.dhp267, uv.32.19
[梵] yas tu puṇyaṃ ca pāpaṃ ca prahāya brahmacaryavān |
viśreṇayitvā carati sa vai sthavira ucyate ||
若已捨福惡,梵行已具足,審觀已而行,彼實名長老。
[出曜經] 謂捨罪福,淨修梵行,明遠清潔,是謂長老。
[法集要頌經] 能知罪福者,身淨修梵行,明遠純清潔,是名為長老。

11.13. cf. dhp264
[梵] na muṇḍabhāvāt śramaṇo hy avṛtas tv anṛtaṃ vadan |
icchālobhasamāpannaḥ śramaṇaḥ kiṃ bhaviṣyati ||
剃髮非沙門,未察且妄語,具足欲與貪,云何為沙門?
[出曜經] 所謂沙門,非必除髮,妄語貪取,有欲如凡。
[法集要頌經] 所謂沙門者,不必剃鬚髮,妄語多貪愛,有欲如凡夫。
世稱名沙門,汝亦言沙門,形服似沙門,譬如鶴伺魚。
如離實不離,袈裟除不除,持鉢實不持,非俗非沙門。

11.14. cf. dhp265
[梵] na muṇḍabhāvāt śramaṇo hy avṛtas tv anṛtaṃ vadan |
śamitaṃ yena pāpaṃ syād aṇusthūlaṃ hi sarvaśaḥ |
śamitatvāt tu pāpānāṃ śramaṇo hi nirucyate ||
剃髮非沙門,未察且妄語,若已滅諸惡,無論大與小,因已滅諸惡,實名為沙門。
[出曜經] 所謂沙門,恢廓弘道,息心滅意,麤結不興。
[法集要頌經] 所言沙門者,消除窣兔羅,守護微細愆,是名真梵行。

11.15. cf.dhp388
[梵] brāhmaṇo vāhitaiḥ pāpaiḥ śramaṇaḥ śamitāśubhaḥ |
pravrājayitvā tu malān uktaḥ pravrajitas tv iha ||
棄除惡業者,是名婆羅門。已息不淨者,則稱為沙門,已除垢穢者,是名出家人。
[出曜經] 謂能捨惡,是謂沙門,梵志除惡,沙門執行,自除己垢,可謂為道。
[法集要頌經] 所言沙門者,息心滅意想,穢垢盡消除,故說為出家。
12. mārgavargo道品
12.1.
[梵] āryasatyāni catvāri prajñayā paśyate yadā |
eṣamārgaṃ prajānāti bhavatṛṣṇā pradālanam ||
當以智慧觀,得見四聖諦,了知此道跡,能壞三有愛。
當以智慧見到四聖諦的時候,了知此道能破壞三有愛。
[出曜經] 八直最正道,四諦為法跡,是道名無為,以錠滅愛冥。
[法集要頌經] 正道四聖諦,智慧所觀察,破壞愛輪迴,如風吹塵散。

12.2.
[梵] uddhataṃ hi rajo vātair yathā vṛṣṭena śāmyati |
evaṃ śāmyanti saṃkalpāḥ prajñayā paśyate yadā ||
如風吹塵散,雨淋微塵息,以慧見聖諦,諸想得息滅。
如灰塵為風所吹,四處飄散,然下雨能令灰塵停息,同樣的,當以慧見聖諦時,諸分別得息滅。
[出曜經] 慧離諸淵,如風卻雲,已滅思想,是為慧見。
[法集要頌經] 能見聖諦者,寂靜應觀察,滅除煩惱見,如雨灑微塵。

12.3.
[梵] śreṣṭhā hi prajñā loke ’smin yeyaṃ nirvedagāminī |
yayā samyak prajānāti jātimaraṇasaṃkṣayam ||
此世智最勝,此能向厭離,以智能正知,得令生死盡。
在此世間,智慧真的是最殊勝,此智能去向厭離,以此智能完全地了知,令生死盡。
[出曜經] 智為世長,惔樂無為,智受正教,生老死盡。
[法集要頌經] 智為出世長,快樂證無為,知受正教者,永盡生老死。

12.4. cf.dhp273
[梵] mārgeṣv aṣṭāṅgikaḥ śreṣṭhaś catvāry āryāṇi satyataḥ |
śreṣṭho virāgo dharmāṇāṃ cakṣuṣmān dvipadeṣu ca ||
道為八真妙,聖諦四句上,無欲法之最,明眼善觀察。
八支道中勝,四句諦中勝,離欲法中勝,有眼兩足勝。
[出曜經] 道為八直妙,聖諦四句上,無欲法之最,明眼二足尊。
[法集要頌經] 八正最上道,四諦為法跡,是道名無為,智燈照愚暗。

12.5. cf.dhp277
[梵] anityān sarvasaṃskārān prajñayā paśyate yadā |
atha nirvidyate duḥkhād eṣa mārgo viśuddhaye ||
一切行無常,以慧觀察時,則能厭離苦,此道能清淨。
[出曜經] 一切行無常,如慧所觀見,若能覺此苦,行道淨其跡。
[法集要頌經] 一切行無常,如慧所觀察,若能覺此苦,行道淨其跡。

12.6. cf.dhp278
[梵] duḥkhaṃ hi sarvasaṃskārān prajñayā paśyate yadā |
atha nirvidyate duḥkhād eṣa mārgo viśuddhaye ||
一切行是苦,以慧觀察時,則能厭離苦,此道能清淨。
[出曜經] 一切眾行苦,如慧之所見,若能覺此苦,行道淨其跡。
[法集要頌經] 一切諸行苦,如慧之所見,若能覺此苦,行道淨其跡。

12.7.
[梵] śūnyataḥ sarvasaṃskārān prajñayā paśyate yadā |
atha nirvidyate duḥkhād eṣa mārgo viśuddhaye ||
一切行是空,以慧觀察時,則能厭離苦,此道能清淨。
[出曜經] 一切眾行空,如慧之所見,若能覺此苦,行道淨其跡。
[法集要頌經] 一切諸行空,如慧之所見,若能覺此苦,行道淨其跡。

12.8.cf.dhp279
[梵] sarvadharmā anātmānaḥ prajñayā paśyate yadā |
atha nirvidyate duhkhād eṣa mārgo viśuddhaye ||
一切法無我,以慧觀察時,則能厭離苦,此道能清淨。
[出曜經] 一切行無我,如慧之所見,若能覺此苦,行道淨其跡。
[法集要頌經] 一切法無我,如慧之所見,若能覺此苦,行道淨其跡。

12.9. cf. dhp275cd, 276
[梵] ākhyāto vo mayā mārgas tv ajñāyai śalyakṛntanaḥ |
yuṣmābhir eva karaṇīyaṃ ākhyātāras tathāgatāḥ ||
吾已說道跡,能斷無知箭,汝輩應勗勵,如來唯說者。
我已對你們說能斷無知箭的道,你們應努力,如來僅僅是說者。
[出曜經] 吾已說道,愛箭為射,宜以自勗,受如來言。
[法集要頌經] 吾已說道跡,愛箭而為射,宜以自勗勵,諦受如來言。

12.10.
[梵] deśito vo mayā mārgas tṛṣṇā śalyanikṛntanaḥ |
yuṣmābhir eva karaṇīyaṃ deṣṭāro hi tathāgatāḥ ||
吾已說道跡,能斷貪愛箭,汝輩應勗勵,如來唯說者。
[出曜經] 吾已說道,除愛固刺,宜以自勗,受如來言。
[法集要頌經] 吾已說道跡,拔愛堅固刺,宜以自勗勵,諦受如來言。

12.11. cf.dhp274, uv.6.20
[梵] eṣo hi mārgo nāsty anyo darśanasya viśuddhaye |
pratipannakāḥ prahāsyanti dhyāyino mārabandhanam ||
此道無有餘,能令見清淨,已證果禪者,能壞魔繫縛。
唯有此道沒有其他,能令見清淨,已證果的禪修者,能破壞魔繫縛。
[出曜經] 是道無有餘,見諦之所淨,趣向滅眾苦,此能壞魔兵。
[法集要頌經] 此道無別法,見諦之所淨,趣向滅眾苦,能壞魔羅軍。
此道無有餘,見諦能證果,趣向滅眾苦,能破魔羅軍。

12.12. cf. 別譯雜阿含102經
[梵] eṣo ’ñjaso hy eṣa ca vai parākrame tv ekāyano haṃsapatho yathā hrade |
yam adhyagāt śākyamuniḥ samāhitas tam eva cākhyāti gaṇeṣv abhīkṣṇaśaḥ ||
於度彼岸中,此道是直路,且是一乘道,如海中雁路。
釋迦牟尼尊,心定已證此,眾中屢屢說。
於度彼岸中,此道是直路,且是一乘道,如海中雁路。內心平靜之釋迦牟尼已證此,在眾中屢屢說此道。
[出曜經] 唯是更無過,壹趣如淵流,如能仁入定,在眾數演道。
[法集要頌經] 是道更無過,一趣如淵流,如能仁入定,在眾頻演道。
cf. 別譯雜阿含102經
唯此道出要,斯處可精勤,欲求遠離苦,唯有此一道。
若涉斯道者,如鶴飛空逝。釋迦牟尼尊,逮得於佛道。
一切正導師,當以此覺道。顯示於眾生,常應數數說。

12.13. cf. 雜阿含1189經
[梵] ekāyanaṃ jātijarāntadarśī mārgaṃ vadaty eṣa hitānukampī |
etena mārgeṇa hi tīrṇavantas tariṣyate ye prataranti caugham ||
已見生老邊,利益悲憫者,說此一乘道,此道已渡吐,將渡正渡瀑。
已見生老邊,具有利益與悲憫眾生的人,說此一乘道。過去聖者,依此道已渡瀑流,已吐三毒,未來佛也將依此道渡流,現在佛也依此道渡瀑流。
[出曜經] 一入見生死,道為得祐助,此道度當度,截流至彼岸。
[法集要頌經] 一入見生死,得道為祐助,此道度當度,截流至彼岸。
cf. 1.雜阿含1189經
謂有一乘道,見生諸有邊,演說於正法,安慰苦眾生。
過去諸世尊,以乘斯道度;當來諸世尊,亦度乘斯道。現在尊正覺,乘此度海流。
2. 別譯雜阿含102經
咸令一切知,生有之邊際,唯願說一道,愍濟諸眾生。
過去一切佛,從斯道得度,未來及今佛,亦從此道度。
云何名為度,能度瀑[馬*央]流。
3. SN.47.18 Brahmasuttaṃ
Ekāyanaṃ jātikhayantadassī, maggaṃ pajānāti hitānukampī.
Etena maggena tariṃsu pubbe, tarissanti ye ca taranti oghan”ti.

12.14. cf. 雜阿含1189經
[梵] atyantaniṣṭhāya damāya śuddhaye saṃsārajātīmaraṇakṣayāya |
anekadhātu pratiṣaṃvidhāya mārgo hy ayaṃ lokavidā prakāśitaḥ ||
究竟伏清淨,輪迴生死盡,通達無量界,此道佛所說。
世間解說此道,能到達究竟、調伏、清淨、令輪迴生死盡、通達無量界。
[出曜經] 究竟道清淨,以盡生死本,辯才無數界,佛說是得道。
[法集要頌經] 究竟道清淨,已盡生死源,辯才無邊界,明見宣說道,可趣服甘露。
cf. 1.雜阿含1189經
究竟生死際,調伏心清淨。於生死輪轉,悉已永消盡,知種種諸界,慧眼顯正道。
2. 別譯雜阿含102經
究竟於無邊,調伏得極淨。世間悉生死,解知一切界,為於具眼者,宣明如此道。

12.15. cf. 雜阿含1189經
[梵] gaṅgā gataṃ yadvad apetadoṣaṃ saṃsyandate vāri tu sāgareṇa |
tathaiva mārgaḥ sugatapradeśitaḥ saṃsyandate 'yaṃ hy amṛtasya prāptaye ||
如恆河水捨過失,能聚集入於大海,如是善逝所說道,能聚集入於不死。
如恆河水捨離過失而聚集入於大海,同樣的,善逝所說的道能聚集入於不死。
[出曜經] 駛流澍于海,翻水羨疾滿,故為智道說,可趣服甘露。
cf. 1.雜阿含1189經
譬若恆水流,悉歸趣大海,激流浚漂遠,正道亦如是,廣智善顯示,逮得甘露法。
2. 別譯雜阿含102經
譬如彼恒河,流赴於大海,聖道亦如是,佛為開顯現。斯道如彼河,趣於甘露海。

12.16. cf. 雜阿含1189經
[梵] yo dharmacakraṃ hy ananuśrutaṃ purā prāvartayat sarvabhūtānukampī |
taṃ tādṛśaṃ devanarāgrasattvaṃ nityaṃ namasyeta bhavasya pāragam ||
若轉前未聞法輪 ,悲憫一切眾生者,如是天人勝士夫,應常禮敬有彼岸。
悲憫一切眾生者,轉前未聞法輪,應恆常禮敬類似如此已渡三有的天人勝士夫。
[出曜經] 前未聞法輪,轉為哀眾生,於是奉事者,禮之度三有。
[法集要頌經] 前未聞法輪,轉為哀眾生,禮拜奉事者,化之度三有。
cf. 1.雜阿含1189經
殊勝正法輪,本所未曾聞,哀愍眾生故,而為眾生轉。
覆護天人眾,令度有彼岸,是故諸眾生,咸皆稽首禮。
2. 別譯雜阿含102經
昔來未曾聞,轉妙法輪音。唯願天人尊,度老病死者,一切所歸命,為轉妙法輪。

12.17.
[梵] sadā vitarkān kuśalān vitarkayet sadā punaś cākuśalān vivarjayet |
tato vitarkāṃś ca vicāritāni ca prahāsyate vṛṣṭir ivoddhataṃ rajaḥ ||
常思諸善尋,常離不善尋,故棄尋與伺,如雨息動塵。
應常思諸善尋,應常離不善尋,所以將能捨棄尋與伺,如雨澆息動亂的塵土。
[出曜經] 三念可念善,三念當離惡,從念而有行,滅之為正斷。
[法集要頌經] 三念可念善,三念當離惡,從念而有行,滅之為正斷。

12.18.
[梵] sa vai vitarkopaśamena cetasā spṛśeta sambodhisukhaṃ hy anuttaram |
śubhaṃ samādhiṃ manasā nibandhayed vivekajaṃ bhāvayitvāpramāṇam |
pradālayitvā tribhir ālayāṃs trīn jahāti bandhān nipakaḥ pratismṛtaḥ ||
已平息心尋,逮無上覺樂,心繫於淨定,修離生無量,以三捨三窟,智正念棄縛。
因為已平息心的尋,他逮得無上覺樂,已修離生無量,以心繫縛於淨定,以三捨三窟,有智正念者能棄眾縛。
[出曜經] 三觀為轉念,逮獲無上道,得三除三窟,無量修念持。
[法集要頌經] 三觀為轉念,逮獲無上道,得三除三窟。無量修念待,能除三有垢,攝定用縛意,智慧禪定力,已定攝外亂。

12.19.
[梵] prajñāyudho dhyānabalopapetaḥ samāhito dhyānarataḥ smṛtātmā |
lokasya buddhvā hy udayavyayaṃ ca vimucyate vedakaḥ sarvato ’sau ||
智器具禪力,定樂禪有念,已覺世生滅,覺者脫一切。
以智為武器,具足禪定力,內心寂靜,樂於禪定,具足念,已覺世間生滅,此覺者解脫一切。
[出曜經] 能除三有垢,攝定用縛意,智慧禪定力,己定攝外亂。
[法集要頌經] 世間生滅法,一一彼無邊,覺道獲解脫,快樂無窮盡。

12.20.
[梵] sukhaṃ sukhārthī labhate samācaran kīrtiṃ samāpnoti yaśaś ca sarvataḥ |
ya āryam aṣṭāṅgikaṃ āñjasaṃ śivaṃ bhāvayati mārgaṃ hy amṛtasya prāptaye ||
求樂能得樂,正行獲名譽,處處有名稱,若聖八支道,正直且安穩,修之得甘露。
求樂能得樂,正行處處獲名稱,聖八支為直且安穩之路,修習此道能得甘露。
[出曜經] 積善得善行,處處得名譽,逮賢聖八品,修道甘露果。
[法集要頌經] 積善得善行,讚歎得名譽,逮賢聖八品,修道甘露果。
13. satkāravargo利養品
13.1. cf. 雜阿含經1064
[梵] phalaṃ vai kadaliṃ hanti phalaṃ veṇuṃ phalaṃ naḍam|
satkāraḥ kāpuruṣaṃ hanti svagarbho ’śvatarīṃ yathā ||
芭蕉以實死,竹蘆實亦然,利養害惡人,如驢坐妊終。
芭蕉結果之後就死去,竹子與蘆葦也如此,供養殺害惡人,猶如母驢生產後死亡。
[出曜經] 芭蕉以實死,竹蘆實亦然,駏驉坐妊死,士以貪自喪。
[法集要頌經] 芭蕉以實死,竹蘆實亦然,駏驉坐妊終,人為貪利喪。
cf. 1. Vinayapiṭake
‘‘Phalaṃ ve kadaliṃ hanti, phalaṃ veḷuṃ phalaṃ naḷaṃ;
Sakkāro kāpurisaṃ hanti, gabbho assatariṃ yathā’’ti.
2. 雜阿含經1064
芭蕉生果死,竹蘆實亦然,駏驉坐妊死,士以貪自喪。
常行非義行,多知不免愚,善法日損減,莖枯根亦傷。
3. 別譯雜阿含經3
芭蕉生實死,蘆竹葦亦然,貪利者如是,必能自傷損。而此利養者,當為衰損減,嬰愚為利養,能害於淨善,譬如多羅樹,斬則更不生。
4. SN.17.35. Acirapakkantasuttaṃ 
 “Phalaṃ ve kadaliṃ hanti, phalaṃ veḷuṃ phalaṃ naḷaṃ;
Sakkāro kāpurisaṃ hanti, gabbho assatariṃ yathāti”.
5. AN.4.68. Devadattasuttaṃ 
 “Phalaṃ ve kadaliṃ hanti, phalaṃ veḷuṃ phalaṃ naḷaṃ;
Sakkāro kāpurisaṃ hanti, gabbho assatariṃ yathā”ti.

13.2.cf.dhp72
[梵] yāvad eva hy anarthāya jñāto bhavati bāliśaḥ |
hanti bālasya śuklāṃśaṃ mūrdhānaṃ cāsya pātayet ||
乃至實無利,愚者之所知,破壞愚善品,令其頭首落。
愚者的知識會帶來無利益,破壞愚者的善品,且令其頭首慧墜落。
[出曜經] 如是貪無利,當知從癡生,愚為此害賢,首領分在地。
[法集要頌經] 如是貪無利,當知從癡生,愚為此害賢,首落分于地。

13.3. cf.dhp73
[梵] asanto lābham icchanti satkāraṃ caiva bhikṣuṣu |
āvāseṣu ca mātsaryaṃ pūjāṃ parakuleṣu ca ||
愚者希求財,僧中求尊敬,住處有嫉妒,希望他供養。
[出曜經] 愚人貪利養,求望名譽稱,在家自興嫉,常求他供養。
[法集要頌經] 貪利不善性,苾芻勿羨之,住處多愛戀,希望他供養。

13.4. cf.dhp74
[梵] mām eva nityaṃ jānīyur gṛhī pravrajitas tathā |
mama prativaśāś ca syuḥ kṛtyākṛtyeṣu keṣucit ||
讓在家知我,出家亦如是,應作不應作,我具有自在。
讓在家知我,同樣的讓出家也知我,不管任何應作或不應作的事,我可自在決定。
[出曜經] 勿猗此養,為家捨罪,此非至意,用用何益?
[法集要頌經] 在家及出家,族姓諸愚迷,貪利興嫉心,我為降伏彼。

13.5. cf.dhp74, 75
[梵] iti bālasya saṃkalpā icchāmānābhivardhakāḥ |
anyā hi lābhopaniṣad anyā nirvāṇagāminī ||
愚者如是想,欲與慢增長,異哉驅近財,異哉趣涅槃。
如果愚者如上分別,僅會增長欲與慢,因為,得利養是一路,趣向涅槃又是另一路。
[出曜經] 愚為愚計想,欲慢日用增,異哉夫利養,泥洹趣不同。
[法集要頌經] 愚為愚計想,欲慢日夜增,異哉得利養,圓寂趣不同。

13.6. cf.dhp75
[梵] etaj jñātvā yathābhūtaṃ buddhānāṃ śrāvakaḥ sadā |
satkāraṃ nābhinandeta vivekam anubṛṃhayet ||
諸佛聲聞眾,如實知此已,不應喜恭敬,應增長捨離。
[出曜經] 能諦知是者,比丘真佛子,不樂著利養,閑居卻亂意。
[法集要頌經] 能論知足者,苾芻真佛子,不貪著名譽,喜悅是智人。

13.7. cf. ud.6.2
[梵] na vyāyameta sarvatra nānyeṣāṃ puruṣo bhavet |
nānyāṃ niḥśritya jīveta dharmeṇa na vaṇik caret ||
不應勤一切,不應屬他人,不依他活命,以法不交易。
不應勤於一切,以得到供養、尊敬,不應歸屬於他人,不應依他而活,不應以法行交易。
[出曜經] 夫欲安命,息心自省,不知計數,衣被飲食。
[法集要頌經] 不愛著一切,不諂於他人,不依他活命,當自守法行。
cf. ud.6.2
na vāyameyya sabbattha, nāññassa puriso siyā,
nāññaṁ nissāya jīveyya, dhammena na vaṇiṁ care” ti.
One should not endeavour in all circumstances, one should not be another's man, one should not live depending on another, one should not live trading in Dhamma.”

13.8. cf.dhp365
[梵] svalābhaṃ nāvamanyeta nānyeṣāṃ spṛhako bhavet |
anyeṣāṃ spṛhako bhikṣuḥ samādhiṃ nādhigacchati ||
不應輕自得,不應貪著餘,苾芻貪著餘,不能證三昧。
不應輕視自所得,不應貪著屬於別人的,苾芻若貪著屬於別人的所得,不能證三昧。[出曜經] 自得不恃,不從他望,望彼比丘,不至正定。
[法集要頌經] 自利尚無貪,豈貴他名譽,百味如膏車,支形得行道。
苾芻貪利養,不得三摩地。知足常寂靜,止觀可成就。

13.9.
[梵] sukhaṃ jīvitum icchet cet śrāmaṇyārtheṣv avekṣavān |
ahir mūṣakadurgaṃ vā seveta śayanāsanam ||
若觀沙門利,欲得活命樂,如蛇於鼠道,親近坐臥具。
若於沙門利中常觀察的人,想要快樂地活,使用坐臥具,應如蛇接近老鼠難以通過的穴道。
[出曜經] 夫欲安命,息心自省,如鼠藏穴,潛隱習教。
[法集要頌經] 苾芻不捨利,如毒蛇同室,坐臥睡寐畏,皆由貪活命。
cf. 大智度論,T25,184b
如一菩薩以偈呵眠睡弟子言:
汝起勿抱臭身臥,種種不淨假名人!如得重病箭入體,諸苦痛集安可眠!
一切世間死火燒,汝當求出安可眠!如人被縛將去殺,災害垂至安可眠!
結賊不滅害未除,如共毒蛇同室宿,亦如臨陣白刃間,爾時安可而睡眠!
眠為大闇無所見,日日侵誑奪人明,

13.10.
[梵] sukhaṃ jīvitum icchet cet śrāmaṇyārtheṣv avekṣavān |
itaretareṇa saṃtuṣyed ekadharmaṃ ca bhāvayet ||
若觀沙門利,欲得活命樂,處處應知足,且應修一法。
若於沙門利中常觀察的人,想要快樂地活,隨其所得應知足,且應修一法。
[出曜經] 夫欲安命,息心自省,趣得知足,念修一法。
[法集要頌經] 苾芻不捨利,下劣中劣喜。一法應觀察,少智難得脫。

13.11.
[梵] sukhaṃ jīvitum icchet cet śrāmaṇyārtheṣv avekṣavān |
sāṃghikaṃ nāvamanyeta cīvaraṃ pānabhojanam ||
若觀沙門利,欲得活命樂,不應輕僧物,三衣與飲食。
若於沙門利中常觀察的人,想要快樂地活,不應輕視僧物,三衣與飲食。
[法集要頌經] 苾芻遠利譽,常足不貪求,但三衣飲食,真活命快樂。

13.12. cf.dhp366
[梵] alpajñāto ’pi ced bhavati śīleṣu susamāhitaḥ |
vidvāṃsas taṃ praśaṃsanti śuddhājīvam atandritam ||
雖所知甚少,於戒善安定,有智者讚彼,淨命且不癡。
縱使所知甚少,然而安住於戒,心善一境,有智者會稱讚淨命且不癡的人。
[出曜經] 約利約可,奉戒思惟,為慧所稱,清潔勿殆。
[法集要頌經] 謹慎常依戒,無貪智者讚,淨行正根力,應當自思惟。

13.13.
[梵] traividyaḥ syāt sa ced bhikṣur mṛtyuhantā nirāsravaḥ |
alpajñātam iti jñātvā hy avajānanty ajānakāḥ ||
苾芻得三明,越死獲無漏,知彼所知少,無知生輕視。
若彼苾芻得三明,越死獲無漏,無知者認為彼所知甚少,而生輕視。
[出曜經] 比丘三達,解脫無漏,寡知尟識,智者憶念。
[法集要頌經] 具足得三明,解脫獲無漏,寡智尠識人,無所憶念知。

13.14.
[梵] sa cet tv ihānnapānasya lābhī bhavati pudgalāḥ
pāpadharmāpi ced bhavati sa teṣāṃ bhavati pūjitaḥ ||
然若於此世,彼能得飲食,縱使惡法人,也會禮敬彼。
然而,如果他擁有飲食,縱使惡法的人也會禮敬彼人。
[出曜經] 其於飲食,從人得利,而有惡法,從供養嫉。
[法集要頌經] 其於諸飲食,依於他人得,而有惡法生,由利養憎嫉。

13.15.
[梵] bahūn amitrān labhate saṃghāṭī prāvṛtaḥ sadā |
lābhī yo hy annapānasya vastraśayyāsanasya ca ||
著僧伽梨衣,卻擁有飲食、衣、床、臥具,彼常得眾敵。
[出曜經] 多集知識,強服法衣,但望飲食,床臥之具。
[法集要頌經] 自利多結怨,徒服三法衣,但望美飲食,不奉諸佛教。

13.16.
[梵] etad ādīnavaṃ jñātvā satkāreṣu mahābhayam |
alpajñāto hy anutsukaḥ smṛto bhikṣuḥ parivrajet ||
已知此過失,於利養大怖,所知少內靜,正念苾芻遊。
已知此過失,於利養生大怖,所知雖甚少,內心平靜、有正念的苾芻能四處遊行。
[出曜經] 當知是過,養為大畏,寡取無憂,比丘釋意。
[法集要頌經] 當知是過失,利養為大怖,少智不審慮,苾芻應釋心。

13.17. cf. thera.123
[梵] nāyam anaśanena jīvate nāhāro hṛdayasya śāntaye |
āhāraḥ sthitaye tu vidyate taj jñātvā hi careta eṣaṇām ||
不食不能活,食不令心靜,食令身安住,知此應行彼。
不食不能活,食物不能導致心的平靜,然而,食物能令身安住,知此應行彼托缽乞食。
[出曜經] 非食命不濟,孰能不揣食?夫立食為先,知是不宜嫉。
[法集要頌經] 苾芻說出家,三業應調伏,不邪命自活,心善常思惟。
cf. thera.123
Nayidaṃ anayena jīvitaṃ nāhāro hadayassa santiko,
Āhāraṭṭhitiko samussayo iti disvāna carāmi esanaṃ.

13.18. cf. thera.124
[梵] paṅkas tv iti yo hi vindate nityaṃ vandanamānanā kule |
sūkṣmaḥ śalyo duruddharaḥ satkāraḥ kāpuruṣeṇa dustyajaḥ ||
若知此為泥,常為人禮敬,微細箭難出,惡人利難離。
若為在家人禮拜、恭敬,常知此為泥。對惡人而言,此利養如微細箭,難以拔出,難以捨離。
[出曜經] 嫉先創己,而後創人,擊人得擊,是不得除。
[法集要頌經] 微細病難忍,利養最難離,供養心不動,天龍致禮拜。
cf. thera.124
Paṅkoti hi naṃ pavedayuṃ yāyaṃ vandanapūjanā kulesu,
Sukhumaṃ sabbaṃ darullahaṃ sakkāro kāpurisena dujjaho.
14. drohavargo忿怒品
14.1. cf. 中阿含72
[梵] akruddhasya hi yaḥ krudhyet karma pāpam akurvataḥ |
duḥkhaṃ tam eva spṛśati loke ’smiṃś ca paratra ca ||
於不瞋者瞋,不作惡者瞋,彼實受其苦,此世與他世。
對無有瞋恚者瞋怒,對不作惡業者瞋怒,彼將於此世與他世受苦。
[出曜經] 不怒而興怒,不造而行惡,彼受其苦痛,今世亦後世。
[法集要頌經] 不怨而興怨,不謗而造業,愚迷受輪迴,今世及後世。

14.2.
[梵] pūrvaṃ kṣiṇoti hātmānaṃ paścād bāhyaṃ vihiṃsati |
sa hatas tv itaraṃ hanti vītaṃseneva pakṣiṇaḥ ||
首先害自己,然後害外人,受害後殺他,如以網害鳥。
若生起瞋怒,首先傷害自己,然後傷害外人,受害的他去殺別人,如以網害鳥。
[出曜經] 先自漏罪,然後害人,彼此興害,如鳥墮網。
[法集要頌經] 先自作漏業,然後害他人,彼此相興害,如鳥墮羅網。

14.3.
[梵] hantāraṃ labhate hantā vairī vairāṇi paśyati |
akroṣṭāraṃ tathākroṣṭā roṣitāraṃ ca roṣakaḥ ||
殺者得殺者,冤家遇冤家,怒者見怒者,瞋者遇瞋者。
[出曜經] 害人得害,行怨得怨,罵人得罵,擊人得擊。
[法集要頌經] 破他還自破,冤家遇冤家,毀他還自毀,瞋他還自瞋。

14.4.
[梵] anyatrāśravaṇād asya saddharmasyāvijānakāḥ |
āyuṣy evaṃ paritte hi vairaṃ kurvanti kenacit ||
於他處未聞,不知彼正法,如是短壽中,造作某些冤。
因為於他處未聽聞,不知彼聖者的正法,在如是短暫的命中,卻以某些方式結冤。
[出曜經] 斯何沙門,不知正法,壽既短促,復結怨為?
[法集要頌經] 斯何沙門行,不知正法本,壽既獲短促,捨冤復結冤。

14.5.
[梵] pṛthakchabdāḥ samutpannās taṃ ca śreṣṭham iti manyathā |
saṃghe hi bhidyamāne ’smin śreṣṭham ity abhimanyathā ||
別聲已生起,認為此為勝,於破眾僧時,認為此為勝。
已生起各種不同的意見,各自認為:此意見最殊勝。當團被分裂時,認為:此為勝。
[出曜經] 人相謗毀,自古至今,既毀多言,又毀訥訒,亦毀中和,世無不毀。
[法集要頌經] 眾相共毀謗,各發恚怒聲,歡心平等忍,此忍最無比。
cf. 1.中阿含72
以若干言語,破壞最尊眾,破壞聖眾時,無有能訶止。
2. 五分律,卷24
更相出諸惡,終無有勝法,僧破成二分,靡不由是事。
3. 四分律,卷43
眾惡聲流布,不求尊上法,破於眾僧時,亦不以餘事。
4. M.128 Upakkilesasuttaṃ
Puthusaddo samajano, na bālo koci maññatha;
Saṅghasmiṃ bhijjamānasmiṃ, nāññaṃ bhiyyo amaññaruṃ.
5. MSV II 183
pṛthakchabdāḥ samajavā nedaṃ śreṣṭham iti manyatām* /
saṃghe hi bhidyamāne hi nābalaṃ kiṃci manyatām* /

14.6. cf. 中阿含72
[梵] asthichinnāḥ prāṇaharā gavāśvadhanahārakāḥ |
rāṣṭrāṇāṃ ca viloptāras teṣāṃ bhavati saṃgatam |
yuṣmākaṃ nu kathaṃ na syād imaṃ dharmaṃ vijānatām ||
斷骨而命終,奪走牛馬財,搶奪國土,彼等復和合。汝輩知此法,如何不和合?
縱使彼此砍斷骨,或傷害彼此生命,或奪走牛馬財,搶奪國土,他們還會復合。你們知道此法,如何不和合?
[出曜經] 斷骨命終,牛馬財失,國界喪敗,復還聚集。
[法集要頌經] 斷骨而命終,牛馬死財失,國界則喪亂,聚集還復得。
cf. 1.中阿含72
碎身至斷命,奪象牛馬財,破國滅亡盡,彼猶故和解。
2. 五分律,卷24
斷骨奪人命,劫盜牛馬財,破國滅族怨,猶尚得和合。
3. 四分律,卷43
斷骨害生命,盜取牛馬財,國土鬪諍亂,亦有還和合。
4. M.128 Upakkilesasuttaṃ
‘‘Aṭṭhicchinnā pāṇaharā, gavassadhanahārino;
Raṭṭhaṃ vilumpamānānaṃ, tesampi hoti saṅgati;
5. MSV II 183
asthicchidāṃ prāṇabhṛtāṃ gavāśvadhanahāriṇām* /
rāṣṭraṃ vilumpatāṃ caiva punar bhavati saṃgatim* /
yuṣmākaṃ na bhavet kasmād imaṃ dharmaṃ vijānatām* //

14.7. cf. ud.5.9
[梵] paṇḍitābhā parāmṛṣṭā vāg yā gocarabhāṣiṇī |
vyāyacchanti mukhaṃ vāmā yayā nītā na te budhāḥ ||
惑者似智者,說不適當語,隨所欲吹噓,引導彼不知。
?惑者說不適當的言語,雖然看起來像智者,隨其所欲吹噓,被什麼引導,他們不知道。
cf. 1. ud.5.9
parimuṭṭhā paṇḍitābhāsā, vācāgocarabhāṇino,
yāvicchanti mukhāyāmaṁ yena nītā na taṁ vidū ti.
The forgetful, speaking unsuitable words, (though) appearing to be wise, stretching their mouths as much as they want, are led on by what they don't understand.
2. M.128 Upakkilesasuttaṃ
‘‘Parimuṭṭhā paṇḍitābhāsā, vācāgocarabhāṇino;
Yāvicchanti mukhāyāmaṃ, yena nītā na taṃ vidū.
3. MSV II 183
parāmṛṣṭā paṇḍitābhāsā vāṇīgocaravādinī /
vyāyacchatāṃ mukhād vāmā yayā nītā na te viduḥ //

14.8. cf.dhp6
[梵] pare hi na vijānanti vayam atrodyamāmahe |
atra ye tu vijānanti teṣāṃ śāmyanti medhakāḥ ||
他們實不知,我輩應自制,若智者知此,則能平息瞋。
[法集要頌經] 汝等不興惡,此法得離怨,他怨能忍受,說之名為智。
若知此說勝,愚迷求快樂,現在無怨意,未來亦無恨。
cf. 1. M.128 Upakkilesasuttaṃ
‘‘Pare ca na vijānanti, mayamettha yamāmase;
Ye ca tattha vijānanti, tato sammanti medhagā.
2. MSV II 183
pare 'tra na vijānanti vayam atrodyamāmahe /
atra ye tu vijānanti teṣāṃ śāmyanti methakāḥ //

14.9. cf. dhp.3
[梵] ākrośan mām avocan mām ayojan mām ajāpayet |
atra ye hy upanahyanti vairaṃ teṣāṃ na śāmyati ||
瞋我、謾罵我,打我、勝於我,若於此束縛,彼怨不平息。
[出曜經] 人若罵我,勝我不勝,快意從者,怨終不息。
cf. 1. M.128 Upakkilesasuttaṃ
‘‘Akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me;
Ye ca taṃ upanayhanti, veraṃ tesaṃ na sammati.
2. MSV II 184
ākrośan mām avocan mām ajayan mām ajāpayaḥ /
atra ye upanahyanti vairaṃ teṣāṃ na śāmyati //

14.10. cf.dhp.4
[梵] ākrośan mām avocan mām ajayan mām ajāpayet |
atra ye nopanahyanti vairaṃ teṣāṃ praśāmyati ||
瞋我、謾罵我,打我、勝於我,於此不束縛,彼怨自平息。
他們瞋我、謾罵我、打我、勝我,若彼不為此念所束縛,彼怨自平息。
[法集要頌經] 若人致毀罵,彼勝我不勝,快樂從意者,怨終得休息。
cf. M.128 Upakkilesasuttaṃ
‘‘Akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me;
Ye ca taṃ nupanayhanti, veraṃ tesūpasammati.
2. MSV II 184
ākrośan mām avocan mām ajayan mām ajāpayan* /
atra ye nopanahyanti vairaṃ teṣāṃ praśāmyati //

14.11. cf.dhp.5
[梵] na hi vaireṇa vairāṇi śāmyantīha kadācana |
kṣāntyā vairāṇi śāmyanti eṣa dharmaḥ sanātanaḥ ||
於此世界中,不以怨止怨,行忍怨自息,此為恆常法。
[出曜經] 不可怨以怨,終已得休息,行忍得息怨,此名如來法。
[法集要頌經] 不可怨以怨,終已得快樂,行忍怨自息,此名如來法。
cf. 1. M.128Upakkilesasuttaṃ
‘‘Na hi verena verāni, sammantīdha kudācanaṃ;
Averena ca sammanti, esa dhammo sanantano.
2. MSV II 184
na hi vaireṇa vairāṇi śāmyantīha kadācana /
kṣāntyā vairāṇi śāmyanti eṣa dharmaḥ sanātanaḥ //

14.12.
[梵] vairaṃ na vaireṇa hi jātu śāmyet śāmyed avaireṇa tu vairabhāvaḥ |
vairaprasaṅgo hy ahitāya dṛṣṭas tasmādd hi vairaṃ na karoti vidvān ||
以怨不息怨,不怨敵意息,染著於怨恨,於現世無益,故智不生怨。
以怨絕對不能止息怨,然因為不怨,敵意能止息。染著於怨,於現世確實無益,因此,有智者不可生怨。
[出曜經] 忍辱勝怨,善勝不善,勝者能施,至誠勝欺。
cf. MSV II 185
vairaṃ na vaireṇa hi jātu śāmyate śāmyanti vairāṇi avairatābhiḥ /
vairaprasaṃgo hy ahitāya dehināṃ tasmād dhi vairaṃ na karoti paṇḍitaḥ //

14.13.cf.dhp328
[梵] sa cel labhed vai nipakaṃ sahāyaṃ loke caran sādhu hi nityam eva |
abhibhūya sarvāṇi parisravāṇi careta tenāptamanā smṛtātmā ||
若彼得智友,於世常行善,克服諸困難,敬心與正念,應與彼同行。
於世間上常行善的人,如果找到有智慧的朋友,在克服一切困難之後,具足敬心與正念與彼同行。
[出曜經] 若得親善友,共遊於世界,不積有遺餘,專念同其意。
[法集要頌經] 若人親善友,共遊於世間,不積有冤餘,專念同其意。
cf. 1. M.128 Upakkilesasuttaṃ
‘‘Sace labhetha nipakaṃ sahāyaṃ, Saddhiṃ caraṃ sādhuvihāri dhīraṃ;
Abhibhuyya sabbāni parissayāni, Careyya tenattamano satīmā.
2. MSV II 185
sacel labheta nipakaṃ sahāyakaṃ sārdhaṃcaraṃ sādhuvihāradhīram* /
abhibhūya sarvāṇi parisravāṇi careta tenāttamanā pratismṛtaḥ //

14.14. cf.dhp329
[梵] no cel labhed vai nipakaṃ sahāyaṃ loke caran sādhu hi nityam eva |
rājeva rāṣṭraṃ vipulaṃ prahāyaikaś caren na ca pāpāni kuryāt ||
若不得智友,於世常行善,如王捨國土,獨行不造惡。
於世間上常行善的人,如果找不到有智慧的朋友,如國王捨廣大國土之後,獨行且不應造惡。
[出曜經] 設不得親友,獨遊無伴侶,廣觀諸方界,獨善不造惡。
[法集要頌經] 設不得善友,獨遊無伴侶,應觀諸國土,獨善不造惡。
cf. 1.M.128 Upakkilesasuttaṃ
‘‘No ce labhetha nipakaṃ sahāyaṃ, Saddhiṃ caraṃ sādhuvihāri dhīraṃ;
Rājāva raṭṭhaṃ vijitaṃ pahāya, Eko care mātaṅgaraññeva nāgo.
2. MSV II 185
no cel labheta nipakaṃ sahāyakaṃ sārdhaṃcaraṃ sādhuvihāradhīram* /
rājeva rāṣṭraṃ vipulaṃ prahāya ekaś caren na ca pāpāni kuryāt* //

14.15. cf. dhp61
[梵] caraṃś ca nādhigaccheta sahāyaṃ tulyaṃ ātmanaḥ |
ekacaryāṃ dṛḍhaṃ kuryān nāsti bāle sahāyatā ||
遊方若不得,與己等伴侶,寧堅定獨行,不與愚人偕。
找不到與我相等的伴侶同行,寧可堅定獨行,不與愚人交往。
[出曜經] 學無朋類,不得善友,寧獨守善,不與愚諧。
[法集要頌經] 學無同伴侶,又不得親友,寧獨守善行,不與愚人偕。
cf. MSV II 185
caraṃś cen nādhigaccheta śreyaḥ sadṛśam ātmanaḥ /
ekacaryāṃ dṛḍhāṃ kuryān nāsti bāle sahāyatā //

14.16. cf. dhp330
[梵] ekasya caritaṃ śreyo na tu bālasahāyatā |
alpotsukaś cared eko mātaṅgāraṇye nāgavat ||
寧一人獨行,勝於愚為友,少欲而獨行,如象獨遊林。
[出曜經] 樂戒學行,奚用伴為?獨善無憂,如空野象。
[法集要頌經] 樂戒學法行,奚用伴侶為,如龍好深淵,如象樂曠野。
cf. 1.M.128 Upakkilesasuttaṃ
‘‘Ekassa caritaṃ seyyo, natthi bāle sahāyatā;
Eko care na ca pāpāni kayirā, Appossukko mātaṅgaraññeva nāgo’’ti.
2. MSV II 185
ekasya caritaṃ śreyo na tu bāle sahāyatā /
alpotsukaś cared eko mātaṅgāraṇyanāgavat* //
15. smṛtivargo念品
15.1.
[梵] ānāpānasmṛtir yasya paripūrṇā subhāvitā |
anupūrvaṃ parijitā yathā buddhena deśitā |
sa imaṃ bhāsate lokam abhramukta iva candramāḥ ||
若入出息念,圓滿善修習,依次第能勝,按如佛所說,是則照世間,如雲開月現。
圓滿地善修習入息出息念,依照次第能勝,按如佛所說,他照耀世間,如雲開月現。
[出曜經] 出息入息念,具滿諦思惟,從初竟通利,按如佛所說。是則照世間,如雲解日現。
[法集要頌經] 入息出息念,具滿諦思惟,常依次第行,按如佛所說。是則照世間,如雲開月現。
cf. theragāthā.548
Ānāpānasatī yassa, paripuṇṇā subhāvitā;
Anupubbaṃ paricitā, yathā buddhena desitā;
Somaṃ lokaṃ pabhāseti, abbhā muttova candimā.

15.2. cf. ud.5.10
[梵] sthitena kāyena tathaiva cetasā sthito niṣaṇṇo ’py athavā śayānaḥ |
nityaṃ smṛto bhikṣur adhiṣṭhamāno labheta pūrvāparato viśeṣam |
labdhvā ca pūrvāparato viśeṣam adarśanaṃ mṛtyu rājasya gacchet ||
以身心安住,不論住坐臥,住正念苾芻,能得前後勝,已得前後勝,能越死王見。
以安定的身,同樣的以安定的心,不論住、坐、臥,安住於正念的苾芻能得前後勝,已得前後勝,能越死王的視線。
[出曜經] 起止學思惟,坐臥不廢忘,比丘立是念,前利後則好,始得終必勝,誓不睹生死。
[法集要頌經] 起止覺思惟,坐臥不廢忘,苾芻立是念,現利未來勝。始得終最勝,逝不覩生死。
cf. ud.5.10
Ṭhitena kāyena ṭhitena cetasā, Tiṭṭhaṁ nisinno uda vā sayāno,
Evaṁ satiṁ bhikkhu adhiṭṭhahāno, Labhetha pubbāpariyaṁ visesaṁ.
Laddhāna pubbāpariyaṁ visesaṁ, Adassanaṁ Maccurājassa gacche” ti
With steady body, with steady mind, whether standing, sitting, or lying down, the monk who is thus determined on mindfulness, can gain the earlier and following distinction(s). Having gained the earlier and following distinction(s), he can go beyond sight of the King of Death.

15.3. cf.ud.3.5
[梵] smṛtiḥ kāyagatā nityaṃ saṃvaraś cendriyaiḥ sadā |
samāhitaḥ sa jānīyāt tena nirvāṇaṃ ātmanaḥ ||
常具身至念,常護根律儀,內心安定者,便自知涅槃。
常修身至念,隨時守護根律儀,內心安定者因此自己能知涅槃。
[出曜經] 若見身所住,六更以為最,息心常一意,便自致泥洹。
[法集要頌經] 若見身所住,六觸以為最,苾芻常一心,便自知圓寂。
cf.ud.3.5
Sati kāyagatā upaṭṭhitā, Chasu phassāyatanesu saṁvuto,
Satataṁ bhikkhu samāhito, Jaññā nibbānam-attano” ti.
Attending to mindfulness related to the body, restrained in regard to the six spheres of contact, the monk who is continually concentrated, can know nibbāna for himself.

15.4. cf. ud.7.8
[梵] yasya syāt sarvataḥ smṛtiḥ satataṃ kāyagatā hy upasthitā |
no ca syān no ca me syān na bhaviṣyati na ca me bhaviṣyati |
anupūrvavihāravān asau kālenottarate viṣaktikām ||
若於一切時,常住身至念,無有無我所,當無無我所,彼漸次而住,依時越取著。
若在一切情況下,能常住於身至念,則無有我,無有我所,當無有我,當無有我所。彼漸次而住,依時能越取著。
[出曜經] 以有是諸念,自身常建行,若其不如是,終不得意行。是隨本行者,如是度愛勞。
[法集要頌經] 以有是諸念,自身恒逮行,若其不如是,終不得意行。是隨本行者,如是度愛勞。
cf. ud.7.8
Yassa siyā sabbadā sati Satataṁ kāyagatā upaṭṭhitā,
No cassa, no ca me siyā, Na bhavissati na, ca me bhavissati',
Anupubbavihārī tattha so Kāleneva tare visattikan”-ti.
For he who will be always and continually attending to mindfulness relating to the body, (thinking): There might not be, and there might not be for me, there will not be, and there will not be for me', he who dwells in those gradual (stages) in that place can surely, at the right time, cross over clinging.

15.5.
[梵] yo jāgaret smṛtimān samprajānaḥ samāhito mudito viprasannaḥ |
kālena dharmān mīmāṃsamānaḥ so ’tikramej jāti jarāṃ saśokām ||
若能醒有念,知定喜淨,以時觀察法,彼越生老憂。
若有正念、正知、內心安定、內心喜悅、清淨、以時觀察法的人,能覺醒,他能超越生老與憂。
[出曜經] 若能寤意念,解脫一心樂,應時等行法,是度老死地。
[法集要頌經] 若能寤意念,一心定歡喜,若能寤意念,解脫一心樂。應時等法行,得度生死地。

15.6.
[梵] tasmāt sadā jāgarikāṃ bhajeta yo vīryavān smṛtimān apramattaḥ |
samyojanaṃ jāti jarāṃ ca hitvehaiva duḥkhasya karoti so ’ntam ||
故常親醒寤,若勤念不逸者,已捨結生死,彼能令苦盡。
因此,若有勤、有念、不放逸者應常醒寤,在這個世界上,捨結、生、死後,彼能令苦盡。
[出曜經] 比丘寤意念,當令應是念,都佮生死棄,為能作苦際。
[法集要頌經] 苾芻寤意念,當令念相應,生死煩惱斷,獲得圓寂果。

15.7.
[梵] jāgarantaḥ śṛṇudhvaṃ me suptāś ca pratibudhyata |
supteṣu jāgaraṃ śreyā na hi jāgarato bhayam ||
覺寤應聽法,睡者應覺寤,覺寤勝於睡,覺寤無怖畏。
覺寤者你們應聽我所說的法,睡眠者你們應清醒,覺寤勝於睡,覺寤者無怖畏。
[出曜經] 常當聽微妙,自覺寤其意,能覺之為賢,終始無所畏。
[法集要頌經] 常當聽妙法,自覺寤其意,能覺之為賢,終始無怖畏。

15.8. cf. dhp226
[梵] jāgaryam anuyuktānām ahorātrānuśikṣiṇām |
amṛtaṃ cādhimuktānām astaṃ gacchanti āsravāḥ ||
相應於覺寤,晝夜隨學者,勝解甘露者,諸漏得滅盡。
[出曜經] 以覺意得應,日夜慕學行,當解甘露要,令諸漏得盡。
[法集要頌經] 以覺意得應,晝夜慕習學,解脫甘露要,決定得無漏。

15.9.
[梵] lābhas teṣāṃ manuṣyāṇāṃ ye buddhaṃ śaraṇaṃ gatāḥ |
yeṣāṃ divā ca rātrau ca nityaṃ buddhagatā smṛtiḥ ||
彼人能得利,若人歸依佛,若人晝與夜,恆常憶念佛。
[出曜經] 夫人得善利,乃來自歸佛,是故當晝夜,一心當念佛。
[法集要頌經] 若人得善利,而來自歸佛,是故當晝夜,一心常念佛。

15.10.
[梵] lābhas teṣāṃ manuṣyāṇāṃ ye dharmaṃ śaraṇaṃ gatāḥ |
yeṣāṃ divā ca rātrau ca nityaṃ dharmagatā smṛtiḥ ||
彼人能得利,若人歸依法,若人晝與夜,恆常憶念法。
[出曜經] 夫人得善利,乃來自歸法,是故當晝夜,一心當念法。
[法集要頌經] 若人得善利,而來自歸法,是故當晝夜,一心常念法。

15.11.
[梵] lābhas teṣāṃ manuṣyāṇāṃ ye saṃghaṃ śaraṇaṃ gatāḥ |
yeṣāṃ divā ca rātrau ca nityaṃ saṃghagatā smṛtiḥ ||
彼人能得利,若人歸依僧,若人晝與夜,恆常憶念僧。
[出曜經] 夫人得善利,乃來自歸眾,是故當晝夜,一心念於眾。
[法集要頌經] 若人得善利,而來自歸僧,是故當晝夜,一心常念僧。

15.12. cf. dhp296
[梵] suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |
yeṣāṃ divā ca rātrau ca nityaṃ buddhagatā smṛtiḥ ||
能覺善所覺,瞿曇聲聞眾,若於晝與夜,恒常憶念佛。
[出曜經] 能知自覺者,是瞿曇弟子,晝夜當念是,一心歸命佛。
[法集要頌經] 善知自覺者,是瞿曇聲聞,應當於晝夜,一心恒念佛。

15.13. cf. dhp297
[梵] suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |
yeṣāṃ divā ca rātrau ca nityaṃ dharmagatā smṛtiḥ ||
能覺善所覺,瞿曇聲聞眾,若於晝與夜,恒常憶念法。
[出曜經] 善覺自覺者,是瞿曇弟子,晝夜當念是,一心念於法。
[法集要頌經] 善知自覺者,是瞿曇聲聞,應當於晝夜,一心恒念法。

15.14. cf. dhp298
[梵] suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |
yeṣāṃ divā ca rātrau ca nityaṃ saṃghagatā smṛtiḥ ||
能覺善所覺,瞿曇聲聞眾,若於晝與夜,恒常憶念僧。
[出曜經] 善覺自覺者,是瞿曇弟子,晝夜當念是,一心念於眾。
[法集要頌經] 善知自覺者,是瞿曇聲聞,應當於晝夜,一心恒念僧。

15.15. cf. dhp299
[梵] suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |
yeṣāṃ divā ca rātrau ca nityaṃ kāyagatā smṛtiḥ ||
15A. suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |
yeṣāṃ divā ca rātrau ca nityaṃ samādhayaḥ smṛtāḥ ||
能覺善所覺,瞿曇聲聞眾,若於晝與夜,恒常憶念身。
15A. 能覺善所覺,瞿曇聲聞眾,若於晝與夜,恒常憶念定。
[出曜經] 念身念非常,念戒布施德,念天安般死,晝夜當念是。
[法集要頌經] 善知自覺者,是能仁弟子,應當於晝夜,一心恒念身。
善知自覺者,是能仁弟子,應當於晝夜,一心念靜慮。

15.16.
[梵] suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |
yeṣāṃ divā ca rātrau ca nityaṃ śīlagatā smṛtiḥ ||
16A. suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |
yeṣāṃ divā ca rātrau ca nityaṃ tyāgagatā smṛtiḥ ||
16B. suprabuddhaṃ prabudhyante ime gautamarāvakāḥ |
yeṣāṃ divā ca rātrau ca nityaṃ devagatā smṛtiḥ ||
能覺善所覺,瞿曇聲聞眾,若於晝與夜,恒常憶念戒。
16A. 能覺善所覺,瞿曇聲聞眾,若於晝與夜,恒常憶念施。
16B. 能覺善所覺,瞿曇聲聞眾,若於晝與夜,恒常憶念天。
[法集要頌經] 善知自覺者,是能仁弟子,應當於晝夜,一心恒念戒。
善知自覺者,是能仁弟子,應當於晝夜,一心恒念施。
善知自覺者,是能仁弟子,應當於晝夜,一心恒念天。

15.17. cf.dhp300
[梵] suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |
yeṣāṃ divā ca rātrau caivāhiṃsāyāṃ rataṃ manaḥ ||
能覺善所覺,瞿曇聲聞眾,若於晝與夜,心常樂不殺。
[出曜經] 善覺自覺者,是瞿曇弟子,晝夜當念是,一心念不害。
[法集要頌經] 善知自覺者,是能仁弟子,應當於晝夜,一心念不殺。
善知自覺者,是能仁弟子,應當於晝夜,一心念不盜。

15.18.
[梵] suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |
yeṣāṃ divā ca rātrau caivāvyāpāde rataṃ manaḥ ||
能覺善所覺,瞿曇聲聞眾,若於晝與夜,心常樂不瞋。
[出曜經] 晝夜當念是,不起瞋恚也。

15.19.
[梵] suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |
yeṣāṃ divā ca rātrau ca naiṣkramyābhirataṃ manaḥ ||
能覺善所覺,瞿曇聲聞眾,若於晝與夜,心常樂出離。
[出曜經] 晝夜當念是,常念欲出家。

15.20. cf. dhp301
[梵] suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |
yeṣāṃ divā ca rātrau ca nityaṃ dhyānarataṃ manaḥ ||
能覺善所覺,瞿曇聲聞眾,若於晝與夜,心常樂於禪。
[出曜經] 晝夜當念是,坐禪一意定。

15.21.
[梵] suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |
yeṣāṃ divā ca rātrau ca vivekābhirataṃ manaḥ ||
能覺善所覺,瞿曇聲聞眾,若於晝與夜,心常樂遠離。
[出曜經] 晝夜當念是,念持不受塵也。

15.22.
[梵] suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |
yeṣāṃ divā ca rātrau ca śūnyatāyāṃ rataṃ manaḥ ||
能覺善所覺,瞿曇聲聞眾,若於晝與夜,心常樂空性。
[出曜經] 晝夜當念是,空不願無想。晝夜當念是,去離願求意也。晝夜當念是,習學無想心。
[法集要頌經] 善知自覺者,是能仁弟子,應當於晝夜,一心常念空。

15.23.
[梵] suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |
yeṣāṃ divā ca rātrau caivānimitte rataṃ manaḥ ||
能覺善所覺,瞿曇聲聞眾,若於晝與夜,心常樂無相。
[法集要頌經] 善知自覺者,是能仁弟子,應當於晝夜,一心念無相。

15.24.
[梵] suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |
yeṣāṃ divā ca rātrau ca ākiṃcanye rataṃ manaḥ ||
能覺善所覺,瞿曇聲聞眾,若於晝與夜,心樂無所有。
[法集要頌經] 善知自覺者,是能仁弟子,應當於晝夜,一心念無願。

15.25. cf.dhp301
[梵] suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |
yeṣāṃ divā ca rātrau ca bhāvanāyāṃ rataṃ manaḥ ||
[梵文分析]
suprabuddhaṃ prabudhyante ime gautama-śrāvakāḥ |
     善覺                能覺         此      瞿曇       聲聞
yeṣāṃ divā ca rātrau ca bhāvanāyāṃ rataṃ manaḥ ||
   若     晝   與   夜   與         修習        樂       心
能覺善所覺,瞿曇聲聞眾,若於晝與夜,心常樂修習。
[出曜經] 晝夜當念是,入室而思惟。
[法集要頌經] 善知自覺者,是能仁弟子,應當於晝夜,一心念出世。
善知自覺者,是能仁弟子,應當於晝夜,一心念意樂。

15.26.
[梵] suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |
yeṣāṃ divā ca rātrau ca nirvāṇābhirataṃ manaḥ |
能覺善所覺,瞿曇聲聞眾,若於晝與夜,心常樂涅槃。
[出曜經] 善覺自覺者,是瞿曇弟子,晝夜當念是,意樂泥洹樂。
[法集要頌經] 善知自覺者,是能仁弟子,應當於晝夜,一心念圓寂。
16. prakīrṇakavargo雜品
16.1.
[梵] pūrvaṃ hi kṛtyaṃ pratijāgareta mā me kṛtyaṃ kṛtyakāle vihanyāt |
taṃ nityakāle pratiyatyakāriṇaṃ naiva kṛtyaṃ kṛtyakāle vihanti ||
應作先警覺,作時莫壞作,常時勤作此,作時不壞作。
於作應該作的事之前,應警覺:我於作時不應敗壞應作事。於任何時刻,對於努力作此的人而言,於作時能不敗壞應作事。
[出曜經] 當念自覺寤,慎莫損其行,行要修亦安,不行行受報。
[法集要頌經] 當念自覺悟,作時勿虛妄,行要修亦安,所造時真實。

16.2.
[梵] vyāyametaiva puruṣo yāvad arthasya niṣpadaḥ |
paśyed asau tathātmārthaṃ yathaivecchet tathā bhavet ||
人應勤努力,至成就利益,如是見己利,如欲應如是。
人應勤奮努力直到完成目標,同樣的見己利者,如他想要的,同樣的應努力於此。
[出曜經] 人當求方便,自致獲財寶,彼自觀其義,意願即果之。
[法集要頌經] 人當求方便,自致獲財寶,彼自觀亦然,意願即果之。

16.3. cf.dhp238
[梵] uttiṣṭhata vyāyamata kurudhvaṃ dvīpaṃ ātmanaḥ |
karmāro rajatasyaiva haradhvaṃ malaṃ ātmanaḥ ||
nirdhāntamalā hy anaṅgaṇā na punar jātijarām upeṣyatha ||
汝等勤精進,造作己洲嶼,應除自垢染,如匠除銀垢,已除垢無染,不再驅生老。
[出曜經]
坐起求方便,自求於定明,如工練真金,除去塵垢冥,不為闇所蔽,永離老死患。
[法集要頌經] 坐臥求方便,發起於精進,如工鍊真金,除其塵垢冥。不為闇所蔽,永離老死患。

16.4. cf.dhp316-317
[梵] alajjitavye lajjante lajjitavye tv alajjinaḥ |
abhaye bhayadarśīno bhaye cābhayadarśinaḥ |
mithyādṛṣṭisamādānāt sattvā gacchanti durgatim ||
不羞而反羞,反羞而不羞,不畏而見畏,畏而見不畏,因執取邪見,有情入地獄。
於不應羞恥之處,反而羞恥,然而,於應羞恥之處,卻不羞恥。於不怖畏處,反而視為怖畏,於令人怖畏之處,卻視為不怖畏,因為執取邪見,有情入地獄。
[出曜經] 不羞反羞,羞反不羞,不畏現畏,畏現不畏,生為邪見,死入地獄。
[法集要頌經] 不羞而反羞,反羞而不羞。不畏而現畏,畏現而不畏,生為人邪見,死定入地獄。

16.5. cf.dhp172
[梵] yas tu pūrvaṃ pramādyeha paścād vai na pramādyate |
sa imaṃ bhāsate lokam abhramukta iva candramāḥ ||
若先已放逸,後實不放逸,彼照耀世間,如雲消月現。
[出曜經] 人前為過,後止不犯,是照世間,如月雲消。
[法集要頌經] 人先為放逸,後止而不犯,是光照世間,如月現雲消。

16.6.
[梵] yas tu pūrvaṃ pramādyeha paścād vai na pramādyate |
sa imāṃ viṣaktikāṃ loke smṛtaḥ samativartate ||
若先已放逸,後實不放逸,彼人有正念,於世離取著。
[出曜經] 人前為惡,以善滅之,世間愛著,念空其義。
[法集要頌經] 人先為放逸,後止而不犯,以善而滅之,是光照世間。
若人為罪惡,修善而能除,世間由樂著,而空念其義。

16.7. cf.dhp382
[梵] daharo ’pi cet pravrajate yujyate buddhaśāsane |
sa imaṃ bhāsate lokam abhramukta iva candramāḥ ||
雖少年出家,相應於佛教,彼照耀世間,如雲消月現。
[出曜經] 少壯捨家,盛修佛教,是照世間,如月雲消。
[法集要頌經] 少年而出家,求佛深妙法,是光照世間,如月現雲散。

16.8.
[梵] daharo ’pi cet pravrajate yujyate buddhaśāsane |
sa imāṃ viṣaktikāṃ loke smṛtaḥ samativartate ||
雖少年出家,相應於佛教,彼人有正念,於世離取著。
[出曜經] 少壯捨家,盛修佛教,世間愛著,念空其義。

16.9. cf. dhp173
[梵] yasya pāpakṛtaṃ karma kuśalena pithīyate |
sa imaṃ bhāsate lokam abhramukta iva candramāḥ ||
若已作惡業,能以善覆蓋,彼照耀世間,如雲消月現。

16.10.
[梵] yasya pāpakṛtaṃ karma kuśalena pithīyate |
sa imāṃ viṣaktikāṃ loke smṛtaḥ samativartate ||
若已作惡業,能以善覆蓋,彼人有正念,於世離取著。

16.11.
[梵] yo jīvite na tapate maraṇānte ca sarvaśaḥ |
sa vai dṛṣṭapado dhīro maraṇānte na śocati ||
若於生不惱,於死邊不惱,智者已見跡,實無憂於死。
[出曜經] 生不施惱,死而不慼,是見道悍,應中勿憂。
[法集要頌經] 現世不施害,死而無憂慼,彼見道無畏,離苦獲安隱。

16.12. cf. ud.4.9
[梵] yo jīvite na tapate maraṇānte ca sarvaśaḥ |
sa vai dṛṣṭapado dhīraḥ śokamadhye na śocati ||
若於生不惱,於死邊不惱,智者已見跡,於憂中無憂。
ud.4.9
Yaṁ jīvitaṁ na tapati, maraṇante na socati,
Sa ce diṭṭhapado dhīro, sokamajjhe na socati.
He whom life does not torment, who does not grieve at the end in death, If that firm one is one who has seen the state (of peace), in the midst of grief he does not grieve.

16.13.
[梵] yo jīvite na tapate maraṇānte ca sarvaśaḥ |
sa vai dṛṣṭapado dhīro jñāti madhye virocate ||
若於生不惱,於死邊不惱,智者已見跡,眷屬中照耀。
[出曜經] 生不施惱,死而不慼,是見道悍,在親獨明。
[法集要頌經] 現世不施害,死而無憂慼,彼見道無畏,眷屬中最勝。

16.14. cf.dhp87-88
[梵] kṛṣṇān dharmān viprahāya śuklān bhāvayata bhikṣavaḥ |
okād anokaṃ āgamyavivekam anubṛṃhayet |
tatra cābhirametāryo hitvā kāmān akiṃcanaḥ ||
苾芻捨黑法,應修白淨法,離家無家已,應增長厭離。聖者樂於此,除欲無所有。
[出曜經] 斷濁黑法,學惟清白,渡淵不反,棄猗行止,不復染樂,欲斷無憂。
[法集要頌經] 除斷濁黑業,惟修白淨行,度愛得清淨,棄捨穢惡行。

16.15.
[梵] śuddhasya hi sadā phalguḥ śuddhasya poṣadhaḥ sadā |
śuddhasya śucikarmaṇaḥ sadā sampadyate vratam ||
尼連常清淨,布薩常清淨,白業清淨者,常能成辦戒。
[法集要頌經] 持戒常清淨,清淨晡沙他,三業恒清淨,清淨名出家。
cf. Pratimoksasutram of the Lokottaravadimahasanghika = PrMoSū(Mā-L) Based on the ed. by N. Tatia: Pratimoksasutram of the Lokottaravadimahasanghika School. Patna 1976 (Tibetan Sanskrit Works Series, 16)
śuddhasya vai sadā phalguḥ sadā śuddhasya poṣadho /
śuddhasya śucikarmasya sadā sampadyate vrataṃ // 22 //

16.16. cf.dhp356
[梵] kṣetrāṇi tṛṇadoṣāṇi rāgadoṣā tv iyaṃ prajā |
tasmād vigatarāgebhyo dattaṃ bhavati mahāphalam ||
雜草能害田,而愛能害人,故施離愛者,能得大果報。
[出曜經] 愛欲意為田,婬怒癡為種,故施度世者,得福無有量。
[法集要頌經] 愛欲意為田,婬怒癡為種,故施度世者,得福無有量。

16.17. cf.dhp357
[梵] kṣetrāṇi tṛṇadoṣāṇi dveṣadoṣā tv iyaṃ prajā |
tasmād vigatadveṣebhyo dattaṃ bhavati mahāphalam ||
雜草能害田,而瞋能害人,故施離瞋者,能得大果報。
[出曜經] 猶如穢惡田,瞋恚滋蔓生,是故當離恚,施報無有量。
[法集要頌經] 猶如穢惡田,瞋恚滋蔓生,是故當離恚,施報無有量。

16.18. cf.dhp358
[梵] kṣetrāṇi tṛṇadoṣāṇi mohadoṣā tv iyaṃ prajā |
tasmād vigatamohebhyo dattaṃ bhavati mahāphalam ||
雜草能害田,而愚能害人,故施離愚者,能得大果報。
[出曜經] 猶如穢惡田,愚癡穢惡生,是故當離愚,獲報無有量。
[法集要頌經] 猶如穢惡田,愚癡滋蔓生,是故當離愚,獲報無有量。

16.19.
[梵] kṣetrāṇi tṛṇadoṣāṇi mānadoṣā tv iyaṃ prajā |
tasmād vigatamānebhyo dattaṃ bhavati mahāphalam ||
雜草能害田,而慢能害人,故施離慢者,能得大果報。
[出曜經] 猶如穢惡田,憍慢滋蔓生,是故當離慢,獲報無有量。
[法集要頌經] 猶如穢惡田,憍慢滋蔓生,是故當離慢,獲報無有量。

16.20.
[梵] kṣetrāṇi tṛṇadoṣāṇi lobhadoṣā tv iyaṃ prajā |
tasmād vigatalobhebhyo dattaṃ bhavati mahāphalam ||
雜草能害田,而貪能害人,故施離貪者,能得大果報。
[出曜經] 猶如穢惡田,貪欲為滋蔓,是故當離貪,獲報無有量。
[法集要頌經] 猶如穢惡田,慳悋滋蔓生,是故當離慳,獲報無有量。

21. cf.dhp359
[梵] kṣetrāṇi tṛṇadoṣāṇi tṛṣṇādoṣā tv iyaṃ prajā |
tasmād vigatatṛṣṇebhyo dattaṃ bhavati mahāphalam ||
雜草能害田,而愛能害人,故施離愛者,能得大果報。
[法集要頌經] 猶如穢惡田,愛樂滋蔓生,是故當離愛,獲報無有量。

16.22.
[梵] ṣaṣṭha adhipatī rājā rajyamāne rajasvalaḥ |
arakte virajā bhavati rakte bālo nirucyate ||
第六王是主,染心滿貪愛;無染則離愛,染著謂愚者。 
第六是王是主,若心有染時,充滿貪愛;若心無染時,則離愛,染著時說為愚者。 
[出曜經] 六增上王,染為染首,無染則離,染者謂愚。
[法集要頌經] 六識王為主,愛染為眷屬,無染則離愛,染著是愚癡。 

16.23. cf.dhp150
[梵] nagaraṃ hy asthiprākāraṃ māṃsaśoṇitalepanam |
yatra rāgaś ca dveṣaś ca māno mrakṣaś ca bādhyate ||
城以骨為牆,肉血而塗飾,貪、瞋、慢、虛偽,於彼中逼惱。
[出曜經] 骨幹以為城,肉血而塗之,根門盡開張,結賊得縱逸。
[法集要頌經] 骨幹以為城,肉血而塗飾,門根盡開張,結賊得縱逸。

16.24.
[梵] hetuprabhavaṃ sadā hi duḥkhaṃ tad apaśyan sa hi tena tatra baddhaḥ |
 tasya tu samayāj jahāti saṅgaṃ na hi bāhyā prajahanti taṃ mahāugham ||
因緣所生苦,不見為彼縛,觀彼棄染著,不從外捨瀑。
彼苦是因緣所生的,不知道此的人,因此於彼中被縛。但是,因觀察彼是因緣所生,所以捨棄染著,不從外能遍捨彼大瀑流。
[出曜經] 有緣則增苦,觀彼三因縛,滅之由賢眾,不從外愚除。
[法集要頌經] 有緣則增苦,觀彼二因緣,滅之由賢眾,不從外愚除。
17. udakavargo水品
17.1. cf.dhp91
[梵] smṛtimantaḥ prayujyante na nikete ramanti te |
haṃsavat palvalaṃ hitvā hy okam oghaṃ jahante te ||[ jahanti te]
有念者能修,彼不樂於家,如鵝捨池塘,彼捨家瀑流。
[出曜經] 心淨得念,無所貪樂,已度癡淵,如鴈棄池。
[法集要頌經] 淨心常憶念,無所有貪愛,已度愚癡淵,如鵝守枯池。

17.2. cf.dhp175
[梵] haṃsādityapathe yānti ākāśe jīvitendriyāḥ |
niryānti dhīrā lokān mārasainyaṃ pramathya te ||
如鵝行天空,命根行於空,智者破魔軍,彼能離世間。
如鵝飛行於天空,有命根者以神通行於空中,智者破除魔軍之後,他們能離世間。
[出曜經] 譬如鴈鳥,從空暫下,求出惡道,至無為處。
[法集要頌經] 彼心既棄捨,翱翔昇虛空,修行出世間,能破魔羅眾。

17.3. cf.dhp155
[梵] acaritvā brahmacaryam alabdhvā yauvane dhanam |
jīrṇakrauñcaiva dhyāyante 'lpamatsya iva palvale ||
少不修梵行,又未得錢財,如老蒼沈思,於無魚池中。
在年少時,不修梵行,未得錢財,如老蒼鷹在無魚的池塘中呆思。
[出曜經] 不修梵行,少不積財,愚者睡眠,守故不造。
[法集要頌經] 少不修梵行,至老不積財,鴛鴦守空池,守故有何益。

17.4.cf.dhp156
[梵] acaritvā brahmacaryam alabdhvā yauvane dhanam |
śenti cāpātikīrṇā vā paurāṇāny anucintitāḥ ||
少不修梵行,又未得錢財,臥如離弓箭,悲歎於過去。
少不修梵行,又未得錢財,臥如從弓射出的箭,漸漸無力墜於地,僅能悲歎於過去。
[出曜經] 不修梵行,少不積財,如鶴在池,守故何益?
[法集要頌經] 少不修梵行,至老不積財,愚癡樂睡眠,由己不修善。

17.5. cf.dhp121
[梵]  nālpaṃ manyeta pāpasya naitaṃ māṃ āgamiṣyati |
udabindunipātena mahākumbho ’pi pūryate |
pūryanti bālāḥ pāpair hi stokastokaṃ kṛtair api ||
莫輕於小惡!謂我不招報,須知滴水落,亦可滿水瓶,愚夫盈其惡,少許少許積。
[出曜經] 莫輕小惡,以為無殃,水渧雖微,漸盈大器,凡罪充滿,從小積成。
[法集要頌經] 莫輕小惡罪,以為無殃報,水滴雖極微,漸盈於大器,惡業漸漸增,纖毫成廣大。

17.6. cf.dhp122
[梵] nālpaṃ manyeta puṇyasya naitaṃ māṃ āgamiṣyati |
udabindunipātena mahākumbho ’pi pūryate |
pūryanti dhīrāḥ puṇyair hi stokastokaṃ kṛtair api ||
莫輕於小善!謂我不招報,須知滴水落,亦可滿水瓶,智者完其善,少許少許積。
[出曜經] 莫輕小善,以為無福,水渧雖微,漸盈大器,凡福充滿,從纖纖積。
[法集要頌經] 莫輕小善業,以為無福報,水滴雖極微,漸盈於大器,善業漸漸增,纖毫成廣大。

17.7. cf.ud.8.6
[梵] ye taranty ārṇavaṃ nityaṃ kolaṃ baddhvā janāḥ śubham |
na te taranti saritāṃ tīrṇā medhāvino janāḥ ||
若人縛牢筏,常能渡大海,已渡有智人,則不需渡河。
若人將船筏綁的牢固,常能渡過大海,那些已渡的智者,則不需再渡河。
[出曜經] 猶如人渡河,縛筏而牢固,彼謂渡不渡,聰叡乃謂渡。
[法集要頌經] 猶如人渡河,縳栰而牢固,彼謂度不度,聰叡乃謂度。
[相關文獻]
1.DN 16  PTS: D ii 72 Mahāparinibbānasuttaṃ
Ye taranti aṇṇavaṃ saraṃ, setuṃ katvāna visajja pallalāni;
kullaṃ jano ca bandhati, tiṇṇā medhāvino janā’’ti.
As for the (non-ariya) persons, they have to build rafts (to cross the river). However, the wise ariya persons, who have crossed (the river of craving), have no more need to make rafts.
2.mahāparinirvāṇa sūtram
ye taranti h(y) ā(rṇavaṁ sa)raḥ setuṁ kṛtvā visṛjya palvalāni |
kolaṁ hi ja(nā)ḥ prabadhnate tīrṇā medhāvino jan(āḥ ||1||)
cf. ud.8.6
Ye taranti aṇṇavaṁ saraṁ, Setuṁ katvāna, visajja pallalāni.
Kullaṁ hi jano pabandhati, Tiṇṇā medhāvino janā” ti.
Those who cross over a sea or a lake, (do so) after making a bridge, and leaving the pond behind. (While) people are still binding together a raft, intelligent people have crossed over.

17.8.
[梵] uttīrṇo bhagavān buddhaḥ sthale tiṣṭhati brāhmaṇaḥ |
bhikṣavaḥ snānti caivātra kolaṃ badhnanti cāpare ||
佛世尊已渡,婆羅門立地,諸苾芻沐浴,他人縛牢筏。
佛、世尊已渡,婆羅門安立於大地,苾芻沐浴,其他人縛牢筏。
[出曜經] 佛世尊已渡,梵志渡彼岸,比丘入淵浴,聲聞縛牢筏。
[法集要頌經] 佛世尊已度,梵志度當度,苾芻入淵池,聲聞縛牢固。
[相關文獻]
1.mahāparinirvāṇa sūtram
(u)ttīrṇo bhagavān buddho brāhmaṇas tiṣṭhati sthale |
bhikṣavaḥ parisnāy(an)ti kolaṁ ba(dhnanti śrāva)kāḥ ||2||

17.9. cf.ud.7.9
[梵] kiṃ kuryād udapānena yatrāpaḥ sarvato bhavet |
tṛṣṇāyā mūlam uddhṛtya kasya paryeṣaṇāṃ caret |
以井作何用?處處皆有水,已拔愛根本,復欲何所望?
若在那裡,到處都有水,以井作何用?已拔除愛的根,誰還會去尋求?
[出曜經] 是泉何用?水恒停滿,拔愛根本,復欲何望?
[法集要頌經] 是泉而何用,水恒而停滿,拔愛根本除,復欲何所望 。
cf. ud.7.9
Kiṁ kayirā udapānena, āpā ce sabbadā siyuṁ?
Taṇhāya mūlato chetvā, kissa pariyesanaṁ care” ti.
What will he do with a well, if there will be water at all times? Having cut off craving at the root, who will go about seeking?

17.10. cf.dhp80
[梵] udakena nijanti nejakā iṣukārā namayanti tejasā |
dāruṃ namayanti takṣakā hy ātmānaṃ damayanti paṇḍitāḥ ||
水工以水洗,箭匠以火矯,木匠能調木,智者能調己。
[出曜經] 水人調船,弓師調角,巧匠調木,智人調身。
[法集要頌經] 水工調舟船,弓師能調角,巧匠樂調木,智者能調身。

17.11. cf.dhp82
[梵] yathā hradaḥ sugambhīro viprasanno hy anāvilaḥ |
evaṃ śrutvā hi saddharmaṃ viprasīdanti paṇḍitāḥ ||
猶如極深池,清明而澄淨,智者聞法已,如是心清淨。
[出曜經] 猶如深泉,表裏清徹,聞法如是,智者歡喜。
[法集要頌經] 猶如深淨泉,表裏甚清徹,聞法得清淨,智者生歡喜。
猶如深淨泉,表裏甚清徹,智者聞妙法,歡喜無窮盡。

17.12. cf.dhp95
[梵] pṛthivī sadṛśo na lipyate tāyī kīlavad aprakampayaḥ |
hrada iva hi vinītakardamo niṣkaluṣā hi bhavanti paṇḍitāḥ ||
不染如大地,不動陀羅柱,智者實清淨,如泥已除池。
[出曜經] 忍心如地,不動如安明,澄如清泉,智者無亂。
[法集要頌經] 忍心如大地,不動如虛空,聞法喻金剛,獲味免輪迴。
18. puṣpavargo華品
18.1. cf.dhp44
[梵] ka imāṃ pṛthivīṃ vijeṣyate yamalokaṃ ca tathā sadevakam |
ko dharmapadaṃ sudeśitaṃ kuśalaḥ puṣpam iva praceṣyate ||
誰征服地界,閻魔界天界?誰善說法句,如巧匠採花?
[出曜經] 孰能擇地,捨鑑取天,唯說法句,如擇善華?
[法集要頌經] 何人能擇地,捨地獄取天,惟說善法句,如採善妙華?

18.2. cf.dhp45
[梵] śaikṣaḥ pṛthivīṃ vijeṣyate yamalokaṃ ca tathā sadevakam |
sa hi dharmapadaṃ sudeśitaṃ kuśalaḥ puṣpam iva praceṣyate ||
有學克地界,閻魔界天界,有學說法句,如巧匠採花。
[出曜經] 學者擇地,捨鑑取天,善說法句,能採德華。
[法集要頌經] 學人能擇地,捨地獄取天,善說妙法句,能採眾妙華。

18.3. cf.dhp283
[梵] vanaṃ chindata mā vṛkṣaṃ vanād vai jāyate bhayam |
chittvā vanaṃ samūlaṃ tu nirvaṇā bhavata bhikṣavaḥ ||
截林勿截樹,因林生怖畏,截林與根已,苾芻得圓寂。
[出曜經] 斷林勿斷樹,林中多生懼,斷林滅林名,無林謂比丘。
[法集要頌經] 截林勿截樹,因林生怖畏,截林而滅已,苾芻得圓寂。

18.4. cf.dhp284
[梵]  na chidyate yāvatā vanaṃ hy anumātram api narasya bandhuṣu |
pratibaddhamanāḥ sa tatra vai vatsaḥ kṣīrapaka iva mātaram ||
乃至林未斷,雖少於親屬,意縛於彼處,如犢戀愛母。
只要欲愛林未斷,縱使很少量未斷,人於諸親屬,彼心繫縛於彼處,如飲乳犢子,不離於母牛。
[出曜經] 斷林勿斷樹,林中多生懼,未斷林頃,增人縛著。斷林勿斷樹,林中多生懼,心縛無解,如犢戀母。
[法集要頌經] 截林不斷根,因林生怖畏,未斷分毫間,令意生纏縛。
截林勿斷根,因林生怖畏,心纏最難離,如犢戀愛母。

18.5. cf.dhp285
[梵] ucchinddhi hi snehaṃ ātmanaḥ padmaṃ śāradakaṃ yathodakāt |
śāntimārgam eva bṛṃhayen nirvāṇaṃ sugatena deśitam ||
當斷己貪愛,如斷水夏蓮,應增寂靜道,佛所說涅槃。
當斷自己的貪愛,猶如從水中拔斷夏蓮,應增善逝所說的寂靜道與涅槃。
[出曜經] 當自斷戀,如秋池華,息跡受教,佛說泥洹。
[法集要頌經] 當自斷愛戀,猶如枯蓮池,息跡受正教,佛說圓寂樂。

18.6. cf.dhp51
[梵] yathāpi ruciraṃ puṣpaṃ varṇavat syād agandhavat |
evaṃ subhāṣitā vācā niṣphalāsāv akurvātaḥ ||
猶如鮮妙花,色美而無香,如是說善語,彼不行無果。
[出曜經] 如彼可意華,色好而無香,工言華如是,無果不得報。
[法集要頌經] 猶如可意華,色好而無香,巧言華如是,無果不獲報。

18.7. cf.dhp52
[梵] yathāpi ruciraṃ puṣpaṃ varṇavat syāt sugandhavat |
evaṃ subhāṣitā vācā saphalā bhavati kurvataḥ ||
猶如鮮妙花,色美而芳香,如是說善語,彼實行有果。
[出曜經] 如彼可意華,色好而香潔,工言善如是,必得其果報。
[法集要頌經] 猶如可意華,色好而香潔,巧言善如是,必獲其好報。

18.8. cf.dhp49
[梵] yathāpi bhramaraḥ puṣpād varṇagandhāv aheṭhayan |
paraiti rasaṃ ādāya tathā grāmān muniś caret ||
猶如蜂採華,不壞色與香,但取味飛去,牟尼入聚然。
[出曜經] 如蜂集華,不擾色香,但取味去,仁入聚然。
[法集要頌經] 猶如蜂採華,不壞色與香,但取味飛去,苾芻入聚然。

18.9. cf.dhp50
[梵] na pareṣāṃ vilomāni na pareṣāṃ kṛtākṛtam |
ātmanas tu samīkṣeta samāni viṣamāni ca ||
不觀他人惡,勿觀作不作,但自觀身行,若正若不正。
[法集要頌經] 不違他好惡,勿觀作不作,但自觀身行,若正若不正。

18.10. cf.dhp53
[梵] yathāpi puṣparāśibhyaḥ kuryān mālā guṇān bahūn |
evaṃ jātena martyena kartavyaṃ kuśalaṃ bahu ||
如從諸花聚,得造眾花鬘,如是生為人,當作諸善事。
[出曜經] 多作寶華,結步瑤琦,廣積德者,所生轉好也。
[法集要頌經] 多集眾妙華,結鬘為步搖,有情積善根,後世轉殊勝。
步搖:古代婦女附在簪釵上的一種首飾。《釋名‧釋首飾》:“步搖上有垂珠,步則搖動也。(cf.漢語大詞典)

18.11. cf.dhp377
[梵] varṣāsu hi yathā puṣpaṃ vaguro vipramuñcati |
 evaṃ rāgaṃ ca doṣaṃ ca vipramuñcata bhikṣavaḥ ||
如於雨季中,末拘羅落華,苾芻應如是,除去貪與瞋。
如於雨季中,末拘羅脫落其華。苾芻!如是汝應除貪與瞋。
[出曜經] 猶如雨時華,萌芽始欲敷,婬怒癡如是,比丘得解脫。
[法集要頌經] 如末哩妙華,末拘羅清淨,貪欲瞋若除,苾芻淨香潔。

18.12. cf.dhp58
[梵] yathā saṃkārakūṭe tu vyujjhite hi mahāpathe |
padmaṃ tatra tu jāyeta śucigandhi manoramam ||
如田糞穢聚,而棄于大道,其中生蓮華,香潔甚可悅。
[出曜經] 如作田溝,近于大道,中生蓮華,香潔可意。
[法集要頌經] 如田糞穢溝,而近于大道,其中生蓮華,香潔甚可悅。

18.13. cf.dhp59, 大莊嚴論經43
[梵] evaṃ saṃkārabhūte ’sminn andhabhūte pṛthagjane |
prajñayā vyatirocante samyaksambuddhaśrāvakāḥ ||
如是糞穢等,盲昧凡夫中,正覺者弟子,以智慧光照。
[出曜經] 有生死然,凡夫處邊,慧者樂出,為佛弟子。
[法集要頌經] 有生必有終,凡夫樂處邊,慧人愛出離,真是佛聲聞。

18.14. cf.dhp47
[梵] puṣpāṇy eva pracinvantaṃ vyāsaktamanasaṃ naram |
suptaṃ grāmaṃ mahaugha iva mṛtyur ādāya gacchati ||
採集諸花已,其人心愛著,死神捉將去,如瀑流睡村。
[出曜經] 如有採華,專意不散,村睡水漂,為死所牽。
[法集要頌經] 如人採妙華,專意不散亂,因眠遇水漂,俄被死王降。

18.15. cf.dhp48
[梵] puṣpāṇy eva pracinvantaṃ vyāsaktamanasaṃ naram |
atṛptam eva kāmeṣu tv antakaḥ kurute vaśam ||
採集諸花已,其人心愛著,於欲不知足,實為死魔伏。
[出曜經] 如有採華,專意不散,欲意無厭,為窮所困。
[法集要頌經] 如人採妙華,專意不散亂,欲意無厭足,常為窮所困。

18.16.
[梵] puṣpāṇy eva pracinvantaṃ vyāsaktamanasaṃ naram |
anutpanneṣu bhogeṣu tv antakaḥ kurute vaśam ||
採集諸花已,其人心愛著,未獲真財寶,實為死魔伏。
[出曜經] 如有採華,專意不散,未獲財業,為窮所困。
[法集要頌經] 如人採妙華,專意不散亂,未獲真財寶,長為窮所困。

18.17.
[梵] kumbhopamaṃ kāyam imaṃ viditvā marīcidharmaṃ paribudhya caiva |
chittveha mārasya tu puṣpakāṇi tv adarśanaṃ mṛtyurājasya gacchet ||
知身如坏器,覺悟是幻法,斷魔羅花箭,越死王所見。
[出曜經] 觀身如坏,幻法野馬,斷魔華敷,不睹死王。
[法集要頌經] 觀身如坏器,幻法如野馬,斷魔華開敷,不覩死王路。

18.18. cf.dhp46
[梵] phenupamaṃ kāyam imaṃ viditvā marīcidharmaṃ paribudhya caiva |
chittveha mārasya tu puṣpakāṇi tv adarśanaṃ mṛtyurājasya gacchet ||
知身如聚沫,覺悟是幻法,斷魔羅花箭,越死王所見。
[出曜經] 此身如沫,幻法自然,斷魔華敷,不睹死王。
[法集要頌經] 是身如聚沫,知此幻化法,斷魔華開敷,不覩死王路。

18.19.
[梵] kumbhopamaṃ lokam imaṃ viditvā marīcidharmaṃ paribudhya caiva |
chittveha mārasya tu puṣpakāṇi tv adarśanaṃ mṛtyurājasya gacchet ||
知世如坏器,覺悟是幻法,斷魔羅花箭,越死王所見。

18.20.
[梵] phenupamaṃ lokam imaṃ viditvā marīcidharmaṃ paribudhya caiva |
chittveha mārasya tu puṣpakāṇi tv adarśanaṃ mṛtyurājasya gacchet ||
知世如聚沫,覺悟是幻法,斷魔羅花箭,越死王所見。

18.21. cf. sn.1.1.5
[梵] yo nādhyagamad bhaveṣu sāraṃ buddhvā puṣpam udumbarasya yadvat |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||
若於諸有中,已知無真實,如無花果花,比丘棄兩岸,如蛇蛻故皮。
已知於諸有中找不到真實,猶如在無花果樹上找不到花朵,這樣的比丘抛棄此岸與彼岸,猶如蛇蛻去衰老的皮。
[出曜經] 解身與貪,一而不異,學能捨牢有,如選憂曇缽,比丘度彼此,如蛇脫故皮。
[法集要頌經] 若不見死王,慧照如淨華,苾芻到彼岸,如蛇脫故皮。
sn.1.1.5.  
yo nājjhagamā bhavesu sāraṃ, vicinaṃ puppham iva udumbaresu;
so bhikkhu jahāti orapāraṃ, urago jiṇṇam iva ttacaṃ purāṇaṃ.

18.22. cf.uv.32.56
[梵] yo rāgam udācchinatty aśeṣaṃ bisapuṣpam iva jaleruhaṃ vigāhya |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||
若貪斷無餘,如斷水生蓮華,比丘棄兩岸,如蛇蛻故皮。
[法集要頌經] 貪瞋癡若斷,如棄毒華根,苾芻到彼岸,如蛇脫故皮。
貪根若除斷,如華水上浮,苾芻到彼岸,如蛇脫故皮。

18.23. cf.uv.32.57
[梵] yo dveṣam udāchinatty aśeṣaṃ bisapuṣpam iva jaleruhaṃ vigāhya |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||
若瞋斷無餘,如斷水生蓮華,比丘棄兩岸,如蛇蛻故皮。
[法集要頌經] 恚根若除斷,如華水上浮,苾芻到彼岸,如蛇脫故皮。

18.24. cf.uv.32.58
[梵] yo moham udāchinatty aśeṣaṃ bisapuṣpam iva jaleruhaṃ vigāhya |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||
若癡斷無餘,如斷水生蓮華,比丘棄兩岸,如蛇蛻故皮。
[法集要頌經] 癡根若除斷,如華水上浮,苾芻到彼岸,如蛇脫故皮。
如人結花鬘,意樂貪無足,不盡現世毒,三根常纏縛。

18.25. cf.uv.32.59
[梵] yo mānam udāchinatty aśeṣaṃ bisapuṣpam iva jaleruhaṃ vigāhya |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||
若慢斷無餘,如斷水生蓮華,比丘棄兩岸,如蛇蛻故皮。
[法集要頌經] 我慢根除斷,如華水上浮,苾芻到彼岸,如蛇脫故皮。
慳悋根若斷,如華水上浮,苾芻到彼岸,如蛇脫故皮。

18.26. cf.uv.32.61
[梵] tṛṣṇāṃ ya udāchinatty aśeṣaṃ bisapuṣpam iva jaleruhaṃ vigāhya |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇaṃ iva tvacaṃ purāṇam ||
若愛斷無餘,如斷水生蓮華,比丘棄兩岸,如蛇蛻故皮。
[法集要頌經] 愛支根若斷,如華水上浮,苾芻到彼岸,如蛇脫故皮。
若無煩惱根,獲報善因果,苾芻到彼岸,如蛇脫故皮。
19. aśvavargo馬喻品
19.1. cf.dhp144
[梵] bhadro yathāśvaḥ kaśayābhispṛṣṭa hy ātāpinaḥ saṃvijitāś careta |
śrāddhas tathā śīlaguṇair upetaḥ samāhito dharmaviniścayajñaḥ |
jitendriyaḥ kṣāntibalair upeto jahāti sarvān sa bhavān aśeṣān ||
如良馬加鞭,當奮怖畏行,如是信具戒,等至法擇智,伏根具足忍,捨諸有無餘。
譬如賢良的馬為鞭所觸,當奮勉怖畏而行,同樣的,有信心、具足戒,以及等至、法抉擇智、伏根、具足忍力,彼能捨一切有無餘。
[出曜經] 如馬調軟,隨意所如,信戒精進,定法要具,忍和意定,是斷諸苦。
[法集要頌經] 譬馬調能軟,隨意如所行,信戒及精進,定法要具足。
獲法第一義,利用故無窮,一心行和忍,得免輪迴苦。

19.2. cf.dhp144
[梵] bhadro yathāśvaḥ kaśayābhitāḍita hy ātāpinaḥ saṃvijitāś careta |
śrāddhas tathā śīlaguṇair upetaḥ samāhito dharmaviniścayajñaḥ |
sampannavidyācaraṇaḥ pratismṛtas tāyī sa sarvaṃ prajahāti duḥkham ||
如良馬加鞭,當奮怖畏行,如是信具戒,等至法擇智,明行足正念,佛捨一切苦。
譬如賢良的馬為鞭所觸,當奮勉怖畏而行,同樣的,有信心、具足戒,以及等至、法抉擇智、明行足、有念的佛陀,彼能捨離一切苦。

19.3. cf. dhp94
[梵] yasyendriyāṇi samatāṃ gatāni aśvo yathā sārathinā sudāntaḥ |
prahīṇadoṣāya nirāsravāya devāpi tasmai spṛhayanti nityam ||
諸根已平等,如御所調馬,已除過無漏,天神常羨慕。
若諸根已平等,如馬已為御者所調伏,連天神也常羨慕那些過失已除,得無漏的人。
[出曜經] 從是住定,如馬調御,斷恚無漏,是受天樂。
[法集要頌經] 忍和意得定,能斷諸苦惱,從是得住定,如馬善調御。
斷恚獲無漏,如馬能自調,棄惡至平坦,後受生天樂。

19.4. cf.dhp029
[梵] apramattaḥ pramatteṣu supteṣu bahujāgaraḥ |
abalāśva iva bhadrāśvaṃ hitvā yāti sumedhasam |
放逸中無逸,於眠多覺悟,如駑駘羸馬,捨有智良馬。
此頌之羸馬與良馬於dhp029中,是相反的,似乎dhp029較有意思。
appamatto pamattesu suttesu bahujāgaro
abalassaṃ 'va sīghasso hitvā yāti sumedhaso.
放逸中無逸,如眾睡獨醒。智者如駿馳,駑駘所不及。
[出曜經] 不恣在放恣,於眠多覺寤,如羸馬比良,棄惡乃為賢。
[法集要頌經] 不恣在放恣,於眠多覺悟,如羸馬比良,棄惡乃為賢。

19.5.cf.dhp143
[梵] hrīniṣevī hi puruṣaḥ prājño yaḥ susamāhitaḥ |
sarvapāpaṃ jahāty eṣa bhadrāśvo hi kaśām iva ||
若人習慚愧,有智善調心,彼捨一切惡,如良馬捨鞭。
[出曜經] 慚愧之人,智慧成就,是易誘進,如策良馬。
[法集要頌經] 若人有慚愧,智慧可成就,是故易誘進,如策於良馬。

19.6. cf.dhp321
[梵] dānto vai samitiṃ yāti dāntaṃ rājādhirohati |
dāntaḥ śreṣṭho manuṣyāṇāṃ yo ’tivākyaṃ titīkṣati ||
調御赴集會,調御王可乘,調御人中勝,能忍於謗言。
已調御的象馬可帶到人多的地方,已調御的可供王騎乘,若能堪忍於謗言,是人中最勝調御者。
[出曜經] 譬馬調正,可中王乘,調為人尊,乃受成信。
[法集要頌經] 譬馬若調平,可堪王乘騎,能調為人賢,乃受誠信語。

19.7. cf.dhp322
[梵] yac cehāśvataraṃ damayed ājanyaṃ vāpi saindhavam |
kuñjaraṃ vā mahānāgaṃ ātmadāntas tato varam ||
若能調御騾,吉祥信度馬,或矯羅大象,自調勝於彼。
[出曜經] 雖為常調,如彼新馳,亦最善象,不如自調。
[法集要頌經] 雖為常調伏,如彼新馳馬,亦如善龍象,不如自調者。

19.8. cf.dhp323
[梵] na hi asau tena yānena tāṃ bhūmim adhigacchati |
ātmanā hi sudāntena kṣipraṃ śāntiṃ nigacchati |
na hi tena sa yānena tāṃ bhūmim abhisambhavet |
yāṃ ātmanā sudāntena dānto dāntena gacchati ||
A. yac cehāśvataraṃ damayed ājanyaṃ vāpi saindavam |
kuñjaraṃ vā mahānāgaṃ ātmadāntas tato varam ||
B. na hi tena sa yānena tāṃ bhūmim abhisaṃbhavet |
yām ātmanā sudantena bhave duḥkasya pāragaḥ ||
C. yac cehāśvataraṃ damayed ājñānaṃ vāpi saindhavam |
kuñjaraṃ vā mahānāgam ātmadāntas tato varam ||
非以彼車乘,能到達彼境,若人善自調,能速入寂靜。
非以彼車乘,能到達彼境,若人善自調,以調御得至。
A. yac ca iha aśvataraṃ damayed ājanyaṃ vā api saindavam |
kuñjaraṃ vā mahānāgaṃ ātmadāntas tato varam ||
B. na hi tena sa yānena tāṃ bhūmim abhisaṃbhavet |
yām ātmanā sudantena bhave duḥkasya pāragaḥ ||
非以彼車乘,能到達彼境,若人善自調,能至苦彼岸。
C. yac ca iha aśvataraṃ damayed ājñānaṃ vā api saindhavam |
kuñjaraṃ vā mahānāgam ātmadāntas tato varam ||
[出曜經] 彼不能乘,人所不至,唯自調者,乃到調方。
[法集要頌經] 彼人不能乘,人所亦不至,惟自調伏者,乃滅一切苦。
彼人不能乘,人所亦不至,惟自調伏者,乃到調方所。
彼人不能乘,人所亦不至,惟自調伏者,得至圓寂路。

19.9.
[梵] na hy asau tena yānena tāṃ bhūmim adhigacchati |
ātmanā hi sudāntena sarvās tyajati durgatīḥ ||
A. na hi tena sa yānena tāṃ bhūmim abhisambhavet |
yāṃ ātmanā sudāntena sarvān tyajaty durgatiḥ ||
B. yac cehāśvataraṃ damayed ājanyaṃ vāpi saindhavam |
kuñjaraṃ vā mahānāgaṃ ātmadāntas tato varam ||
非以彼車乘,能到達彼境,若人善自調,捨一切惡趣。
A. na hi tena sa yānena tāṃ bhūmim abhisambhavet |
yāṃ ātmanā sudāntena sarvān tyajaty durgatiḥ ||
B. yac cehāśvataraṃ damayed ājanyaṃ vāpi saindhavam |
kuñjaraṃ vā mahānāgaṃ ātmadāntas tato varam ||
[出曜經] 彼不能乘,人所不至,唯自調者,滅一切惡。

19.10.
[梵] na hy asau tena yānena tāṃ bhūmim adhigacchati |
ātmanā hi sudāntena sarvaṃ chinatti bandhanam ||
A. na hi tena sa yānena tāṃ bhūmim abhisambhavet |
yāṃ ātmanā sudāntena sarvaṃ chindati bandhanam ||
非以彼車乘,能到達彼境,若人善自調,能斷一切結。
[法集要頌經] 應常自調伏,亦如止奔馬,能自防制者,念度苦原際。
如馬可王乘,彼地希有生,苾芻善調伏,解脫一切苦。
惟自調伏者,善意如良馬,亦如大象龍,自調最為上。
如王乘智馬,國中所希有,苾芻善調伏,能斷於纏縛。

19.11.
[梵] na hy asau tena yānena tāṃ bhūmim adhigacchati |
ātmanā hi sudāntena sarvaduḥkhāt pramucyate ||
A. na hi tena sa yānena tāṃ bhūmim abhisambhavet |
yāṃ ātmanā sudāntena sarvaduḥkhāt pramucyate ||
B. yac cehāśvataraṃ damayed ājanyaṃ vāpi saindhavam |
kuñjaraṃ vā mahānāgaṃ ātmadāntas tato varam ||
C. na hi tena sa yānena tāṃ bhūmim abhisambhavet |
yāṃ ātmanā sudāntena sarvāṃ jahāti sampadam ||
非以彼車乘,能到達彼境,若人善自調,解脫一切苦。
A. na hi tena sa yānena tāṃ bhūmim abhisambhavet |
yāṃ ātmanā sudāntena sarvaduḥkhāt pramucyate ||
B. yac cehāśvataraṃ damayed ājanyaṃ vāpi saindhavam |
kuñjaraṃ vā mahānāgaṃ ātmadāntas tato varam ||
C. na hi tena sa yānena tāṃ bhūmim abhisambhavet |
yāṃ ātmanā sudāntena sarvāṃ jahāti sampadam ||
非以彼車乘,能到達彼境,若人善自調,能捨一切有。
[出曜經] 彼不能乘,人所不至,唯自調者,脫一切苦。

19.12.
[梵] na hy asau tena yānena tāṃ bhūmim adhigacchati |
ātmanā hi sudāntena nirvāṇasyaiva so ’ntike ||
na hi tena sa yānena tāṃ bhūmim abhisambhavet |
yāṃ ātmanā sudāntena nirvāṇasyaiva so ’ntike ||
非以彼車乘,能到達彼境,若人善自調,彼實近涅槃。
[出曜經] 彼不能乘,人所不至,唯自調者,得至泥洹。

19.13.
[梵] ātmānam eva damayed bhadrāśvam iva sārathiḥ |
ātmā hi sudāntena smṛtimān duḥkhapāragaḥ ||
唯調伏自己,如御者調馬,善自調有念,能渡苦彼岸。
[出曜經] 常自調御,如止奔馬,自能防制,念度苦原。
[法集要頌經] 惟自調伏者,此善最無比,亦如善象龍,意念到彼岸。

19.14. cf. dhp380
[梵] ātmaiva hy ātmano nāthaḥ ātmā śaraṇaṃ ātmanaḥ |
tasmāt samyamayātmānaṃ bhadrāśvam iva sārathiḥ ||
自實為自主,自為自歸依,故應伏自己,如御者調馬。
[出曜經] 自為自衛護,自歸求自度,是故躬自慎,如商賈良馬。
[法集要頌經] 自師自衛護,自歸求自度,是故躬謹慎,如商賈智馬。
20. krodhavargo恚品
20.1. cf.dhp221
[梵] krodhaṃ jahed viprajahec ca mānaṃ samyojanaṃ sarvam atikrameta |
taṃ nāmne rūpe ca asajyamānam akiṃcanaṃ nānupatanti saṃgāḥ ||
除瞋去我慢,遠離一切結,不染彼名色,染不隨無有。
除瞋去我慢,遠離一切結,不染彼名色,染著不會跟隨一無所有的人。
[出曜經] 除恚去憍慢,超度諸結使,不染著名色,除有何有哉?
[法集要頌經] 除瞋去我慢,遠離諸煩惱,不染彼名色,冤家無有伴。

20.2.
[梵] krodhaṃ jahed utpatitaṃ rāgaṃ jātaṃ nivārayet |
avidyāṃ prajahed dhīraḥ satyābhisamayāt sukham ||
已生恚應除,已生貪應捨,智者除無明,現觀諦故樂。
[出曜經] 降恚勿令起,欲生當制之,漸斷無明根,修諦第一樂。

20.3.
[梵] krodhaṃ hatvā sukhaṃ śete krodhaṃ hatvā na śocati |
krodhasya viṣamūlasya madhuraghnasya bhikṣavaḥ |
vadhaṃ āryāḥ praśaṃsanti taṃ ca hatvā na śocati ||
除恚得善眠,恚盡不懷憂,恚為毒根本,恚能滅甘甜。諸聖者稱讚,除瞋恚無憂。
除恚之後,會睡得很安穩,滅盡恚之後,不憂愁,瞋恚是毒的根本,瞋恚能滅除甘甜。諸苾芻!諸聖者會讚嘆說:已除此瞋之後,此人無憂。
[出曜經] 斷恚得善眠,恚盡不懷憂,恚為毒根本,甘甜為比丘,賢聖能悉除,斷彼善眠睡。
[法集要頌經] 除恚得善眠,恚盡不懷憂,恚為毒根本,苾芻為甘甜。賢聖悉能除,斷彼善眠睡。

20.4.
[梵] yat tu rocayati kruddho duṣkṛtaṃ sukṛtaṃ tv iti |
paścāt sa vigate krodhe spṛṣṭvāgnim iva tapyate ||
若瞋恚者樂,作惡及作善,後瞋已遠離,如觸火灼熱。
若瞋恚者樂於惡作、善作,當瞋消失後,他將受如觸火後的灼熱。
[出曜經] 人興恚怒,作善不善,後恚已除,追念昔事,如火熾然。
[法集要頌經] 人興恚怒心,作諸不善業。後恚若得除,智火漸熾盛。
cf. 中阿含129
若瞋者所作,善行及不善,於後瞋恚止,煩熱如火燒。
6. Yaṃ kuddho uparodheti sukaraṃ viya dukkaraṃ,
Pacchā so vigate kodhe aggidaḍḍhova tappati.
若瞋者所作,壞難作善行,於後瞋恚止,煩熱如火燒。
已生瞋恚的人會破壞難作的善行,之後當瞋恚消逝去,他遭受如同被火所燒過般的苦痛。

20.5.
[梵] ahrīkaś cānavatrāpī cāvrataś caiva roṣaṇaḥ |
krodhena hy abhibhūtasya dvīpaṃ nāstīha kiṃcana ||
A. ahrīkyo ’py anavatrāpī bhavati krodhano ’vrataḥ |
krodhena cābhibhūtasya na dvīpo bhavati kaścana ||
無慚與無愧,無戒與好瞋,為瞋所敗者,於中無有燈。
[出曜經] 無慚無愧,復好恚怒,為瞋所纏,如冥失明。
[法集要頌經] 慚無復無愧,復好生瞋怒,為瞋所纏縛,如闇失明燈。

20.6.
[梵] abalaṃ hi balaṃ tasya yasya krodhe balaṃ balam |
kruddhasya dharmahīnasya pratipattir na vidyate ||
若以瞋力為力,彼力實無力,瞋為低劣法,不能至圓滿。
[出曜經] 彼力非為力,以恚為力者,恚為凡朽法,不覺善響應。
[法集要頌經] 彼力非為力,以恚為力者,恚為凡朽法,不知善響應。
1.雜阿含1110
我常觀察彼    制彼愚夫者   見愚者瞋盛    智以靜默伏
非力而為力    是彼愚癡力   愚癡違遠法    於道則無有
若使有大力    能忍於劣者   是則為上忍    無力何有忍
於他極罵辱    大力者能忍   是則為上忍    無力何所忍
於己及他人    善護大恐怖   知彼瞋恚盛    還自守靜默
於二義俱備    自利亦利他   謂言愚夫者    以不見法故
愚夫謂勝忍    重增其惡口   未知忍彼罵    於彼常得勝
於勝己行忍    是名恐怖忍   於等者行忍    是名忍諍忍
於劣者行忍    是則為上忍
2.別譯雜阿含039
我觀制禁愚    莫過於忍默   瞋恚熾盛時    唯忍最能制
愚者謂有力    而實是無力   愚不識善惡    無法可禁制
我身有勇力    能忍愚劣者   是名第一忍    忍中之善者
微者於有力    不得不行者   是名怖畏忍    不名為實忍
威力得自在    為他所毀罵   默然不加報    是名為勝忍
微劣怖威力    默然不能報   是名為怖畏    不名為行忍
孾愚無智等    惡害以加他   見他默然忍    便以己為勝
賢聖有智者    謂忍最為勝   是以聖賢眾    恒讚忍功德
除己并與他    滅除諸難畏   見他瞋恚盛    但能行默忍
彼瞋自然滅    不煩刀杖力   彼此得大利    自利亦利他
愚者謂忍怯    賢智之所讚   忍於勝己者    怖畏患害故
若於等己諍    畏俱害故忍   能忍卑劣者    忍中最為上
3.PTS: SN, I, 220. Vepacittisuttaṃ
“Bhiyyo bālā pabhijjeyyuṃ, no cassa paṭisedhako;
tasmā bhusena daṇḍena, dhīro bālaṃ nisedhaye”ti.
“Etadeva ahaṃ maññe, bālassa paṭisedhanaṃ;
paraṃ saṅkupitaṃ ñatvā, yo sato upasammatī”ti.
“Etadeva titikkhāya, vajjaṃ passāmi vāsava;
yadā naṃ maññati bālo, bhayā myāyaṃ titikkhati;
ajjhāruhati dummedho, gova bhiyyo palāyinan”ti.
“Kāmaṃ maññatu vā mā vā, bhayā myāyaṃ titikkhati;
sadatthaparamā atthā, khantyā bhiyyo na vijjati.
“Yo have balavā santo, dubbalassa titikkhati;
tamāhu paramaṃ khantiṃ, niccaṃ khamati dubbalo.
“Abalaṃ taṃ balaṃ āhu, yassa bālabalaṃ balaṃ;
balassa dhammaguttassa, paṭivattā na vijjati.
“Tasseva tena pāpiyo, yo kuddhaṃ paṭikujjhati;
kuddhaṃ appaṭikujjhanto, saṅgāmaṃ jeti dujjayaṃ.
“Ubhinnamatthaṃ carati, attano ca parassa ca;
paraṃ saṅkupitaṃ ñatvā, yo sato upasammati.
“Ubhinnaṃ tikicchantānaṃ, attano ca parassa ca;
janā maññanti bāloti, ye dhammassa akovidā”ti.
4.Enomoto 1994
abalaṃ hi balaṃ tasya yasya krodhe balaṃ balam |
kruddhasya dharmahīnasya pratipattir na vidyate ||
yas tv ayaṃ balavān bhūtvā durbalasya titīkṣat(i) |
t(ā)m āhuḥ paramāṃ kṣāntiṃ nityaṃ kṣamati durbala(ḥ) ||
atyukto hi parair yo vai balavān saṃtitīkṣati |
tām āhu(ḥ) paramāṃ kṣāntiṃ nityaṃ kṣamati durbalaḥ ||
ātmānaṃ ca paraṃ caiva m(a)h(ato rakṣa)te bhayāt |
yaḥ paraṃ kupitaṃ jñātvā svayaṃ tatropaśāmyati ||
ubhārthe caramāṇaṃ taṃ hy ātmanasya parasya ca |
abalaṃ manyate bālo dharmeṣv avavicakṣaṇaḥ ||
jayaṃ hi manyate bālo vacobhiḥ paruṣair vadan |
ni(t)y(a)m iva jay(as ta)sya  yo 'tivākyaṃ titīkṣati ||
śreṣṭhasya vākyaṃ kṣamate bhayena saṃrambhahetoḥ sadṛśasya caiva |
yo vai nihīna(sya vaca)ḥ (kṣame)ta tām uttamāṃ kṣāntim ihāhur āryāḥ ||

20.7.
[梵] yas tv ayaṃ balavān bhūtvā durbalasya titīkṣati |
tāṃ āhuḥ paramāṃ kṣāntiṃ nityaṃ kṣamati durbalaḥ ||
若是有力者,能忍無力者,稱此為上忍,無力常忍耐。
[出曜經] 有力近兵,無力近軟,夫忍為上,宜常忍羸。
[法集要頌經] 有力近猛軍,無力退怯弱,能忍為上將,宜當忍勿羸。
1.雜阿含1110
若使有大力,能忍於劣者,是則為上忍,無力何有忍?
2.別譯雜阿含039
我身有勇力,能忍愚劣者,是名第一忍,忍中之善者。

20.8.
[梵] yaḥ pareṣāṃ prabhūḥ saṃs tu durbalān saṃtitīkṣati |
tāṃ āhuḥ paramāṃ kṣāntiṃ nityaṃ kṣamati durbalaḥ ||
若勝於他人,能忍無力者,稱此為上忍,無力常忍耐。
[出曜經] 舉眾輕之,有力者忍,夫忍為上,宜常忍羸。
[法集要頌經] 舉眾共輕之,有力名為忍,能忍最為上,宜當懷忍羸。

20.9.
[梵] atyukto hi parair yo vai balavān saṃtitīkṣati |
tāṃ āhuḥ paramāṃ kṣāntiṃ nityaṃ kṣamati durbalaḥ ||
若彼實有力,能忍他人責,稱此為上忍,無力常忍耐。
1.雜阿含1110
於他極罵辱,大力者能忍,是則為上忍,無力何所忍?
2.別譯雜阿含039
威力得自在,為他所毀罵,默然不加報,是名為勝忍。

20.10.
[梵] ātmānaṃ ca paraṃ caiva mahato rakṣate bhayāt |
yaḥ paraṃ kupitaṃ jñātvā svayaṃ tatropaśāmyati ||
守護自與彼,遠離大怖畏,若已知彼瞋,應令己寂靜。
[出曜經] 自我與彼人,大畏不可救,如知彼瞋恚,宜滅己中瑕。
[法集要頌經] 自我與彼人,大畏不可救,如知彼瞋恚,宜滅己中瑕。
1.雜阿含1110
於己及他人,善護大恐怖,知彼瞋恚盛,還自守靜默。
2.別譯雜阿含039
除己并與他,滅除諸難畏,見他瞋恚盛,但能行默忍。

20.11.
[梵] ubhayoś carate so ’rthaṃ ātmanasya parasya ca |
yaḥ paraṃ kupitaṃ jñātvā svayaṃ tatropaśāmyati ||
彼應行二義,有益於自他,若已知彼瞋,應令己寂靜。
[出曜經] 二俱行其義,我與彼亦然,如知彼瞋恚,宜滅己中瑕。
[法集要頌經] 二俱行其義,我與彼亦然,如知彼瞋恚,宜忍彼中瑕。
1.雜阿含1110
我常觀察彼,制彼愚夫者,見愚者瞋盛,智以靜默伏,
2.別譯雜阿含039
我觀制禁愚,莫過於忍默,瞋恚熾盛時,唯忍最能制。

20.12.
[梵] ubhārthe caramāṇaṃ taṃ hy ātmanasya parasya ca |
abalaṃ manyate bālo dharmeṣv avavicakṣaṇaḥ ||
當彼行二義,有益於自他,愚者思無力,於法未通達。
當彼行二義,有益於自他,於法未通達的愚者,認為此人無力。
[出曜經] 俱行二義,我為彼然,愚謂無力,觀法亦然。
[法集要頌經] 俱行於二義,我忍彼亦然,愚謂我無力,觀法亦復爾。
1.雜阿含1110
於二義俱備,自利亦利他,謂言愚夫者,以不見法故。
2.別譯雜阿含039
自利亦利他,愚者謂忍怯。

20.13.
[梵] jayaṃ hi manyate bālo vacobhiḥ paruṣair vadan |
nityam iva jayas tasya yo ’tivākyaṃ titīkṣati ||
愚者說惡語,卻認彼為勝,若能忍責罵,彼則常得勝。
[出曜經] 若愚勝智,麤言惡說,欲常勝者,於言宜默。
[法集要頌經] 若愚勝於智,麁言及惡語,欲常得勝者,於言宜寂默。
1.雜阿含1110
愚夫謂勝忍,重增其惡口,未知忍彼罵,於彼常得勝。
2.別譯雜阿含039
孾愚無智等,惡害以加他,見他默然忍,便以己為勝。

20.14.
[梵] śreṣṭhasya vākyaṃ kṣamate bhayena saṃrambhahetoḥ sadṛśasya caiva |
yo vai nihīnasya vacaḥ kṣameta tām uttamāṃ kṣāntim ihāhur āryāḥ ||
忍於勝己者,因為怖畏故,忍於等己者,因為諍因故,忍於劣己者,聖說為上忍。
[出曜經] 當習智者教,不與愚者集,能忍穢漏言,故說忍中上。
[法集要頌經] 常習智者教,不與愚人集,能忍穢陋言,故說忍中上。
1.雜阿含1110
於勝己行忍,是名恐怖忍,於等者行忍,是名忍諍忍,於劣者行忍,是則為上忍。
2.別譯雜阿含039
忍於勝己者,怖畏患害故,若於等己諍,畏俱害故忍,能忍卑劣者,忍中最為上。

20.15.
[梵] kruddho vācaṃ na bhāṣeta pariṣatsv atha vā mithaḥ |
krodhābhibhūtaḥ puruṣaḥ svam arthaṃ hi na budhyate ||
恚者不發言,處眾或屏處,為恚所敗者,不能覺自義。
生起瞋恚者不應說話,在大眾或暗處,為瞋恚所敗的人,不能覺察自己的目標。
[出曜經] 恚者不發言,處眾若屏處,人恚以熾然,終已不自覺。
[法集要頌經] 恚者不發言,處眾若屏處,人恚以熾然,終己不自覺。

20.16. cf.dhp224
[梵] satyaṃ vaden na ca krudhyed dadyād alpād api svayam |
sthānair ebhis tribhir yukto devānām antikaṃ vrajet ||
說諦語不瞋,雖少親手施,具備此三事,鄰近於諸天。
應說真實語,不應瞋恚,縱使很少也應親自施與,具備這三事,鄰近於諸天。
[出曜經] 諦說不瞋恚,乞者念以施,三分有定處,自然處天宮。
[法集要頌經] 諦說不瞋恚,乞者念以施,三分有定處,自然處天宮。

20.17. cf. uv.20.20.
[梵] śāntasya hi kutaḥ krodho dāntasya samajīvinaḥ |
samyagājñāvimuktasya krodho nāsti prajānataḥ ||
已寂靜已伏,正命者何恚?正智已解脫,知者無有恚。
對於已寂靜、已調伏、正命而活的人而言,哪裡有恚?以正智而得解脫的知者而言,無有恚。
[出曜經] 息意何有恚,自撿壽中明,等智定解脫,知已無有恚。
[法集要頌經] 息意何有恚,自撿壽中明,等智定解脫,知已無有恚。

20.18.
[梵] tasyaiva pāpaṃ bhavati yaḥ kruddhe krudhyate punaḥ |
kruddheṣv akruddhamānas tu saṃgrāmaṃ durjayaṃ jayet ||
若於瞋復瞋,彼實為有惡,於瞋無瞋慢,能勝難勝軍。
[出曜經] 夫為惡者,怒有怒報,怒不報怒,勝彼鬥負。
[法集要頌經] 若為惡意者,怒有怒果報,怒不報其怒,勝其彼鬪負。

20.19. cf.dhp223
[梵] akrodhena jayet krodham asādhuṃ sādhunā jayet |
jayet kadaryaṃ dānena satyena tv anṛtaṃ jayet ||
不瞋勝於瞋,善能勝不善,施能勝慳吝,諦能勝虛妄。
[出曜經] 忍辱勝怨,善勝不善,勝者能施,真誠勝欺。
[法集要頌經] 忍辱勝於怨,善勝不善者,勝者能施善,真誠勝欺善。

20.20. cf.uv.20.17
[梵] akruddhasya kutaḥ krodho dāntasya samajīvinaḥ |
samyagājñāvimuktasya krodhas tasya na vidyate ||
無瞋已調伏,正命者何恚?正智已解脫,彼無有瞋恚。

20.21.
[梵]  akrodhaś cāvihiṃsā ca vasaty āryeṣu sarvadā |
sadā pāpajane krodhas tiṣṭhati parvato yathā ||
無瞋與無害,恆時住聖中,瞋恚如山般,常住惡人中。
[出曜經] 無恚亦不害,恒念真誠行,愚者自生恚,結怨常存在。
[法集要頌經] 無恚亦不害,恒念真實行,愚者自生恚,結冤常存在。 

20.22. cf.dhp222
[梵] yas tv ihotpatitaṃ krodhaṃ rathaṃ bhrāntam iva dhārayet |
vadāmi sārathiṃ taṃ tu raśmigrāho ’yam anyathā ||
若制已生瞋,如止急行車,我稱為御者,餘為執韁人。
[出曜經] 恚能自制,如止奔車,是為善御,去冥入明。
[法集要頌經] 恚能自制斷,如止奔走車,是為善調御,去冥入光明。
21. tathāgatavargo如來品
21.1. cf.dhp353
[梵] sarvābhibhūḥ sarvavid eva cāsmi sarvaiś ca dharmaiḥ satataṃ na liptaḥ
sarvaṃ jahaḥ sarvabhayād vimuktaḥ svayaṃ hy abhijñāya kam uddiśeyam ||
我勝一切知一切,不為一切法所染,捨一切離一切畏,自通達誰能教我?
我勝一切,知一切,不為一切法所染,捨一切,已離一切畏,自通達,誰能教我?
[出曜經] 最正覺自得,不染一切法,一切智無畏,自然無師保。
[法集要頌經] 自獲正覺最無等,一染世間一切法,具一切智力無畏,自然無師亦無證。
自獲正覺最無等,不染一切世間法,具一切智力無畏,自然無師無保證。

21.2.
[梵]  kam uddiśeyaṃ tv asamo hy atulyaḥ svayaṃ pravaktā hy adhigamya bodhim |
tathāgato devamanuṣya śāstā sarvajñatāṃ prāpya balair upetaḥ ||
然誰能教我?無等無倫比,自稱已證覺,如來天人師,得一切所知,已具足諸力。
誰能教我?無等無倫比,自稱已證覺,我是如來、天人師,已得一切所知,具足諸力。
[出曜經] 志獨無等倫,自獲於正道,如來天人尊,一切智力具。
[法集要頌經] 善逝獨證無等倫,應現世間成正道,如來諸天世中尊,一切神通智圓滿。

21.3.
[梵] ahaṃ hi lokeṣv arahann ahaṃ lokeṣv anuttaraḥ
sadevakeṣu lokeṣu cāhaṃ mārābhibhūr jinaḥ ||
我為世間阿羅漢,我於世間為無上,諸天及人世間中,我為伏魔之勝者。
[出曜經] 我為世尊,斷漏無婬,諸天世人,一群從心。
[法集要頌經] 我為佛世尊,斷漏無婬欲,諸天及世人,一切從吾心。

21.4.
[梵] ācāryo me na vai kaścit sadṛśas ca na vidyate |
eko ’smin loke sambuddhaḥ prāptaḥ sambodhim uttamām ||
我實無老師,亦無等我者,此世獨為佛,已得最上覺。
[出曜經] 我既無師保,亦獨無伴侶,積一行得佛,自然通聖道。
[法集要頌經] 我既無師保,亦獨無伴侶,積諸行得佛,自然通聖道。

21.5.
[梵] jinā hi mādṛśā jñeyā ye prāptā hy āsravakṣayam |
jitā me pāpakā dharmās tato ’ham upagā jinaḥ ||
等同我所知,勝者得漏盡,我已伏惡法,故我為勝者。
[出曜經] 己勝不受惡,一切勝世間,叡智廓無疆,開蒙我為勝。
[法集要頌經] 己勝不受惡,一切世間勝,叡智廓無邊,誘蒙吾為勝。

21.6.
[梵] bārāṇasīṃ gamiṣyāmi haniṣyāmṛtadundubhim |
dharmacakraṃ pravartayiṣye lokeṣv aprativartitam ||
將往波羅奈,當擊甘露鼓,當轉於法輪,世間未曾轉。
[出曜經] 今往波羅奈,欲擊甘露鼓,當轉於法輪,未曾有轉者。
[法集要頌經] 今往波羅奈,欲擊甘露鼓,當轉於法輪,未曾有轉者。

21.7.
[梵] na hi santaḥ prakāśyante viditvā lokaparyāyam |
ādeśayanto virajaḥ padaṃ śāntamanīṣiṇaḥ ||
諸賢不顯示,知世間差別,已寂靜智者,宣說離染句。
已知世間差別,諸賢不開示說明,已寂靜智者但宣說離染句。
[出曜經] 智人不處愚,觀世隨而化,說於無垢跡,永息無有上。
[法集要頌經] 智人不處愚,觀世而隨化,說於無垢迹,永息無有上。

21.8.
[梵] nadantīha mahāvīraḥ saddharmeṇa tathāgatāḥ |
dharmeṇa nadamānānāṃ ke tv asūyed vijānakāḥ ||
於此無畏吼,如來以正法,以法宣說時,知者誰不滿。
於此世間,諸如來以正法無畏宣說,知道法者誰能不滿意所說法。
[出曜經] 勇猛大吼,正法如來,法說義說,覺者永安。
[法集要頌經] 勇猛師子吼,正法名如來,法說及義說,覺者永安寧。

21.9. cf.dhp181
[梵] ye dhyānaprasṛtā dhīrā naiṣkramyopaśame ratāḥ |
devā api spṛhayanty eṣāṃ buddhānāṃ śrīmatāṃ sadā ||
住靜慮智者,出家樂寂滅,諸天恆時慕,彼諸佛榮耀。
那些已住於靜慮的智者,出家之後,樂於寂滅,縱使諸天也恆時羨慕彼諸佛的榮耀。
[出曜經] 勇健立一心,出家日夜滅,諸天常衛護,為佛所稱記。
[法集要頌經] 勇健立靜慮,出家日夜滅,諸天常衛護,為佛所稱記。

21.10.
[梵] teṣāṃ devā manuṣyāś ca sambuddhānāṃ yaśasvinām |
spṛhayanty āśu buddhīnāṃ śarīrāntimadhāriṇām ||
諸天與世人,慕諸佛名聲,速得而自覺,及持最後身。
[出曜經] 彼於天人中,歎說等正覺,速得而自覺,最後離胎身。
[法集要頌經] 於彼天人中,歎說正等覺,速修而自覺,最後離胎身。

21.11. cf.dhp230
[梵] ye cābhyatītāḥ sambuddhā ye ca buddhā hy anāgatāḥ |
yaś cāpy etarhi sambuddho bahūnāṃ śokanāśakaḥ ||
若諸過去佛,及以當來者,現在正等覺,能壞眾多憂。
[出曜經] 諸謂過去佛,及已當來者,現在等正覺,多除眾人憂。
[法集要頌經] 說諸過去佛,及以當來者,現在正等覺,多除群生憂。

21.12.
[梵] sarve saddharmaguravo vyāhārṣu viharanti ca |
athāpi vihariṣyanti eṣā buddheṣu dharmatā ||
盡皆尊重法,已敬今敬者,若當生恭敬,是謂佛法要。
一切人應尊重正法,已敬今敬,當恭敬,此是佛法性。
[出曜經] 盡共敬重法,已敬今敬者,若當甫恭敬,是謂佛法要。
[法集要頌經] 盡皆尊重法,已敬今敬者,若當生恭敬,是謂佛法要。

21.13.
[梵] tasmād ihātmakāmena māhātmyam abhikāṅkṣatā |
saddharmo gurukartavyaḥ smaratā buddhaśāsanam ||
故愛自己者,希求尊嚴者,應尊重正法,憶念佛教誡。
所以,在這個世間,愛自己,希求尊嚴者,應尊重正法,憶念佛教誡。
[出曜經] 若欲自求要,正身為第一,恭敬於正法,憶念佛教誡。
[法集要頌經] 若欲自求要,正身最第一,信敬於正法,憶念佛教戒。

21.14.
[梵] na śraddhāsyanti vai ye tu narā buddhasya śāsanam |
vyasanaṃ te gamiṣyanti vaṇijo rākṣasīṣv iva ||
若人不淨信,佛陀的教誡,彼當墮厄難,如商遇羅剎。
[出曜經] 諸有不信佛,如此眾生類,當就於厄道,如商遇羅剎。
[法集要頌經] 諸有不信佛,如此群盲類,當墮於惡道,如商遇羅剎。

21.15.
[梵] śraddhāsyanti tu ye nityaṃ narā buddhasya śāsanam |
svastinā te gamiṣyanti vālāhenaiva vāṇijāḥ ||
若人常淨信,佛陀的教誡,彼當趣吉祥,如商雲馬拉。
佛光辭典:又云婆羅訶bālāha (或 vālāha),馬王名,輪王之馬寶也。華嚴探玄記八曰:「婆羅馬王者,三藏說正音具云婆羅訶,此云雲馬,謂遊行空雲迅速無礙,因以為名。」玄應音義十二曰:「婆羅訶,此譯言長毛。」

21.16.
tathāgataṃ buddham iha svayambhuvaṃ dvau vai vitarkau bahulaṃ samudācarete |
kṣemas tathāiva pravivekayuktas tamo nudaṃ pāragataṃ maharṣim ||
如來佛自生,二尋能完成,安穩與出離,除暗度彼岸,能成為大仙。
許多的如來、佛、自生(=佛),以安穩與出離相應此二種思惟,能除暗,度彼岸,成為大仙。
[出曜經] 如來無等倫,思惟二觀行,善觀二閑靜,除冥超神仙。
[法集要頌經] 如來無等倫,愛盡無所積,解脫心無漏,恩慧天世人。
思惟二觀行,善觀二閑靜,除冥超神仙,善獲得自在。

21.17.
[梵] prāptaḥ sa cāryo vaśitām aśeṣāṃ viśvottaraḥ sarvabhayād vimuktaḥ |
tṛṣṇā prahīṇo vimalo nirāśaś cālokayan lokahitāya sattvān ||
聖者得自在,無餘一切上,已離一切怖,斷貪淨無欲,為利益世間,照耀諸眾生。
彼聖者已得自在,漏盡無餘,一切中最上,已離一切怖畏,貪已斷,無垢、無欲,為利益世間,以慧光照耀眾生。
[出曜經] 善獲獲自在,愛盡無所積,解脫心無漏,恩惠天世人。

21.18.
[梵] śaile yathā parvatamūrdhani sthito yathāiva paśyej janatāṃ samantāt |
tathā hy asau dharmamayaṃ sumedhāḥ prāsādaṃ āruhya samantacakṣuḥ |
śokābhibhūtāṃ janatām aśoko ’drākṣīd imāṃ jātijarābhibhūtām ||
如立山頂石,能遍見眾生,如是有智者,登法所成閣,能遍見一切。無憂者能見,為憂愁所伏,生老所伏眾。
譬如人站立於山頂的石頭上,能遍見眾生,同樣的有智者已登法所成的樓閣,能遍見一切。無憂者能見為憂所伏、生老所伏的眾生。
[出曜經] 猶人立山頂,遍見人村落,審觀法如是,如登樓觀園,人憂除無憂,令知生死趣。
[法集要頌經] 譬人立山頂,徧見村落人,審觀法如是,如登樓觀園。
若人恒觀察,煩惱永不生,降甘露法雨,連注無窮盡。
22.śrutavargo多聞品
22.1.
[梵] sādhu śrutaṃ sucaritaṃ sādhu cāpy aniketatā |
pradakṣiṇaṃ pravrajyā ca śrāmaṇyasyānulomikam ||
善聞、善所行,無家亦為善,行右繞、出離,隨順於沙門。
[出曜經] 善聞好行,善好閑靜,所行不左,安如沙門。
[法集要頌經] 多聞善能行,修善無煩惱,所行業障消,沙門獲妙果。

22.2.
[梵] bālā ihāvijānantaś caranti hy amarā iva |
vijānatāṃ tu saddharmaṃ āturasyaiva śarvarī ||
無知之愚者,所行如不死,知者行正法,如病者之夜。
無知的愚者,如他不死一般而過日子,然而,對於知道正法的人,如同病人之夜精勤於法。
[出曜經] 愚者不覺知,好行不死法,善解知法者,病如芭蕉樹。
[法集要頌經] 愚迷不覺知,好行不死法,善解知法者,病如芭焦樹。

22.3.
[梵] yathā hy agāraṃ succhannaṃ praviśya tamasā sphuṭam |
vidyamānāni rūpāṇi cakṣuṣmān hi na paśyati ||
如入善覆屋,為闇所遍佈,雖有眾妙色,有目實不見。
[出曜經] 猶如蓋屋密,闇冥無所睹,雖有眾妙色,有目不見明。
[法集要頌經] 猶如蓋屋密,闇冥無所見,雖有眾妙色,有目不見明。
cf. 1.阿毘達磨大毘婆沙論(T27,2b)
譬如闇室中,雖有種種物,無燈闇所隱,有目不能見。
2.大智度論,(T25,101b)
有慧無多聞,是不知實相,譬如大闇中,有目無所見。
多聞無智慧,亦不知實義,譬如大明中,有燈而無目。
多聞利智慧,是所說應受。

22.4.
[梵]  tathaiveha naro nityaṃ jñānavān api yo bhavet |
aśrutvā na vijānāti dharmān kalyāṇapāpakān ||
如是於世間,若人常有智,不聞則不知,善法及惡法。
同樣的,在這個世間,雖然人有智慧,然不聞法,就不知道善法及惡法。
[出曜經] 彼如有一人,智達廣博學,不聞則不知,善法及惡法。
[法集要頌經] 猶如有一人,智達廣博學,不聞則不知,善法及惡法。
cf. 阿毘達磨大毘婆沙論(T27,2b)
如是雖有智,不從他聞法,是人終不能,分別善惡義。

22.5.
[梵] pradīpena tu rūpāṇi cakṣuṣmān paśyate yathā |
evaṃ śrutvā vijānāti dharmān kalyāṇapāpakān ||
譬如執明燭,有眼能見色,如是聽聞已,能知善惡法。
譬如有眼睛,因為燈能見色,同樣的,聽聞之後,能知善惡法。  
[出曜經] 猶如人執燭,悉見諸色相,聞已盡能知,善惡之所趣。
[法集要頌經] 譬如執明燭,悉見諸色相,聞已盡能知,善惡之所趣。 
cf. 1.阿毘達磨大毘婆沙論(T27,2b)
譬如有目者,因燈見眾色,有智依多聞,能別善惡義。
2.大智度論,(T25,101b)
有慧無多聞,是不知實相,譬如大闇中,有目無所見。

22.6.
[梵] śrutvā dharmān vijānāti śrutvā pāpaṃ na sevate |
śrutvā hy anarthaṃ varjayate śrutvā prāpnoti nirvṛtim ||
聞已能知法,聞已不近惡,聞已離無義,聞已得涅槃。
[法集要頌經] 聞為知法律,解疑亦見正,從聞捨非法,行到不死處。
cf. 思所成地
多聞能知法,多聞能遠惡,多聞捨無義,多聞得涅槃。
[所依經文]
1.法句經(T4,560a)
聞為知法律,解疑亦見正,從聞捨非法,行到不死處。
2.法句譬喻經(T4,578c)
聞為知法律,解疑亦見正,從聞捨非法,行到不死處。
3.法集要頌經(T4,788b)
聞為知法律,解疑亦見正,從聞捨非法,行到不死處。
4.佛說未曾有因緣經(T17,0587a)
聞為知律法,解疑亦見正,從聞捨非法,行到不死處。
5.阿毘達磨大毘婆沙論(T27,2b, 0941b)
多聞能知法,多聞能離罪,多聞捨無義,多聞得涅槃。
6.俱舍論實義疏(T29,0327b)
多聞能知法,多聞能離罪,多聞捨無義,多聞得涅槃。

22.7.
[梵] bahuśruto ’pi ced bhavati śīleṣu tv asamāhitaḥ |
śīlatas taṃ vigarhanti nāsya sampadyate śrutam ||
縱使是多聞,然不住於戒,因戒訶責彼,彼聞不成就。
[出曜經] 雖稱為多聞,禁戒不具足,為法律所彈,所聞便有闕。
[法集要頌經] 雖稱為多聞,禁戒不具足,為法律所彈,所聞便有闕。

22.8.
[梵] alpaśruto ’pi ced bhavati śīleṣu susamāhitaḥ |
śīlatas taṃ praśaṃsanti tasya sampadyate śrutam ||
縱使是少聞,善專注於戒,因戒稱讚彼,彼聞為成就。
[出曜經] 行人雖少聞,禁戒盡具足,為法律所稱,於聞便有闕。
[法集要頌經] 行人雖少聞,禁戒悉具足,於法律所稱,於聞便有闕。

22.9.
[梵] alpaśruto ’pi ced bhavati śīleṣu tv asamāhitaḥ |
ubhayatas taṃ vigarhanti nāsya sampadyate vratam ||
縱使是少聞,不專住於戒,因二訶責彼,彼戒不成就。
[出曜經] 雖少多有聞,持戒不完具,二俱被訶責,所願者便失。
[法集要頌經] 雖少多有聞,持戒不完具,二俱被呵責,所願而皆失。

22.10.
[梵] bahuśruto ’pi ced bhavati śīleṣu susamāhitaḥ |
ubhayatas taṃ praśaṃsanti tasya sampadyate vratam ||
縱使是多聞,善專住於戒,因二稱讚彼,彼戒為成就。
[出曜經] 智博為多聞,持戒悉完具,二俱得稱譽,所願者盡獲。
[法集要頌經] 智博為多聞,持戒悉完具,二俱得稱譽,所聞而盡獲。

22.11.
[梵] bahuśrutaṃ dharmadharaṃ prājñaṃ nityaṃ samāhitam |
niṣkaṃ jāmbunadasyaiva kas taṃ ninditum arhati ||
多聞能奉法,智慧常定意,如彼閻浮金,孰能說有瑕?
[出曜經] 多聞能奉法,智慧常定意,如彼閻浮金,孰能說有瑕?
[法集要頌經] 多聞能持固,奉法為垣墻,精進難毀譽,從是三學成。
多聞能奉法,智慧常定意,如彼閻浮金,孰能說有瑕。
多聞如寶鏡,照法盡無餘,自照兼照他,二俱生喜悅。
多聞如瓔珞,自身先嚴飾,有情生喜悅,愛樂無窮盡。

22.12.
[梵] ye me rūpeṇa minvanti ye me ghoṣeṇa cānvagāḥ |
chandarāgavaśopetā na māṃ jānanti te janāḥ ||
ye rūpeṇa pramiṇvanti māṃ ghoṣeṇānuyānti ca |
chandarāgavaśopetā na māṃ jānanti te janāḥ ||
若以色量我,以音聲尋我,具足欲貪力,彼不能知我。
[出曜經] 諸有稱己色,有歎說名德,斯皆謂貪欲,然自不覺知。
[法集要頌經] 諸有稱己色,有歎說名德,斯皆諸貪欲,然自不覺知。
[相關資料]
1.大般若波羅蜜多經(T07,0985a)
諸以色觀我,以音聲尋我,彼生履邪斷,不能當見我。
應觀佛法性,即導師法身,法性非所識,故彼不能了。
2.思所成地-體義伽他-56
若以色量我,以音聲尋我,欲貪所執持,彼不能知我。(56)

22.13.
[梵] ādhyātmaṃ ca na jānāti bahirdhā tu vipaśyati |
bahirdhāphaladarśī tu sa vai ghoṣeṇa nīyate ||
若於內無知,於外而能見,由外果觀察,亦音聲所引。
cf. 思所成地-體義伽他
若於內無知,於外而能見,由外果觀察,亦音聲所引。(58)

22.14.
[梵] ādhyātmaṃ tu prajānāti bahirdhā ca na paśyati |
ādhyātmaphaladarśī tu sa vai ghoṣeṇa nīyate ||
[英] If one has seen the outer (perfections of the Buddha), but has not a knowledge of the inner (qualities of his doctrine), let him, having perceived the apparent fruit, be candid in his language.
[梵文分析]
ādhyātmaṃ tu prajānāti bahirdhā ca na paśyati |
      內        然      知         外      與 不    見
ādhyātmaphaladarśī tu sa vai ghoṣeṇa nīyate ||
     內        見果      然 彼 實     聲        所引
若於內了知,於外不能見,由內果觀察,彼音聲所引。
[法集要頌經] 內既而知之,外無人所見,二果俱已成,便隨聲而住。
cf. 思所成地-體義伽他
若於內了知,於外不能見,由內果觀察,彼音聲所引。(57)

22.15.
[梵] ādhyātmaṃ ca na jānānti bahirdhā ca na paśyati |
ubhayaphaladarśī tu sa vai ghoṣeṇa nīyate ||
若於內無知,於外不能見,由二果觀察,亦音聲所引。
[出曜經] 內既不知,外有所見,二果俱成,便隨聲往。
[法集要頌經] 內無人自知,外無人所見,內不見其果,便隨聲而住。
cf. 思所成地-體義伽他
若於內無知,於外不能見,彼普障愚夫,亦音聲所引。(59)

22.16.
[梵] ādhyātmaṃ ca prajānāti bahirdhā ca vipaśyati |
sa tu nihsaraṇaprajño na vai ghoṣeṇa nīyate ||
若於內了知,於外亦能見,彼有出離慧,非音聲所引。
[出曜經] 內有所知,外有所見,彼有朗智,不隨聲往。
[法集要頌經] 內有而所知,外有而所見,彼有其明智,不隨聲而住。
cf. 思所成地-體義伽他
若於內了知,於外亦能見,英雄出離慧,非音聲所引。(60)


22.17.
[梵] bahu śṛṇoti śrotreṇa bahū paśyati cakṣuṣā |
na tad dṛṣṭaṃ śrutaṃ dhīraḥ sarvaṃ śraddhātum arhati ||
śrotreṇa śrūyate bahu dṛśyate bahu cakṣuṣā |
na tad dṛṣṭaṃ śrutaṃ dhīraḥ sarvaṃ śraddhātum arhati ||
耳識多所聞,眼識多所見,智者不應信,彼一切聞見。
[出曜經] 耳識多所聞,眼識多所見,聞見不牢固,事由義析理。
[法集要頌經] 耳識多所聞,眼識多所見,聞見不牢固,事由義析理。

22.18.
[梵] vijñānasārāṇi subhāṣitāni jñātaṃ śrutaṃ caiva samādhisāram |
na tasya vijñānaśrutaṃ mahārthaṃ yaḥ sāhaso bhavati naraḥ pramattaḥ ||
知善說心要,已聞三昧要,若暴放逸人,聞知無大利。
已知、已聞善所說的心要與定的重要,若是粗暴且放逸,他所聞及所知不能給他帶來大的利益。
[出曜經] 智牢善說快,聞知定意快,彼不用知定,速行放逸者。
[法集要頌經] 智牢善說快,聞知定意快,彼不用智定,速行放逸者。

22.19.
[梵] dharme tu ye hy āryanivedite ratās tadā carante vacasā yadāhuḥ |
te kṣāntisauratyasamādhigocarāḥ śrutasya buddher api sāram adhyaguḥ ||
若樂聖者所說法,則能行如言所說,彼具忍樂定所行,聞知能得實。
[出曜經] 賢聖樂於法,所行應於口,以忍思惟定,聞意則牢固。
[法集要頌經] 賢聖樂於法,所行應於口,以忍思惟空,聞意則牢固。
23. ātmanvargo我品
23.1.
[梵] subhāṣitasya śikṣeta śramaṇopāsanasya ca |
ekāsanasya ca rahaś cittavyupaśamasya ca ||
應學善所說,當親近沙門,獨一靜處坐,心能得平息。
[出曜經] 當學善言,沙門坐起,一坐所樂,求欲息心。
[法集要頌經] 常習善語言,沙門思坐起,一坐而所樂,欲求於息心。

23.2. cf.dhp305
[梵] ekāsanaṃ tv ekaśayyām ekacaryām atandritaḥ |
ramayec caikaṃ ātmānaṃ vaneṣv ekaḥ sadā vaset ||
一坐而一臥,獨步而無倦,應樂自獨處,常獨居山林。
[出曜經] 一坐一臥,獨步無伴,當自降伏,隻樂山林。
[法集要頌經] 一坐而一臥,獨步而無伴,當自降伏心,自樂居山林。

23.3. cf. dhp103
[梵] yaḥ sahasraṃ sahasrāṇāṃ saṃgrāme dviṣatāṃ jayet |
yaś cātmānaṃ jayed ekaṃ saṃgrāmo durjayaḥ sa vai ||
若於戰爭中,能勝千千敵,若能勝自己,戰中彼難勝。
若於戰爭中,能戰勝成千上萬的敵人,與若能戰勝自己,彼於戰爭中實難勝。
[出曜經] 千千為敵,一夫勝之,莫若自伏,為戰中勝。
[法集要頌經] 千千而為敵,一夫能勝之,莫若自伏心,便為戰中勝。

23.4. cf.dhp104
[梵] ātmā hy asya jitaḥ śreyān yac ca_iyam itarāḥ prajāḥ |
ātmadāntasya puruṣasya nityaṃ saṃvṛtacāriṇaḥ ||
能戰勝自己,過於勝他人,調伏自己者,恆常律儀行。
[出曜經] 自勝為上,如彼眾生,自降之士,眾行具足。
[法集要頌經] 自勝而為上,如彼眾生心,自降為大士,眾行則具足。

23.5. cf.dhp105
[梵] na devā nāpi gandharvā na māro brāhmaṇā saha |
jitasyāpajitaṃ kuryus tathā prājñasya bhikṣuṇaḥ ||
非天乾闥婆,亦非魔與梵,能令勝者敗,如是智苾芻。
非天、香神,亦非魔與梵,能令所得到的勝利轉敗,同樣的也不能令有智的苾芻轉敗。
[出曜經] 非天犍沓和,非魔及梵天,棄勝最為上,如智慧比丘。
[法集要頌經] 非天彥達嚩,非魔及梵天,棄勝最為上,如智慧苾芻。

23.6. cf.dhp158
[梵] ātmānam eva prathamaṃ pratirūpe niveśayet |
tato ’nyam anuśāsīta ... yathā hy ...aḥ||
[出曜經] 先自正己,然後正人,夫自正者,乃謂為上。
[法集要頌經] 先自而正己,然後正他人,若自而正者,乃謂之上士。

23.7. cf.dhp158
[梵] ātmānam eva prathamaṃ pratirūpe niveśayet |
tato ’nyam anuśāsīta na kliśyeta hi paṇḍitaḥ ||
首先將自己,安置於正道,然後教他人,智者方無苦。
[出曜經] 先自正己,然後正人,夫自正者,不侵智者。
[法集要頌經] 先自而正己,然後正他人,若自而正者,不侵名真智。

23.8. cf.dhp159
[梵] ātmānaṃ hi tathā kuryāt śāsītānyaṃ yathā svayam |
sudānto bata me nityaṃ ātmā sa hi sudurdamaḥ ||
自應如是作,如自教他人,常善調伏己,自實極難調。
猶如自己教他人,自己也應如是作,啊!常調伏自己,自己極難調。
[出曜經] 當自剋修,隨其教訓,己不被訓,焉能訓彼。
[法集要頌經] 當自而修剋,隨其教訓之,己不被教訓,焉能教訓他。

23.9.
[梵] ātmānaṃ hi tathā kuryāt śāsītānyaṃ yathā svayam |
ātmā dānto mayā nityaṃ ātmadānto hi paṇḍitaḥ ||
自應如是作,如自教他人,常善調伏己,伏己實智者。
[出曜經] 念自剋修,使彼信解,我己意專,智者所習。
[法集要頌經] 念自而修剋,使彼而信解,我己意專心,智者所習學。

23.10. cf.dhp166
[梵] ātmano ’rthaṃ parārthena bahunāpi na hāpayet |
ātmārthaṃ paramaṃ jñātvā svakārthaparamo bhavet ||
不以他義多,放棄自己義,已知自義上,以己義為上。
不因他人的目標很重要,而放棄自己的目標,知道自己的目標是最重要的,應該以自己的目標為上。
[出曜經] 為己或為彼,多有不成就,其有覺此者,正己乃訓彼。
[法集要頌經] 為己或為彼,多有不成就,其有學此者,自正兼訓彼。

23.11. cf.dhp160
[梵] ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena nāthaṃ labhati paṇḍitaḥ ||
自為自守護,他何為守護?善調伏自己,智者得守護。
在這個世界中,自己是自己的守護者,別人如何成為守護者?智者藉著善調伏自己,得為自己的守護者。
[法集要頌經] 自己心為師,不依他為師,自己為師者,長作真智師。

23.12.
[梵] ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntenārthaṃ labhati paṇḍitaḥ ||
自為自守護,他何為守護?善調伏自己,智者得利益。
[出曜經] 身全得存道,爾時豈容彼,已以被降伏,智者演其義。
[法集要頌經] 身全得存道,爾時豈容彼,己以被降伏,智者演其義。

23.13.
[梵] ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena dharmaṃ labhati paṇḍitaḥ ||
自為自守護,他何為守護?善調伏自己,智者得其法。
[出曜經] 取要言之,偈成三句,其文一同,但益智者獲其法一句也。法謂二義:一名字禮義體,第二者所謂第一義四沙門果是也。
[法集要頌經] 自己心為師,不隨他為師,自己為師者,獲真智人法。

23.14.
[梵] ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena yaśo labhati paṇḍitaḥ ||
自為自守護,他何為守護?善調伏自己,智者得名稱。
[出曜經] 智者得其戒,此二句也,戒有二種:一名二百五十戒,二名無漏身戒。
智者被歎譽,此三句也。此亦二義:一者俗所歎譽,二者為內藏所歎譽。所謂俗者,言語辯才和顏悅色不傷人意,其聞法者歡喜承受樂聞其法。無漏身戒者,所行不左常遇賢聖,離八不閑處,其有見者心開意解,共相告令歡說其德。

23.15.
[梵] ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena kīrtiṃ labhati paṇḍitaḥ ||
自為自守護,他何為守護?善調伏自己,智者得名譽。
[出曜經] 智者聞其名,此四句也,或有學人,俗聞其名道聞其名。

23.16.
[梵] ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena sukhāṃ labhati paṇḍitaḥ ||
自為自守護,他何為守護?善調伏自己,智者得其樂。
[法集要頌經] 自己心為師,不依他為師,自己為師者,得譽獲利樂。

23.17.
[梵] ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena svargaṃ labhati paṇḍitaḥ ||
自為自守護,他何為守護?善調伏自己,智者得天趣。
[法集要頌經] 自己心為師,不依他為師,自己為師者,獲智為天人。

23.18.
[梵] ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena ciraṃ svarge pratiṣṭhati ||
自為自守護,他何為守護?善調伏自己,久住於天上。
[法集要頌經] 自己心為師,不依他為師,自己為師者,久受生天樂。

23.19.
[梵] ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena prajñāṃ labhati paṇḍitaḥ ||
自為自守護,他何為守護?善調伏自己,智者得其智。

23.20.
[梵] ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena jñātimadhye virocate ||
自為自守護,他何為守護?善調伏自己,照耀於親屬。
[出曜經] 處在宗族中如日貫雲,出為父母兄弟姊妹中外所見愛敬。
[法集要頌經] 自己心為師,不依他為師,自己為師者,親族中最勝。

23.21.
[梵] ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena śokamadhye na śocati ||
自為自守護,他何為守護?善調伏自己,煩惱中無憂。
[法集要頌經] 自己心為師,不依他為師,自己為師者,煩惱中無憂。

23.22.
[梵] ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena sarvaṃ chindati bandhanam ||
自為自守護,他何為守護?善調伏自己,斷除一切縛。
[法集要頌經] 自己心為師,不依他為師,自己為師者,斷除一切縛。

23.23.
[梵] ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena sarvās tyajati durgatīḥ ||
自為自守護,他何為守護?善調伏自己,能捨諸惡趣。
[法集要頌經] 自己心為師,不依他為師,自己為師者,能破諸惡趣。

23.24.
[梵] ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena sarvaduḥkhāt pramucyate ||
自為自守護,他何為守護?善調伏自己,解脫一切苦。
[法集要頌經] 自己心為師,不依他為師,自己為師者,解脫一切苦。

23.25.
[梵] ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena nirvāṇasyaiva so ’ntike ||
自為自守護,他何為守護?善調伏自己,解脫一切苦,實近於涅槃。
[法集要頌經] 自己心為師,不依他為師,自己為師者,速證圓寂果。
24. peyālavargo廣說品
24.1. cf.dhp100
[梵] yac ca gāthāśataṃ bhāṣed anarthapadasaṃhitam |
ekam arthapadaṃ śreyo yat śrutvā hy upaśāmyati ||
雖誦一千言,若無義理者,不如一義語,聞已得寂靜。
[出曜經]愚誦千章,不解一句,智解一句,即解百義。
[法集要頌經] 雖說百伽陀,句義不周正,不如解一句,聞乃得解脫。

24.2. cf.dhp102
[梵] yac ca gāthāśataṃ bhāṣed adharmapadasaṃhitam |
ekaṃ dharmapadaṃ śreyo yat śrutvā hy upaśāmyati ||
雖誦一千言,若無法理者,不如一法語,聞已得寂靜。
[出曜經] 雖誦千章,法義具足,聞一法句,可從滅意。
[法集要頌經] 雖說百伽陀,不明有何益,不如解一義,聞乃得止息。

24.3. cf.dhp110
[梵] yac ca varṣaśataṃ jīved duḥśīlo hy asamāhitaḥ |
ekāhaṃ jīvitaṃ śreyaḥ sadā śīlavataḥ śuceḥ ||
若人壽百歲,毀戒無三眛,不如一日中,常有戒清淨。
[出曜經] 雖復壽百年,毀戒意不定,不如一日中,供養持戒人。
[法集要頌經] 若人壽百歲,毀戒意不息,不如一日中,供養持戒人。

24.4. cf.dhp111
[梵] yac ca varṣaśataṃ jīved duṣprajño hy asamāhitaḥ |
ekāhaṃ jīvitaṃ śreyaḥ prājñasya dhyāyinaḥ sadā ||
若人壽百歲,惡慧無三眛,不如一日中,常有智與禪。
[出曜經] 雖壽百年,無慧不定,不如一日,黠慧有定。

24.5. cf.dhp112
[梵] yac ca varṣaśataṃ jīvet kusīdo hīnavīryavān |
ekāhaṃ jīvitaṃ śreyo vīryaṃ ārabhato dṛḍham ||
若人壽百歲,懈怠劣精進,不如一日中,勇猛行精進。
[出曜經] 雖復壽百年,懈怠不精進,不如一日中,精進不怯弱。
[法集要頌經] 若人壽百歲,懈怠劣精進,不如一日中,勇猛行精進。

24.6. cf.dhp113
[梵] yac ca varṣaśataṃ jīved apaśyann udayavyayam |
ekāhaṃ jīvitaṃ śreyaḥ paśyato hy udayavyayam ||
若人壽百歲,不觀生滅法,不如一日中,能觀生滅法。
[出曜經] 雖復壽百歲,不知生滅事,不如一日中,曉了生滅事。
[法集要頌經] 若人壽百歲,不觀生滅法,不如一日中,而解生滅法。

24.7.
[梵] yac ca varṣaśataṃ jīved apaśyan vedanākṣayam |
ekāhaṃ jīvitaṃ śreyaḥ paśyato vedanākṣayam ||
若人壽百歲,不觀諸受滅,不如一日中,能觀諸受滅。
[出曜經] 觀痛所從生。
[法集要頌經] 若人壽百歲,不觀成敗事,不如一日中,覩微知所忌。

24.8.
[梵] yac ca varṣaśataṃ jīved apaśyann āsravakṣayam |
ekāhaṃ jīvitaṃ śreyaḥ paśyato hy āsravakṣayam ||
若人壽百歲,不觀諸漏盡,不如一日中,能觀諸漏盡。
[出曜經] 當觀有漏盡,人之習行不達有漏,便當留滯三界五趣,流轉生死無有出期。智者習行觀此有漏,知所從生知所從滅,生不知所以生,滅不知所以滅,漸漸得至無漏境界。
[法集要頌經] 若人壽百歲,不見無漏句,不如一日中,得見無漏道。

24.9. cf.dhp114
[梵] yac ca varṣaśataṃ jīved apaśyann acalaṃ padam |
ekāhaṃ jīvitaṃ śreyaḥ paśyato hy acalaṃ padam ||
若人壽百歲,不觀不動句,不如一日中,能觀不動句。
[出曜經] 復當觀察不動行跡,若復有人不能觀察不動行跡者,便自墮落墜乎生死,雖處沙門非沙門行,雖處婆羅門非婆羅門行。由四事因緣,雖深奧法者,若復學人,觀察了知不動行跡,意不傾動亦不移易,漸漸得至登無為岸。
[法集要頌經] 若人壽百歲,不見無動句,不如一日中,得見無動道。

24.10.
[梵] yac ca varṣaśataṃ jīved apaśyann acyutaṃ padam |
ekāhaṃ jīvitaṃ śreyaḥ paśyato hy acyutaṃ padam ||
若人壽百歲,不觀不死句,不如一日中,能觀不死句。
[出曜經] 復當觀察不死行跡,如人在世不知死生,死為神徙風去火次魂靈散矣,身體侹直無所復中。然此習道之人,荷服法衣剃除鬚髮著三法衣,不能觀察死之為死生之為生,亦復不能修清淨梵行。所謂不死行跡者,滅盡泥洹,是以得入中無為之處,不生不老不病不死澹然快樂。是故說曰:當觀不死行。
[法集要頌經] 若人壽百歲,不見無生句,不如一日中,得見無生道。

24.11.
[梵] yac ca varṣaśataṃ jīved apaśyann arajaḥ padam |
ekāhaṃ jīvitaṃ śreyaḥ paśyato hy arajaḥ padam ||
若人壽百歲,不觀無垢句,不如一日中,能觀無垢句。
[出曜經] 復當觀察清淨行跡,道之清淨非穢濁,所學道能去垢,非習垢所學,次當觀察天形像,法不可睹見,習上人跡,於一切諸法最上最尊無能及者,所謂滅盡泥洹是也。行人觀察甘露行跡,無飢渴想無煩熱想,其不睹者永墜生死,不達本無獲甘露者,福業具足以己施彼,無所吝惜也。
[法集要頌經] 若人壽百歲,不見無垢句,不如一日中,得見清淨道。

24.12.
[梵] yac ca varṣaśataṃ jīved apaśyan virajaḥ padam |
ekāhaṃ jīvitaṃ śreyaḥ paśyato virajaḥ padam ||
若人壽百歲,不觀離垢句,不如一日中,能觀離垢句。
[法集要頌經] 若人壽百歲,不見離垢句,不如一日中,離垢得解脫。

24.13.
[梵] yac ca varṣaśataṃ jīved apaśyan durdṛśaṃ padam |
ekāhaṃ jīvitaṃ śreyaḥ paśyato durdṛśaṃ padam ||
若人壽百歲,不觀難見句,不如一日中,能觀難見句。
[法集要頌經] 若人壽百歲,不覩難見句,不如一日中,得見微妙道。

24.14. cf.dhp115
[梵] yac ca varṣaśataṃ jīved apaśyann uttamaṃ padam |
ekāhaṃ jīvitaṃ śreyaḥ paśyato hy uttamaṃ padam ||
若人壽百歲,不觀最上句,不如一日中,能觀最上句。
[法集要頌經] 若人壽百歲,不見最上句,不如一日中,得見最上道。

24.15. cf.dhp114
[梵] yac ca varṣaśataṃ jīved apaśyann amṛtaṃ padam |
ekāhaṃ jīvitaṃ śreyaḥ paśyato hy amṛtaṃ padam ||
若人壽百歲,不觀甘露句,不如一日中,能觀甘露句。
[法集要頌經] 若人壽百歲,不見無作句,不如一日中,得見無作道。
若人壽百歲,不見寂滅句,不如一日中,得見寂滅道。
若人壽百歲,不見甘露句,不如一日中,得服甘露味。

24.16. cf.dhp107
[梵] yac ca varṣaśataṃ pūrṇam agniṃ paricared vane |
yac caikaṃ bhāvitātmānaṃ muhūrtam api pūjayet |
sā tasya pūjanā śreṣṭhā na tad varṣaśataṃ hutam ||
若人滿百年,事火於林中,不如須臾間,供養修己者,彼如是供養,勝祭祀百年。
[出曜經] 雖復壽百歲,山林祭祀火,不如須臾間,執行自修慕。
[法集要頌經] 雖復壽百歲,山林祭火神,不如須臾間,觀身而積行。
雖復百歲中,山林祭火神,不如須臾間,正見得解脫。

24.17. cf.dhp70
[梵] māse māse kuśāgreṇa yo hi bhuñjīta bhojanam |
na tad buddhe prasādasya kalām arghati ṣoḍaśīm ||
愚者月復月,雖僅取少食,以孤沙草端;彼所得功德,不及信佛者,十六分之一。
[出曜經] 從月至其月,愚者用摶食,彼不信於佛,十六不獲一。
[法集要頌經] 從月至於月,愚者用飲食,彼人不信佛,十六不獲一。

24.18.
[梵] māse māse kuśāgreṇa yo hi bhuñjīta bhojanam |
na tad dharme prasādasya kalām arghati ṣoḍaśīm ||
愚者月復月,雖僅取少食,以孤沙草端;彼所得功德,不及信法者,十六分之一。
[出曜經] 取要言之,彼不信於法,十六不獲一,億千萬劫時聞法聲,所謂法者,滅盡泥洹是也。
[法集要頌經] 從月至於月,愚者用飲食,彼不知法數,十六不及一。

24.19.
[梵] māse māse kuśāgreṇa yo hi bhuñjīta bhojanam |
na tad saṃghe prasādasya kalām arghati ṣoḍaśīm ||
愚者月復月,雖僅取少食,以孤沙草端;彼所得功德,不及信僧者,十六分之一。

24.20.
[梵] māse māse kuśāgreṇa yo hi bhuñjīta bhojanam |
na tat śīle prasādasya kalām arghati ṣoḍaśīm ||
愚者月復月,雖僅取少食,以孤沙草端;彼所得功德,不及信戒者,十六分之一。


24.21.
[梵] māse māse kuśāgreṇa yo hi bhuñjīta bhojanam |
na taṃ maitrasya cittasya kalām arghati ṣoḍaśīm ||
愚者月復月,雖僅取少食,以孤沙草端;彼所得功德,不及慈心者,十六分之一。
[出曜經] 不以慈心者,十六不獲一,眾生之類晝夜含毒,瞋恚所纏共相茹食,由懷忿怒向乎二親,豈當有慈加被眾生乎?此事不然也。是故說曰:不以慈心者,十六不獲一也。
[法集要頌經] 若人禱神祀,經歲望其福,彼於四分中,亦不獲其一。
從月至於月,愚者用飲食,不生慈愍心,十六不及一。

24.22.
[梵] māse māse kuśāgreṇa yo hi bhuñjīta bhojanam |
na tat sattvānukampāyāḥ kalām arghati ṣoḍaśīm ||
愚者月復月,雖僅取少食,以孤沙草端;彼所得功德,不及悲憫有情者,十六分之一。
[出曜經] 不愍眾生者,十六不獲一,由如境界方域,其中眾生名號姓字不可稱計;若有入慈定之士,於中教化周窮濟乏,不擇好醜亦不興想,斯可施與,斯不可與,平等無二一而不異乃謂真施。是故說曰:不以慈心者,十六不獲一也。

24.23.
[梵] māse māse kuśāgreṇa yo hi bhuñjīta bhojanam |
na tat prāṇānukampāyāḥ kalām arghati ṣoḍaśīm ||
愚者月復月,雖僅取少食,以孤沙草端;彼所得功德,不及悲憫有息者,十六分之一。
[出曜經] 或有國土,稱其眾生名曰蠕動之類,於中勇猛不辭懃勞,適彼國界供給所須不令闕減,是謂施心。蠕動之類不以神祇故,十六不獲一,不以正法故,眾生自墜,墮外道異學。

24.24.
[梵] māse māse kuśāgreṇa yo hi bhuñjīta bhojanam |
na tad bhūtānukampāyāḥ kalām arghati ṣoḍaśīm ||
愚者月復月,雖僅取少食,以孤沙草端;彼所得功德,不及悲憫眾生者,十六分之一。

24.25.
[梵] māse māse kuśāgreṇa yo hi bhuñjīta bhojanam |
na tat svākhyātadharmasya kalām arghati ṣoḍaśīm ||
愚者月復月,雖僅取少食,以孤沙草端;彼所得功德,不及善說法者,十六分之一。

24.26.
[梵] māse māse sahasreṇa yo yajeta samā śatam |
na tad buddhe prasādasya kalām arghati ṣoḍaśīm ||
若人盡百年,月月祭千次,不及信佛者,十六分之一。
[法集要頌經] 從月至於月,常行平等會,彼人不信佛,十六不及一。

24.27.
[梵] māse māse sahasreṇa yo jayeta samā śatam |
na tad dharme prasādasya kalām arghati ṣoḍaśīm ||
若人盡百年,月月祭千次,不及信法者,十六分之一。
[法集要頌經] 從月至於月,常行平等會,彼人不信法,十六不及一。

24.28.
[梵] māse māse sahasreṇa yo yajeta samāśatam |
na tad saṃghe prasādasya kalām arghati ṣoḍaśīm ||
若人盡百年,月月祭千次,不及信僧者,十六分之一。
[法集要頌經] 從月至於月,常行平等會,彼人不信僧,十六不及一。

24.29.
[梵] māse māse sahasreṇa yo yajeta samāśatam |
na tat śīle prasādasya kalām arghati ṣoḍaśīm ||
若人盡百年,月月祭千次,不及信戒者,十六分之一。

24.30. cf.dhp108
[梵] māse māse sahasreṇa yo yajeta samā śatam |
na taṃ maitrasya cittasya kalām arghati ṣoḍaśīm ||
若人盡百年,月月祭千次,不及慈心者,十六分之一。
[法集要頌經] 月月常千祀,恒施於平等,彼無慈愍心,十六不及一。

24.31.
[梵] māse māse sahasreṇa yo yajeta samā śatam |
na tad sattvānukampāyāḥ kalām arghati ṣoḍaśīm ||
若人盡百年,月月祭千次,不及悲憫有情者,十六分之一。
[法集要頌經] 月月常千祀,恒施於平等,彼不恤蠕動,十六不及一。

24.32.
[梵] māse māse sahasreṇa yo yajeta samā śatam |
na tat prāṇānukampāyāḥ kalām arghati ṣoḍaśīm ||
若人盡百年,月月祭千次,不及悲憫有息者,十六分之一。
[法集要頌經] 月月常千祀,恒施於平等,若無悲念心,十六不及一。

24.33.
[梵] māse māse sahasreṇa yo yajeta samā śatam |
na tad bhūtānukampāyāḥ kalām arghati ṣoḍaśīm ||
若人盡百年,月月祭千次,不及悲憫眾生者,十六分之一。

24.34.
[梵] māse māse sahasreṇa yo yajeta samā śatam |
na tat svākhyātadharmasya kalām arghati ṣoḍaśīm ||
若人盡百年,月月祭千次,不及善說法者,十六分之一。
[法集要頌經] 月月常千祀,恒施於平等,彼懷怨恨心,十六不及一。
月月常千祀,恒施於平等,不見擇滅法,十六不及一。
月月常千祀,終身而不輟,不如須臾間,一心念真法。

24.35. cf.dhp108
[梵] yat kiṃcid iṣṭaṃ ca hutaṃ ca loke saṃvatsaraṃ yajati puṇyaprekṣī |
sarvaṃ pi taṃ na catur bhāgam eti abhivādanaṃ tv ṛjjugateṣu śreyaḥ ||
若人於世間,施捨或供養,求福一週年,如是諸功德,不及四分一,禮敬正直者。
[出曜經] 若人禱神祀,經歲望其福,彼於四分中,亦未獲其一。
[法集要頌經] 一念福無邊,勝彼終身祀,雖終百歲壽,奉事祀火神。
不如須臾間,供養佛法僧,一念供養福,勝彼終身祀。
25. mitravargo親品
25.1.
[梵] aśrāddhebhiḥ kadaryebhiḥ piṣunair vibhūti nandibhiḥ |
sākhyaṃ kurvīta na prājñaḥ saṃgatiḥ pāpair hi pāpikā ||
???
[出曜經] 無信懷憎嫉,鬥亂彼此人,智者所屏棄,愚習以為樂。
[法集要頌經] 無信懷憎嫉,鬪亂彼此人,智者所棄嫌,愚習以為樂。

25.2.
[梵] śrāddhebhiḥ peśalebhiś ca śīlavadbhir bahu śrutaiḥ |
sākhyaṃ kurvīta saprajñaḥ saṃgatir bhadrair hi bhadrikā ||
有信及柔和,有戒且多聞,智者應親近,賢與賢者合。
[出曜經] 有信無憎嫉,精進信多聞,智者所敬待,賢聖以為樂。
[法集要頌經] 有信無憎嫉,精進信多聞,智者所敬待,賢聖以為樂。

25.3. cf.dhp78
[梵] na bhajet pāpakaṃ mitraṃ na bhajet puruṣādhamam |
bhajeta mitraṃ kalyāṇaṃ bhajed uttamapūruṣam ||
莫與惡友交,莫友卑鄙者,應與善友交,應友高尚士。
[出曜經] 不親惡知識,不與非法會,親近善知識,恒與正法會。
[法集要頌經] 不親惡知識,不與非法會,親近善知識,恒與正法會。

25.4.
[梵] addhā narāḥ sevitavyāḥ śrutāḍhyāḥ sthānacintakāḥ |
teṣāṃ hi śrutvā tu subhāṣitāni vināpi tebhyo labhate viśeṣam ||
???實應親近多聞、於處能思量的人,聞彼所善說,離彼得殊勝。
[出曜經] 行路念防慮,持戒多聞人,思慮無量境,聞彼善言教,各各知差別。
[法集要頌經] 行路念防慮,持戒多聞人,思慮無量境,聞彼善言教。各各知差別。

25.5.
[梵] hīyati puruṣo nihīnasevī na tu khalu hāyeta tulyasevī |
śreṣṭham upagato hy upaiti śraiṣṭhyaṃ tasmāt śreṣṭham ihātmano bhajeta ||
近下劣退失,近等者不退,近勝者趣勝,應近勝己者。
接近下劣者會退失,但是親近等己者不會,親近勝己者能趣於勝,所以應親近勝己者。
[出曜經] 近惡自陷溺,習善致名稱,妙者恒自妙,此由身真正。
[法集要頌經] 近惡自陷溺,習善致名稱,妙者恒自妙,此由身真正。

25.6.
[梵] śreyo hi labhate nityaṃ yaḥ śreṣṭhān upasevate |
prajñayā cottamatamān śīlenopaśamena ca ||
常能得較好,若近諸勝者,智慧為最上,持戒永寂滅。
若親近諸最勝者,俱有最好的智、戒、寂靜,他會得到較好的成就。
[出曜經] 善者終以善,斯由親近善,智慧為最上,禁戒永寂滅。
[法集要頌經] 善者終以善,斯由親近善,智慧為最上,持戒永寂滅。

25.7.
[梵] pūtimatsyān kuśāgreṇa yo naro hy upanahyate |
kuśā api pūtikā vānti hy evaṃ pāpopasevanāḥ ||
若以孤沙端,綁腐爛的魚,孤沙亦腐味,近惡亦如是。
若人以孤沙草端綁腐爛的魚,連孤沙草也發出腐爛的味道,親近惡人亦如是。
[出曜經] 如魚湍聚湊,人之貪著取,意著不覺臭,習惡亦如是。
[法集要頌經] 如魚湊臭爛,人貪競取之,意者不覺臭,習惡亦如是。

25.8.
[梵] tagaraṃ palāśapattreṇa yo naro hy upanahyati |
pattrāṇy api sugandhīni sad evaṃ saṃgamāt satām ||
若以波羅葉,綁多伽羅香,葉薰香味存,近善亦如是。
若人以波羅伽葉綁多伽羅香,連葉子也有好的香味,親近好人亦如是。
[出曜經] 木榓葵霍葉,眾生往採取,葉薰香遠布,習善亦如是。
[法集要頌經] 多誐波羅葉,眾生往採取,葉薰香遠布,習善亦如是。

25.9.
[梵] akurvann api pāpāni kurvāṇam upasevate |
śaṅkito bhavati pāpasyāvarṇaś cāsya vardhate ||
己雖不作惡,親近習惡者,人疑其為惡,彼之誹謗增。
[出曜經] 已自不習惡,親近習惡者,為人所誣笑,惡名日增熾。
[法集要頌經] 親近惡知識,罪垢日夜增,如猪身不淨,自污兼污他。
己自不習惡,親近習惡者,為人所輕笑,惡名日夜熾。

25.10.
[梵] saṃsevamānaḥ pāpo hi saṃspṛṣṭaḥ saṃspṛśet parān |
śaro liptaḥ kalāpasthān aliptān upalimpati |
upalepabhayād dhīro naiva pāpasakhā bhavet ||
親近污惡者,能觸污他人,毒箭在其束,淨者被其污,智者因怖污,不應為惡友。
[出曜經]
觀習而習之,知近而親近,毒箭在其束,淨者被其污,勇夫能除污,去惡不為伴。
[法集要頌經] 觀習而習之,知近而親近,毒箭在其束,淨者被其污,勇夫能除污,去惡不為伴。

25.11.
[梵] yādṛśaṃ kurute mitraṃ yādṛśaṃ copasevate |
na cirāt tādṛśo bhavati saṃsevā hy asya tādṛśī ||
如其所交友,如其所親近,不久彼亦然,與彼近者同。

25.12.
[梵] tasmāt phalapuṭasyaiva dṛṣṭvā sampākaṃ ātmanaḥ |
asanto nopaseveta santaḥ seveta paṇḍitaḥ ||
是故已知見,自己果報熟,不正不應近,智者應近正。
[出曜經]
是故知果報,智人悉分別,非親慎莫習,習當近於賢,比丘行於道,忍苦盡諸漏。
[法集要頌經] 是故知果報,智人悉分別,非親慎莫習,習當近於賢,苾芻修行道,忍苦盡諸漏。

25.13. cf.dhp064
[梵] yāvajjīvaṃ pi ced bālaḥ paṇḍitān paryupāsate |
na sa dharmaṃ vijānāti darvī sūparasān iva ||
愚者盡形壽,親近諸智者,彼不能知法,如杓嚐湯味。
[出曜經] 愚者盡形壽,承事明智人,亦不知真法,如瓢斟酌食。
[法集要頌經] 愚人盡形壽,承事明智人,亦不知真法,如杓斟酌食。

25.14. cf.dhp65
[梵] muhūrtam api saprajñaḥ paṇḍitān paryupāsate |
sa vai dharmaṃ vijānāti jihvā sūparasān iva ||
有智須臾間,親近諸智者,彼實能知法,如舌知湯味。
[出曜經] 智者斯須間,承事賢聖人,一一知真法,如舌知眾味。
[法集要頌經] 智若須臾間,承事賢聖人,一一知真法,如舌了眾味。

25.15.
[梵] yāvajjīvaṃ pi ced bālaḥ paṇḍitān paryupāsate |
na sa dharmaṃ vijānāti prajñā hy asya na vidyate ||
愚者盡形壽,親近諸智者,彼不能知法,彼實無有智。

25.16.
[梵] muhūrtam api saprajñaḥ paṇḍitān paryupāsate |
sa vai dharmaṃ vijānāti prajñā tasya hi vidyate ||
有智須臾間,親近諸智者,彼實能知法,彼實是有智。

25.17.
[梵] yāvajjīvaṃ pi cet bālaḥ paṇḍitān paryupāsate |
na sa dharmaṃ vijānāti samyaksambuddhadeśitam ||
愚者盡形壽,親近諸智者,彼不能知法,正等覺所教。

25.18.
[梵] muhūrtam api saprajñaḥ paṇḍitān paryupāsate |
sa vai dharmaṃ vijānāti samyaksambuddhadeśitam ||
有智須臾間,親近諸智者,彼實能知法,正等覺所教。
有智慧的人縱使須臾間親近智者,他能知正等覺所教的法。

25.19.
[梵] ekam arthapadaṃ proktaṃ paṇḍitasyārthakārakam |
bālasya tu na kṛtyāya syāt sarvaṃ buddhabhāṣitam ||
佛說一義句,智者能得利,聞佛說一切,愚者不得利。
對智者而言,佛所說的一句有意義的話,就能得其利益。然而,對愚者而言,佛所說的一切教說不能令其得益。
[出曜經] 一句義成就,智者所修學,愚者好遠離,真佛之所說。
[法集要頌經] 一句義成就,智者所修學,愚者好遠離,真佛之所說。

25.20.
[梵] bālaḥ padasahasreṇa padam ekaṃ na budhyate |
padenaikena medhāvī padānāṃ vindate śatam ||
智者以一句,能知無量義,愚者誦千句,不解一句義。
[出曜經] 智者尋一句,演出百種義,愚者誦千句,不解一句義。
[法集要頌經] 智者尋一句,演出無量義,愚者誦千句,不解一句義。

25.21.
[梵] amitraḥ paṇḍitaḥ śreyān na tu bālo ’nukampakaḥ |
bālo ’nukampamāno hi narakān upakarṣati ||
怨敵有智勝,然非悲憫愚,悲憫之愚者,拉向於地獄。
怨敵有智慧,勝於有悲憫心的愚者,因為有悲憫心的愚者會將我們拉向地獄。
[出曜經] 怨憎有智勝,不隨親友義,愚者訓非道,漸趣地獄徑。
[法集要頌經] 怨憎有智勝,不隨親友義,愚者訓非道,漸趣地獄徑。

25.22. cf.dhp63
[梵] yo jānīyād ahaṃ bāla iti bālaḥ sa paṇḍitaḥ |
bālaḥ paṇḍitamānī tu bāla eva nirucyate ||
若愚知自愚,彼愚實為智,愚人自認智,實稱為愚者。
[出曜經] 愚者自稱愚,當知善黠慧,愚人自稱智,是謂愚中甚。
[法集要頌經] 愚者自稱愚,當知善黠慧,愚人自稱智,是謂愚中甚。

25.23.
[梵] yac ca bālaḥ praśaṃseta yac ca nindeta paṇḍitaḥ |
nindā tu paṇḍitāt śreṣṭhā na tu bālāt praśaṃsanā ||
若為愚者讚,若為智者責,為智所責罵,猶勝愚者讚。
[出曜經] 若復歎譽愚,毀呰智者身,毀智猶有勝,歎愚不為上。
[法集要頌經] 若復歎譽愚,毀訾智者身,毀智猶有勝,歎愚不為上。

25.24. cf.dhp207
[梵] bālaṃ na paśyet śṛṇuyān na ca no tena saṃvaset |
duḥkho bālair hi saṃvāso hy amitreṇaiva sarvaśaḥ |
dhīrais tu sukhasaṃvāso jñātīnām iva saṃgamaḥ ||
莫見聞愚者,亦莫與愚居,與愚同居苦,如與怨同處,然與智樂住,如與親親會。
[出曜經] 莫見愚聞聲,亦莫與愚居,與愚同居難,猶如怨同處。
[法集要頌經] 莫見愚聞聲,亦莫與愚居,與愚同居難,猶如怨同處。
當選擇共居,如與親親會。

25.25. cf.dhp208
[梵] dhīraṃ prājñaṃ niṣeveta śīlavantaṃ bahuśrutam |
dhaureyaṃ javasampannaṃ candraṃ tārāgaṇā iva ||
應近堅有智,有戒且多聞,最上疾具足,如月在眾星。
應親近堅定、有智、有戒、多聞、最上、捷疾具足者,如月在眾星。
[出曜經] 是故事多聞,并及持戒者,如是人中上,猶月在眾星。
[法集要頌經] 是故事多聞,并及持戒者,如是人中上,如月在眾星。
26. nirvāṇavargo泥洹品
26.1.
[梵]  kūrmo yathāṅgāni svake kapāle samādadhītātmavitarkitāni |
aniśrito hy anyam aheṭhayānaḥ parinirvṛto nāpavadeta kaṃcit ||
如龜藏支於自殼,苾芻善攝意尋思,無所依止不惱他,證般涅槃無所謗。
[出曜經] 如龜藏其六,比丘攝意想,無猗無害彼,滅度無言說。
[法集要頌經] 如龜藏其六,苾芻攝意想,無倚無害彼,圓寂無言說。
cf. 思所成地-體義伽他-63
如龜藏支於自殼,苾芻善攝意尋思,無所依止不惱他,證般涅槃無所謗。
1.雜阿含經600
如龜善方便,以殼自藏六,比丘習禪思,善攝諸覺想。
其心無所依,他莫能恐怖,是則自隱密,無能誹謗者。
2.雜阿含經1167
龜蟲畏野干,藏六於殼內,比丘善攝心,密藏諸覺想,不依不怖彼,覆心勿言說。
3.別譯雜阿含經174
比丘覆惡覺,譬如龜藏六,比丘無所依, 亦不惱害彼,比丘入涅槃,都無有譏論。
4.PTS: SN, I, 007. Dukkarasuttaṃ
Kummova aṅgāni sake kapāle, samodahaṃ bhikkhu manovitakke;
anissito aññamaheṭhayāno, parinibbuto nūpavadeyya kañcī”ti.
5.Enomoto 1994
kūrmaḥ svake 'ṅgāni yathā kapāle *bhikṣur nidadhyān manaso vitarkān* |
aniśrito 'nyān aviheṭhamānaḥ parinirvṛto nāpavadeta kiṃcit ||

26.2. cf.dhp184
[梵] kṣāntiḥ paramaṃ tapas titīkṣā nirvāṇaṃ paramaṃ vadanti buddhāḥ |
na hi pravrajitaḥ paropatāpī śramaṇo bhavati paraṃ viheṭhayan vai ||
忍恕為最高苦行,諸佛說涅槃最上,害他實非出家者,惱他不名為沙門。
[出曜經] 忍辱為第一,佛說泥洹最,不以懷煩熱,害彼為沙門。
[法集要頌經] 忍辱第一道,佛說圓寂最,不以懷煩熱,害彼為沙門。

26.3. cf.dhp133
[梵] mā kaṃcit paruṣaṃ brūthaḥ proktāḥ prativadanti tam |
duḥkhā hi saṃrambhakathāḥ pratidaṇḍaṃ spṛśanti hi ||
莫說粗惡語,所說還說汝,瞋言實苦痛,轉杖還傷汝。
[出曜經] 言當莫麤獷,所說應辯才,少聞共論難,反受彼屈伏。
[法集要頌經] 言當莫麁獷,所說應辯才,少聞其論難,反受彼屈伏。

26.4.
[梵] yad īrayasi hātmānaṃ kaṃsī ivopahatā sadā |
jātimaraṇasaṃsāraṃ ciraṃ hy anubhaviṣyasi ||
若令自生起,如已壞器皿,生死數流轉,長沒無出期。
若令自己生起惡的言語,如已壞的器皿所發出的聲音,將經歷長期的生死流轉。
[出曜經] 數自興煩惱,猶彼器敗壞,生死數流轉,長沒無出期。
[法集要頌經] 數自興煩惱,猶彼器敗壞,生死數流轉,長沒無出期。

26.5. cf.dhp134
[梵] na tv īrayasi hātmānaṃ kaṃsir nopahatā yathā |
eṣa prāpto ’si nirvāṇaṃ saṃrambhas te na vidyate ||
然自不生起,如牢固器皿,汝已至涅槃,你無有瞋恚。
[出曜經] 若不自煩惱,猶器完牢具,如是至泥洹,永無塵垢翳。
[法集要頌經] 若不自煩惱,猶器完牢具,如是至圓寂,永無諸塵翳。

26.6. cf.dhp204
[梵]  ārogyaparamā lābhā saṃtuṣṭi paramaṃ dhanam |
viśvāsaparamaṃ mitraṃ nirvāṇaparamaṃ sukham ||
無病第一利,知足第一富,親信第一友,圓寂第一樂。
[出曜經] 無病第一利,知足第一富,知親第一友,泥洹第一樂。
[法集要頌經] 無病第一利,知足第一富,知親第一友,圓寂第一樂。

26.7. cf.dhp203
[梵] kṣudhā paramarogāṇāṃ saṃskārā duḥkham eva tu |
etaj jñātvā yathābhūtaṃ nirvāṇaparamo bhavet ||
飢為第一患,行為第一苦,如實知此者,圓寂第一樂。
[出曜經] 飢為第一患,行為第一苦,如實知此者,泥洹第一樂。
[法集要頌經] 飢為第一患,行為第一苦,如實知此者,圓寂第一樂。
最妙聖言教,流布無窮際,世共傳習者,實無有厭時。
如是無等倫,所說善言教,身苦所逼迫,何過飢患苦?

26.8.
[梵] alpakāḥ sugatiṃ yānti bahavo yānti durgatim ||
etaj jñātvā yathābhūtaṃ nirvāṇaparamo bhavet ||
趣善之徒少,趣惡之徒多,如實知此者,圓寂第一樂。
[出曜經] 趣善之法少,趣惡之法多,如實知此者,速求於泥洹。
[法集要頌經] 趣善之徒少,趣惡之徒多,如實知此者,速求於圓寂。

26.9.
[梵] sahetuṃ sugatiṃ yānti sahetuṃ yānti durgatim |
sahetuṃ parinirvānti hy evam etat sahetukam ||
有因生善處,有因生惡趣,有因般涅槃,如斯皆有因。
[出曜經] 有因生善處,有緣生惡趣,有緣般泥洹,如斯皆有緣。
[法集要頌經] 有緣生善處,有緣生惡趣,有緣般涅槃,如斯皆有緣。

26.10.
[梵] gatir mṛgāṇāṃ pravaṇaṃ ākāśaṃ pakṣiṇāṃ gatiḥ |
dharmo gatir vibhāgīnāṃ nirvāṇaṃ tv arhatāṃ gatiḥ ||
鹿歸於田野,鳥歸於虛空,分別歸於法,應供歸寂滅。
[出曜經] 鹿歸於野,鳥歸虛空,義歸分別,真人歸滅。
[法集要頌經] 鹿歸於田野,鳥歸於虛空,義歸於分別,真人歸寂滅。

26.11.
[梵] na hīdaṃ hīnavīryeṇa mandenāpy avijānatā |
nirvāṇaṃ śakyam adhigantuṃ sarvagranthapradālanam ||
不以劣精勤,懈怠無知者,能證得圓寂,破壞諸縛著。
[出曜經] 不以懈怠意,怯弱有所至,欲求至泥洹,焚燒諸縛著。
[法集要頌經] 不以懈怠意,怯弱有所至,欲求於圓寂,焚燒諸縛著。

26.12. cf.dhp369
[梵] siñca bhikṣor imāṃ nāvaṃ siktā laghvī bhaviṣyati |
hitvā rāgaṃ ca doṣaṃ ca tato nirvāṇam eṣyasi ||
苾芻速杼船,已杼便當輕,已捨貪與瞋,後將至涅槃 。
[出曜經] 比丘速抒船,以抒便當輕,永斷貪欲情,然後至泥洹。
[法集要頌經] 苾芻速杼船,以杼便當輕,求斷貪欲情,然後至圓寂。

26.13.
[梵] abhūt pūrve tato nābhūn nābhūt pūrve tato hy abhūt |
na cābhūn na bhaviṣyati na vāpy etarhi vidyate ||
曾有後無有,未曾有後有,曾無將無有,今亦無存有。
過去曾有的不善法,已斷故,從此不再有。過去未曾有的善法,已修習故,從此
依然有。過去無有的不善法,未來將無有,縱使現在也無有。
[出曜經] 我有本以無,本有我今無,非無亦非有,如今不可獲。
[法集要頌經] 我有本以無,本有我今無,非無亦非有,如今不可獲。
cf. ud.6.3
Ahu pubbe tadā nāhu; nāhu pubbe tadā ahu;
Na cāhu, na ca bhavissati, na cetarahi vijjatī” ti.

26.14.
[梵] durdṛśaṃ satyam acalaṃ sudṛśaṃ pratividhyataḥ |
tṛṣṇākṣayaṃ paśyato hi duḥkhasyānto nirucyate ||
難見諦不動,善觀而通達,見到愛盡者,稱彼已盡苦。
對於通達難見、諦、不動、善觀的人而言,及對於見到愛盡的人而言,可稱彼已盡苦。
[出曜經] 難見諦不動,善觀而分別,當察愛盡原,是謂名苦際。
[法集要頌經] 難見諦不動,善觀而不動,當察愛盡源,是謂名業際。
 cf. ud.8.2
Duddasaṁ `anataṁ' nāma, na hi saccaṁ sudassanaṁ,
Paṭividdhā tanhā jānato, passato natthi kiñcanan”-ti.

26.15.
[梵] chittvā tṛṣṇāṃ praśāmyeha rajaḥ sarvaṃ samāhitaḥ |
viśoṣayitvā saritāṃ duḥkhasyānto nirucyate ||
斷愛除其欲,一切住於定,已竭盡河流,名為至苦邊。
[出曜經] 斷愛除其欲,竭河無流兆,能明此愛本,是謂名苦際。
[法集要頌經] 斷愛除其欲,竭河無流兆,能明此愛本,是謂名苦際。
cf. ud.7.2
“Acchecchi vaṭṭaṁ byāgā nirāsaṁ, Visukkhā saritā na sandati,
Chinnaṁ vaṭṭaṁ na vattati, Esevanto dukkhassā” ti.

26.16.
[梵] bhittvā kāyaṃ ca saṃjñāṃ ca vedanāṃ vyupaśāmya ca |
vijñānāstagamaṃ labdhvā duḥkhasyānto nirucyate ||
色身已敗壞,想與受已息,已得識趣滅,名為至苦邊。
[出曜經] 無身滅其想,諸痛得清涼,眾行永休息,識想不復興,是謂名苦際。
[法集要頌經] 無身滅其想,諸痛得清涼,眾行永止息,識想不復興。如實知此者,是謂名苦際。
MSV I 258
(MSV I = Gilgit Manuscript, ed. N. Dutt, vol. III.1, Calcutta, Srinagar 1947. )
dhṛtarāṣṭraṃ mahārājam āmantrayate / iti hi mahārājabhinnaḥ kāyo vedanā śītībhūtā saṃjñā niruddhā saṃskārā vyupaśāntā vijñānaṃ cāstaṃgataṃ  : eṣa evānto duḥkhasyeti /
cf. ud.8.9
如是我聞:一時,世尊在王舍城竹林迦蘭陀迦園住。時末羅子陀驃尊者至世尊所。既至,禮佛已,坐於一旁,而白佛言:「大德世尊,今正是我般涅槃之時。」世尊曰:「今正是時,汝當知時。」爾時陀驃即從座起,行右繞,禮世尊已,即上昇虛空,結跏趺坐,修火遍,入四禪,從定中起而入般涅槃。般涅槃後身被火化,無有餘燼;如燃酥油、麻油而不留灰燼一般。爾時,世尊如是知已,即興而說:
色身已壞已,諸想已滅已;諸受已冷卻,諸行皆入寂。諸識無所住,同滅無剩餘。
Abhedi kāyo, nirodhi saññā, Vedanā sītībhaviṁsu sabbā,
Vūpasamiṁsu saṅkhārā, viññāṇaṁ attham-āgamā” ti.

26.17.
[梵] dṛṣṭe tu dṛṣṭamātreṇa śrute ca śrutamātratā |
mate tathiva vijñāte duḥkhasyānto nirucyate ||
見以見為量,聞以聞為量,覺與識亦如是,名為至苦邊。
[出曜經] 見而實而見,聞而實而聞,知而實而知,是謂名苦際。
cf. 1.雜阿含312經
善哉!善哉!摩羅迦舅!見以見為量,聞以聞為量,覺以覺為量,識以識為量。」而說偈言:若汝非於彼,彼亦復非此,亦非兩中間,是則為苦邊。
2.SN.35.95. Mālukyaputtasuttaṃ
Yato kho te, mālukyaputta, diṭṭhasutamutaviññātabbesu dhammesu diṭṭhe diṭṭhamattaṃ bhavissati, sute sutamattaṃ bhavissati mute mutamattaṃ bhavissati, viññāte viññātamattaṃ bhavissati; tato tvaṃ, mālukyaputta, na tena. Yato tvaṃ, mālukyaputta, na tena; tato tvaṃ, mālukyaputta na tattha. Yato tvaṃ, mālukyaputta, na tattha; tato tvaṃ, mālukyaputta, nevidha, na huraṃ, na ubhayamantarena. Esevanto dukkhassā”ti.
MSV I 258 根本說一切有部毘奈耶藥事
tatra bhagavān virūḍhakaṃ mahārājam āmantrayate / iti hi mahārāja atra te dṛṣṭe dṛṣṭamātraṃ bhavatu śrute mate vijñāte vijñātamātraṃ /

26.18.
[梵] ene meme tathā dapphe daḍapphe ceti budhyataḥ |
sarvasmād viratiḥ pāpād duḥkhasyānto nirucyate ||
伊寧彌泥語,陀俾陀羅俾,捨離一切惡,名為至苦邊。
[出曜經] 伊寧彌泥,陀俾陀羅俾,摩屑姤屑,一切毘羅梨,是謂名苦際。
昔佛世尊與四天王說法,二人解中國之語,二人不解;二人不解者與說曇密羅國語,
宣暢四諦;雖說曇密羅國語,一人解一人不解,所不解者,復與說彌梨車語,摩屑姤屑一切毘利羅。時,四天王皆達四諦,尋於坐上得柔順法忍。
cf. MSV I 259 根本說一切有部毘奈耶藥事
tatra bhagavāṃ virūpākṣaṃ mahārājam āmantrayate / iti hi mahārāja ine mene dapphe daḍapphe eṣa evānto duḥkhasyeti /

26.19.
[梵] māśātuṣāsaṃśamā ca sarvatra viraḍī tathā |
sarvasmād viratiḥ pāpād duḥkhasyānto nirucyate ||
???
cf. MSV I 259  根本說一切有部毘奈耶藥事
tatra bhagavān vaiśravaṇaṃ mahārājam āmantrayate | atra te mahārāja māśā tuṣā saṃśāmā sarvatra virāḍi eṣa evānto duḥkhasyeti /

26.20.
[梵] aniḥśritasyācalitaṃ prasrabdhiś ceha vidyate |
na gatir na cyutiś caiva duḥkhasyānto nirucyate ||
於無所依者,不動與輕安,不去與不死,名為至苦邊。
對於無所依的人而言,有不動、輕安,不去、不死,名為至苦邊。
[出曜經] 有依便有動,有動便無滅,已無滅則知無厭,以知無滅則不見去來今,以無去來今則無生死,以無生死愁憂苦惱,由此苦陰生諸眾病,斯由習興眾結,纏裹。人之修行必有所依,所謂依者,山河石壁有形之類,目所睹者皆謂依也,能滅此者乃應第一義,於第一義不見來往周旋,以無來往周旋則無生死;不解此者則興塵勞,生老病死日日滋長,從是生憂愁惱萬端,尋之不見其緒,展轉相生成其五陰苦形,能滅此者唯有泥洹之道也。
[法集要頌經] 住動虛則靜,非近非有樂,無動得輕安,靜乃獲圓寂。
亦不由往來,往來絕生滅,老死煩惱除,斷苦獲圓寂。
吾已無往來,不去而不來,不沒不復生,此際名圓寂。
cf. ud.8.4
Nissitassa calitaṁ, anissitassa calitaṁ natthi.
Calite asati passaddhi, passaddhiyā sati nati na hoti.
Natiyā asati, āgati gati na hoti. Āgati gatiyā asati, cutupapāto na hoti.
Cutupapāte asati, nevidha na huraṁ na ubhayam-antare esevanto dukkhassā” ti.
有依則有動,無依則無動,無動則輕安,輕安則無曲,無曲則無來去,無來去則無死生,無死生則此世、他世、二世,此為苦盡。

26.21.
[梵] ajāte sati jātasya vaden niḥsaraṇaṃ sadā |
asaṃskṛtaṃ ca sampaśyan saṃskṛtāt parimucyate ||
於無生已存,應說常離生,當見到無為時,解脫於有為。
[出曜經] 或有比丘有生有實有為,或有比丘無生無實無為,比丘不為無為者亦不有生,設不有生不有實不有為者,則因生因實因有為而說無為也。設當眾生無此患者,如來終不說滅盡泥洹之樂。
[法集要頌經] 智生之本末,有為知無為,生死所纏縛,縛者而難制。
如是四大身,五蘊苦惱集,安住觀實苦,盡苦獲圓寂。
諸法無往來,往來恒生滅,老病死遷流,無漏獲圓寂。 
苾芻有世生,有造無作行,有無生無有,無作無所行。
cf. ud.8.3
Atthi bhikkhave ajātaṁ abhūtaṁ akataṁ asaṅkhataṁ.
No ce taṁ bhikkhave abhavissā ajātaṁ abhūtaṁ
akataṁ asaṅkhataṁ, na-y-idha jātassa bhūtassa
katassa saṅkhatassa nissaraṇaṁ paññāyetha.

26.22.
[梵] jātaṃ bhūtaṃ samutpannaṃ kṛtaṃ saṃskṛtam adhruvam |
jarāmaraṇasaṃghātaṃ moṣadharmapralopanam |
āhāranetrī prabhavaṃ nālaṃ tad abhinanditum ||
已生成已起,已作行無常,為老死所迫,為妄法所壞,食為導命存,於此不宜喜。
已生、已成、已起、已作的有為是無常的,為老死所迫,為妄法所壞,以食為導命得以存,於此有為不應歡喜。
[出曜經] 知生之本末,有為知無為,生老所纏裹,衰者甚難制。
[法集要頌經] 從食因緣有,從食致憂樂,而此要滅者,諸苦法已盡。
非食命不濟,孰能不搏食?夫立食為先,然後乃至道。
cf. ud.8.3
Yasmā ca kho bhikkhave atthi ajātaṁ abhūtaṁ
akataṁ asaṅkhataṁ, tasmā jātassa bhūtassa
katassa saṅkhatassa nissaraṇaṁ paññāyatī” ti.

26.23.
[梵] tasya niḥsaraṇaṃ śāntam atarkāvacaraṃ padam |
nirodho duḥkhadharmāṇāṃ saṃskāropaśamaṃ sukham ||
彼出離寂靜,行於無覺跡,滅盡諸苦法,有為寂滅樂。

26.24.
[梵] abhijānāmy ahaṃ sthānaṃ yatra bhūtaṃ na vidyate |
nākāśaṃ na ca vijñānaṃ na sūryaś candramā na ca ||
吾通達是處,彼中無大種,無有空與識,亦無日與月。
[出曜經] 佛告諸比丘:我知諸入非地非水非火非風,所以非識非空非不用非識非有想無想,非今世後世,非及日月所照處,如斯之類非緣所及。
[法集要頌經] 苾芻吾已知,無復諸地入,無有虛空入,無諸入用入。
無想非想入,無今世後世,亦無日月想,無往亦無來。
cf. ud.8.1
yattha neva paṭhavī, na āpo, na tejo, na vāyo,
na ākāsānañcāyatanaṁ, na viññānañcāyatanaṁ,
na ākiñcaññāyatanaṁ, na nevasaññānāsaññāyatanaṁ,
nāyaṁ loko, na paraloko, na ubho Candimasuriyā.

26.25.
[梵] naivāgatir na ca gatir nopapattiś cyutir na ca |
apratiṣṭham anālambaṃ duḥkhāntaḥ sa nirucyate ||
無來與無去,無生亦無死,無住無攀緣,此稱為苦邊。
cf. ud.8.1
Tatrāpāhaṁ bhikkhave neva āgatiṁ vadāmi,
na gatiṁ, na ṭhitiṁ, na cutiṁ, na upapattiṁ.
Appatiṭṭhaṁ appavattaṁ anārammaṇam-evetaṁ, esevanto dukkhassā” ti.

26.26.
[梵] yatra nāpo na pṛthivī tejo vāyur na gāhate |
na tatra śuklā dyotanti tamas tatra na vidyate ||
彼處無地種,水火風不入,此中光不照,此中闇亦無。
於彼涅槃中,沒有地水火,連風都不能入,此中光也不能照,也沒有黑暗。
[出曜經] 地種及水火,是時風無吹,光焰所不照,亦不見其實。
[法集要頌經] 地種及水火,是時風無吹,光焰所不照,亦不見其實。
cf. ud.1.10
Yattha āpo ca paṭhavī, tejo vāyo na gādhati,
Na tattha sukkā jotanti, ādicco nappakāsati,

26.27.
[梵] na tatra candramā bhāti nādityo vai prakāśyate |
yathā tv ihātmanā vetti munir mauneyaṃ ātmanaḥ |
atha rūpād arūpāc ca sarvaduḥkhāt pramucyate ||
非月非有光,非日非有照,如於此牟尼,自知牟尼位 ,解脫色無色,亦脫一切苦。
此中日月不能照,如牟尼自知自己的牟尼位 ,解脫色與無色,解脫一切苦。
[出曜經] 非月非有光,非日非有明,審諦觀此者,乃應梵志行。
[法集要頌經] 非月非有光,非日非有照,審諦觀此者,乃應真圓寂。
端正色縱容,得脫一切苦,非色非無色,得脫第一苦。
cf. ud.1.10
Na tattha candimā bhāti, tamo tattha na vijjati.
Yadā ca attanā vedī, muni monena brāhmaṇo,
Atha rūpā arūpā ca, sukhadukkhā pamuccatī” ti.

26.28. cf.dhp351
[梵] niṣṭhāgato hy asaṃtrāsī na vikanthī na kaukṛtiḥ |
acchettā bhavaśalyānām antimo ’sya samucchrayaḥ ||
究竟不恐懼,離愛無惡作,已斷除有箭,此為最後身。
[出曜經] 究竟不恐懼,越縛無狐疑,未斷有欲刺,豈知身為患?
[法集要頌經] 究竟不恐懼,越縛無狐疑,未斷有欲刺,豈知身為患。

26.29.
[梵] eṣā hi paramā niṣṭhā śāntaṃ padam anuttaram |
kṣayaḥ sarvanimittānāṃ pradānapadam acyutam ||
此第一究竟,無上寂靜跡,盡斷一切相,不死施教句。
[出曜經] 所謂究竟者,息跡為第一,盡斷諸想著,文句不錯謬。
[法集要頌經] 所謂究竟者,圓寂為第一,盡斷諸想著,文句不錯謬。

26.30.
[梵] tulyam atulyaṃ ca sambhavaṃ bhavasaṃskāram avāsṛjan muniḥ |
ādhyātmarataḥ samāhito hy abhinat kośam ivāṇḍasambhavam ||
等不等而生,牟尼捨有行,內樂與等至,如卵壞殼生。
世尊的色身於證悟前與後是相等的,然世尊的名身已證無漏,故前後不相等,牟尼因魔之勸請而捨有行,能捨壽與有行,乃因內心的寂靜樂與定力所以能捨,如依於卵,漸漸增長,雞壞殼生。
[出曜經] 知節不知節,最勝捨有行,內自思惟行,如卵壞其膜。
[法集要頌經] 知節不知節,最勝捨有行,內自思惟行,如卵壞其膜。
cf. ud.6.1
Tulam-atulañ-ca sambhavaṁ, Bhavasaṅkhāram-avassajji Muni.
Ajjhattarato samāhito, Abhindi kavacam-ivattasambhavan”-ti.
2.思所成地-體義伽他-64
等不等而生,牟尼捨有行;內樂定差別,如俱舍卵生。
3.長阿含經---遊行經(T01,15c)
有無二行中,吾今捨有為,內專三昧定,如鳥出於卵。
4.尊婆須蜜菩薩所集論(T28,0803c)
有量無量集,能仁捨諸行,自謹慎內情,無明卵自壞。
有量無量集者,有量是行報生有。諸行者,是壽行捨之。能仁者,是無學。能仁內樂者,禪解脫三昧樂。三昧中自謹慎以空為首。三謹慎自謹慎成就。無明卵自壞者,猶如壞卵[革*莫]也。不復觀卵[革*莫],如是世尊,捨壽命不觀壽命行。或作是說:量者是人。無量者是餘行也。行者受諸有行。內自樂者樂諸道也。餘亦如是。

26.31. cf.dhp354
[梵] jayate dānaṃ dharmadānaṃ ca sarvaṃ jayate ratiṃ dharmaratiṃś ca sarvām |
jayate balaṃ kṣānti balaṃ ca sarvaṃ jayate sukhaṃ sarvatṛṣṇānirodhaḥ ||
sarvaṃ dānaṃ dharmadānaṃ jināti sarvāṃ ratiṃ dharmaratiṃ jināti |
sarvaṃ balaṃ kṣāntibalaṃ jināti tṛṣṇākṣayaḥ sarvasukhaṃ jināti ||
眾施法施勝,眾樂法樂上,眾力忍力最,眾樂愛盡勝。
[出曜經] 眾施法施勝,眾樂法樂上,眾力忍力最,愛盡苦諦妙。
[法集要頌經] 眾施法施勝,眾樂法樂上,眾力忍力最,愛盡圓寂樂。
27. paśyavargo觀品
27.1. cf.dhp252
[梵] supaśyaṃ paravadyaṃ syād ātmavadyaṃ tu durdṛśam |
paraḥ parasya vadyāni tu utpunāti busaṃ yathā ||
易見他人過,自見則為難,他見他人過,如颺糠易見。
[出曜經] 善觀己瑕隙,使己不露外,彼彼自有隙,如彼飛輕塵。
[法集要頌經] 善觀己瑕隙,使己不露外,彼彼自有隙,如彼飛輕塵。

27.2. cf.dhp253
[梵] paravadyānudarśino nityāvadhyānasaṃjñinaḥ |
vāmā dharmāḥ pravardhante sa hy ārād dharmadarśanāt ||
隨觀他人過,常懷蔑視想,增長於惡法,彼實遠見法。
[出曜經] 若己稱無瑕,二事俱并至,但見外人隙,恒懷危害心,遠觀不見近。
[法集要頌經] 若己稱無瑕,罪福俱并至,但見他人隙,恒懷無明想。

27.3. cf.dhp244
[梵] ahrīkena sujīvaṃ syāt kākaśūreṇa dhvāṅkṣiṇā |
praskandinā pragalbhena saṃkliṣṭaṃ tv iha jīvate ||
無慚生活易,狡猾如烏鴉,大膽自誇張,於此雜染活。
[出曜經] 知慚壽中上,鳶以貪掣搏,力士無畏忌,斯等命促短。
[法集要頌經] 知慚壽中上,焉以貪牽縛,力士無畏忌,斯等命短促。

27.4. cf.dhp245
[梵] hrīmatā tv iha durjīvaṃ nityaṃ śucigaveṣiṇā |
sulīnenāpragalbhena śuddhājīvena paśyatā ||
有慚生活難,常求於清淨,不著欲謙遜,清淨而活能見真實。
[出曜經] 知慚不盡壽,恒求清淨行,威儀不缺漏,當觀真淨壽。
[法集要頌經] 知漸不盡壽,恒求清淨行,威儀不缺漏,當觀真淨壽。
cf. 菩薩本生鬘論 jātakamāla
sujīvitam ahrīkeṇa dhvāṅkṣeṇāśucikarmaṇā /
praskandinā pragalbhena susaṃkliṣṭaṃ tu jīvitam // Jm_16.2 //
hrīmatā tviha durjīvaṃ nityaṃ śucigaveṣiṇā /
saṃlīnenāpragalbhena śuddhājīvena jīvatā // Jm_16.3 //

27.5. cf.dhp174
[梵] andhabhūto hy ayaṃ lokas tanuko ’tra vipaśyataḥ |
śakunto jālamukta iva hy alpaṃ svargeṣu modate ||
世間普盲冥,此中見者少,如鳥脫羅網,鮮少於天樂。
這個世間是處於黑暗中的,於此中能見的人是很少的,如鳥脫離羅網,極少能於天受樂。
[出曜經] 世間普盲冥,有目尟尟耳,群鳥墮羅網,生天不足言。
[法集要頌經] 世間普盲冥,智眼尠尠耳,群鳥墮羅網,生天不足言。

27.6.
[梵] moṣasambandhano loko bhavyarūpa iva dṛśyate |
upadhī bandhanā bālās tamasā parivāritāḥ |
asatsad iva dṛśyate paśyato nāsti kiṃcanam ||
妄繫縛世間,卻視為漂亮,愚者取所縛,為闇所纏繞,視假為真實,見者無所有。
為虛妄所繫縛的世間,看起來是漂亮的。為取所束縛、為闇所纏繞的愚者,視假為真,對如實知見的人而言,卻是一無所有。
[出曜經] 觀世衰耗法,但見眾色變,愚者自繫縛,為暗所纏裹。 亦不見於行,觀而無所有。
[法集要頌經] 觀世衰耗法,但見眾色變,愚者自繫縛,為闇所纏繞。亦不見於行,觀而無所有。
cf. 1.Divyāvadāna 36. 24
Mohasaṃvardhano loko bhavyarūpa iva dṛśyate upadhibandhanā bālās tamasā parivāritā: Satsaditi paśyanti paśyatāṃ nāsti kiñcana.
2. ud.7.10
Mohasambandhano loko, bhabbarūpo va dissati;
Upadhisambandhano bālo, tamasā parivārito;
Sassator iva  khāyati, passato natthi kiñcananti.
為癡所縛的世間看起來是美麗的,為取所束縛、為闇所纏繞的愚者認為這個世間是恆常的,但對如實知見的人而言,卻是一無所有。

27.7.
[梵] ahaṃkārasṛtā martyāḥ parakāropasaṃhitāḥ |
etad eke na jānanti paśyanti na hi śalyataḥ ||
眾生著我作,與他作有關,有人不知此,未見此是刺。
眾生取著於我造作,或與他造作有關,有些人不知此,未見:「此是刺。」
[出曜經] 眾生皆有我,為彼而生患,一一不相見,不睹邪見刺。
[法集要頌經] 眾生皆有我,為彼而生患,一一不相見,不覩邪見刺。
cf. ud.6.6
Ahaṅkārapasutāyaṁ, pajā paraṅkārūpasaṁhitā,
Etad-eke nābbhaññiṁsu na naṁ sallan-ti addasuṁ.
眾生取著於我造作,或與他造作有關,有些人不知此,未見:「此是刺。」

27.8.
[梵] etat tu śalyaṃ pratiyatya paśyato hy adhyavasitā yatra prajāḥ prasaktāḥ |
ahaṃ karomīti na tasya hiṃsyāt paraḥ karotīti na tasya hiṃsyāt ||
然而,以此刺為緣,眾生處處染著貪愛,對於見到此的人而言,「我造作」不會傷害他,或「他造作。」也不會傷害他。
[出曜經] 觀此刺因緣,眾生所染著,我造彼非有,彼造非我有。
[法集要頌經] 觀此刺因緣,眾生多染著,我造彼非有,彼造非我有。
cf. ud.6.6
Etañ ca sallaṁ paṭicca passato,
Ahaṁ karomī” ti na tassa hoti, Paro karotī” ti na tassa hoti.
然而,能見:此刺是因,他不會有:「我造作。」也不會有:「他造作。」

27.9.cf. ud.6.6
[梵] mānopeto hy ayaṃ loko mānasaktaḥ sadā sthitaḥ |
dṛṣṭibhiś caiva saṃrabdhaḥ saṃsāraṃ nātivartate ||
世人具足慢,常著慢而住,為諸見所取,不能越輪迴。
[出曜經] 眾生為慢纏,染著於憍慢,為見所迷惑,不免生死際。
[法集要頌經] 眾生為慢纏,染著於憍慢,為見所迷惑,不免生死際。
cf. ud.6.6
Mānupetā ayaṁ pajā, mānaganthā mānavinibandhā,
Diṭṭhisu sārambhakathā, Saṁsāraṁ nātivattatī” ti.
眾生具足慢,為慢所執,為慢所縛,於種種見起爭執的言談,不能越輪迴。

27.10.
[梵] yat prāptaṃ yac ca prāptavyaṃ rajaḥ kīrṇam idaṃ dvayam |
āturyam iti taṃ jñātvā jahyād vidvān samāhitaḥ ||
已得與當得,二俱受塵垢,已知此為病,定智者棄捨。
[出曜經] 以逮及當逮,二俱受塵垢,習於病根本,及學諸所學。
[法集要頌經] 已得與當得,二俱受塵垢,習於病根本,及覺諸所學。
cf. ud.6.8
Yañca pattaṁ yañca pattabbaṁ ubhayam etaṁ rajānukiṇṇaṁ āturassānusikkhato.
凡已得到的五欲及應當得到的五欲,此二俱為塵所覆,因為這個苦惱的人,學習到錯誤的觀念。

27.11.
[梵] śikṣāsārāś ca ye sattvā jīvino brahmajīvinaḥ |
upasthānarataye ca sa eko ’ntaḥ prakīrtitaḥ ||
眾生學為要,依梵行而活,樂於諸供事,此稱為一邊。
凡眾生依學為要事,正命而活,依梵行而活,樂於諸供事苦行,此稱為一邊。
[出曜經] 觀諸持戒者,梵行清淨人,瞻視病瘦者,是謂至邊際。
[法集要頌經] 觀諸持戒者,梵行清淨人,瞻侍病瘦者,是謂至邊際。
cf. ud.6.8
Ye ca sikkhāsārā sīlabbatajīvitabrahmacariya-upaṭṭhānasārā -ayam eko anto.
凡以學為要事,以戒、禁、正命、梵行、諸供事苦行為要事,此稱為一邊。

27.12.
[梵] bhoktavyāḥ śucayaḥ kāmā na doṣas teṣu vidyate |
ya evaṃ darśino bālā dvitīyo ’ntaḥ prakīrtitaḥ ||
欲受用清淨,彼中無過失,愚者如是見,稱為第二邊。
「諸欲應受用,諸欲是清淨,彼中無過失。」愚者如是見,稱為第二邊。
cf. ud.6.8
Ye ca evaṁvādino: `Natthi kāmesu doso” ti -ayaṁ dutiyo anto.
若如是說:「於諸欲中受用是無過的。」稱為第二邊。

27.13.
[梵] etāv antāv anajñāya tv atilīyanti bāliśaḥ |
apare tv atidhāvanti cakṣuṣmāṃs tāṃ prapaśyati ||
因為愚癡故,不了知二邊,染著或過度。有眼者見此。
有眼者能見此:「因為愚癡故,不了知這二邊,有人染著於五欲,有人過度的遠離五欲。」
cf. ud.6.8
Iccete ubho antā kaṭasivaḍḍhanā, kaṭasiyo diṭṭhiṁ vaḍḍhenti.
Ete te ubho ante anabhiññāya olīyanti eke atidhāvanti eke.
這兩邊增加墳墓,反覆地生與死而埋葬於墓地,墳墓增加邪見。不了知這二邊,有人染著,有人過度。

27.14.
[梵] etāv antau viditvā tu nābhavaṃs tatra ye budhāḥ |
na caiva tena manyante vartmas teṣāṃ na vidyate ||
已知此二邊,若覺彼中無,因此無有想,彼無有輪迴。
然而,凡覺知者已知此二邊,不落入其中,因此,不會想去染著或過度,他們沒有輪迴。
cf. ud.6.8
Ye ca kho te abhiññāya tatra ca nāhesuṁ tena ca na maññiṁsu
Vaṭṭaṁ tesaṁ natthi paññāpanāyā” ti.
若已知此二邊的人,不落入其中,因此,沒有想,可知他們沒有輪迴。

27.15. cf.dhp170
[梵] yathā budbudikāṃ paśyed yathā paśyen marīcikām |
evaṃ lokam avekṣaṃ vai mṛtyurājaṃ na paśyati ||
當觀水上泡,亦觀幻野馬,如是觀世間,不能見死王。
[出曜經] 當觀水上泡,亦觀幻野馬,如是不觀身,亦不見死王。
[法集要頌經] 當觀水上泡,亦觀幻野馬,如是不觀世,亦不見死王。

27.16.
[梵] yathā budbudikāṃ paśyed yathā paśyen marīcikām |
evaṃ kāyam avekṣaṃ vai mṛtyurājaṃ na paśyati ||
當觀水上泡,亦觀幻野馬,如是觀色身,不能見死王。
[出曜經] 當觀水上泡,亦觀幻野馬,如是不觀世,亦不見死王。
[法集要頌經] 當觀水上泡,亦觀幻野馬,如是不觀身,亦不見死至。

27.17. cf.dhp171
[梵] paśyatemaṃ sadā kāyaṃ citraṃ rājarathopamam |
yatra bālāḥ pramuhyante saṅgo nāsti prajānatām ||
A. paśyatemaṃ sadā kāyaṃ citraṃ rājarathopamam |
yatra bālā viṣīdanti paṇḍito ’tra virajyate ||
汝當常觀身,如王雜色車,愚者迷於此,智者無染著。
[出曜經] 如是當觀身,如王雜色車,愚者所染著,善求遠離彼。
[法集要頌經] 如是當觀身,如王雜色車,愚者所染著,善求遠離彼。

27.18.
[梵] paśyatemaṃ sadā kāyaṃ citraṃ rājarathopamam |
yatra bālā viṣīdanti yathā paṅke jaradgavaḥ ||
汝當常觀身,如王雜色車,愚者沈於此,如老牛陷泥。
Thera.1157.
evam etaṃ mahāvīra, yathā samaṇa bhāsasi;
ettha ceke visīdanti, paṅkamh iva jaraggavo.

27.19.
[梵] paśyatemaṃ sadā kāyaṃ citraṃ rājarathopamam |
yatra bālāḥ pramuhyante paṇḍito ’tra virajyate |  
汝當常觀身,如王雜色車,愚者沈於此,智者遠離之。
[出曜經] 如是當觀身,如王雜色車,愚者所染著,智者遠離之。
[法集要頌經] 如是當觀身,如王雜色車,愚者所染著,智者遠離之。

27.20. f.dhp147
[梵] paśya citrakṛtaṃ bimbam arukaṃ kāyasaṃjñitam |
āturaṃ moṣasaṃkalpaṃ yasya nāsti dhruvasthitiḥ ||
觀此彩畫像,瘡傷聚名身,疾病妄分別,無有常住者。
Ther.1160.
‘‘Passa cittakataṃ bimbaṃ, arukāyaṃ samussitaṃ;
Āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhiti.
[出曜經] 如是當觀身,知病之所因,病與愚合會,焉能可恃怙?
[法集要頌經] 如是當觀身,眾病之所因,病與愚合會,焉能可恃怙。

27.21.
[梵] paśya citrakṛtaṃ bimbaṃ maṇibhiḥ kuṇḍalais tathā |
alaṃ bālasya mohāya na tu pāragaveṣiṇām ||
觀此彩畫像,寶珠耳環飾,愚者實為癡,不求越彼岸。
[出曜經] 當觀畫形像,摩尼紺青髮,愚者以為緣,不求越彼岸。
[法集要頌經] 當觀畫形像,摩尼紺青髮,愚者以為緣,不求越彼岸。
Thera.1161.
‘‘Passa cittakataṃ rūpaṃ, maṇinā kuṇḍalena ca;
Aṭṭhiṃ tacena onaddhaṃ, saha vatthehi sobhati.
Thera.1162.
‘‘Alattakakatā pādā, mukhaṃ cuṇṇakamakkhitaṃ;
Alaṃ bālassa mohāya, no ca pāragavesino.

27.22.
[梵] paśya citrakṛtaṃ bimbaṃ maṇibhiḥ kuṇḍalais tathā |
alaṃ bālasya mohāya paṇḍito ’tra virajyate ||
22A. gandhena gātrām anuliptaḥ pādau gairikarañjitau |
alaṃ bālasya mohāya na tu pāragaveṣiṇām ||
22B. gandhena gātrām anuliptaḥ pādau gairikarañjitau |
alaṃ bālasya mohāya paṇḍito ’tra virajyate ||
觀此彩畫像,寶珠耳環飾,愚者實為癡,智者遠離此。
[出曜經] 當觀畫形像,摩尼紺青髮,愚者以為緣,智者所厭患。
[法集要頌經] 當觀畫形像,摩尼紺青髮,愚者以為緣,智者所厭患。
強以彩畫形,莊嚴醜穢身,愚者以為緣,亦不求匂度。

27.23.
[梵] aṣṭāpadīkṛtāḥ keśā netre cāñjanarañjite |
alaṃ bālasya mohāya na tu pāragaveṣiṇām ||
梳髮為八分,眼臉上眼油,愚者實為癡,不求越彼岸。
Thera.1163.
‘‘Aṭṭhapadakatā kesā, nettā añjanamakkhitā;
Alaṃ bālassa mohāya, no ca pāragavesino.
[出曜經] 分髮為八分,雙部眼耳璫,愚者所染著,亦不自求度。
[法集要頌經] 爪髮為八分,雙部眼耳璫,愚者所染著,亦不求自度。

27.24.
[梵] aṣṭāpadīkṛtāḥ keśā netre cāñjanarañjite |
alaṃ bālasya mohāya paṇḍito ’tra virajyate ||
24A ... alaṃ bālasya mohāya yasya nāsti dhruvasthitiḥ ||
24B ... alaṃ bālasya mohāya saṅgo nāsti prajānatām ||
梳髮為八分,眼臉上眼油,愚者實為癡,智者遠離此。

27.25.
[梵] añjanīva navā citrā pūtikāyo hy alaṃkṛtaḥ |
alaṃ bālasya mohāya na tu pāragaveṣiṇām ||
新亮麗塗料,裝飾敗壞身,愚者實為癡,不求越彼岸。
[出曜經] 強以彩畫形,莊嚴醜穢身,愚者以為緣,亦不自求度。
Thera.1164.
‘‘Añjanīva navā cittā, pūtikāyo alaṅkato;
Alaṃ bālassa mohāya, no ca pāragavesino.

27.26.
[梵] añjanīva navā citrā pūtikāyo hy alaṃkṛtaḥ |
alaṃ bālasya mohāya paṇḍito ’tra virajyate ||
26A. gandhena gātrām anuliptaḥ pādau gairikarañjitau |
alaṃ bālasya mohāya yasya nāsti dhruvasthitiḥ ||
26B. gandhena gātrām anuliptaḥ pādau gairikarañjitau |
alaṃ bālasya mohāya saṅgo nāsti prajānatām ||
26C. añjanīva navā citrā pūtikāyo hy alaṃkṛtaḥ |
alaṃ bālasya mohāya yasya nāsti dhruvasthitiḥ ||
26D. añjanīva navā citrā pūtikāyo hy alaṃkṛtaḥ |
alaṃ bālasya mohāya saṅgo nāsti prajānatām ||
新亮麗塗料,裝飾敗壞身,愚者實為癡,智者遠離此。

27.27.
[梵] kāmeṣu saktāḥ satataṃ hi mūḍhāḥ saṃyojane vadyam apaśyamānāḥ |
na jātu saṃyojanasaṅgasaktā hy oghaṃ tareyur vipulaṃ mahāntam ||
愚常著於欲,於結未見過,於結執染著,不渡廣大流。
愚癡者常於欲染著,於諸結不能觀察過失,於結取染著,實不能渡廣大瀑流。
[出曜經] 著欲染於欲,不究結使緣,不以生結使,當度欲有流。
[法集要頌經] 著欲染於欲,不究結使緣,不以生結使,當度欲有流。
cf. ud.7.3.
Kāmesu sattā, kāmasaṅgasattā, Saññojane vajjam-apassamānā,
Na hi jātu saññojanasaṅgasattā Oghaṁ tareyyuṁ vipulaṁ mahantan”-ti.
於諸欲染著,於欲取染著,於諸結未見過失,於諸結取染,不能渡廣大瀑流。

27.28.
[梵] ūrdhvaṃ cādhaḥ sarvato vītarāgo hy ayam aham asmīti ca nānupaśyan |
evaṃ vimukto hi tared iha ogham atīrṇapūrvaṃ hy apunar bhavāya ||
上界與下界,已離一切貪,不見此是我,如是已脫者,能渡未渡流,不再成為有。
於上界與下界,已離一切貪者,不見:「此是我。」如是已脫者,在此世界中,能渡過去未渡的瀑流,不再成為有。
[出曜經] 上一切無欲,當察此大觀,如是有解脫,本所未度者。
cf. ud.7.1
Uddhaṁ adho sabbadhi vippamutto Ayam-aham-asmī ti anānupassī,
Evaṁ vimutto, udatāri oghaṁ Atiṇṇapubbaṁ apunabbhavāyā” ti.
於上界與下界,一切處已解脫,不隨觀:「此是我。」如是已脫者,能渡過去未渡的瀑流,不再成為有。

27.29. cf.dhp344
[梵] yo nirvanagair vimokṣitaḥ saṃvanamukto vanam eva dhāvati |
taṃ paśyatha pudgalaṃ tv imaṃ mukto bandhanam eva dhāvati ||
非林脫於林,脫林復就林,汝當觀此人,脫縛復就縛。
[出曜經] 非園脫於園,脫園復就園,當復觀此人,脫縛復就縛。
[法集要頌經] 非園脫於園,脫園復就園,當復觀此人,脫縛復就縛。
今捨天王位,不造生死本,求離地獄苦,願說圓寂樂。

27.30.
[梵] nelāṅgaḥ śvetasaṃchanna ekāro vartate rathaḥ |
anighaṃ paśyatāyāntaṃ chinnayoktram abandhanam ||
青枝白所覆,一輻車轉動,觀察無罪來,斷結不復縛。
[出曜經] 青衣白蓋覆,御者御一輪,觀彼末塵垢,永便斷縛者。
[法集要頌經] 青衣白蓋身,御者御一輪,觀彼未斷垢,求便斷縛著。
cf. ud.7.5.
Nelaṅgo setapacchādo, ekāro vattatī ratho,
Anīghaṁ passa āyantaṁ, chinnasotaṁ abandhanan”-ti.
枝青白所覆,一輻車而行,你看來的人是離結、斷流、不被縛。
cf.1.婆須蜜菩薩所集論
青數白所覆,一輻車而行,不勝觀此邊,斷諸流結縛。
2.雜阿含566
枝青以白覆,一輻轉之車,離結觀察來,斷流不復縛。
青者謂戒也。白覆謂解脫也。一輻者身念也。轉者轉出也。車者止觀也。離結者有三種結,謂貪、恚、癡。彼阿羅漢諸漏已盡、已滅、已知、已斷根本,如截多羅樹頭,更不復生,未來世成不起法。觀察者謂見也。來者人也。斷流者,愛流於生死。彼阿羅漢比丘,諸漏已盡、已知,斷其根本,如截多羅樹頭,不復生,於未來世成不起法。不縛者謂三縛,貪欲縛、瞋恚縛、愚癡縛。彼阿羅漢比丘,諸漏已盡、已斷、已知,斷其根本,如截多羅樹頭,更不復生,於未來世成不起法。
3.SN.41.5/ 5. Paṭhamakāmabhūsuttaṃ
Nelaṅgo setapacchādo, ekāro vattatī ratho;
Anīghaṃ passa āyantaṃ, chinnasotaṃ abandhanan”ti.
“‘Nelaṅgan’ti kho, bhante, sīlānametaṃ adhivacanaṃ.
‘Setapacchādo’ti kho, bhante, vimuttiyā etaṃ adhivacanaṃ.
‘Ekāro’ti kho, bhante, satiyā etaṃ adhivacanaṃ.
‘Vattatī’ti kho, bhante, abhikkamapaṭikkamassetaṃ adhivacanaṃ.
‘Ratho’ti kho, bhante, imassetaṃ cātumahābhūtikassa kāyassa adhivacanaṃ mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassa. Rāgo kho, bhante, nīgho, doso nīgho, moho nīgho. Te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Tasmā khīṇāsavo bhikkhu ‘anīgho’ti vuccati. ‘Āyantan’ti kho, bhante, arahato etaṃ adhivacanaṃ. ‘Soto’ti kho, bhante, taṇhāyetaṃ adhivacanaṃ. Sā khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Tasmā khīṇāsavo bhikkhu ‘chinnasoto’ti vuccati. Rāgo kho, bhante, bandhanaṃ, doso bandhanaṃ, moho bandhanaṃ. Te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Tasmā khīṇāsavo bhikkhu ‘abandhano’ti vuccati.

27.31. cf.dhp188
[梵] bahavaḥ śaraṇaṃ yānti parvatāṃś ca vanāni ca |
ārāmāṃ vṛkṣacaityāṃś ca manuṣyā bhayatarjitāḥ ||
人多求歸依,諸山與群林,園樹及神祀,人因怖驚慌。
大多數的人因恐怖而驚慌,歸依山、林、園、樹及神祀。
[出曜經] 人多求自歸,山川樹木神,園觀及神祠,望免苦患難。
[法集要頌經] 人多求自歸,山川樹木神,園觀及神祀,望免苦患難。

27.32. cf.dhp189
[梵] naitadd hi śaraṇaṃ kṣemaṃ naitat śaraṇam uttamam |
naitat śaraṇaṃ āgamya sarvaduḥkhāt pramucyate ||
此非安穩依,亦非最上依,非有歸此依,能脫一切苦。
[出曜經] 此非自歸上,亦非有吉利,如有自歸者,不脫一切苦。
[法集要頌經] 此非自歸上,亦非有吉利,如有自歸者,不脫一切苦。

27.33. cf.dhp190
[梵] yas tu buddhaṃ ca dharmaṃ ca saṃghaṃ ca śaraṇaṃ gataḥ |
catvāri cāryasatyāni prajñayā paśyate yadā ||
然若歸依佛、法及苾芻僧,彼時以智慧,得見四聖諦。
[出曜經] 若有自歸佛,歸法比丘僧,修習聖四諦,如慧之所見。
[法集要頌經] 若有自歸佛,及法苾芻僧,修習聖四諦,如慧之所見。

27.34.cf.dhp191
[梵] duḥkhaṃ duḥkhasamutpādaṃ duḥkhasya samatikramam |
āryaṃ cāṣṭāṅgikaṃ mārgaṃ duḥkhopaśamagāminam ||
苦與苦之集,及能超越苦,與向苦滅盡,聖八支分道。
四聖諦是苦、苦集,超越苦,與能向苦滅盡的聖八品道。
[出曜經] 苦因苦緣生,當越此苦本,賢聖八品道,滅盡甘露際。
[法集要頌經] 苦因緣苦生,當越此苦本,賢聖八品道,滅盡甘露際。

27.35. cf.dhp192
[梵] etadd hi śaraṇaṃ kṣemam etat śaraṇam uttamam |
etat śaraṇaṃ āgamya sarvaduḥkhāt pramucyate ||
此實安穩依,亦為最上依,若有歸此依,能脫一切苦。
[出曜經] 是為自歸上,非不有吉利,如有自歸者,得脫一切苦。
[法集要頌經] 是為自歸上,非不有吉利,如有自歸者,得脫一切苦。

27.36.
[梵] paśyataḥ paśyate paśyaṃ paśyate cāpy apaśyataḥ |
apaśyan paśyate naiva paśyato nāpy apaśyataḥ ||
???觀已觀當觀,已觀亦不觀,不當觀不已觀,不觀不復觀。
[出曜經] 觀以觀當觀,不觀亦當觀,觀而復重觀,觀而不復觀。
[法集要頌經] 觀已觀當觀,不觀亦當觀,觀而復重觀,觀而不復觀。

27.37.
[梵] anupaśyanayā ca paśyanā nānātvaṃ hi tayor ihocyate |
divasasya yathaiva rātribhiḥ saṃdhānaṃ ca tayor na vidyate ||
隨觀與內觀,別性說為二,如晝與夜晚,彼二不同有。
肉眼的隨觀與內觀,本質上就不同,因此說為二,就如白天與夜晚,彼二不能合在一起。
[出曜經] 觀而復重觀,分別彼性本,計晝以為夜,寶身壞不久。
[法集要頌經] 觀而復重觀,分別彼性本,計晝以為夜,寶身壞不久。

27.38.
[梵] anupaśyati cen na paśyati tv atha cet paśyati nānupaśyati |
paśyann ayaṃ nānupaśyati tv anupaśyaṃs tu sadā na paśyati ||
若隨觀不觀,若觀不隨觀,此觀不隨觀,隨觀常不觀。
如果用肉眼隨觀,就不能內觀到苦等;如果能內觀苦等,不能隨觀色等。此內觀苦等時,就不能隨觀色等;然隨觀色等時,常不能內觀苦等。
[出曜經] 觀而不重觀,雖見亦不見,如見而不見,觀而亦不見。
[法集要頌經] 觀而不重觀,雖見亦不見,如見而不見,觀而亦不見。

27.39.
[梵] paśyan nu kiṃ nānupaśyate kim apaśyan nānupaśyate sadā |
kasmin sati hānupaśyanā kasmin na sati nānupaśyanā ||
何觀不隨觀?何不觀不隨觀?何有能隨觀?何無不隨觀?
什麼是內觀苦等時,就不能隨觀色?什麼是不內觀時,常不能隨觀色等?當什麼存在的時候,能隨觀?當什麼不存在的時候,不能隨觀?
[出曜經] 云何見不見?何說見不見?因何見不見?因為出何見。
[法集要頌經] 云何見不見,何說見不見,因何見不見,因為出何見。

27.40.
[梵] duḥkhaṃ yad ayaṃ na paśyati tad apaśyann ātmeti paśyati |
duḥkhaṃ tu yathā tathā prapaśyann ayaṃ ātmeti sadānupaśyati ||
若不能觀苦,不觀觀為我,如如善觀苦,能隨觀此我。
如果不能觀苦,那麼不觀者,觀色為我;然而能如是善觀苦者,常能隨觀此我是苦。
[出曜經] 猶若不觀苦,常當深自觀,以解苦根源,是謂明妙觀。
[法集要頌經] 猶若不觀苦,常當深自觀,以解苦根原,是為明妙觀。

27.41.
[梵] yenāvṛtaḥ pṛthagjanaḥ saṃskārān duḥkhaṃ na paśyati |
tasmin sati hānupaśyanā vigate ’smin vigatānupaśyanā ||
??為彼所覆的凡夫不能觀諸行是苦;當彼有時,能隨觀,當此無時,能隨觀離。
[出曜經] 誰令凡夫人,不睹眾行本,因彼而觀察,去冥見大明。
[法集要頌經] 誰令凡夫人,不觀眾行本,因彼而觀察,去冥見大明。
28.pāpavargo惡行品
28.1. cf.dhp183
[梵] sarvapāpasyākaraṇaṃ kuśalasyopasampadaḥ |
svacittaparyavadanam etad buddhasya śāsanam ||
諸惡莫作,諸善奉行,自淨其意,是諸佛教。
[出曜經] 諸惡莫作,諸善奉行,自淨其意,是諸佛教。
[法集要頌經] 諸惡業莫作,諸善業奉行,自淨其意行,是名諸佛教。
cf. 思所成地70.
諸惡者莫作,諸善者奉行;自調伏其心,是諸佛聖教。(70)

28.2.
[梵] dadataḥ puṇyaṃ pravardhate vairaṃ na kriyate ca samyamāt |
kuśalī prajahāti pāpakaṃ rāgadoṣamohakṣayāt tu nirvṛtiḥ ||
惠施增福報,自制無作敵,修善滅其惡,惑盡得涅槃。
因為布施,福報增長,因為自制,不樹立敵人,有善的人滅惡,因為貪瞋癡滅盡,得涅槃。
[出曜經] 惠施獲福報,不藏恚怒懷,以善滅其惡,欲怒癡無餘。
[法集要頌經] 惠施獲福報,不藏恚怒懷,以善滅其惡,欲怒癡無餘。
cf. ud.8.5
“Dadato puññaṁ pavaḍḍhati, Saññamato veraṁ na cīyati.
Kusalo ca jahāti pāpakaṁ, Rāgadosamohakkhayā sa nibbuto” ti.
思所成地69.
惠施令福增,防非滅怨害;修善捨諸惡,惑盡得涅槃。(69)

28.3.
[梵] sārdhaṃ carann ekakaḥ sadā miśro hy anyajanena vedakaḥ |
kuśalī prajahāti pāpakaṃ krauñcaḥ kṣīrapako yathodakam ||
俱行常獨一,智與餘人雜,善者滅其惡,如鶴擇乳飲。
智者與餘人混雜,同行,常是獨自行於善,有善者捨棄惡,如同飲乳的鶴捨棄水。
[出曜經] 隻行勿逐愚,欲群當逐智,智者滅其惡,如鶴擇乳飲。
[法集要頌經] 獨行勿逐愚,欲群當逐智,智者滅其惡,如鶴擇乳飲。
cf. ud.8.7
Saddhiṁ caram-ekato vasaṁ, Misso aññajanena Vedagū,
Vidvā, pajahāti pāpakaṁ, Koñco khīrapako va ninnagan”-ti.
智者與餘人混雜,同行,常是獨住,已知此故,捨棄惡業,如同飲乳的鶴捨棄水。

28.4.
[梵] dṛṣṭvā hy ādīnavaṃ loke jñātvā dharmaniraupadhim |
āryo na ramate pāpe pāpo na ramate śubhe ||
已見世間過,已知無依法,賢聖不樂惡,愚者不樂淨。
[出曜經] 觀世若干變,知法起滅跡,賢聖不樂世,愚者不處賢。
[法集要頌經] 觀世若干變,知法起滅跡,賢聖不樂世,愚者不處賢。
cf. ud.5.6
“Disvā ādīnavaṁ loke, ñatvā dhammaṁ nirūpadhiṁ,
Ariyo na ramatī pāpe, pāpe na ramatī sucī” ti.
已見世間過,已知無依法,賢聖不樂惡,愚者不樂淨。

28.5. cf. dhp205
[梵] pravivekarasaṃ jñātvā rasaṃ copaśamasya vai |
nirjvaro bhavati niṣpāpo dharmaprīti rasaṃ piban ||
已知出離味,亦知寂靜味,無熱及無罪,能飲法喜味。
[出曜經] 解知念待味,思惟休息義,無熱無飢想,當服於法味。
[法集要頌經] 解知念待味,思惟休息義,無熱無飢想,當服於法味。

28.6. cf.dhp39
[梵] anavasrutacittasya tv anunnahanacetasaḥ |
puṇyapāpaprahīṇasya nāsti durgatito bhayam ||
若得無漏心,亦得無結心,福惡已永捨,無有惡趣怖。
[出曜經] 人不損其心,亦不毀其意,以善永滅惡,不憂墮惡道。
[法集要頌經] 人不損其心,亦不毀其意,以善永滅惡,不憂隨惡道。

28.7. cf.dhp76
[梵] niṣeddhāraṃ pravaktāraṃ yajjāned vadyadarśinam |
nigṛhyavādinaṃ dhīraṃ tādṛśaṃ satataṃ bhajet |
tādṛśaṃ bhajamānasya śreyo bhavati na pāpakam ||
能指示過失,並能譴責者,應知猶如指示伏藏者;常應親近此智者,當親近彼智者,定善而無惡。
[出曜經]
人欲練其神,要當數修琢,智者易彫飾,乃名世之雄,能親近彼者,安隱無憂惱。
[法集要頌經]
人欲鍊其神,要當數修琢,智者易彫飾,乃名世之雄。能親近彼者,安隱無憂惱。

28.8.
[梵] upaśānto hy uparato mandabhāṣī hy anuddhataḥ
dhunāti pāpakān dharmān drumapattraṃ yathānilaḥ ||
寂靜已息者,柔言不高傲,抖落諸惡法,如風落其葉。
cf. thera.1.2.
Upasanto uparato, mantabhani anuddhato;
Dhunati papake dhamme, dumapattamva maluto”ti.
[出曜經] 永息無過者,柔和不卒暴,吹棄諸惡法,如風落其葉。
[法集要頌經] 永息無過者,柔和不卒暴。吹棄諸惡法,如風落其葉。

28.9. cf.dhp125
[梵] yo hy apraduṣṭasya narasya duṣyate śuddhasya nityaṃ vigatāṅgaṇasya |
tam eva bālaṃ pratiyāti pāpaṃ kṣiptaṃ rajaḥ prativātaṃ yathaiva ||
若對無瞋、清淨、常離染的人起瞋,惡轉向此愚者,如逆風揚塵。
[出曜經] 無故畏彼人,謗毀清淨者,尋惡獲其力,煙雲風所吹。
[法集要頌經] 無故畏彼人,謗毀清淨者,尋惡獲其力,煙雲風所吹。
cf. 1.Fumio Enomoto,
yo hy apraduṣṭasya narasya duṣyate śuddhasya nityaṃ vigatāṅgaṇasya|
tam eva bālaṃ pratiyāti pāpaṃ kṣiptaṃ rajaḥ prativātaṃ yathaiva ||
2. 雜阿含1275
有於不瞋人,而加之以瞋,清淨之正士,離諸煩惱結。
於彼起惡心,惡心還自中,如逆風揚塵,還自坌其身。
3. 別譯雜阿含273
可瞋而不瞋,清淨無結使,若欲惡加彼,惡便及己身。
如逆風揚土,塵來自坌身,欲以瞋加彼,彼受必還報。
是二竝名惡,兩俱不脫患,若瞋不加報,能伏於大怨。

28.10.
[梵] yad yat karoti puruṣas tat tat paśyati hātmanaḥ |
kalyāṇakārī kalyāṇaṃ pāpakārī ca pāpakam ||
人之為善惡,各各自知之,修善得善果,為惡隨惡趣。
[出曜經] 人之為行,各各自知,善之為善,惡之為惡。
[法集要頌經] 人之為善惡,各各自知之,修善得善果,為惡隨惡趣。

28.11. cf.dhp165
[梵] ātmanā hi kṛte pāpe tv ātmanā kliśyate sadā |
ātmanā tv akṛte pāpe hy ātmanaiva viśudhyate ||
惡實由己作,亦由己染污;由己不作惡,由己得清淨。
[出曜經] 人之為惡,後自受報,已不為惡,後無所憂。

28.12. cf.dhp161
[梵] aśuddhabuddhiṃ pratyātmaṃ nānyo hy anyaṃ viśodhayet |
abhimathnāti taṃ pāpaṃ vajram aśmamaṇiṃ yathā ||
不淨覺於內,他不能凈他,惡業壞愚者,如鑽壞石珠。
[出曜經] 達己淨不淨,何慮他人淨?愚者不自練,如鐵鑽純鋼。
[法集要頌經] 達己淨不淨,何慮他人淨,愚者不自鍊,如鐵鑽鈍鋼。

28.13.
[梵] cakṣuṣmān viṣamānī iva vidyamāne parākramet |
paṇḍito jīvaloke ’smin pāpāni parivarjayet ||
猶如明眼人,能避險惡處,智者於此世,應遠離諸惡。
[出曜經] 若眼見非邪,黠人求方便,智者善壽世,亦不為眾惡。
[法集要頌經] 若眼見非邪,黠人求方便,智者善壽世,亦不為眾惡。
cf ud.5.3
Cakkhumā visamāni va vijjamāne parakkame,
Paṇḍito jīvalokasmiṁ, pāpāni parivajjaye” ti.
cf. 七佛教誡法
[根] 明眼避險途,能至安隱處,智者於生界,能遠離諸惡。 
[增] 若眼見非邪,慧者護不著,棄捐於眾惡,在世為黠慧。
[律攝]
如人有眼能避險難,終獲安隱。此中眼者,謂是慧眼。眼有明照,與慧相應故名明眼。險途者,謂是二處:一是生天,二是惡道。雖復生天受諸勝樂,報盡之後還墮惡趣。安隱處者,所謂涅槃安隱常住。智者,即是善解方便修出離因。生界者,謂是三界眾生。諸惡者,謂是愚夫殺羊祠祀,求生天樂。智者了非,不隨其見。修出離行,遠彼邪途。

28.14. cf.dhp123
[梵] vaṇig vā sabhayaṃ mārgam alpaśāstro mahādhano |
viṣaṃ jīvitakāmo vā pāpāni parivarjayet ||
商人離險路,伴少而貨多,如愛命離毒,離惡亦如是。
[出曜經] 商人在路懼,伴少而貨多,經過嶮難處,然有折軸憂。
[法集要頌經] 商人在路懼,伴少而貨多,經過險難處,然有折軸憂。

28.15. cf. dhp124
[梵] pāṇau cāsya vraṇo na syād dhārayet pāṇinā viṣam |
nāvraṇe krāmati viṣaṃ nāsti pāpam akurvataḥ ||
彼手無傷口,能以手持毒,無瘡毒不害,不作者無惡。
[出曜經] 有身無瘡痏,不為毒所害,毒無奈瘡何,無惡無所造。
[法集要頌經] 有身無瘡疣,不為毒所害,毒無奈瘡何,無惡無所造。

28.16. cf.dhp163
[梵] sukarāṇi hy asādhūni svātmano hy ahitāni ca |
yad vai hitaṃ ca pathyaṃ ca tad vai paramaduṣkaram ||
不善實易為,然無益於己,若益且適宜,彼實極難行。
[出曜經] 多有行眾惡,必為身作累,施善布恩德,此事甚為難。
[法集要頌經] 多有行眾惡,必為身作累,施善布恩德,此事甚為難。

28.17.
[梵] sukaraṃ sādhunā sādhu sādhu pāpena duṣkaram |
pāpaṃ pāpena sukaraṃ pāpaṃ āryeṇa duṣkaram ||
善者修善易,惡者修善難,惡者做惡易,聖者做惡難。
[出曜經] 善哉修善者,善哉為甚惡,惡惡自為易,惡人為善難。
[法集要頌經] 善哉修善者,傷哉為甚惡,惡惡自為易,惡人為善難。
cf.ud.5.8
Sukaraṁ sādhunā sādhu, sādhu pāpena dukkaraṁ,
Pāpaṁ pāpena sukaraṁ, pāpam-Ariyehi dukkaran”-ti.

28.18. cf.dhp69
[梵] madhuvad manyate bālo yāvat pāpaṃ na pacyate |
yadā tu pacyate pāpam atha duḥkhaṃ nigacchati ||
惡未成熟時,愚者思如蜜,當惡成熟時,則遭受諸苦。
[出曜經] 愚者自謂正,猶惡未成熟,惡以成熟滿,諸苦亦復熟。
[法集要頌經] 愚者自謂正,猶惡不成熟,惡已成熟滿,諸苦亦復熟。

28.19. cf.dhp119
[梵] pāpo ’pi paśyate bhadraṃ yāvat pāpaṃ na pacyate |
yadā tu pacyate pāpam atha pāpāni paśyati ||
惡未成熟時,惡亦視為賢,當惡成熟時,則能見諸惡。
[出曜經] 賢者見於惡,不為惡所熟,如惡以不熟,惡者觀其惡。
[法集要頌經] 賢者見於惡,不為惡所熟,如惡以不熟,惡者觀其惡。

28.20. cf.dhp120
[梵] bhadro ’pi paśyate pāpaṃ yāvad bhadraṃ na pacyate |
yadā tu pacyate bhadram atha bhadrāṇi paśyati ||
賢未成熟時,賢亦視為惡,當賢成熟時,則能見諸賢。
[出曜經] 賢者觀其惡,乃至賢不熟,設以賢熟者,賢賢自相觀。
[法集要頌經] 賢者觀其惡,乃至賢不熟,設以賢熟者,賢賢自相觀。

28.21. cf.dhp117
[梵] kuryāc cet puruṣaḥ pāpaṃ nainaṃ kuryāt punaḥ punaḥ |
na tatra chandaṃ kurvīta duḥkhaṃ pāpasya saṃcayaḥ ||
若人作惡已,不可數數作,莫喜於作惡,積惡則受苦。
[出曜經] 人雖為惡行,亦不數數作,於彼意不樂,知惡之為苦。
[法集要頌經] 人雖為惡行,亦不數數行,於彼意不樂,知惡之為苦。

28.22. cf.dhp118
[梵] kuryāt tu puruṣaḥ puṇyaṃ kuryāc cainaṃ punaḥ punaḥ |
tatra chandaṃ ca kurvīta sukhaṃ puṇyasya saṃcayaḥ |
若人作福已,則應數數作,若喜於作福,積福則受樂。
[出曜經] 人能作其福,亦當數數造,於彼意願樂,善受其福報。
[法集要頌經] 人能作其福,亦當數數造,於彼意願樂,善愛其福報。

28.23. cf.dhp116
[梵] abhitvareta kalyāṇe pāpāc cittaṃ nivārayet |
dhandhaṃ hi kurvataḥ puṇyaṃ pāpeṣu ramate manaḥ ||
應急速作善,遮心離於惡,怠慢作福者,心則樂於惡。
[出曜經] 先當制善心,攝持惡根本,由是興福業,心由樂於惡。
[法集要頌經] 先當制善心,攝持惡根本,由是興福業,心由樂於惡。

28.24.
[梵] alpakaṃ pi kṛtaṃ pāpaṃ duḥkhāya parataḥ sadā |
mahate bhavaty anarthāya viṣaṃ koṣṭhagataṃ yathā ||
雖造微少惡,他世大怖畏,能引大無義,如毒在心腹。
[出曜經] 為惡雖復少,後世受苦深,當獲無邊報,如毒在心腹。
[法集要頌經] 為惡雖復少,後世受苦深,當獲無邊福,如毒在心腹。

28.25.
[梵] alpakaṃ pi kṛtaṃ puṇyaṃ paraloke sukhāvaham |
arthāya mahate nityaṃ sasyānām iva saṃcayaḥ ||
雖造微少福,他世引大樂,能引諸大義,如諸穀積集。
[出曜經] 為福雖少,後受大福,當獲大報,如種獲實。
[法集要頌經] 為福雖微少,後受大福德,當獲大果報,如種獲真實。

28.26. cf.dhp137
[梵] adaṇḍeṣu hi daṇḍena yo ’praduṣṭeṣu duṣyate |
daśānām anyatamaṃ sthānaṃ kṣipram eva nigacchati ||
無過加以杖,無恚反敗壞,十中任一處,彼當速趣入。
[出曜經] 無過而強輕,無恚而強侵,當於十品處,便當趣於彼。
[法集要頌經] 無過而強輕,無恚而強侵,當於十品處,便當趣於彼。

28.27.cf.dhp139
[梵] jñātīnāṃ vā vinābhāvaṃ bhogānāṃ vā parikṣayam |
rājato hy upasargaṃ vāpy abhyākhyānaṃ ca dāruṇam ||
或親屬分離,或受用滅盡,或為王迫害,及猛烈的誹謗。
[出曜經] 宗族別離散,財貨費耗盡,王者所劫略,所願不從意。
[法集要頌經] 宗族別離散,財貨費耗盡,為賊所劫掠,所願不從意。

28.28. cf.dhp138
[梵] vedanāṃ kaṭukāṃ vāpi śarīrasya ca bhedanam|
ābādhaṃ vāpi paruṣaṃ cittakṣepam athāpi vā ||
或劇烈的受,或此身的破壞,或強烈的病,或內心散亂。
[出曜經] 痛痒語麤獷,此形必壞敗,眾病所酷切,心亂而不定。
[法集要頌經] 痛癢語麤獷,此形必壞敗,眾病所逼切,心亂而不定。

28.29. cf.dhp140
[梵] atha vāsyāpy agārāṇi hy agnir dahati sarvathā |
bhedāt kāyasya cāprājño daśamāṃ durgatiṃ vrajet ||
或復彼居家,為火所焚燒,癡者身壞後,入惡趣為第十。
[出曜經] 或復無數變,為火所焚燒,身壞無智慧,亦趣於十品。
[法集要頌經] 或復無數變,為火所焚燒,身壞無智慧,亦趣於十品。

28.30.
[梵] pāpe tu kṛte hi nāśvasec cirakṛte dūrakṛte ’pi nāśvaset |
rahasi ca kṛte ’pi nāśvased asti tasya vipāka iti nāśvaset ||
惡作不平靜,久遠作不平靜,隱作不平靜,彼熟不平靜。
惡已作(彼心)不能平靜,久所作及遠所作也不能平靜,於隱處作也不能平靜,彼成熟時也不能平靜。
[出曜經] 作惡勿言無,久作言無罪,屏猥言無罪,斯皆有證驗。

28.31.
[梵] puṇye tu kṛte tv ihāśvasec cirakṛte dūrakṛte ’pi cāśvaset |
rahasi ca kṛte ’pi cāśvased asti tasya vipāka iti cāśvaset ||
福作能平靜,久遠作平靜,隱作能平靜,彼熟能平靜。
福已作(彼心)能平靜,久所作及遠所作也能平靜,於隱處作也能平靜,彼成熟時也能平靜。

28.32.
[梵] pāpe tu kṛte hi śocate cirakṛte dūrakṛte ’pi śocate |
rahasi ca kṛte ’pi śocatāsti tasya vipāka iti śocate ||
惡已作有憂,久遠作也憂,隱處作也憂,彼熟時也憂。
惡已作(彼心)有憂,久所作及遠所作也憂,於隱處作也憂,彼成熟時也憂。
[出曜經] 作惡言有憂,久作亦言憂,屏猥亦言憂,彼報亦有憂。
此憂彼亦憂,惡行二俱憂,彼憂彼受報,見行乃知審。
[法集要頌經] 作惡勿言無,人作言無罪,屏隈言無罪,斯皆有證驗。
作惡言有憂,久作亦言憂,憂屏隈亦言,憂彼報亦憂。

28.33.
[梵] puṇye tu kṛte hi nandate cirakṛte dūrakṛte ’pi nandate |
rahasi ca kṛte ’pi nandatāsti tasya vipāka iti nandate ||
福已作有喜,久遠作也喜,隱處作也喜,彼熟時也喜。
福已作(彼心)有喜,久所作及遠所作也喜,於隱處作也喜,彼成熟時也喜。
[出曜經] 此喜彼亦喜,福行二俱喜,彼喜彼受報,見行自清淨。

28.34. cf.dhp15
[梵] iha śocati pretya śocati pāpakarmā hy ubhayatra śocati |
sa hi śocati sa praśocati dṛṣṭvā karma hi kliṣṭaṃ ātmanaḥ ||
現世此處悲,死後他處悲,作諸惡業者,兩處俱憂悲,見自惡業已,他悲他苦惱。
[出曜經] 此煮彼亦煮,罪行二俱煮,彼煮彼受罪,見行自有驗。
[法集要頌經] 此憂彼亦憂,惡行二俱憂,彼憂彼受報,見行乃審知。

28.35.cf.dhp16
[梵] iha nandati pretya nandati kṛta puṇyo hy ubhayatra nandati |
sa hi nandati sa pramodate dṛṣṭvā karma viśuddhaṃ ātmanaḥ ||
現世此處喜,死後他處喜,作諸福業者,兩處俱喜樂,見自惡業已,他喜他極喜。
[法集要頌經] 此喜彼亦喜,福行二俱喜,彼行彼受報,見行自清淨。

28.36.
[梵] pāpe tu kṛte hi śocate cirakṛte dūrakṛte ’pi śocate |
rahasi ca kṛte ’pi śocate bhūyaḥ śocati durgatiṃ gataḥ ||
惡已作有憂,久遠作也憂,隱處作也憂,墮惡趣更憂。
惡已作(彼心)有憂,久所作及遠所作也憂,於隱處作也憂,墮惡趣後更憂。

28.37.
[梵] puṇye tu kṛte hi nandate cirakṛte dūrakṛte ’pi nandate |
rahasi ca kṛte ’pi nandate bhūyo nandati sadgatiṃ gataḥ ||
福已作有喜,久遠作也喜,隱處作也喜,生善趣更喜。
福已作(彼心)有喜,久所作及遠所作也喜,於隱處作也喜,生於善趣更喜。

28.38.
[梵] puṇye tu kṛte hi modate cirakṛte dūrakṛte ’pi modate |
rahasi ca kṛte ’pi modate bhūyo modati sadgatiṃ gataḥ ||
福已作有樂,久遠作也樂,隱處作也樂,生善趣更樂。
福已作(彼心)有樂,久所作及遠所作也樂,於隱處作也樂,生於善趣更樂。

28.39.
[梵] kṛte ca pāpe ’py akṛte ca puṇye dharmaṃ samādāya vihāya dharmam |
bibheti mṛtyor iha pāpakarmā bhinnaplavo madhya ivodakasya ||
作惡不作福,持法後捨法,造惡怖畏死,如水中破船。

28.40.
[梵] kṛtaṃ ca puṇyaṃ hy akṛtaṃ ca pāpaṃ satāṃ ca dharmaś caritaḥ purāṇaḥ |
bibheti mṛtyor na kadaṃcid eva yathaiva nāvā dṛḍhayā tarantaḥ ||
作福不作惡,行聖之古法,終不怖畏死,如以堅固船渡。
[出曜經] 作福不作惡,皆由宿行法,終不畏死徑,如船截流渡。
[法集要頌經] 此煮彼亦煮,罪行二俱煮,彼煮彼受報,見行自有驗。
作福不作惡,皆由宿行法,終不畏死徑,如船截流渡。
29.yugavargo相應品
29.1.
[梵] avabhāsati tāvat sa kṛmir yāvan nodayate divākaraḥ |
vairocane tu udgate bhṛśaṃ śyāvo bhavati na cāvabhāsate ||
彼螢能光照,乃至日未出,然日出現時,彼極闇不照。
[出曜經] 夜光照於冥,至日未出間,日光布大明,夜光便黤[黑*炎]。
[法集要頌經] 夜光照于冥,至日未出間,日光布大明,夜光便黤黮。
cf.ud.6.10
Obhāsati tāva so kimi yāva na uggamati pabhaṅkaro,
Verocanamhi uggate, Hatappabho hoti na cāpi bhāsati.
只要太陽未昇起,螢火蟲能照耀,當太陽已昇起的時候,螢火蟲的光被破壞,不再照耀。

29.2.
[梵] evaṃ bhāṣitaṃ āsi tārkikair yāvan nodayate tathāgataḥ |
buddhapratibhāsite tu loke na tārkiko bhāsati nāsya śrāvakaḥ ||
外道能說法,乃至如來未出,然佛出世界,外道不能說,彼徒眾亦不能。
[出曜經] 察者布光明,如來未出頃,佛出放大明,無察無聲問。
[法集要頌經] 察者布光明,如來未出頃,佛出放大明,無察無聲聞。
cf.ud.6.10
Evaṁ obhāsitam-eva takkikānaṁ yāva Sammāsambuddhā loke nuppajjanti.
Na takkikā sujjhanti na cāpi sāvakā, duddiṭṭhī na dukkhā pamuccare” ti.
同樣的,只要於世間等正覺未出世,外道如是照耀,外道與其弟子不能得清淨,因其具足邪見不能解脫於苦。

29.3. cf.dhp11
[梵] asāre sāramatayaḥ sāre cāsārasaṃjñinaḥ |
te sāraṃ nādhigacchanti mithyāsaṃkalpagocarāḥ ||
不堅起堅想,堅起不堅想,邪思惟境者,彼不通達堅。
[出曜經] 不牢起牢想,牢起不牢想,彼不至於牢,由起邪見故。
[法集要頌經] 不堅起堅想,堅起不堅想,後不至於堅,由起邪見故。

29.4. cf.dhp12
[梵] sāraṃ tu sārato jñātvā hy asāraṃ cāpy asārataḥ |
te sāram adhigacchanti samyaksaṃkalpagocarāḥ ||
堅而知堅者,不堅知不堅,正思惟境者,彼能通達堅。
[出曜經] 牢而知牢者,不牢知不牢,彼人求於牢,正治以為本。
[法集要頌經] 堅而知堅者,不堅知不堅,被人求於堅,正治以為本。

29.5.
[梵] upātidhāvanti hi sārabuddhyā navaṃ navaṃ bandhanaṃ ādadantaḥ |
patanti hi dyotam ivāndhakārād dṛṣṭe śrute caiva niviṣṭacittāḥ ||
奔走以堅想,得新新束縛,如從闇落光,心著於見聞。
他們跑過度,因堅實想故,卻得到新的束縛,心執著於所見、所聞,如蛾從闇落入燈光中。
[出曜經] 愚意以為牢,反被九結縛,如鳥投羅網,斯由愛深固。
[法集要頌經] 愚者以為堅,反被九結縛,如鳥墮羅網,斯由愛深固。
cf.ud.6.9.
“Upātidhāvanti na sāram enti, Navaṁ navaṁ bandhanaṁ brūhayanti,
Patanti pajjotam-ivādhipātakā, Diṭṭhe sute iti heke niviṭṭhā” ti.
他們跑過度,不能入堅實,卻增加新的束縛,有些安住於所見、所聞,如蛾落入燈燄中。

29.6.
[梵] kāṅkṣā hi yā syād iha vā pṛthag veha vedikā vā paravedikā vā |
tāṃ dhyāyino viprajahanti sarvā hy ātāpino brahmacaryaṃ carantaḥ ||
若疑今後世,自知或他知,修禪捨諸疑,精勤修梵行。
諸有懷狐疑,今世及後世,為自己所覺知或他人所覺知,修禪者能捨所有疑,精勤修梵行。
[出曜經] 諸有懷狐疑,今世及後世,禪定盡能滅,無惱脩梵行。
[法集要頌經] 諸有懷狐疑,今世及後世,禪定盡能滅,無惱修梵行。
cf.ud.5.7
yā kāci kāṅkhā idha vā huraṃ sakavediyā vā paravediyā vā |
jhāyino tā pajahanti sabbā ātāpino brahmacaryaṃ carantā ||
諸有懷狐疑,今世及後世,為自己所覺知或他人所覺知,修禪者能捨所有疑,精勤修梵行。

29.7. cf.dhp9
[梵] aniṣkaṣāyaḥ kāṣāyaṃ yo vastraṃ paridhāsyati |
apetadamasauratyo nāsau kāṣāyam arhati ||
若著袈裟衣,卻未離染污,不樂於自制,彼不應法服。
[出曜經] 無塵離於塵,能持此服者,無御無所至,此不應法服。
[法集要頌經] 無塵離於塵,能持此服者,無御無所至,此不應法服。

29.8. cf.dhp8
[梵] yas tu vāntakaṣāyaḥ syāt śīleṣu susamāhitaḥ |
upetadamasauratyaḥ sa vai kāṣāyam arhati ||
若已離染污,極安住於戒,具足自制樂,彼實應法服。
[出曜經] 若能除垢穢,修戒等慧定,彼應思惟業,此應服袈裟。
[法集要頌經] 若能除垢穢,修戒等慧定,彼應思惟業,此應服袈裟。

29.9. cf.uv.10.7, 10.13
[梵] yasya doṣāḥ samucchinnās tālamastakavad dhatāḥ |
sa vāntadoṣo medhāvī sādhu rūpo nirucyate ||
若人能斷過,如截多羅樹,離過具足慧,此色說為善。
若過失已斷,如多羅樹頂已斷,過有離有慧,此人可成為善色-人中上。
[出曜經] 有能斷是者,永拔其根本,智者除諸穢,乃名為善色。

29.10. cf.dhp262
[梵] na nāmarūpamātreṇa varṇapuṣkalayā na ca |
sādhu rūpo naro bhavati māyāvī matsarī śaṭhaḥ ||
有諂、有嫉、奸詐者,不以名色為量,也不以色圓滿,乃名為善色。
[出曜經] 不以柔和言,名稱有所至,人有善顏色,乃懷巧偽心。
[法集要頌經] 不以柔和言,名稱有所至,人有善顏色,乃懷巧偽心。
有能斷是者,永拔其根本,智者除諸穢,乃名為善色。

29.11. cf. 雜阿含1148
[梵] na varṇarūpeṇa naro hi sarvo vijñāyate netvaradarśanena |
susaṃvṛtānām iha vyañjanena tv asaṃvṛtā lokam imaṃ caranti ||
不能以形色,暫見知諸人,不護行此世,以善護形相。
不能以外表的型態,也不能以短暫的相見來了知任何人,因為,在這個世界不護者卻以善護的形相行於世間。
[出曜經] 不以色從容,蹔睹知人意,世多違行人,遊蕩在世界。
[法集要頌經] 不以色縱容,暫覩知人意,世多違行人,遊蕩在世界。
1.雜阿含1148
不以見形相,知人之善惡,不應暫相見,而與同心志。
有現身口密,俗心不斂攝,猶如鍮石銅,塗以真金色。
內懷鄙雜心,外現聖威儀,遊行諸國土,欺誑於世人。
2.別譯雜阿含71
不以見色貌,而可觀察知,若卒見人時,不可即便信。
相貌似羅漢,實不攝諸根,形貌種種行,都不可分別。
如似塗耳鐺,亦復如塗錢,愚者謂是金,其內實是銅。
如是諸人等,癡闇無所知,外相似賢善,內心實毒惡,行時多將從,表於賢勝者。
3. Sattajaṭilasuttaṃ, SN, I, 077.
Na vaṇṇarūpena naro sujāno, na vissase ittaradassanena;
susaññatānañhi viyañjanena, asaññatā lokamimaṃ caranti.
Patirūpako mattikākuṇḍalova, lohaḍḍhamāsova suvaṇṇachanno;
caranti loke parivārachannā, anto asuddhā bahi sobhamānā”ti.
4. Enomoto 1994
na varṇarūpeṇa naro hi sarvo vijñāyate netvaradarśanena |
susaṃvṛtānām iha vya(ñ)janena tv asaṃvṛtā1 lokam imaṃ caranti ||
pratirūpakaṃ dhūpitakarṇikā vā lohārdhamāṣa iva hiraṇyacchannaḥ |
caranti haike parivāravantas tv antar hy aśuddhā bahi śobhamānāḥ ||

29.12. cf.雜阿含1148
[梵] pratirūpakaṃ dhūpitakarṇikā vā lohārdhamāṣa iva hiraṇyacchannaḥ |
caranti haike parivāravantas tv antar hy aśuddhā bahi śobhamānāḥ |
如所薰耳鐺,或銅飾以豆,以金色覆蓋,相似於真金。
為徒眾圍繞,而行於世間,然內實不淨,外卻現清淨。
[出曜經] 如彼虛偽[金*俞],其中純有銅,獨遊無畏忌,內穢外不淨。
[法集要頌經] 如彼虛偽鋀,其中純有銅,獨遊無畏忌,內穢外不淨。
[法集要頌經] 不以色縱容,暫覩知人意,世多違行人,遊蕩在世界。
1.雜阿含1148
不以見形相,知人之善惡,不應暫相見,而與同心志。
有現身口密,俗心不斂攝,猶如鍮石銅,塗以真金色。
內懷鄙雜心,外現聖威儀,遊行諸國土,欺誑於世人。
2.別譯雜阿含71
如似塗耳鐺,亦復如塗錢,愚者謂是金,其內實是銅。
如是諸人等,癡闇無所知,外相似賢善,內心實毒惡,行時多將從,表於賢勝者。
3. Sattajaṭilasuttaṃ, SN, I, 077.
Patirūpako mattikākuṇḍalova, lohaḍḍhamāsova suvaṇṇachanno;
caranti loke parivārachannā, anto asuddhā bahi sobhamānā”ti.
4. Enomoto 1994
pratirūpakaṃ dhūpitakarṇikā vā lohārdhamāṣa iva hiraṇyacchannaḥ |
caranti haike parivāravantas tv antar hy aśuddhā bahi śobhamānāḥ ||

29.13. cf.dhp325
[梵] middhī ca yo bhavati mahāgrasaś ca rātriṃ divaṃ samparivartaśāyī |
mahāvarāha iva nivāpapuṣṭaḥ punaḥ punar mandam upaiti garbham ||
懶惰食過量,日夜轉側眠,如圈被養猪,惰者數入胎。
[出曜經] 貪餮不自節,三轉隨時行,如圈被養豬,數數受胞胎。
[法集要頌經] 貪餮不自節,三轉隨時行,如圈被養猪,數數受胞胎。

29.14.
[梵] manujasya sadā smṛtīmato labdhvā bhojanamātrajānataḥ |
tanukā asya bhavanti vedanāḥ śanakair jīryati āyuḥ pālayam ||
人常有正念,已得食知量,彼受是薄弱,輕化護壽命。
人常有正念,於所得食物能知量,彼之苦受甚薄弱,能輕柔地消化食物,且能延長壽命。
[出曜經] 人能專其意,於食知止足,趣欲支其形,養壽守其道。
[法集要頌經] 人能專其意,於食知止足,趣欲支其形,養壽守其道。

29.15. cf.dhp7, uv.6.6
[梵] śubhānudarśinaṃ nityam indriyaiś cāpy asaṃvṛtam |
bhojane cāpy amātrajñaṃ hīnaṃ jāgarikāsu ca |
taṃ vai prasahate rāgo vāto vṛkṣam ivābalam ||
śubhānupaśyī viharann indriyair hi asaṃvṛtaḥ |
bhojane cāpy amātrajñaḥ kusīdo hīnavīryavān |
taṃ vai prasahate rāgo vāto vṛkṣam iva_abalam ||
15A. śubhānudarśinaṃ nityam indriyaiś cāpy asaṃvṛtam |
bhojane cāpy amātrajñaṃ hīnaṃ jāgarikāsu ca |
taṃ vai prasahate dveṣo vāto vṛkṣam iva_abalam ||
15B. śubhānudarśinaṃ nityam indriyaiś cāpy asaṃvṛtam |
bhojane cāpy amātrajñaṃ hīnaṃ jāgarikāsu ca |
taṃ vai prasahate moho vāto vṛkṣam ivābalam ||
15C. śubhānudarśinaṃ nityam indriyaiś cāpy asaṃvṛtam |
bhojane cāpy amātrajñaṃ hīnaṃ jāgarikāsu ca |
taṃ vai prasahate māno vāto vṛkṣam ivābalam ||
15D. śubhānudarśinaṃ nityam indriyaiś cāpy asaṃvṛtam |
bhojane cāpy amātrajñaṃ hīnaṃ jāgarikāsu ca |
taṃ vai prasahate lobho vāto vṛkṣam ivābalam ||
15E. śubhānudarśinaṃ nityam indriyaiś cāpy asaṃvṛtam |
bhojane cāpy amātrajñaṃ hīnaṃ jāgarikāsu ca |
taṃ vai prasahate tṛṣṇā vāto vṛkṣam ivābalam ||
常隨觀於淨,諸根不守護,於食不知量,且劣於覺寤,彼實為貪伏,如風伏弱樹。
[出曜經] 觀淨而自脩,諸根不具足,於食無厭足,斯等凡品行,轉增於欲意,如屋壞穿漏。
[法集要頌經] 觀淨而自淨,諸根不具足,於食無厭足,斯等凡品行。轉增於欲意,如屋壞穿漏。

29.16. cf.dhp8
[梵] aśubhānudarśinaṃ nityam indriyaiś ca susaṃvṛtam |
bhojane cāpi mātrajñaṃ yuktaṃ jāgarikāsu ca |
taṃ na prasahate rāgo vātaḥ śailam iva sthiram ||
aśubhānupaśyī virahann indriyair hi susaṃvṛtaḥ |
bhojane cāpi mātrajñaḥ śrāddha ārabdhavīryavān |
taṃ na prasahate rāgo vātaḥ śailam iva parvatam ||
16A. aśubhānudarśinaṃ nityam indriyaiś ca susaṃvṛtam |
bhojane cāpi mātrajñaṃ yuktaṃ jāgarikāsu ca |
taṃ na prasahate dveṣo vātaḥ śailam iva sthiram ||
16B. aśubhānudarśinaṃ nityam indriyaiś ca susaṃvṛtam |
bhojane cāpi mātrajñaṃ yuktaṃ jāgarikāsu ca |
taṃ na prasahate moho vātaḥ śailam iva sthiram ||
16C. aśubhānudarśinaṃ nityam indriyaiś ca susaṃvṛtam |
bhojane cāpi mātrajñaṃ yuktaṃ jāgarikāsu ca |
taṃ na prasahate māno vātaḥ śailam iva sthiram ||
16D. aśubhānudarśinaṃ nityam indriyaiś ca susaṃvṛtam |
bhojane cāpi mātrajñaṃ yuktaṃ jāgarikāsu ca |
taṃ na prasahate lobho vātaḥ śailam iva sthiram ||
16E. aśubhānudarśinaṃ nityam indriyaiś ca susaṃvṛtam |
bhojane cāpi mātrajñaṃ yuktaṃ jāgarikāsu ca |
taṃ na prasahate tṛṣṇā vātaḥ śailam iva sthiram ||
常隨觀不淨,諸根善守護,於食能知量,且勤於覺寤,貪不能伏彼,如風吹堅石。
[出曜經] 當觀不淨行,諸根無缺漏,於食知止足,有信執精進,不恣於欲意,如風吹泰山。
[法集要頌經] 當觀不淨行,諸根無缺漏,於食知止足,有信執精進,不恣於欲意,如風吹泰山。

29.17. cf.dhp99
[梵] ramaṇīyāny araṇyāni na cātra ramate janaḥ |
vītarāgātra raṃsyante na tu kāmagaveṣiṇaḥ ||
空閑甚可樂,然人不樂彼,無貪將樂此,求欲則不然。
[出曜經] 空閑甚可樂,然人不樂彼,無欲常居之,非欲之所處。
[法集要頌經] 空閑甚可樂,然人不樂彼,無欲常居之,非欲之所處。

29.18. cf.dhp98
[梵] grāme vā yadi vāaraṇye nimne vā yadi vā sthale |
yatrārhanto viharanti te deśā ramaṇīyakāḥ ||
村落或林間,山谷或山丘,羅漢住彼處,彼方為可樂。
[出曜經] 在村閑靜,高岸平地,應真所過,莫不蒙祐。

29.19. cf.dhp304
[梵] dūrāt santaḥ prakāśyante himavān iva parvataḥ |
asanto na prakāśyante rātri kṣiptāḥ śarā yathā ||
遠方之賢者,照耀如雪山,非賢則不現,猶夜所射箭。
[出曜經] 難移難可動,如彼重雪山,非賢則不現,猶夜射冥室。
[法集要頌經] 難移難可動,如彼重雪山,非賢則不現,猶夜射冥室。

29.20.
[梵] sadbhir eva sahāsīta paṇḍitair arthacintakaiḥ |
arthaṃ mahāntaṃ gambhīraṃ prajñayā pratividhyate ||
應親近賢者,智者思義者,以智能通達,極深邃義理。
[出曜經] 賢者有千數,智叡在叢林,義理極深邃,智者所分別。
[法集要頌經] 賢者有千數,智者在叢林,義理極深邃,智者所分別。

29.21.cf.dhp320
[梵] ahaṃ nāga iva saṃgrāme cāpād utpatitān śarān |
ativākyaṃ titikṣāmi duḥśīlo hi mahājanaḥ ||
如象在戰陣,堪忍弓箭射,我忍謗亦爾,世多破戒者。
[出曜經] 多有眾生類,非射而不值,今觀此義理,無戒人所恥。
[法集要頌經] 多有眾生類,非射而不值,今觀此義理,無戒人所恥。

29.22.
[梵] bhave cāhaṃ bhayaṃ dṛṣṭvā bhūyaś ca vibhavaṃ bhave |
tasmād bhavaṃ nābhinande nandī ca vibhavena me ||
於有己知怖,無有勝於有,是故不樂有,因無吾有樂。
於有中我己知恐怖,無有勝於有,是故不樂有,因無有我有樂。
[出曜經] 觀有知恐怖,變易知有無,是故不樂有,當念遠離有。
[法集要頌經] 觀有知恐怖,變易知有無,是故不樂有,當念遠離有。

29.23. cf.dhp97
[梵] aśrāddhaś cākṛtajñaś ca saṃdhicchettā ca yo naraḥ
hatāvakāśo vāntāśaḥ sa vai tu uttamapūruṣaḥ ||
無信知無為,若人已斷結,壞暇已離望,真實無上士。
[出曜經] 無信無反復,穿牆而盜竊,斷彼希望意,是名為勇士。
[法集要頌經] 無信無反復,穿牆而盜竊,斷彼希望思,是名為勇士。

29.24. cf.dhp294-295, uv.33.61-62
[梵] mātaraṃ pitaraṃ hatvā rājānaṃ dvau ca śrotriyau |
rāṣṭraṃ sānucaraṃ hatvānigho yāti brāhmaṇaḥ ||
已殺母與父,二剎帝利王,破國殺其臣,婆羅門無憂。
[出曜經] 除其父母緣,王家及二種,遍滅其境土,無垢為梵志。
[法集要頌經] 除其父母緣,王家及二種,徧滅其境界,無垢為梵行。

29.25. cf.dhp92, 90
[梵] yeṣāṃ samnicayo nāsti ye parijñātabhojanāḥ |
śunyatā cānimittaṃ ca vivekaś caiva gocaraḥ |
ākāśa iva śakuntānāṃ padaṃ teṣāṃ duranvayam ||
彼等無積聚,於食如實知,空無相厭離,是彼所行境,如鳥遊虛空,蹤跡不可得。
[出曜經] 若人無所依,知彼所貴食,空及無相願,思惟以為行。
[法集要頌經] 若人無所依,知彼所貴食,空及無相願,思惟以為行。
鳥飛於虛空,而無足跡現,如彼行行人,言說無所趣。

29.26. cf.dhp92
[梵] yeṣāṃ samnicayo nāsti ye parijñātabhojanāḥ |
śunyatā cānimittaṃ ca vivekaś caiva gocaraḥ |
ākāśa iva śakuntānāṃ gatis teṣāṃ duranvayā ||
彼等無積聚,於食如實知,空無相厭離,是彼所行境,如鳥遊虛空,行路不可得。
[出曜經] 鳥飛虛空,而無足跡,如彼行人,說言無趣。

29.27.
[梵] yeṣāṃ samnicayo nāsti ye parijñātabhojanāḥ |
śunyatā cānimittaṃ ca samādhiś caiva gocaraḥ |
ākāśa iva śakuntānāṃ padaṃ teṣāṃ duranvayam ||
彼等無積聚,於食如實知,空無相三眛,是彼所行境,如鳥遊虛空,蹤跡不可得。

29.28.
[梵] yeṣāṃ samnicayo nāsti ye parijñātabhojanāḥ |
śunyatā cānimittaṃ ca samādhiś caiva gocaraḥ |
ākāśa iva śakuntānāṃ gatis teṣāṃ duranvayā ||
彼等無積聚,於食如實知,空無相三眛,是彼所行境,如鳥遊虛空,行路不可得。

29.29. cf.dhp93
[梵] yeṣāṃ bhavaḥ parikṣīṇo hy aparāntaṃ ca nāśritāḥ |
śunyatā cānimittaṃ ca vivekaś caiva gocaraḥ |
ākāśa iva śakuntānāṃ padaṃ teṣāṃ duranvayam ||
若已盡諸有,後際無所依,空無相厭離,是彼所行境,如鳥遊虛空,蹤跡不可得。
[出曜經] 諸能斷有本,不依於未然,空及無相行,思惟以為行。
[法集要頌經] 諸能斷有本,不依於未然,空及無相願,思惟以為行。
如鳥飛虛空,而無有所礙,彼人獲無漏,空無相願定。
如鳥飛虛空,而無有所礙,行人到彼岸,空無相願定。

29.30.
[梵] yeṣāṃ bhavaḥ parikṣīṇo hy aparāntaṃ ca nāśritāḥ |
śunyatā cānimittaṃ ca vivekaś caiva gocaraḥ |
ākāśa iva śakuntānāṃ gatis teṣāṃ duranvayā ||
若已盡諸有,後際無所依,空無相厭離,是彼所行境,如鳥遊虛空,行路不可得。

29.31. cf.dhp93
[梵] yeṣāṃ bhavaḥ parikṣīṇo hy aparāntaṃ ca nāśritāḥ |
śunyatā cānimittaṃ ca samādhiś caiva gocaraḥ |
ākāśa iva śakuntānāṃ padaṃ teṣāṃ duranvayam ||
若已盡諸有,後際無所依,空無相三眛,是彼所行境,如鳥遊虛空,蹤跡不可得。

29.32.
[梵] yeṣāṃ bhavaḥ parikṣīṇo hy aparāntaṃ ca nāśritāḥ |
śunyatā cānimittaṃ ca samādhiś caiva gocaraḥ |
ākāśa iva śakuntānāṃ gatis teṣāṃ duranvayā ||
若已盡諸有,後際無所依,空無相三眛,是彼所行境,如鳥遊虛空,行路不可得。

29.33. cf.dhp85
[梵] alpakās te mauṣyeṣu ye janāḥ pāragāminaḥ |
atheyam itarāḥ prajās tīram evānudhāvati ||
於此人群中,達彼岸者少。其餘諸人等,徘徊於此岸。
[出曜經] 希有眾生,不順其徑,有度不度,為死甚難。
[法集要頌經] 希有諸眾生,多不順其性,有度不度者,為滅甚為難。

29.34. cf.dhp86
[梵] ye tarhi samyag ākhyāte dharme dharmānudarśinaḥ |
te janāḥ pāram eṣyanti mṛtyudheyasya sarvaśaḥ ||
若正說法中,能隨觀法者,彼將達彼岸,完全捨魔境。
[出曜經] 諸有平等說,法法共相觀,盡斷諸結使,無復有熱惱。
[法集要頌經] 諸有平等說,法法共相觀,盡斷諸結使,無復有熱惱。

29.35. cf.dhp90
[梵] gatādhvāno viśokasya vipramuktasya tāyinaḥ |
sarvagranthaprahīṇasya paridāgho na vidyate ||
路已到無憂,已解脫怙主,已斷諸繫縛,無復有熱惱。
對於路已到盡頭,無憂,已解脫,已斷一切繫縛的怙主而言,無有熱惱。
[出曜經] 行路無復憂,終日得解脫,一切結使盡,無復有眾惱。
[法集要頌經] 行路無復憂,終日得解脫,一切結使盡,無復有眾惱。

29.36.
[梵] uttīrṇaḥ sabhayo mārgaḥ pātālaḥ parivarjitaḥ |
mukto yogais tathā granthaiḥ sarvaṃ rāgaviṣaṃ hatam ||
已渡怖畏路,已出離深淵,已脫結及縛,已壞諸貪毒。    

29.37. cf.dhp251
[梵] nāsti kāmasamo hy ogho nāsti doṣasamo grahaḥ |
nāsti mohasamaṃ jālaṃ nāsti tṛṣṭā samā nadī ||
無瀑等於貪欲,無執著如瞋恚,無網等於愚癡,無河流如愛欲。

29.38.cf.dhp254-255
[梵] ākāśe tu padaṃ nāsti śramaṇo nāsti bāhyakaḥ |
prapañcābhiratā bālā niṣprapañcās tathāgatāḥ ||
虛空無路跡,沙門無外道,愚者樂戲論,如來無戲論。
[法集要頌經] 虛空無轍迹,沙門無外意,眾人盡樂惡,唯佛淨無穢。
虛空無轍迹,沙門無外意,世間皆無常,佛無我所有。

29.39.
[梵] yogaiḥ samuhyate bālo yogān nudati paṇḍitaḥ |
yogān praṇudya medhāvī ye divyā ye ca mānuṣāḥ ||
因結愚者生,智者能除結,智者已除結,若天與若人。  
因結生愚者,智者能除結,智者已除結,或對於天與對於人的種種結已斷除。     
[法集要頌經] 諸天及世人,一切行相應,得脫一切苦,離愛免輪迴。
諸天及世人,一切行相應,能遠諸惡業,不墮於惡趣。

29.40. cf.dhp282
[梵] yogād bhavaḥ prabhavati viyogād bhavasaṃkṣayaḥ |
etad dvaidhā pathaṃ jñātvā bhavāya vibhavāya ca |
tatra śikṣeta medhāvī yatra yogān atikramet ||
從結諸有生,離結諸有盡,已知此二路,導致有無有,此中智者應學,彼處應越結。

29.41. cf.dhp314
[梵] akṛtaṃ kukṛtāt śreyaḥ paścāt tapati duṣkṛtam |
śocate duṣkṛtaṃ kṛtvā śocate durgatiṃ gataḥ ||
不作惡業勝,惡業後受苦,已作惡業悲,生惡趣亦悲。
[出曜經] 無造無有造,造者受煩熱,非造非無造,前憂後亦然。
[法集要頌經] 無造無有造,造者受煩惱,非造非無造,前憂後亦憂。

29.42. cf.dhp314
[梵] kṛtaṃ tu sukṛtaṃ śreyo yat kṛtvā nānutapyate |
nandate sukṛtaṃ kṛtvā nandate sugatiṃ gataḥ ||
作善業為勝,若已作不苦,已作善業喜,生善趣亦喜。
[出曜經] 造者為善妙,以作不懷憂,造而樂而造,生天受歡樂。
[法集要頌經] 造者為善妙,以作不懷憂,造而樂而造,生天受歡樂。

29.43.
[梵] nābhāṣamānā jñāyante miśrā bālair hi paṇḍitāḥ |
jñāyante bhāṣamānās tu deṣayanto ’rajaḥ padam ||
若不言說時,不能辨賢愚,若說時能辨,能示無垢跡。
[出曜經] 亦復不知論,賢聖不差別,若復知論議,所說無垢跡。
[法集要頌經] 亦復不知論,賢愚無差別,若復知論義,所說無垢跡。

29.44.
[梵] bhāṣayed dyotayed dharmam ucchrayed ṛṣiṇāṃ dhvajam |
subhāṣitadhvajā nityam ṛṣayor dharmagauravāḥ ||
應說應耀法,應竪仙人幢,善所說法幢,恆為仙人敬。
[出曜經] 說應法議說,當豎仙人幢,法幢為仙人,仙人為法幢。
[法集要頌經] 說應法議論,當竪仙人幢,法幢為仙人,仙人為法幢。

29.45.cf.dhp227
[梵] nindanti tuṣṇiṃ āsīnaṃ nindanti bahubhāṣiṇam |
alpabhāṇiṃ ca nindanti nāsti lokeṣv aninditaḥ ||
默然坐被罵,或多說被罵,或少說被罵,世無有不罵。
[出曜經] 或有寂然罵,或有在眾罵,或有未聲罵,世無有不罵。
[法集要頌經] 或有寂然罵,或有在眾罵,或有未聲罵,世無不罵者。

29.46. cf.dhp228
[梵] ekāntaninditaḥ puruṣaḥ ekāntaṃ vā praśaṃsitaḥ |
nābhūd bhaviṣyati ca no na cāpy etarhi vidyate ||
一向被罵者,或一向被稱者,過去未來無,現在亦無有。
[出曜經] 一毀一譽,但利其名,非有非無,亦不可知。
[法集要頌經] 一毀及一譽,但利養其名,非有亦非有,則亦不可知。

29.47. cf.dhp229ab
[梵] yaṃ tu vijñāḥ praśaṃsanti hy anuyujya śubhāśubham |
praśaṃsā sā samākhyātā na tv ajñair yaḥ praśaṃsitaḥ ||
審察善不善,智者稱譽彼,所說之稱譽,愚者所不讚。
[出曜經] 叡人所譽,若好若醜,智人無缺,叡定解脫,如紫磨金,內外淨徹。
[法集要頌經] 智人所稱譽,若好兼及醜。

29.48. cf.dhp230ab, 229
[梵] medhāvinaṃ vṛttayuktaṃ prājñaṃ śīleṣu saṃvṛtam |
niṣkaṃ jāmbunadasyaiva kas taṃ ninditum arhati ||
有慧律相應,有智善護戒,如閻浮檀金,誰能責備彼。
[法集要頌經] 智人無缺漏,慧定得解脫,如紫磨真金,內外徹清淨。

29.49. cf.dhp81
[梵] śailo yathāpy ekaghano vāyunā na prakampyate |
evaṃ nindāpraśaṃsābhir na kampyante hi paṇḍitāḥ ||
猶如堅固巖,不為風所搖,毀謗與讚譽,智者不為動。
[出曜經] 猶若安明山,不為風所動,叡人亦如是,不為毀譽動。
[法集要頌經] 猶如安明山,不為風所動,智人亦如是,不為毀譽動。

29.50.
[梵] yasya mūle tvacā nāsti parṇā nāsti tathā latāḥ |
taṃ dhīraṃ bandhanān muktaṃ kas taṃ ninditum arhati ||
若根無有皮,枝亦無有葉,智者已解縛,誰能責備彼。
[出曜經] 如樹無有根,無枝況有葉,健者以解縛,誰能毀其德?
[法集要頌經] 如樹無有根,無枝況有葉,健者以解縛,誰能毀其德。
cf. ud.7.6
Yassa mūlā chamā natthi, paṇṇā natthi, kuto latā?
Taṁ dhīraṁ bandhanā muttaṁ- ko taṁ ninditum-arahati?

29.51.
[梵] yasya ha prapañcitaṃ hi no sat saṃtānaṃ parikhaṃ ca yo nivṛttaḥ |
tṛṣṇā vigataṃ muniṃ carantaṃ na vijānāti sadevako ’pi lokaḥ ||
若無有戲論,已離相續坑,牟尼捨貪行,天與人不知。
[出曜經] 無垢無有住,身塹種苦子,最勝無有愛,天世人不知。
cf. 1.ud.7.7
“Yassa papañcā ṭhiti ca natthi, Sandānaṁ palighañ-ca vītivatto,
Taṁ nittaṇhaṁ muniṁ carantaṁ, Nāvajānāti sadevako pi loko” ti.
若無戲論住,已離繩與牆,牟尼捨貪行,天與人不知。
2.思所成地67.
住戲論皆無,踰墻塹離愛,牟尼遊世間,天人不能識。

29.52. cf.dhp179
[梵] yasya jitaṃ na_upajīyate jitam anveti na kaṃcid eva loke |
taṃ buddham anantagocaraṃ hy apadaṃ kena padena neṣyasi ||
彼勝無能勝,世間無人隨,彼佛行無邊,無跡誰跡至?
彼之勝利無能勝,世間無人可跟隨,彼佛行境實無邊,汝以誰跡將至無跡?
[法集要頌經] 無垢無有住,身壍種苦子,最勝無有愛,天世人不知。

29.53. cf.dhp180
[梵] yasya jālinī viṣaktikā tṛṣṇā nāsti hi lokanāyinī |
taṃ buddham anantagocaraṃ hy apadaṃ kena padena neṣyasi ||
若無有如網,取著引世愛,彼佛行無邊,無跡誰跡至?
若無有如網、取著、能引世人的愛,彼佛行境實無邊,汝以誰跡將至無跡?
[出曜經] 猶如網叢林,無愛況有餘,佛有無量行,無跡誰跡將?
[法集要頌經] 猶如網叢林,無愛況有餘,佛有無量行,無跡誰跡將。

29.54.
[梵] yasya mūlaṃ kṣitau nāsti parṇā nāsti tathā latāḥ |
taṃ dhīraṃ bandhanān muktaṃ ko nu ninditum arhati ||
若根不在地,枝亦無有葉,智者已解縛,誰能責備彼。

29.55.
[梵] yasya jālinī viṣaktikā tṛṣṇā nāsti hi lokanāyinī |
taṃ buddham anantavikramaṃ hy apadaṃ kena padena neṣyasi ||
若無有如網,取著引世愛,彼佛力無邊,無跡誰跡至?
若無有如網、取著、能引世人的愛,彼佛力實無邊,汝以誰跡將至無跡?
[出曜經] 若有不欲生,以生不受有,佛有無量行,無跡誰跡將?
[法集要頌經] 若有不欲生,以生不受有,佛有無量行,無跡誰跡將。

29.56. cf.uv.32.77ab
[梵] yasya vitarkā vidhūpitās tv ādhyātmaṃ vinivartitā hy aśeṣam |
sa hi saṅgam atītya sarvasaṃjñāṃ yogāpetam atīrṇasaṅgam eti ||
若已壞諸尋,內已轉無餘,彼已越染著,已離一切想、結,能至未渡的染著。
[出曜經] 若欲滅其想,內外無諸因,亦無過色想,四應不受生。
[法集要頌經] 若欲滅其想,內外無諸因,亦無過色想,四應不受生。
cf.1. ud.6.7
Yassa vitakkā vidhūpitā, Ajjhattaṁ suvikappitā asesā,
Taṁ saṅgam-aticca arūpasaññī, Catuyogātigato na jātu-m-etī” ti.
若已壞諸尋,內已轉無餘,彼已越染著,無色想,已越四軛,不再生。
2.思所成地68.
若有熏除諸尋思,於內無餘離分別,超過礙著諸色想,四軛蠲除不往生。
3. sn.007
yassa vitakkā vidhūpitā, ajjhattaṃ suvikappitā asesā;
so bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ purāṇaṃ.

29.57. cf.dhp348
[梵] muñca purato muñca paścato madhye muñca bhavasya pāragaḥ |
sarvatra vimuktamānaso na punar jātijarām upeṣyasi ||
捨前及捨後,捨間越於有,心捨一切處,不復受生老。
[出曜經] 捨前捨後,捨間越有,一切盡捨,不受生老。
[法集要頌經] 捨前及捨後,捨間越於有,一切盡皆捨,不復受生老。
30.sukhavargo樂品
30.1. cf.dhp201
[梵] jayād vairaṃ prasavate duḥkhaṃ śete parājitaḥ |
upaśāntaḥ sukhaṃ śete hitvā jayaparājayau ||
勝者更增怨,伏者臥不安,勝伏二俱捨,寂靜臥安樂。
[出曜經] 勝則怨滅,負則自鄙,息則快樂,無勝負心。
[法集要頌經] 忍勝則怨賊,自負則自鄙,息意則快樂,無勝無負心。

30.2. cf.dhp291
[梵] paraduḥkhaopadhānena ya icchet sukhaṃ ātmanaḥ |
vairasaṃsargasaṃsakto duḥkhān na parimucyate ||
施與他人苦,為求自己樂,與怨相合會,不能脫離苦。
[出曜經] 若人嬈亂彼,自求安樂世,遂成其怨憎,終不脫苦患。
[法集要頌經] 若人擾亂彼,自求安樂世,遂成其怨憎,終不得解脫。

30.3. cf.dhp131, ud.2.3
[梵] sukhakāmāni bhūtāni yo daṇḍena vihiṃṣati |
ātmanaḥ sukham eṣāṇaḥ sa vai na labhate sukham ||
於求樂有情,刀杖加惱害,彼雖求己樂,樂實不能得。
[出曜經] 善樂於愛欲,以杖加群生,於中自求安,後世不得樂。
[法集要頌經] 善樂於愛欲,以杖加群生,於中自求安,後世不得樂。

30.4. cf.dhp132, ud.2.3
[梵] sukhakāmāni bhūtāni yo daṇḍena na hiṃsati |
ātmanaḥ sukham eṣāṇaḥ sa pretya labhate sukham ||
於求樂有情,刀杖不惱害,彼希求己樂,死後樂能得。
[出曜經] 人欲得歡樂,杖不加群生,於中自求樂,後世亦得樂。
[法集要頌經] 人欲得歡樂,杖不加群生,於中自求樂,後世亦得樂。

30.5. cf.dhp169
[梵] dharmaṃ caret sucaritaṃ nainaṃ duścaritaṃ caret |
dharmacārī sukhaṃ śete hy asmin loke paratra ca ||
應當行善法,慎莫行惡法,行法者臥樂,今世與後世。
[出曜經] 樂法樂學行,慎莫行惡法,能善行法者,今世後世樂。
[法集要頌經] 樂法樂學行,慎莫行惡法,能善行法者,今世後世樂。

30.6.
[梵] dharmaḥ sadā rakṣati dharmacāriṇaṃ chatraṃ mahad varṣakāle yathaiva |
eṣānuśaṃso dharme sucīrṇe na durgatiṃ gacchati dharmacārī ||
法護行法者,如雨時大傘,善行法此勝,行法不趣惡。
法常能保護行法者,猶如下雨時的大雨傘,當善行於法的時候,有此勝利:行法者不墮惡趣。
[出曜經] 護法行法者,如蓋覆其形,此應法律教,行法不趣惡。
[法集要頌經] 護法行法者,如蓋覆其形,此應法律教,行法不趣惡。

30.7.
[梵] dharmaḥ sadā rakṣati dharmacāriṇaṃ dharmaḥ sucīrṇaḥ sukhaṃ ādadhāti |
eṣānuśaṃso dharme sucīrṇe na durgatiṃ gacchati dharmacārī ||
法護行法者,善行法持樂,善行法此勝,行法不趣惡。
法常能保護行法者,善所行的法能帶來快樂,當善行於法的時候 ,有此勝利:行法者不墮惡趣。
[出曜經] 護法行法者,行法獲善報,此應法律教,行法不趣惡。
[法集要頌經] 護法行法者,修法獲善報,此應法律教,行法不趣惡。
惡行入地獄,所生墮惡道,非法自陷溺,如手把蚖蛇。
不以法非法,二事俱同報,非法入地獄,正法生於天。

30.8.
[梵] alpāpi santo bahavo jayanti susaṃvidhāne na saṃvidhānam |
alpam api cet śraddadhāno dadāti tenaivāsau bhavati sukhī paratra ||
善調心少善,勝多不調心,若具信施少,彼來生有樂。
若善調心,少數的善依然能勝多數不調心者,若具信佈施雖少,因此善,彼於來生有樂。
[出曜經] 不以法非法,二事俱同報,非法入地獄,正法生於天。

30.9. cf.大莊嚴論經48
[梵] dānaṃ ca yuddhaṃ ca samānaṃ āhur naite guṇāḥ kāpuruṣeva santi |
saṃgrāmaveleva hi dānavelā tulyaṃ bhavet kāraṇasaṃgraheṇa ||
施與戰相等,若卑劣無德,戰時與施時,相等攝因故。
若卑劣者沒有此德,世人說:「布施與戰爭相等」。從掌握(二者)原因的角度來看,戰爭時與布施時是相等。
[出曜經] 施與戰同處,此德智不譽,施時亦戰時,此事二俱等。
[法集要頌經] 施與戰同處,此德智不譽,施時亦戰時,此事二俱等。

30.10.
[梵] ayaṃ hi pratyūhaśatāni jitvā mātsaryaṃ ākramya ca śatru bhūtam |
śurādd hi taṃ śūrataraṃ vadāmi dadāti yo dānam asaktacittaḥ |
已勝百種障,已越慳悋怨,彼勇勝於前,不著心施財。
此人(A)已勝百種障,已越慳悋怨,若以不取著心施財,彼人(B)勇勝於前(A)。
[出曜經] 人遭百千變,等除憍慢怨,時施清淨心,健夫最為勝。
[法集要頌經] 人遭百千變,等除憍慢怨,時施清淨心,健夫最為勝。
忍少得勝多,戒勝懈怠多,有信慧施者,後身受善報。

30.11. cf. CPS.3.11(Catuṣpariṣatsūtra 四眾經)
[梵] sukho vipākaḥ puṇyānām abhiprāyaḥ samṛdhyate |
kṣipraṃ ca paramāṃ śāntiṃ nirvṛtiṃ so ’dhigacchati ||
快樂為福報,所願皆全成,速得第一寂,彼能證涅槃。
[出曜經] 快哉大福報,所願皆全成,速得第一滅,漸入無為際。
[法集要頌經] 快樂施福報,所願皆全成,速得第一滅,漸入無為際。

30.12. cf. CPS.3.12(Catuṣpariṣatsūtra 四眾經)
[梵] parato hy upasargāṃś ca devatā mārakāyikāḥ |
antarāyaṃ na śaktiṣṭhāḥ kṛtapuṇyasya kartu vai ||
已修福業者,他不能恐怖,有力天魔眷,不能作障礙。
對於已修福的人而言,他人不能恐怖,有力的天魔眷屬也不能障礙。
[出曜經] 若彼求方便,賢聖智慧施,盡其苦原本,當知獲大幸。
[法集要頌經] 若彼求方便,賢聖智慧施,盡其苦原本,當知獲大報。

30.13. cf.dhp79
[梵] dharmaprītiḥ sukhaṃ śete viprasannena cetasā |
āryapravedite dharme ramate paṇḍitaḥ smṛtaḥ ||
喜法臥安樂,心意具清淨,有正念智者,樂聖所說法。
[出曜經] 愛法善眠寤,心意潔清淨,賢聖所說法,智者所娛樂。
[法集要頌經] 愛法善安隱,心意潔清淨,賢聖所說法,智者所娛樂。

30.14.
[梵] yeṣāṃ dharmarataṃ cittam anupādāya nirvṛtim |
smṛtyupasthānanirataṃ bodhyaṅgeṣu ca saptasu ||
若其心樂法,及無取涅槃,亦樂四念處,并及七覺支。
[出曜經] 若人心樂禪,亦復樂不起,亦樂四意止,并及七覺意,及彼四神足,賢聖八品道。
[法集要頌經] 若人心樂禪,亦復樂不起,亦樂四意止,并及七覺意,

30.15.
[梵] yeṣāṃ dharmaratiṃ cittam anupādāya nirvṛtim |
ṛddhipādarataṃ caiva mārge cāṣṭāṅgike ratam ||
若其心樂法,及無取涅槃,亦樂四神足,及樂道八支。
[法集要頌經] 及彼四神足,賢聖八品道。

30.16.
[梵] sukhaṃ te bhuñjate piṇḍaṃ dhārayanti ca cīvaram |
sukhaṃ caṅkramaṇaṃ teṣāṃ parvateṣu guhāsu ca ||
彼樂於摶食,亦樂攝法服,且樂於經行,樂處於山窟。
[出曜經] 善樂於揣食,善樂攝法服,善樂於經行,樂處於山藪。
[法集要頌經] 善樂於摶食,善樂攝法服,善樂於經行,樂處於山藪。

30.17.
[梵] kṣemaprāptā hi sukhitā dṛṣṭadharmābhinirvṛtāḥ |
sarvavairabhayātītās tīrṇā loke viṣaktikām ||
已逮安穩處,現法生起樂,已越諸瞋懼,已超世染著。
[出曜經] 以逮安樂處,現法而無為,以越諸恐懼,超世諸染著。
[法集要頌經] 已逮安樂處,現法而無為,已越諸恐懼,超世諸染著。

30.18.
[梵] sukho vivekas tuṣṭasya śrutadharmasya paśyataḥ |
avyāvadhyaḥ sukhaṃ loke prāṇabhūteṣu samyamaḥ ||
樂遠離是樂,聞見法是樂,於世無惱樂,於生自制樂。
對於樂在遠離中的人,聽法、見法的人而言是快樂的,於世間,自制而無害有息眾生是快樂。
[出曜經] 善樂於念待,善觀於諸法,善哉世無害,育養眾生類。
世無欲愛樂,越諸染著意,能滅己憍慢,此名第一樂。
[法集要頌經] 善樂於念持,善觀於諸法,善哉世無害,養育眾生類。
cf. ud.2.1
Sukho viveko tuṭṭhassa, sutadhammassa passato,
Abyāpajjaṁ sukhaṁ loke, pāṇabhūtesu saṁyamo.

30.19.
[梵] sukhaṃ virāgatā loke kāmānāṃ samatikramaḥ |
asmi mānasyavinaya etad vai paramaṃ sukham ||
世無欲愛樂,越諸染著意,能滅己憍慢,此名第一樂。
[法集要頌經] 世無欲愛樂,越諸染著意,能滅己憍慢,此名第一樂。
cf. ud.2.1
Sukhā virāgatā loke, kāmānaṁ samatikkamo,
Asmimānassa yo vinayo - etaṁ ve paramaṁ sukhan”-ti.

30.20. cf.dhp333, uv.6.4
[梵] sukhaṃ yāvaj jarā śīlaṃ sukhaṃ śraddhā pratiṣṭhitā |
sukhaṃ cārtharatā vācā pāpasyākaraṇaṃ sukham ||
耆年持戒樂,有信成就樂,樂義言是樂,不造惡是樂。
[出曜經] 耆老持戒樂,有信成就樂,分別義趣樂,不造眾惡樂。
[法集要頌經] 耆年持戒樂,有信成就樂,分別義趣樂,不造眾惡業。

30.21. cf.dhp332
[梵] sukhaṃ mātṛvyatā loke sukhaṃ caiva pitṛvyatā |
sukhaṃ śrāmaṇyatā loke tathā brāhmaṇyatā sukham ||
於世敬母樂,敬父樂亦然,為沙門是樂,梵志樂亦然。
於世上,尊敬父母是快樂,於世上,成為真正的沙門是快樂,成為真正的梵志也是如此。
[出曜經] 世有父母樂,眾聚和亦樂,世有沙門樂,靜志樂亦然。
[法集要頌經] 世有父母樂,眾集和亦樂,世有沙門樂,靜志樂亦然。

30.22. cf.dhp194
[梵] sukhaṃ buddhasya cotpādaḥ sukhaṃ dharmasya deśanā |
sukhaṃ saṃghasya sāmagrī samagrāṇāṃ tapaḥ sukham ||
諸佛出興樂,演說正法樂,眾僧和合樂,和合勇進樂。
[出曜經] 諸佛興出樂,說法堪受樂,眾僧和亦樂,和則常有安。
[法集要頌經] 諸佛出興樂,說法堪受樂,眾僧和合樂,和則常有安。

30.23.
[梵] śīlavantaḥ sukhaṃ dṛṣṭuṃ sukhaṃ dṛṣṭuṃ bahuśrutāḥ |
arhantaś ca sukhaṃ dṛṣṭuṃ vipramuktapunarbhavāḥ ||
見有戒者樂,見多聞者樂,見阿羅漢樂,已解脫再生。
[出曜經] 持戒完具樂,多聞廣知樂,睹見真人樂,解脫行跡樂。
[法集要頌經] 持戒完具樂,多聞廣知樂,覩見真人樂,解脫行跡樂。

30.24.
[梵] sukhā nadī sūpatīrthā sukhaṃ dharmajino jinaḥ |
prajñālābhaḥ sukho nityam asmimānakṣayaḥ sukham ||
河善階梯樂,法勝者為樂,得智常為樂,滅我慢為樂。
[出曜經] 駃水清涼樂,法財自集快,得智明慧快,滅慢無邪快。
[法集要頌經] 德水清涼樂,法財自集快,得智明慧快,滅慢無邪快。

30.25. cf.dhp206
[梵] sukhaṃ darśanaṃ āryāṇāṃ saṃvāso ’pi sadā sukham |
adarśanena bālānāṃ nityam eva sukhī bhavet ||
得覩諸聖樂,共住亦復樂,不覩諸愚者,恆常為有樂。
[出曜經] 得睹諸賢樂,同會亦復樂,不與愚從事,畢故永以樂。
[法集要頌經] 得覩諸賢樂,同會亦復樂,不與愚從事,畢固永已樂。

30.26. cf.dhp207
[梵] bālasaṃsargacārī hi dīrghādhvānaṃ praśocati |
duḥkho bālair hi saṃvāso hy amitrair iva sarvaśaḥ |
dhīrais tu sukhasaṃvāso jñātīnām iva saṃgamaḥ ||
若與愚從事,長久處憂悲,與愚同居苦,如與怨憎會,與智同處樂,如與親共會。
[出曜經] 如與愚從事,經歷無數日,與愚同居難,如與怨憎會,與智同處易,如共親親會。
[法集要頌經] 不與愚從事,經歷無數日,與愚同居難,如與怨憎會。
與智同處易,如共親親會。

30.27. cf.dhp193
[梵] durlabhaḥ puruṣo jātyo nāsau sarvatra jāyate
yatrāsau jāyate vīras tu kulaṃ sukham edhate ||
賢人甚難遇,彼不處處生,英雄託生處,族姓成就樂。
[出曜經] 人尊甚難遇,終不虛託生,設當託生處,彼家必蒙慶。
[法集要頌經] 人智甚難遇,終不虛託生,設當託生處,彼家必蒙慶。

30.28.
[梵] sarvathā vai sukhaṃ śete brāhmaṇaḥ parinirvṛtaḥ |
yo na lipyate kāmebhir vipramukto nirāsravaḥ ||
一切臥安隱,梵志遍寂滅,不為欲所染,盡脫得無漏。
[出曜經] 一切得善眠,梵志取滅度,不為欲所染,盡脫於諸處。
盡斷不祥結,降伏內煩熱,永息得睡眠,心識悉清徹。
[法集要頌經] 一切得安隱,梵志取滅度,不為欲所染,盡脫於諸處。

30.29.
[梵] sarvā hy āśāstayaś chittvā vinīyahṛdayajvaram |
upaśāntaḥ sukhaṃ śete śāntiṃ prāpyeha cetasaḥ ||
已斷一切求,已捨心苦惱,寂靜臥安樂,於此心得靜。
[法集要頌經] 盡斷不祥結,降伏內煩惱,永息得睡眠,心識得清徹。

30.30. cf.dhp290
[梵] mātrāsukhaparityāgād yaḥ paśyed vipulaṃ sukham |
tyajen mātrāsukhaṃ dhīraḥ sampaśyan vipulaṃ sukham ||
若彼捨小樂,能見廣大樂,智者應捨少,能見廣大樂。
[出曜經] 慎莫著於樂,當就護來行,當念捨於世,觀於快樂事。
[法集要頌經] 慎莫著於樂,當就護來行,當念捨於世,觀於快樂事。

30.31.cf.ud.2.2
[梵] yac ca kāmasukhaṃ loke yac cāpi divijaṃ sukham |
tṛṣṇākṣayasukhasyaitat kalāṃ nārghati ṣoḍaśīm ||
若世間欲樂,及彼天上樂,不值貪盡樂,十六分之一。
[出曜經] 如世俗歡樂,及彼天上樂,此名為愛盡,十六未獲一。
[法集要頌經] 如世欲歡樂,及彼天上樂,此名為愛極,十六未獲一。
cf. 1.Udānapāḷi 2.2 Rājasutta
Yañca kāmasukhaṃ loke, yañcidaṃ diviyaṃ sukhaṃ;
Taṇhakkhayasukhassete, kalaṃ nāgghanti soḷasin”ti.
2. Mahabharata Book 12 Chapter 268
yac ca kāmasukhaṃ loke yac ca divyaṃ mahat sukham
tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām
3. Catusparisatsutra CPS.1.10
yac ca kāmasukhaṃ loke yac c(āpi divijaṃ sukham) /
(tṛṣnākṣayasukhasyaitat) (kalāṃ nārghati ṣoḍaśīm //1// )

30.32.
[梵] nikṣipya hi guruṃ bhāraṃ nādadyād bhāram eva tu |
bhārādānaṃ paraṃ duḥkhaṃ bhāranikṣepaṇaṃ sukham ||
已捨於重擔,不應再取擔,取擔為最苦,捨擔為最樂。
[出曜經] 能捨於重擔,更不造重擔,重擔世之苦,能捨最快樂。
[法集要頌經] 欲捨於重擔,更不造重業,重擔世之苦,能捨最快樂。
cf.1. Catusparisatsutra CPS.1.11
nikṣipya hi guruṃ bhāraṃ nādadyād apa(raṃ punaḥ /)
(bhā)rasya duḥkham ādānaṃ bhāranikṣepaṇaṃ sukham //2/
2.雜阿含73
已捨於重擔,不復應更取,重任為大苦,捨任為大樂。
當斷一切愛,則盡一切行,曉了有餘境,不復轉還有。」
3.增壹阿含25品4經
當念捨重擔,更莫造新擔,擔是世間病,捨擔第一樂。
亦當除愛結,及捨非法行,盡當捨離此,更不復受愛。
4.SN.22.22  Bhārasuttaṃ
“Bhārā have pañcakkhandhā, bhārahāro ca puggalo;
Bhārādānaṃ dukhaṃ loke, bhāranikkhepanaṃ sukhaṃ.
 “Nikkhipitvā garuṃ bhāraṃ, aññaṃ bhāraṃ anādiya;
Samūlaṃ taṇhamabbuyha, nicchāto parinibbuto”ti.

30.33.
[梵] sarvatṛṣṇāṃ viprahāya sarvasamyojanakṣayāt |
sarvopadhiṃ parijñāya nāgacchanti punarbhavam ||
盡斷諸愛欲,及滅一切結,已知一切依,不復受後有。
[出曜經] 盡斷諸愛欲,及滅一切行,并滅五陰本,更不受三有。
[法集要頌經] 盡斷諸愛欲,及滅一切行,并滅五蘊本,更不受三有。
cf. Catusparisatsutra CPS.1.12
(sarvaṭr̥ṣṇā viprahāya)  (sarvasaṃskārasaṃkṣayāt)
sarvopadhiparijñā)nān nāgacchanti punarbhavam //3 //

30.34. cf.dhp331
[梵] artheṣu jāteṣu sukhaṃ sahāyāḥ puṇyaṃ sukhaṃ jīvitasaṃkṣayeṣu |
tuṣṭiḥ sukhā yā tv itaretareṇa sarvasya duḥkhasya sukho nirodhaḥ ||
義生友是樂,命終福是樂,處處知足樂,滅諸苦是樂。
當需要幫忙生起時,朋友是樂,當命終時,福業是樂,處處知足是樂,滅一切苦是樂。
[出曜經] 義興則有樂,朋友食福樂,彼滅寂然樂,展轉普及人,苦為樂為本。
[法集要頌經] 義聚則有樂,朋友食福樂,彼滅寂然樂,展轉普及人,苦以樂為本。

30.35.
[梵] ayoghanahatasyaiva jvalato jātavedasaḥ |
anupūrvopaśāntasya yathā na jñāyate gatiḥ ||
如鐵鎚擊打,生起熾然火,會漸漸寂滅,不知其趣處。
猶如以鐵鎚擊打所生起的熾然火,會漸漸寂滅,不知其趣處。
[出曜經] 猶彼火爐,赫焰熾然,漸漸還滅,不知所湊。
如是等見人,免於愛欲泥,去亦無處所,以獲無動樂。
[法集要頌經] 猶彼焰火爐,赫焰而熾然,漸漸而還滅,不知所湊處。
cf.ud.8.10
Ayoghanahatasseva jalato jātavedaso,
Anupubbūpasantassa, yathā na ñāyate gati,
cf. Mūlasarvāstivādavinayavastu, Part 2 (Srinagar 1942), pp. 1-148: Cīvaravastu (second edition: Delhi 1984).
ayoghanahatasyaiva jvalato jātavedasaḥ
anupūrvopaśāntasya yathā na jñāyate gatiḥ /{cf. Uv 30.35}

30.36.
[梵] evaṃ samyag vimuktānāṃ kāmapaṅkaughatāriṇām |
prajñāpayituṃ gatir nāsti prāptānām acalaṃ sukham ||
如是正解脫,已渡愛泥瀑,已獲無動樂,無趣可施設。
[法集要頌經] 如是等見人,免於愛欲泥,去亦無處所,以獲無動樂。
cf.ud.8.10
Evaṁ sammā vimuttānaṁ, kāmabandhoghatārinaṁ:
Paññāpetuṁ gati natthi pattānaṁ acalaṁ sukhan”-ti.
cf. Mūlasarvāstivādavinayavastu, Part 2 (Srinagar 1942), pp. 1-148: Cīvaravastu (second edition: Delhi 1984).
tathā samyagvimuktānāṃ kāmapaṅkaughatāriṇām*
prajñaptaṃ vā gatir nāsti prāptānām acalaṃ padam* // iti //

30.37.
[梵] yasyāntarato na santi kopā itthaṃ bhāvagataṃ ca yo nivṛttaḥ |
akhilaṃ taṃ sukhinaṃ sadā viśokaṃ devā nānubhavanti darśanena ||
若內無有恚,若捨離有行,悉樂常無憂,天見彼不知。
若內無有恚,若捨離有行,悉樂常無憂,天見彼也不知其快樂。
[出曜經] 中間無有恚,有變易不停,除憂無有愁,寂然觀世有。
[法集要頌經] 中間無有恚,有變易不停,除憂無有愁,寂然觀世有,有樂無有惱。
cf.ud.2.10
Yassantarato na santi kopā, Iti bhavābhavatañ-ca vītivatto,
Taṁ vigatabhayaṁ sukhiṁ asokaṁ, Devā nānubhavanti dassanāyā” ti.

30.38.
[梵] sukhaṃ hi yasyeha na kiṃcanaṃ syāt svākhyātadharmasya bahuśrutasya |
sakiṃcanaṃ paśya vihanyamānaṃ janaṃ janeṣu pratibaddhacittam ||
一無所有實是樂,多聞善說法樂亦然,你見心繫縛世人,為有所物所敗壞。
對於一無所有者,對於多聞善所說法者而言,真的是樂。你看:心繫縛於世間的人,為有物所壞。
[出曜經] 有樂無有惱,正法而多聞,設見有所損,人人貪於色。
[法集要頌經] 正法而多聞,設見有所損,人人貪於色,無結世善壽。

30.39.
[梵] sukhaṃ hi yasyeha na kiṃcanaṃ syāt svākhyātadharmasya bahuśrutasya |
sakiṃcanaṃ paśya vihanyamānaṃ janaṃ janeṣu pratibaddharūpam ||
一無所有實是樂,多聞善說法樂亦然,你見身繫縛世人,為有所物所敗壞。
對於一無所有者,對於多聞善所說法者而言,真的是樂。你看:身繫縛於世間的人,為有物所壞。
[出曜經] 無結世善壽,大法知結原,人當明結瑕,人人心縛著,亦縛於色本。
[法集要頌經] 大法知結源,人當明結瑕,人人心縛著,亦縛於色本。
cf. ud.2.5
“Sukhaṁ vata tassa na hoti kiñci, Saṅkhātadhammassa bahussutassa,
Sakiñcanaṁ passa vihaññamānaṁ, Jano janasmiṁ paṭibaddharūpo” -ti.
對於一無所有者,對於善思量法者,對於多聞者而言,真的是樂。你看!身繫縛於世間的人,為有物所壞。

30.40.
[梵] sukhino hi janā hy akiṃcanā vedaguṇā hi janā hy akiṃcanāḥ |
sakiṃcanaṃ paśya vihanyamānaṃ janaṃ janeṣu baddhacittam ||
無所有者實有樂,知德者實無所有,你見心繫縛世人,為有所物所敗壞。
一無所有的人有樂,因為具有知德,擁有真實認知特性的人是無所有。你看:身繫縛於世間的人,為有物所壞。
cf.ud.2.6
無貪無慾者,安樂無煩惱;得道漏盡者,自然無貪著。人與人之間,相愛互友好。
Sukhino vata ye akiñcanā, Vedaguno hi janā akiñcanā,
Sakiñcanaṁ passa vihaññamānaṁ, Jano janasmiṁ paṭibaddharūpo” ti.

30.41.
[梵] sukhino hi janā akiṃcanā vedaguṇā hi janā hy akiṃcanāḥ |
sakiṃcanaṃ paśya vihanyamānaṃ janaṃ janeṣu pratibaddharūpam ||
無所有者實有樂,知德者實無所有,你見身繫縛世人,為有所物所敗壞。

30.42.
[梵] sarvaṃ paravaśaṃ duḥkhaṃ sarvaṃ ātmavaśaṃ sukham |
sādhāraṇe vihanyante yogā hi duratikramāḥ ||
一切他自在是苦,一切己自在是樂,共有中受諸苦惱,諸結實難以超越。
一切他自在(受制於他人)是苦,一切隨己自在是樂,於共有中(屬於眾人之事)受諸苦惱,結實難超越。
[出曜經] 一切受辱苦,一切任己樂,勝負自然興,竟不有所獲。
[法集要頌經] 一切受辱苦,一切任己樂,勝負自然興,竟不有所獲。
cf. ud.2.9.
sabbaṃ paramasaṃ dukkhaṃ sabbaṃ issariyaṃ sukhaṃ,
sādhāraṇe vihaññanti yogā hi duratikkamā"ti.

30.43. cf.dhp199
[梵] susukhaṃ bata jīvāmo hy utsukeṣu tv anutsukāḥ |
utsukeṣu manuṣyeṣu viharāmo hy anutsukāḥ ||
啊!我等實樂生,貪欲中無貪,於貪欲人中,我等無貪住。
[出曜經] 諸欲得樂壽,能忍彼輕報,忍者忍於人,不忍處諸有。
取要言之略說其義,無害而生害,無惱而生惱,無恚而生恚,無怨而生怨,如上無異。諸欲得樂壽,於惑而無惑,惑者惑於人,我斯無有惑。諸欲得樂壽,終己無結著,當食於念食,如彼光音天,恆以念為食,意身無所猗。

30.44. cf.dhp200ab
[梵] susukhaṃ bata jīvāmo yeṣāṃ no nāsti kiṃcanam |
mithilāyāṃ dahyamānāyāṃ na no dahyati kiṃcanam ||
啊!我等實樂生,我等無一物,於燒 mithila 城時,我等無物可燒。
cf. Mahābhārata. 12. 9917
Susukhaṃ vata jīvāmi yasya me nāsti kiṃcana
Mithilāyāṃ pradīptāyāṃ na me dahyati kiṃcana.

30.45. cf.dhp198
[梵] susukhaṃ bata jīvāmo hy ātureṣu tv anāturāḥ |
ātureṣu manuṣyeṣu viharāmo hy anāturāḥ ||
啊!我等實樂生,疾病中無病,於疾病人中,我等無病住。

30.46.
[梵] susukhaṃ bata jīvāmo hiṃsakeṣu tv ahiṃsakāḥ |
hiṃsakeṣu manuṣyeṣu viharāmo hy ahiṃsakāḥ ||
啊!我等實樂生,殺生中無殺,於殺生人中,我等無殺住。

30.47. cf.dhp197
[梵] susukhaṃ bata jīvāmo vairikeṣu tv avairikāḥ |
vairikeṣu manuṣyeṣu viharāmo hy avairikāḥ ||
啊!我等實樂生,怨恨中無恨,於怨恨人中,我等無恨住。

30.48.
[梵] susukhaṃ bata jīvāmo heṭhakeṣu tv aheṭhakāḥ |
heṭhakeṣu manuṣyeṣu viharāmo hy aheṭhakaḥ ||
啊!我等實樂生,障礙中無障,於障礙人中,我等無障住。

30.49. cf.dhp200
[梵] susukhaṃ bata jīvāmo yeṣāṃ no nāsti kiṃcanam |
prītibhakṣā bhaviṣyāmo devā hy ābhasvarā yathā ||
啊!我等實樂生,我等無一物,我等喜為食,猶如光音天。
[法集要頌經] 諸欲得樂壽,能忍彼輕報,忍者忍於人,不忍處諸有。
諸欲得樂壽,於惑而無惑,惑者惑於人,我斯無有惑。
諸欲得樂壽,終己無結者,當食於念食,如彼光音天。恒以念為食,意身無所燒。

30.50.
[梵] susukhaṃ bata jīvāmo yeṣāṃ no nāsti kiṃcanam |
prītibhakṣā bhaviṣyāmo satkāyenopanihśritāḥ ||
啊!我等實樂生,我等無一物,我等喜為食,不依有身見。
 
30.51.
[梵] grāme araṇye sukhaduḥkhaspṛṣṭo naivātmano na parato dadhāti |
sparśāḥ spṛśanti hy upadhiṃ pratītya niraupadhiṃ kiṃ sparśāḥ spṛśeyuḥ ||
村落空閑處,為樂苦所觸,不從己他得,依取觸能觸,無取觸何觸?
於村落、空閑處中,為樂、苦所觸,不從己或他得,依取諸觸能觸,無取諸觸如何能觸?
[出曜經] 村野見苦樂,彼此無所燒,雖值更樂跡,無跡焉有更?
[法集要頌經] 眾生見苦樂,聖法無損壞,雖值觸樂跡,無跡焉有觸。
cf.ud.2.4
Gāme araññe sukhadukkhaphuṭṭho, Nevattato no parato dahetha.
upadhiṁ paṭicca, Nirūpadhiṁ kena phuseyyuṁ phassā?” ti
於村落、空閑處中,為樂、苦所觸,不從己或他得,依取諸觸能觸,無取諸觸如何能觸?

30.52. cf.dhp83
[梵] sāpatrapāḥ satpuruṣā bhavanti na kāmahetor lapayanti santaḥ |
spṛṣṭā hi duḥkhena tathā sukhena noccāvacāḥ satpuruṣā bhavanti ||
善人有慚愧,善不因欲談,為苦樂所觸,善人無高低。      
善人是有慚愧的,善人不因為欲而談論,為苦樂所觸時,善人無高低。
[出曜經] 所在有賢人,不著欲垢穢,正使遭苦樂,不興於害心。
[法集要頌經] 如苾芻在定,不著一切垢,眾生遭苦樂,而不能覺知。
31.cittavargo心意品
31.1. cf.dhp35
[梵] durnigrahasya laghuno yatrakāmanipātinaḥ |
cittasya damanaṃ sādhu cittaṃ dāntaṃ sukhāvaham ||
此心隨欲轉,輕躁難捉摸。善哉心調伏,心調得安樂。
[出曜經] 輕難護持,為欲所居,降心為善,以降便安。
[法集要頌經] 心輕難調伏,為欲所居懷,降心則為善,以降便輕安。

31.2. cf.dhp34
[梵] vārijo vā sthale kṣipta okād oghāt samuddhṛtaḥ |
parispandati vai cittaṃ māradheyaṃ prahātavai ||
如魚離水棲,投於陸地上,以此戰慄心,擺脫魔境界。
[出曜經] 如魚在旱地,以離於深淵,心識極惶懅,魔眾而奔馳。
[法集要頌經] 如魚在旱地,以離於深淵,心識極惶懼,魔眾而奔馳。

31.3.
[梵] pṛthag vidhāvate cittaṃ sūryasyeva hi raśmayaḥ |
tat paṇḍito vārayati hy aṅkuśenaiva kuñjaram ||
心走非一處,猶如日光明,智者能制彼,如鉤止大象。
[出曜經] 心走非一處,猶如日光明,智者所能制,如鉤止惡象。
[法集要頌經] 心走非一處,猶如日光明,智者所能制,如鉤止惡象。

31.4.
[梵] bhrūṇadheyam idaṃ cittaṃ niḥsāram anidarśanam |
sadāinam anuśāsāmi mā mānarthāya niścaret ||
此心童蒙境,無堅不可見,我常訓誨此:慎莫行無益。
[出曜經] 我今論此心,無牢不可見,我今欲訓誨,慎莫生瑕隙。
[法集要頌經] 今我論此心,無堅不可見,我今欲訓誨,慎莫生瑕隟。

31.5. cf.dhp326
[梵] idaṃ purā cittam acāri cārikāṃ yenecchakaṃ yena kāmaṃ yatheṣṭam |
tat samnigṛhṇāmi hi yoniśas tv idaṃ nāgaṃ prabhinnaṃ hi yathāṅkuśena ||
此心昔遊行,隨所欲隨愛,如其所希求,我今如理攝,如象師以鉤,制御泌液象。
[出曜經] 汝心莫遊行,恣意而遊逸,我今還攝汝,如御暴逸象。
[法集要頌經] 汝心莫遊行,恣意而放逸,我今還攝汝,如御暴逸象。

31.6. cf.dhp153
[梵] anekaṃ jātisaṃsāraṃ saṃdhāvitvā punaḥ punaḥ |
gṛhakārakaiṣamāṇas tvaṃ duḥkhā jātiḥ punaḥ punaḥ ||
生死無有量,數數再奔馳,你求造屋者,苦為數數生。
[出曜經] 生死無有量,往來無端緒,求於屋舍者,數數受胞胎。
[法集要頌經] 生死無有量,往來無端緒,求於屋舍者,數數受胞胎。

31.7. cf.dhp154
[梵] gṛhakāra kadṛṣṭo ’si na punar gehaṃ kariṣyasi |
sarve te pārśukā bhagnā gṛhakūṭaṃ visaṃskṛtam |
visaṃskāragate citte ihaiva kṣayam adhyagāḥ ||
已見造屋者!不能再造屋,所有椽已壞,屋桷亦已毀。心在於無為,此世已證滅。
造屋者!已見你,你不能再造屋。你之所有椽已壞,屋桷亦已毀。心在於無為,於此世我已證滅盡。
[出曜經] 以觀此屋,更不造舍,梁棧已壞,臺閣摧折。
[法集要頌經] 以觀此居屋,更不造諸舍,梁棧看已壞,臺閣則摧折。心已離諸行,中間是己心。

31.8. cf.dhp33, dhp37
[梵] spandanaṃ capalaṃ cittaṃ durakṣyaṃ durnivāraṇam |
ṛjuṃ karoti medhāvī iṣukāra iva tejasā ||
8A. dūraṃ gamam ekacaram aśarīraṃ guhāśayam |
ye cittaṃ damayiṣyanti vimokṣyante mahābhayāt |
心動搖輕躁,難護難調伏,智者能自正,如匠以火搦。
8A. 遠行與獨行,無形隱深窟,若能調伏心,解脫大怖畏。
[出曜經] 心已離行,中間已滅,心為輕躁,難持難護。
[法集要頌經] 心多為輕躁,難持難調護,智者能自正,如匠搦箭直。

31.9. cf.dhp42, dhp373, ud.4.3
[梵] na dveṣī dveṣiṇaḥ kuryād vairī vā vairiṇo hitam |
mithyā praṇihitaṃ cittaṃ yat kuryād ātmanātmanaḥ ||
仇敵害仇敵,怨家對怨家,若心向邪行,由己害自己。
[出曜經] 智者能自正,猶匠搦箭直,有恚則知恚,有恚知有恚。
[法集要頌經] 有恚則知恚,有恚知有恚。

31.10. cf.dhp43
[梵] na taṃ mātā pitā vāpi kuryāj jñātis tathāparaḥ |
samyak praṇihitaṃ cittaṃ yat kuryādd hitaṃ ātmanaḥ ||
非父母作彼,亦非他眷屬,若心向正行,應作己利益。
[出曜經] 是意自造,非父母為,除邪就定,為福勿迴。
[法集要頌經] 是意皆自造,非干父母為,除邪就正定,為福勿迴復。

31.11. cf.dhp13
[梵] yathā hy agāraṃ ducchannaṃ vṛṣṭiḥ samatibhindati |
evaṃ hy abhāvitaṃ cittaṃ rāgaḥ samatibhindati ||
如蓋屋不密,必為雨漏浸,如是不修心,貪欲必漏人。
[出曜經] 蓋屋不密,天雨則漏,人不惟行,漏婬怒癡。
[法集要頌經] 蓋屋若不密,天雨則常漏,人不思惟行,恒歷婬怒癡。

31.12.
[梵] yathā hy agāraṃ ducchannaṃ vṛṣṭiḥ samatibhindati |
evaṃ hy abhāvitaṃ cittaṃ dveṣaḥ samatibhindati ||
如蓋屋不密,必為雨漏浸,如是不修心,瞋恚必漏人。
[出曜經] 蓋屋不密,天雨則漏,人不惟行,漏婬怒癡。

31.13.
[梵] yathā hy agāraṃ ducchannaṃ vṛṣṭiḥ samatibhindati |
evaṃ hy abhāvitaṃ cittaṃ mohaḥ samatibhindati ||
如蓋屋不密,必為雨漏浸,如是不修心,愚癡必漏人。

31.14.
[梵] yathā hy agāraṃ ducchannaṃ vṛṣṭiḥ samatibhindati |
evaṃ hy abhāvitaṃ cittaṃ mānaḥ samatibhindati ||
如蓋屋不密,必為雨漏浸,如是不修心,我慢必漏人。

31.15.
[梵] yathā hy agāraṃ ducchannaṃ vṛṣṭiḥ samatibhindati |
evaṃ hy abhāvitaṃ cittaṃ lobhaḥ samatibhindati ||
如蓋屋不密,必為雨漏浸,如是不修心,貪愛必漏人。

31.16.
[梵] yathā hy agāraṃ ducchannaṃ vṛṣṭiḥ samatibhindati |
evaṃ hy abhāvitaṃ cittaṃ tṛṣṇā samatibhindati ||
如蓋屋不密,必為雨漏浸,如是不修心,愛欲必漏人。

31.17. cf.dhp14
[梵] yathāgāraṃ succhannaṃ vṛṣṭir na vyatibhindati |
evaṃ subhāvitaṃ cittaṃ rāgo na vyatibhindati ||
如善密蓋屋,不為雨漏浸,如是善修心,貪欲不漏人。
[出曜經] 蓋屋不密,天雨則漏,人自惟行,無婬怒癡。
[法集要頌經] 蓋屋若不密,天雨則常漏,人自思惟行,永無婬怒癡。

31.18.
[梵] yathāgāraṃ succhannaṃ vṛṣṭir na vyatibhindati |
evaṃ subhāvitaṃ cittaṃ dveṣo na vyatibhindati ||
如善密蓋屋,不為雨漏浸,如是善修心,瞋恚不漏人。

31.19.
[梵] yathāgāraṃ succhannaṃ vṛṣṭir na vyatibhindati |
evaṃ subhāvitaṃ cittaṃ moho na vyatibhindati ||
如善密蓋屋,不為雨漏浸,如是善修心,愚癡不漏人。

31.20.
[梵] yathāgāraṃ succhannaṃ vṛṣṭir na vyatibhindati |
evaṃ subhāvitaṃ cittaṃ māno na vyatibhindati ||
如善密蓋屋,不為雨漏浸,如是善修心,我慢不漏人。

31.21.
[梵] yathāgāraṃ succhannaṃ vṛṣṭir na vyatibhindati |
evaṃ subhāvitaṃ cittaṃ lobho na vyatibhindati ||
如善密蓋屋,不為雨漏浸,如是善修心,貪愛不漏人。

31.22.
[梵] yathāgāraṃ succhannaṃ vṛṣṭir na vyatibhindati |
evaṃ subhāvitaṃ cittaṃ tṛṣṇā na vyatibhindati ||
如善密蓋屋,不為雨漏浸,如是善修心,愛欲不漏人。

31.23. cf.dhp1
[梵] manaḥ pūrvaṃgamā dharmā manaḥśreṣṭhā manojavāḥ |
manasā hi praduṣṭena bhāṣate vā karoti vā |
tatas taṃ duḥkham anveti cakraṃ vā vahataḥ padam ||
諸法意先導,意主意迅速,若以染污意,或言或造作,是則苦隨彼,如輪隨獸足。
[出曜經] 心為法本,心尊心使,中心念惡,即言即行,罪苦自追,車轢于轍。
[法集要頌經] 心為諸法本,心尊是心使,心若念惡行,即言即惡行。罪苦自追隨,車轢終于轍。

31.24. cf.dhp2
[梵] manaḥ pūrvaṃgamā dharmā manaḥśreṣṭhā manojavāḥ |
manasā hi prasannena bhāṣate vā karoti vā |
tatas taṃ sukham anveti chāyā vā hy anugāminī ||
諸法意先導,意主意迅速。若以清淨意,或語或行業,是則樂隨彼,如影隨身行。
[出曜經] 心為法本,心尊心使,中心念善,即言即行,福慶自隨,如影隨形。
[法集要頌經] 心為諸法本,心尊是心使,心若念善行,即言即善行。福慶自追隨,如影隨其形。

31.25.
[梵] nāprasannena cittena duṣṭena kṣubhitena vā |
dharmo hi śakyaṃ ājñātuṃ saṃrambhabahulena vā ||
不以不淨意,或染污瞋怒,或充滿諍論,能夠了知法。
[出曜經] 不以不淨意,亦及瞋怒人,欲得知法者,三耶三佛說,
[法集要頌經] 不以不淨意,亦及瞋怒人,欲得知法者,正等覺所說。

31.26.
[梵] vinīya yas tu saṃrambham aprasādaṃ ca cetasā |
āghātaṃ caiva niḥsṛjya prajānīyāt subhāṣitam ||
然若伏諍論,及無淨信心,已壞怨害意,能知善所說。
[出曜經] 諸有除貢高,心意極清淨,能捨傷害懷,乃得聞正法。
[法集要頌經] 諸有除貢高,心意極清淨,能捨傷害懷,乃得聞正法。

31.27.
[梵] na pratyanīkasāreṇa suvijñeyaṃ subhāṣitam |
upakliṣṭena cittena saṃrambhabahulena vā ||
不以敵對力,或以染污心,或充滿諍論,能解善所說。

31.28. dhp38
[梵] anavasthitacittasya saddharmam avijānataḥ |
pāriplavaprasādasya prajñā na paripūryate ||
心若不安定,又不了正法,信心不堅者,智慧不成就。
[出曜經] 心無住息,亦不知法,迷於世事,無有正智。
[法集要頌經] 心不住止息,亦不知善法,迷於出世事,無有正知見。

31.29. cf.dhp339
[梵] srotāṃsi yasya ṣaṭtriṃśan manaḥprasravaṇāni hi |
vahanti nityaṃ durdṛṣṭeḥ saṃkalpair gredhaniḥśritaiḥ ||
若三十六流,并及心意漏,依於欲思惟,帶走邪見者。
[出曜經] 三十六駃流,并及心意漏,敷數有邪見,依於欲想結。
[法集要頌經] 三十六使流,并及心意漏,數數有邪見,依於欲想結。

31.30.
[梵] ratim anusṛtam indriyānugaṃ puruṣaṃ cittavaśānuvartakam |
yaśa iha hi jahāti sarvadā drumam iva śīrṇaphalaṃ yathāṇḍajaḥ ||
若人隨樂流,隨根門而行,隨意而迴轉,則捨彼名譽,猶如鳥捨棄,果實已落樹。
[出曜經] 捨意放其根,人隨意迴轉,為少滅名稱,如鳥捨空林。
[法集要頌經] 捨意放其根,人隨意迴轉,為少滅名稱,如鳥捨空林。

31.31. cf.dhp371
[梵] ātāpī vihara tvam apramatto mā te kāmaguṇo matheta cittam |
mā lohaguḍāṃ gileḥ pramattaḥ krandan vai narakeṣu pacyamānaḥ ||
精勤不逸住,莫令欲壞心!莫吞熱鐵丸,嚎哭受其報!
[出曜經] 在靜自修學,慎勿逐欲跡,莫吞熱鐵丸,[口*睪]哭受其報。
[法集要頌經] 在靜自修學,慎勿逐欲跡,莫吞熱鐵丸,嘷哭受其報。

31.32. cf.dhp280
[梵] utthānakāleṣu nihīnavīryo vācā balī tv ālasiko nirāśaḥ |
sadaiva saṃkalpahataḥ kusīdo jñānasya mārgaṃ satataṃ na vetti ||
當努力時不努力,年雖少壯陷怠惰,消沈又為惡尋所害,懈怠者不能得智道。
[出曜經] 應起而不起,恃力不精懃,自陷人形卑,懈怠不解慧。
[法集要頌經] 應修而不修,恃力不精勤,自陷人形卑,懈怠不解慧。

31.33.
[梵] sthūlān vitarkān atha vāpi sūkṣmān samudgatān mānasamplavārtham |
vitarkayan vai satataṃ vitarkān etāṃ sadā dhāvati bhrāntacittaḥ ||
粗尋或細尋,已生心暴流,常思惟諸尋,亂心處處漂。
[出曜經] 亂觀及正觀,皆由意所生,能覺知心觀,愚心數數亂。
[法集要頌經] 亂觀及正觀,皆由意所生,能覺知心觀,愚心數數亂。
cf. ud.4.1
Khuddā vitakkā sukhumā vitakkā, Anuggatā manaso uppilāvā,
Ete avidvā manaso vitakke, Hurāhuraṁ Hurāhuraṁ, dhāvati bhantacitto.
小尋與細尋,與心中未生的掉舉,若不知心中諸尋,不安穩的心處處漂蕩。

31.34.
[梵] etāṃs tu vidyān manaso vitarkān ātāpavān saṃvaravān smṛtātmā |
jahāty aśeṣān apunar bhavāya samāhito dhyānarataḥ sumedhāḥ ||
勤戒念有定,樂禪修智者,心所明諸尋,能捨無後有。
有勤、有戒、有念、有定、樂於禪修的智者,能捨心中所明了的諸尋,不受後有。
[出曜經] 智者如是觀,念者專為行,咄嗟意無著,唯佛能滅此。
[法集要頌經] 智者如是觀,念者專為行,咄嗟意無著,惟佛能滅此。
cf. ud.4.1
Ete ca vidvā manaso vitakke, Ātāpiyo saṁvaratī satīmā.
Anuggate manaso uppilāve -Asesam-ete pajahāsi Buddho” ti.
已知心中諸尋、心中未生的掉舉,精進、律儀、正念的佛陀已捨彼無餘。

31.35. cf.dhp40
[梵] kumbhopamaṃ kāyam imaṃ viditvā nagaropamaṃ cittam adhiṣṭhitaṃ ca |
yudhyeta māraṃ prajñāyuddhena jitaṃ ca rakṣed aniveśanaḥ syāt ||
知身如陶器,住心似城廓,慧劍擊魔羅,守勝無所住。
[出曜經] 觀身如空瓶,安心如立城,以叡與魔戰,守勝勿復失。
[法集要頌經] 觀身如空瓶,安心如丘城,以慧與魔戰,守勝勿復失。

31.36.
[梵] phenopamaṃ kāyam imaṃ viditvā nagaropamaṃ cittam adhiṣṭhitaṃ ca |
yudhyeta māraṃ prajñāyuddhena jitaṃ ca rakṣed aniveśanaḥ syāt ||
知身如聚沫,住心似城廓,慧劍擊魔羅,守勝無所住。
[出曜經] 觀身如聚沫,解知焰野馬,以叡與魔戰,守勝勿復失。
[法集要頌經] 觀身如聚沫,如陽焰野馬,以慧與魔戰,守勝勿復失。

31.37.
[梵] kumbhopamaṃ lokam imaṃ viditvā nagaropamaṃ cittam adhiṣṭhitaṃ ca |
yudhyeta māraṃ prajñāyuddhena jitaṃ ca rakṣed aniveśanaḥ syāt ||
知世如陶器,住心似城廓,慧劍擊魔羅,守勝無所住。

31.38.
[梵] phenopamaṃ lokam imaṃ viditvā nagaropamaṃ cittam adhiṣṭhitaṃ ca |
yudhyeta māraṃ prajñāyuddhena jitaṃ ca rakṣed aniveśanaḥ syāt ||
知世如聚沫,住心似城廓,慧劍擊魔羅,守勝無所住。

31.39. cf.dhp89
[梵] sambhodhyaṅgeṣu yeṣāṃs tu samyak cittaṃ subhāvitam |
ādānaṃ pratiniḥsṛjya cānupādāyaṃ āśritāḥ |
kṣīṇāsravā vāntadoṣās te loke parinirvṛtāḥ ||
若於諸覺支,正心而修習。已捨離諸取,已依於無取,漏盡已離過,此世證涅槃。
[出曜經] 心念七覺意,等意不差違,當捨愚惑意,樂於不起忍,盡漏無有穢,世取滅度。
[法集要頌經] 心念七覺意,等意不差違,當捨愚惑意,樂於不起忍,盡漏無有漏。於世取滅度。

31.40.
[梵] svacittam anurakṣaṃ vai svavālaṃ camarī yathā |
bhūteṣu ca dayāpannaḥ sukhān na parihīyate ||
當隨護自心,如犛牛護尾,慈悲於有情,不退失其樂。
[出曜經] 當自護其意,若氂牛護尾,有施於一切,終不離其樂。
[法集要頌經] 當自護其意,若犛牛護尾,有施於一切,終不離其樂。

31.41.
[梵] etaṃ nāgasya nāgena tv īṣādantasya hastinaḥ |
sameti cittaṃ cittena yad eko ramate vane ||
象王牙如柱,與佛龍象心,心心自平等,獨樂於曠野。
[出曜經] 一龍出眾龍,龍中六牙者,心心自平等,獨樂於曠野。
象王牙如轅,樂於林獨居;象王之感受,如佛之心意。
[法集要頌經] 一龍出眾龍,龍中六牙者,心心自平等,獨樂於曠野。
cf.ud.4.5
Etaṁ Nāgassa Nāgena īsādantassa hatthino
Sameti cittaṁ cittena yad-eko ramate vane” ti.
象王牙如柱,與佛龍象心,心心自平等,獨樂於曠野。

31.42.
[梵] avyāpannena cittena yo bhūtāny anukampate |
maitraḥ sa sarvasattveṣu vairaṃ tasya na kenacit ||
A. avyāpannena cittena yo bhūtāny anukampate |
maitraḥ sa sarvaprāṇeṣu vairaṃ tasya na kenacit ||
B. avyāpannena cittena yo bhūtāny anukampate |
maitraḥ sa sarvabhūteṣu vairaṃ tasya na kenacit ||
若以無瞋心,悲憫諸眾生,彼慈諸眾生,彼無有怨恨。
[出曜經] 不以無害心,盡為一切人,慈心為眾生,彼無有怨恨。
[法集要頌經] 不以能害心,盡為一切人,慈心為眾生,彼無有怨恨。

31.43.
[梵] ekam api cet prāṇam aduṣṭacitto maitrāyate kuśalaṃ tena hi syāt |
sarvāṃs tu sattvān manasā-anukampayan prabhūtaṃ āryaḥ prakaroti puṇyam ||
若於一有情,無惡心起慈,以此實為善,心憫諸眾生,聖作廣大福。
縱使以無惡心於一人起慈心,此實為善,然心悲憫一切眾生的聖者能令福廣大。
[出曜經] 慈心愍一人,便獲諸善本,盡當為一切,賢聖稱福上。
[法集要頌經] 慈心為一人,便護諸善本,盡當為一切,賢聖福稱上,普慈於一切,愍念眾生類。修行於慈心,後受無極樂。

31.44.
[梵] yo hy udagreṇa cittena tv adīnena sadā naraḥ |
bhāvayet kuśalān dharmān yogakṣemasya prāptaye ||
若以踊躍意,恆常不懈怠,修習諸善法,獲致安隱處。
[出曜經] 若以踊躍意,歡喜不懈怠,脩於諸善法,獲致安隱處。
[法集要頌經] 若以踊躍意,歡喜不懈怠,修於諸善法,獲致安隱處。

31.45. cf.dhp96
[梵] śāntam asya mano bhavati śāntā vāk kāyakarma ca |
samyagājñāvimuktasya hy upaśāntasya bhikṣuṇaḥ ||
以正智解脫,寂靜之苾芻,此人心寂靜,身口亦寂靜。
[出曜經] 息則致歡喜,身口意相應,以得等解脫,比丘息意快,一切諸結盡,無復有塵勞。
[法集要頌經] 自則致歡喜,身口意相應,以得等解脫,苾芻息意快。一切諸結盡,無復有塵勞。

31.46.
[梵] pañcāṅgikena tūryeṇa na ratir bhavati tādṛśī |
yādṛśy ekāgracittasya samyagdharmān vipaśyataḥ ||
正使五音樂,不能悅人意,若心於一境,能觀平等法。
[出曜經] 正使五樂音,不能悅人意,不如一正心,向於平等法。
[法集要頌經] 正使五音樂,不能悅人意,不如一正心,向於平等法。

31.47.
[梵] sukhaṃ svapanti munayo na te śocanti māmikām |
yeṣāṃ dhyānarataṃ cittaṃ kāmas teṣāṃ na vidyate ||
牟尼得善眠,亦不計有我,諸有心樂禪,不樂於欲意。
[出曜經] 最勝得善眠,亦不計有我,諸有心樂禪,不樂於欲意。
[法集要頌經] 最勝得善眼,亦不計有我,諸有心樂禪,不樂於欲意。

31.48.
[梵] sukhaṃ modanti munayo na te śocanti māmikām |
yeṣāṃ dhyānarataṃ cittaṃ vartmas teṣāṃ na vidyate ||
牟尼歡喜樂,亦不計有我,諸有心樂禪,不樂於欲意。
[出曜經] 最勝踊躍意,亦不見有我,諸有心樂禪,不樂於欲意。
[法集要頌經] 最勝踊躍意,亦不見有我,諸有心樂禪,不樂於欲意。

31.49.
[梵] yasya śailopamaṃ cittaṃ sthitaṃ nānuprakampate |
viraktaṃ rajanīyebhyaḥ kopanīye na kupyate |
yasyaivaṃ bhāvitaṃ cittaṃ kutas taṃ duḥkham eṣyati ||
若心如山岩,安住不隨動,離染無所染,於恚不起恚,若如是修心,苦焉能至彼。
[出曜經] 諸結永以盡,如山不可動,於染無所染,於恚不起恚。
[法集要頌經] 諸結永已盡,如山不可動,於染無所染,於恚不起恚,諸有如此心,焉知苦蹤跡。
cf. ud.4.4
Yassa selūpamaṁ cittaṁ, ṭhitaṁ nānupakampati,
Virattaṁ rajanīyesu, kopaneyye na kuppati,
Yassevaṁ bhāvitaṁ cittaṁ kuto taṁ dukkham-essatī?” ti

31.50. cf.uv.32.27, dhp185
[梵] nopavādī nopaghātī prātimokṣe ca saṃvaraḥ |
mātrajñatā ca bhakteṣu prāntaṃ ca śayanāsanam |
adhicitte samāyoga etad buddhasya śāsanam ||
不誹與不害,嚴持於戒律,飲食知節量,遠處而獨居,勤修增上定,是為諸佛教。
[出曜經] 諸有如此心,焉知苦蹤跡?無害無所染,具足於戒律,
於食自知足,及諸床臥具,脩意求方便,是謂諸佛教。
[法集要頌經] 無害無所染,具足於戒律,於食知止足,及諸床臥具,修意求方便,是謂諸佛教。
cf. ud.4.6
Anūpavādo anūpaghāto, Pātimokkhe ca saṁvaro,
Mattaññutā ca bhattasmiṁ, pantañ-ca sayanāsanaṁ,
Adhicitte ca āyogo- etaṁ Buddhāna' sāsanan”-ti.

31.51.
[梵] cittanimittasya kovidaḥ pravivekasya rasaṃ prajānakaḥ |
dhyāyī nipakaḥ pratismṛto vetti prītisukhaṃ nirāmiṣam ||
精通於心相,能知遠離味,禪定有智念,知無求喜樂。
[出曜經] 行人觀心相,分別念待意,以得入禪定,便獲喜安樂。
[法集要頌經] 行人觀心相,分別念待意,以得入禪定,便獲喜安樂。
cf. 聲聞地:於心相遍知,能受遠離味,靜慮常委念,受喜樂離染。
cittanimittasya kovidaḥ pravivekasya ca vindate rasam /
dhyāyī nipakaḥ pratismṛto bhuṃkte prītisukhaṃ nirāmiṣam //

31.52.
[梵] manaś ca yo rakṣati bhāṣitaṃ ca ceṣṭe ca kāyasya sadaiva yuktaḥ |
sa prāpya śokaṃ hi na duḥkhitaḥ syāt satyasthitaḥ satyavidaḥ sumedhāḥ ||
守護意所說,常專注身行,遭憂不患苦,智者審諦住。
若知諦、住諦的智者常專注守護意、所說、身行,則彼遭憂不患苦。
[出曜經] 護意自莊嚴,嫉彼而營己,遭憂不患苦,智者審諦住。
[法集要頌經] 護意自莊嚴,嫉彼而營己,遭憂不患苦,智者審諦住。

31.53.
[梵] arakṣitena cittena mithyādṛṣṭihatena ca |
stīnamiddhābhibhūtena vaśaṃ mṛtyor nigacchati ||
人不守護心,為邪見所害,為睡眠所伏,斯等就死徑。
[出曜經] 人不守護心,為邪見所害,兼懷調戲意,斯等就死徑。
[法集要頌經] 人不守護心,為邪見所害,兼懷掉戲意,斯等就死徑。
cf. ud.4.2
Arakkhitena kāyena, micchādiṭṭhigatena ca,
Thīnamiddhābhibhūtena vasaṁ Mārassa gacchati.
因不守護身,與為邪見至,為睡眠所伏,斯等就死徑。

31.54.
[梵] tasmād rakṣitacittaḥ syāt samyaksaṃkalpagocaraḥ |
samyagdṛṣṭipuraskāro jñātvā caivodayavyayam |
stīnamiddhābhibhūr bhikṣuḥ sarvadurgatayo jahet ||
是故當護心,正思惟行境,正見恒在前,已知起滅法。苾芻降睡眠,能捨諸惡趣。
[出曜經] 是故當護心,等修清淨行,正見恒在前,分別起滅法,比丘除睡眠,盡苦更不造。
[法集要頌經] 是故當護心,等修清淨行,正見恒在前,分別起滅法。苾芻降睡眠,盡苦更不造。
cf. ud.4.2
Tasmā rakkhitacittassa, sammāsaṅkappagocaro,
Sammādiṭṭhipurekkhāro, ñatvāna udayabbayaṁ.
Thīnamiddhābhibhū bhikkhu sabbā duggatiyo jahe” ti.
是故當護心,正思惟行境,正見恒在前,已知起滅法。苾芻降睡眠,能捨諸惡趣。

31.55.
[梵] cittasya hi samyamaḥ sukhaṃ cittaṃ rakṣata mā pramadyata |
cittena hi vañcitā prajā hy ekatyā narakeṣu pacyate ||
調伏心是樂,護心勿放逸,有情心所騙,盡受地獄苦。
[出曜經] 降心服於藥,護心勿復調。眾生心所誤,盡受地獄苦,降心則致樂,護心勿復調。
[法集要頌經] 降心復於樂,護心勿復調,有情心所誤,盡受地獄苦。

31.56.
[梵] cittasya hi samyamaḥ sukhaṃ cittaṃ rakṣata mā pramadyata |
cittena hi vañcitā prajā hy ekatyā tīryakṣu pacyate ||[ tiryakṣu ]
調伏心是樂,護心勿放逸,有情心所騙,盡受畜生苦。

31.57.
[梵] cittasya hi samyamaḥ sukhaṃ cittaṃ rakṣata mā pramadyata |
cittena hi vañcitā prajā hy ekatyā preteṣu pacyate ||
調伏心是樂,護心勿放逸,有情心所騙,盡受鬼趣苦。

31.58.
[梵] cittasya hi samyamaḥ sukhaṃ cittaṃ rakṣata mā pramadyata |
citte tu surakṣite prajā hy ekatyā manujeṣu modate ||
調伏心是樂,護心勿放逸,有情善護心,盡受人趣樂。
[法集要頌經] 降心則致樂,護心勿復調,

31.59.
[梵] cittasya hi samyamaḥ sukhaṃ cittaṃ rakṣata mā pramadyata |
citte tu surakṣite prajā hy ekatyā svargeṣu modate ||
調伏心是樂,護心勿放逸,有情善護心,盡受天趣樂。

31.60.
[梵] cittasya hi samyamaḥ sukhaṃ cittaṃ rakṣata mā pramadyata |
citte tu surakṣite prajā hy ekatyā nirvāṇaṃ āpnute ||
調伏心是樂,護心勿放逸,有情善護心,能得於涅槃。
[出曜經] 護心勿復調,心為眾妙門,護而不漏失,便在泥洹門。
[法集要頌經] 護心勿復調,心為眾妙門,護而不漏失,便在圓寂道。

32.bhikṣuvargo苾芻品
32.1.
[梵] piṇḍacārikāya bhikṣave hy ātmabharāya hi nānyapoṣiṇe |
devāḥ spṛhayanti tāyine hy upaśāntāya sadā smṛtātmane ||
苾芻行乞食,但維持此身,不長養他物,諸天羨慕佛,寂靜常有念。
[出曜經] 比丘乞求,以得無積,天人所譽,生淨無穢。
[法集要頌經] 苾芻若乞食,以得勿積聚,天人所歎譽,生淨無瑕穢。
cf. ud.3.7
piṇḍapātikassa bhikkhuno, attabharassa anaññaposino,
devā pihayanti tādino, upasantassa - sadā satīmato.

32.2. cf. dhp142
[梵] piṇḍapātikāya bhikṣave hy ātmabharāya hi nānyapoṣiṇe |
devāḥ spṛhayanti tāyine na tu satkārayaśo ’bhikāṅkṣine ||
苾芻行乞食,但維持此身,不長養他物,諸天羨慕佛,不求敬與名。
[出曜經] 比丘為慈,愛敬佛教,深入止觀,滅行乃安。
[法集要頌經] 苾芻為慈愍,愛敬於佛教,深入妙止觀,滅穢行乃安。
 cf. ud.3.8
Piṇḍapātikassa bhikkhuno, Attabharassa anaññaposino
devā pihayanti tādino -No ce saddasilokanissito.
苾芻行乞食,但維持此身,不長養他物,諸天羨慕佛,不依敬與名。

32.3.
[梵] sarvakarmajahasya bhikṣuṇe dhunvānasya puraskṛtaṃ rajaḥ |
amamasya sadā sthitātmano hy artho nāsti janasya lāpanam ||
苾芻捨諸業,抖落眼前塵,無我堅住者,人言無有義。
[出曜經] 比丘盡諸愛,捨愛去貢高,無我去吾我,此義孰不親。
[法集要頌經] 苾芻諸愛盡,捨愛去貢高,無我去吾我,此義孰不親。
cf. ud.3.1
Sabbakammajahassa bhikkhuno, Dhunamānassa purekataṁ rajaṁ,
Amamassa ṭhitassa tādino, Attho natthi janaṁ lapetave.

32.4.
[梵] tudanti vācābhir asamyatā janāḥ śarair hi saṃgrāmagataṃ yathā gajam |
śrutvā tu vācāṃ paruṣām udīritām adhivāsayed bhikṣur aduṣṭacittaḥ ||
未調眾以言傷人,如以箭害戰中象,苾芻聞惡所說言,心無瞋恚能堪忍。
未調眾生以言傷人,如以箭傷害戰場中的象,苾芻聞惡言,心無瞋能忍。
[出曜經] 當知是法,身之出要,如象御敵,比丘習行。
[法集要頌經] 當知是法行,身之出要徑,如象御強敵,苾芻恒習行。
cf. ud.4.8
Tudanti vācāya janā asaññatā, Sarehi saṅgāmagataṁ va kuñjaraṁ,
Sutvāna vākyaṁ pharusaṁ udīritaṁ, Adhivāsaye bhikkhu aduṭṭhacitto” ti.

32.5.
[梵] yas tv alpajīvī laghur ātmakāmo yatendriyaḥ sarvagatiḥ pramuktaḥ |
anokasārī hy amamo nirāśaḥ kāmaṃ jahaś caikacaraḥ sa bhikṣuḥ ||
若易活輕利,希求己利益,諸根已調伏,已離一切趣。
追逐無家者,無我無所求,捨諸欲獨行,彼實為苾芻。
若生活簡單、輕利、希求己利解脫、諸根已調、已離一切趣、逐於無家、無我、無求、捨欲、獨行,彼實為苾芻。
[出曜經] 人不壽劫,內與心諍,護身念諦,比丘惟安。
[法集要頌經] 人不壽劫盡,內與自心諍,護身念道諦,苾芻惟淨安。
cf. ud.3.9
Asippajīvī lahu atthakāmo, Yatindriyo sabbadhi vippamutto,
Anokasārī amamo nirāso, Hitvā mānaṁ ekacaro - sa bhikkhū” ti.

32.6. cf.dhp375-376
[梵] mātraṃ bhajeta pratirūpaṃ śuddhājīvo bhavet sadā |
pratisaṃstāravṛttiḥ syād ācārakuśalo bhavet |
tataḥ pramodyabahulaḥ smṛto bhikṣuḥ parivrajet ||
僅交往等友,生活應清淨,行為須友善,應善巧於行,是故彼多樂,有念苾芻出家。
[出曜經] 念親同朋友,正命無雜糅,施知應所施,亦令威儀具,比丘備眾行,乃能盡苦際。
[法集要頌經] 念親同朋友,正命無雜糅,施知應所施,亦合威儀具,苾芻備眾行,乃能盡苦際。

32.7. cf.dhp362
[梵] hastasamyataḥ pādasamyato vācā samyataḥ sarvasamyataḥ |
ādhyātmarataḥ samāhito hy ekaḥ saṃtuṣito hi yaḥ sa bhikṣuḥ ||
調御手與足,言語及一切,喜禪定獨居,知足名苾芻。
[出曜經] 手足莫妄犯,節言慎所行,常內樂定意,守行謂比丘。

32.8. cf.dhp364
[梵] dharmārāmo dharmarato dharmam evānucintayan |
dharmaṃ cānusmaran bhikṣur dharmān na parihīyate ||
樂法喜於法,且隨思惟法,憶念法苾芻,不從法退失。
[出曜經] 樂法欲法,思惟安法,比丘依法,正而不費。
[法集要頌經] 樂法意欲法,思惟安隱法,苾芻依法行,正而勿廢忘。

32.9. cf.dhp373
[梵] śunyāgāraṃ praviṣṭasya prahitātmasya bhikṣuṇaḥ |
amānuṣā ratir bhavati samyag dharmān vipaśyataḥ ||
已入於空室,苾芻心專一,審觀於諸法,能得天人樂。
[出曜經] 當學入空,比丘靜居,樂非人處,觀察等法。
[法集要頌經] 當學入空定,苾芻常安靜,愛樂非人處,觀察平等法。

32.10. cf.dhp374
[梵] yato yataḥ saṃspṛśati skandhānām udayavyayam |
prāmodyaṃ labhate tatra prītyā sukham analpakam |
tataḥ prāmodyabahulaḥ smṛto bhikṣuḥ parivrajet ||
若人能親觸:諸蘊之生滅。彼中能得歡,喜與眾多樂,是故彼多歡,有念苾芻出家。
[出曜經] 當制五陰,服意如水,清淨和悅,為甘露味。
[法集要頌經] 當制於五蘊,服意如水流,清淨恒和悅,為飲甘露味。

32.11.
[梵] yathāpi parvataḥ śailo vāyunā na prakampate |
evaṃ rāgakṣayād bhikṣuḥ śailavan na prakampate ||
如彼石岩山,不為風所動,苾芻貪盡故,如岩不傾動。

32.12.
[梵] yathāpi parvataḥ śailo vāyunā na prakampate |
evaṃ dveṣakṣayād bhikṣuḥ śailavan na prakampate ||
如彼石岩山,不為風所動,苾芻瞋盡故,如岩不傾動。

32.13.cf.ud.3.4
[梵] yathāpi parvataḥ śailo vāyunā na prakampate |
evaṃ mohakṣayād bhikṣuḥ śailavan na prakampate ||
如彼石岩山,不為風所動,苾芻癡盡故,如岩不傾動。
[出曜經] 如彼極峻山,不為風所動,比丘盡愚癡,所在不傾動。
[法集要頌經] 如彼極峻山,不為風所動,苾芻盡愚癡,所在不傾動。

32.14.
[梵] yathāpi parvataḥ śailo vāyunā na prakampate |
evaṃ mānakṣayād bhikṣuḥ śailavan na prakampate ||
如彼石岩山,不為風所動,苾芻慢盡故,如岩不傾動。

32.15.
[梵] yathāpi parvataḥ śailo vāyunā na prakampate |
evaṃ lobhakṣayād bhikṣuḥ śailavan na prakampate ||
如彼石岩山,不為風所動,苾芻貪盡故,如岩不傾動。

32.16.
[梵] yathāpi parvataḥ śailo vāyunā na prakampate |
evaṃ tṛṣṇākṣayād bhikṣuḥ śailavan na prakampate ||
如彼石岩山,不為風所動,苾芻愛盡故,如岩不傾動。

32.17. cf.dhp367
[梵] yasya samnicayo nāsti yasya nāsti mamāyitam |
asantaṃ śocate naiva sa vai bhikṣur nirucyate |
若無有積聚,若無有取著,無所有不憂,乃名真苾芻。
[出曜經] 一切名色,非有莫惑,不近不愛,乃為比丘。
[法集要頌經] 一切諸名色,非有莫生惑,不近則不愛,乃名真苾芻。

32.18. cf.dhp266
[梵] bhikṣur na tāvatā bhavati yāvatā bhikṣate parān |
veśmān dharmān samādāya bhikṣur bhavati na tāvatā ||
所謂比丘者,非但以乞食,受持在家法,是何名比丘?
[出曜經] 比丘非別,慢誕無戒,捨貪思道,乃應比丘。
[法集要頌經] 苾芻非剃髮,慢誕無戒律,捨貪思惟道,乃應真苾芻。
1.雜阿含97
所謂比丘者,非但以乞食,受持在家法,是何名比丘?
2.別譯雜阿含263
不必從他乞,得名為比丘,雖具在家法,正修於梵行。
3.Catumahārājasuttaṃ
From the VRI Chaṭṭa Saṅgāyana edition. PTS: SN, I, 182.
“Na tena bhikkhako hoti, yāvatā bhikkhate pare;
vissaṃ dhammaṃ samādāya, bhikkhu hoti na tāvatā.
4.Enomoto 1994, no.0097
bhikṣur na tāvatā bhavati yāvatā bhikṣate parān |
veśmān dharmān samādāya bhikṣur bhavati na tāvatā ||

32.19. cf. dhp267, uv11.12
[梵] yas tu puṇyaṃ ca pāpaṃ ca prahāya brahmacaryavān |
viśreṇayitvā carati sa vai bhikṣur nirucyate ||
若已捨福惡,具有梵行者,觀察已而行,彼實名苾芻。
1.雜阿含97
於功德過惡,俱離修正行,其心無所畏,是則名比丘。
2.別譯雜阿含263
福果及惡報,俱斷無相著,乾竭諸有結,是名比丘法。
3.Catumahārājasuttaṃ
From the VRI Chaṭṭa Saṅgāyana edition. PTS: SN, I, 182.
“Yodha puññañca pāpañca, bāhitvā brahmacariyaṃ;
saṅkhāya loke carati, sa ve bhikkhūti vuccatī”ti.
4.Enomoto 1994, no.0097
yas tu puṇyaṃ ca pāpaṃ ca prahāya brahmacaryavā(n) |
viśreṇayitvā carati sa vai bhikṣur nirucyate ||

32.20. cf.dhp368
[梵] maitrāvihārī yo bhikṣuḥ prasanno buddhaśāsane |
adhigacchet padaṃ śāntam asecanakadarśanam ||
若苾芻住慈,信敬於佛教,能得寂靜跡,能得殊妙見。
[出曜經] 比丘得慈定,承受諸佛教,極得滅盡跡,無親慎莫睹。
[法集要頌經] 苾芻得慈定,承受諸佛教,極得滅盡跡,無親慎莫覩。

32.21. cf.dhp368
[梵] maitrāvihārī yo bhikṣuḥ prasanno buddhaśāsane |
adhigacchet padaṃ śāntaṃ saṃskāropaśamaṃ sukham ||      
若苾芻住慈,信敬於佛教,能得寂靜跡,諸行寂靜樂。

32.22. cf.dhp368, uv.6.7
[梵] maitrāvihārī yo bhikṣuḥ prasanno buddhaśāsane |
abhavyaḥ parihāṇāya nirvāṇasyaiva so ’ntike ||            
若苾芻住慈,信敬於佛教,不可能退墮,彼實近涅槃。

32.23.
[梵] udagracittaḥ sumanā hy abhibhūya priyāpriyam |
prāmodyabahulo bhikṣur duḥkhakṣayam avāpnuyāt ||
心喜極歡悅,已伏喜不喜,苾芻多熙怡,能得諸苦盡。
[出曜經] 心喜極歡悅,如以愛念者,比丘多熙怡,盡空無根源。
[法集要頌經] 心喜極歡悅,加以受念者,苾芻多熙怡,盡空無根源。

32.24. cf.dhp378
[梵] śāntakāyaḥ ... śāntavāksusamāhitaḥ |
vāntalokāmiṣo bhikṣur upaśānto nirucyate ||
息身.......攝口亦乃善,已除世染著,苾芻為寂靜。 
[出曜經] 息身而息意,攝口亦其善,捨世謂比丘,渡淵無有礙。
[法集要頌經] 息身而息意,攝口亦乃善,捨世為苾芻,度苦無有礙。

32.25. cf.dhp372
[梵] nāsty aprajñasya vai dhyānaṃ prajñā na dhyāyato ’sti ca |
yasya dhyānaṃ tathā prajñā sa vai nirvāṇasāntike ||
無慧者無定,無定者無慧,兼具定與慧,彼實近涅槃。
[出曜經] 無禪不智,無智不禪,道從禪智,得近泥洹。
[法集要頌經] 無禪則無智,無智則無禪,道從禪智生,得近圓寂路。

32.26. cf.dhp375
[梵] tasmād dhyānaṃ tathā prajñām anuyujyeta paṇḍitaḥ |
tasyāyaṃ ādir bhavati tathā prājñasya bhikṣuṇaḥ ||
以是故智者,應修定與慧,彼有慧苾芻,以此為首先。

32.27. cf. uv.31.50, dhp185
[梵] saṃtuṣṭir indriyair guptiḥ prātimokṣe ca saṃvaraḥ |
mātrajñatā ca bhakteṣu prāntaṃ ca śayanāsanam ||
adhicitte samāyogaṃ yasyāsau bhikṣur ucyate ||
知足護諸根,別解脫律儀,於飲食知量,及邊際床座。勤修增上心,此名為苾芻。
[出曜經] 禪無放逸,莫為欲亂,無吞洋銅,自惱燋形。
[法集要頌經] 禪行無放逸,莫為欲亂心,無吞洋銅汁,自惱燋形軀。

32.28.
[梵] yasya kāyena vācā ca manasā ca na duṣkṛtam |
kalyāṇaśīlaṃ āhus taṃ hrīmantaṃ bhikṣum uttamam ||
若以身與語,及意不作惡,稱彼有善戒,有慚苾芻勝。
[出曜經] 能自護身口,護意無有惡,後獲禁戒法,故號為比丘。
[法集要頌經] 能自護身口,護意無有惡,後獲禁戒法,故號為苾芻。

32.29.
[梵] dharmāḥ subhāvitā yasya saptasambhodhapakṣikāḥ |
kalyāṇadharmaṃ āhus taṃ sadā bhikṣuṃ samāhitam ||
諸有能善修,七等覺支法,此名為妙法,常有定苾芻。
[出曜經] 諸有修善法,七覺意為本,此名為妙法,故曰定比丘。
[法集要頌經] 諸有修善法,七覺意為本,此名為妙法,故名定苾芻。

32.30.
[梵] ihaiva yaḥ prajānāti duḥkhasya kṣayaṃ ātmanaḥ |
kalyāṇaprajñaṃ āhus taṃ sadā śīlam anāsravam ||
若於此世間,能知己苦盡,此名為善智,此戒常無漏。
[出曜經] 如今現所說,自知苦盡源,此名為善本,是無漏比丘。
[法集要頌經] 如今現所說,自知苦盡源,此名為善本,是無漏苾芻。

32.31. cf.dhp271
[梵] na śīlavratamātreṇa bahuśrutyena vā punaḥ |
tathā samādhi lābhena viviktaśayanena vā ||
na śīla-vrata-mātreṇa bahu-śrutyena vā punaḥ |
不  戒    律       僅       多        聞     或    再
tathā samādhi-lābhena vivikta-śayanena vā ||
如是     三昧     力           獨         居      或
不以戒律行,或由於多聞,如是三昧力,或由於獨居。
[出曜經] 不以持戒力,及以多聞義,正使得定慧,不著於文飾,比丘有所持,盡於無漏行。
[法集要頌經] 不以持戒力,及以多聞義,正使得定意,不著於文飾。

32.32. cf.dhp272
[梵] bhikṣur viśvāsaṃ āpadyed aprāpte hy āsravakṣaye |
spṛśet tu sambodhisukham akāpuruṣasevitam ||
未至諸漏盡,苾芻有所倚,然觸正覺樂,非鄙夫所得。
[此句續上頌:不以戒律行,或由於多聞,如是三昧力,或由於獨居,未至諸漏盡,苾芻有所倚,然觸正覺樂,非鄙夫所得。]
[出曜經] 當觀正覺樂,勿近於凡夫,觀此現世事,分別於五陰。
[法集要頌經] 苾芻有所倚,盡於無漏行,當觀正覺樂,勿近於凡夫。

32.33. cf. SN.3.8.
[梵] tāpajāto hy ayaṃ lokaḥ skandhā nātmeti manyate |
manyate yena yenāhaṃ tat tad bhavati cānyathā ||
此世間熱惱生,認為:蘊不是我。不論我如何想,彼(下一生)與彼(我所想)有別。[離蘊計我]
[法集要頌經] 觀此現世事,分別於五蘊,修行勿作惡,必強自制心。捨家而得解,意猶復染著。
佛本行集經卷第三十二T03,805b
爾時,世尊見諸眾生,著於諸見,或有眾生,以於欲火,燒然其體,或瞋恚火,或愚癡火,熱燒其體,著於欲事,欲事惱故,即生歡樂,瞋恚癡等,一切亦然。
cf. ud.3.10
ayaṁ loko santāpajāto phassapareto, rogaṁ vadati attato,
yena yena hi maññati tato taṁ hoti aññathā.
世間熱惱生,為觸所征服,人說病為我,不論如何想,此與彼有別。

32.34.
[梵] loko ’yam anyathā bhūto bhavasakto bhave rataḥ |
bhavābhinandī satataṃ bhavān na parimucyate ||
世間已成餘,著有樂於有,若常樂於有,不能解脫有。
[出曜經] 為之為之,必強自制,捨家而解,意猶復染。
行懈緩者,勞意弗除,非淨梵行,焉致大寶?
佛本行集經卷第三十二T03,805b
而世尊見諸眾生等,為三毒火之所焚燒,即說如是師子吼言:此世間中,諸眾生輩,為有所纏,精勤造業,得於是形,身為大患。處處念著,所生邪意,即常增長,如所增長,即成此有。以有著故,於諸世間,有諸眾生;以有著故,還思念有,即成於有。而其彼等一切眾生,所有之處,即彼有處,受於有苦。
cf. ud.3.10
aññathābhāvi bhavasatto loko bhavapareto, bhavam-evābhinandati,
yad-abhinandati taṁ bhayaṁ, yassa bhāyati taṁ dukkhaṁ.
成為其他者,世間有所著,有所伏,樂於有,若樂彼則是怖,若有怖,則是苦。

32.35. cf. ud.3.10
[梵] yan nandate sa hi bhavo duḥkhasya sa bibheti ca |
uṣyate bhavahānāya brahmacaryaṃ mamāntike ||
若歡喜於有,彼能破於苦,為了捨棄有,於我邊梵行。
若歡喜於有,則是苦,為破壞苦,為捨棄有,於我邊修梵行。
佛本行集經卷第三十二T03,805b
若能滅於彼諸有苦,於此法入,學行梵行,是名梵行。
cf. ud.3.10
yad-abhinandati taṁ bhayaṁ, yassa bhāyati taṁ dukkhaṁ.
bhavavippahānāya kho panidaṁ brahmacariyaṁ vussati.
若樂彼則是怖,若有怖,則是苦。為了捨棄有,安住於梵行。

32.36.
[梵] ye bhavena bhavasyaiva prāhur niḥsaraṇaṃ sadā |
aniḥsṛtān bhavā sarvāṃs tān vadāmi sadā v aham ||?
若說以有出離有,我說:彼一切不能出離有。
佛本行集經卷第三十二T03,805b
若有沙門及婆羅門,以著有患,知出諸有,彼等皆名無著諸有,如是知已,能出諸有,我如是說。若復沙門及婆羅門,以有而說,欲脫諸有,彼等一切不名脫有,我如是說。如是之人,墮於邪道,名受大苦,我如是說。捨於世間一切邪道,盡彼一切諸苦業果,既盡諸苦,即名無有。
cf. ud.3.10
ye hi keci samaṇā vā brāhmaṇā vā bhavena bhavassa vippamokkham-āhaṁsu,
sabbe te avippamuttā bhavasmā ti vadāmi.
不論沙門婆羅門,說以有解脫有,我說:彼一切不能解脫有。
Ye vā pana keci samaṇā vā brāhmaṇā vā vibhavena bhavassa nissaraṇam-āhaṁsu,
sabbe te anissaṭā bhavasmā ti vadāmi.
不論沙門婆羅門,說以無有出離有,我說:彼一切不能出離有。

32.37.
[梵] pratītya duḥkham upadhiṃ bhavaty upadhisaṃbhavam |
kṣayāt sarvopadhīnāṃ tu nāsti duḥkhasya saṃbhavaḥ ||
緣取著有苦,因取著存有,一切取滅故,無有苦出現。
cf. ud.3.10
upadhiṁ paṭicca dukkham idaṁ sambhoti,
sabbūpādānakkhayā natthi dukkhassa sambhavo.
緣於取,此苦生。因一切取盡,無有苦生。

32.38.
[梵] anityā hi bhavāḥ sarve duḥkhā vipariṇāminaḥ |
paśyataḥ prajñayā sarve kṣīyante nābhinanditāḥ ||
一切有無常、苦、變異,以智而見者,一切滅不喜,
佛本行集經卷第三十二T03,805b
此是世間,眾生我見,各各皆以無明所欺,樂著諸有,著諸有已,即不能得解脫諸苦。若復有人,於一切處觀察諸有,於一切處未遠離有,而一切處並在於有,既住在有,是名無常,是名為苦,是名無實。於無實法,如是如是,如實正智,應當觀知。若能如是正智觀者,即盡諸有,及愛盡已,於無有處亦不心念,是則名為得滅。
cf. ud.3.10
Lokam-imaṁ passa puthū avijjāya paretā, bhūtā bhūtaratā bhavā aparimuttā.
你看此世界!凡夫為無明所伏,眾生樂於有,不能離於有。
Ye hi keci bhavā sabbadhi sabbattatāya,
sabbe te bhavā aniccā dukkhā vipariṇāmadhammā.
任何有,不論何處,不論何方面。彼一切有無常、苦、變異法。
Evam-etaṁ yathābhūtaṁ, sammappaññāya passato,
Bhavataṇhā pahīyati, vibhavaṁ nābhinandati.
如是以正智如實見此。有貪盡,不樂無有。

32.39.
[梵] nirvṛtasya sadā bhikṣor āyatyām upaśāmyate |
abhibhūto bhavaḥ sarvo duḥkhāntaḥ sa nirucyate ||
已解脫苾芻,於當來寂靜,一切有已伏,稱彼至苦邊。
佛本行集經卷第三十二T03,805c
比丘既得滅已,即更不生於後世有,不受後身,即能降伏一切眾魔,即得勝於一切鬥陣,即一切處得大利益,於諸有處,不念不思。
cf. ud.3.10
Sabbaso taṇhānaṁ khayā asesavirāganirodho Nibbānaṁ.
因一切貪盡,得無餘、離欲、滅盡的涅槃。
Tassa nibbutassa bhikkhuno, anupādānā punabbhavo na hoti.
已解脫的苾芻無取故,無有後有。
Abhibhūto Māro vijitasaṅgāmo, Upaccagā sabbabhavāni tādī” ti.
已伏戰場中的勝利者-魔,此人越過一切有。

32.40.
[梵] sadopaśāntacittasya vastucchinnasya bhikṣuṇaḥ |
vikṣīṇo jātisaṃsāro mukto ’sau mārabandhanāt ||
永得寂靜心,有已斷苾芻,已盡生輪迴,彼脫魔羅縛。
[出曜經] 心得永休息,比丘攝意行,以盡老病死,便脫魔縛著。
[法集要頌經] 習行懈緩者,勞意勿除之,非淨則梵行,焉致大財寶。
心得永休息,苾芻攝意行,以盡老病死,便脫魔羅縛。
cf. ud.4.10
Upasantasantacittassa netticchinnassa bhikkhuno,
Vikkhīṇo jātisaṁsāro mutto so Mārabandhanā” ti.

32.41.
[梵] sadopaśāntacittasya vastucchinnasya bhikṣuṇaḥ |
vikṣīṇo jātisaṃsāro nāstīdānīṃ punar bhavaḥ ||
永得寂靜心,有已斷苾芻,已盡生輪迴,今不復受有。
[出曜經] 心以得永寂,比丘攝意行,以盡老病死,更不復受有。
[法集要頌經] 心已得永寂,苾芻攝意行,以盡老病死,更不復受有。

32.42.
[梵] anavasrutacittasya vastucchinnasya bhikṣuṇaḥ |
vikṣīṇo jātisaṃsāro mukto ’sau mārabandhanāt ||
  已壞    生    輪迴     解脫   此   魔羅       縛
永得無漏心,有已斷苾芻,已盡生輪迴,彼脫魔羅縛。

32.43.
[梵] anavasrutacittasya vastucchinnasya bhikṣuṇaḥ |
vikṣīṇo jātisaṃsāro nāstīdānīṃ punar bhavaḥ ||
永得無漏心,有已斷苾芻,已盡生輪迴,今不復受有。
[出曜經] 無有結使心,比丘攝意行,以盡老病死,更不復受有。

32.44.
[梵] vikṣīṇabhavatṛṣṇasya vastucchinnasya bhikṣuṇaḥ |
vikṣīṇo jātisaṃsāro mukto ’sau mārabandhanāt ||
已壞諸有貪,有已斷苾芻,已盡生輪迴,彼脫魔羅縛。

32.45.
[梵] vikṣīṇabhavatṛṣṇasya vastucchinnasya bhikṣuṇaḥ |
vikṣīṇo jātisaṃsāro nāstīdānīṃ punar bhavaḥ ||
已壞諸有貪,有已斷苾芻,已盡生輪迴,今不復受有。
[出曜經] 以斷於愛根,比丘攝意行,以盡老病死,更不復受有。
[法集要頌經] 以斷於愛相,苾芻攝意行,以盡老病死,更不復受有。
無有結使心,苾芻攝意行,以盡老病死,更不復受有。

32.46.
[梵] ucchinnabhavatṛṣṇasya vastucchinnasya bhikṣuṇaḥ |
vikṣīṇo jātisaṃsāro mukto ’sau mārabandhanāt ||
已斷諸有貪,有已斷苾芻,已盡生輪迴,彼脫魔羅縛。

32.47.
[梵] ucchinnabhavatṛṣṇasya vastucchinnasya bhikṣuṇaḥ |
vikṣīṇo jātisaṃsāro nāstīdānīṃ punar bhavaḥ ||
已斷諸有貪,有已斷苾芻,已盡生輪迴,今不復受有。
[出曜經] 不以斷有根,比丘攝意行,以盡老病死,更不復受有。
比丘攝意行,以盡老病死,更不復受有,以脫於魔界。
[法集要頌經] 不能斷有根,苾芻攝意行,以盡老病死,更不復受有。
cf. ud.4.9
Ucchinnabhavataṇhassa, santacittassa bhikkhuno,
Vikkhīṇo jātisaṁsāro, ~ natthi tassa punabbhavo” ti.

32.48.
[梵] uttīrṇo yena vai paṅko marditā grāmakaṇṭakāḥ |
yaś ca rāgakṣayaṃ prāptaḥ sa vai bhikṣur nirucyate ||
若已度淤泥,已碎村落刺,若欲盡已至,彼實名苾芻。
[法集要頌經] 能斷三毒根,苾芻攝意行,以盡老病死,更不復受有,以脫於魔界。
貪心聚落刺,苾芻應思惟,若能遠離彼,佛說真苾芻。

32.49.
[梵] uttīrṇo yena vai paṅko marditā grāmakaṇṭakāḥ |
yaś ca dveṣakṣayaṃ prāptaḥ sa vai bhikṣur nirucyate ||
若已度淤泥,已碎村落刺,若瞋盡已至,彼實名苾芻。
[法集要頌經] 瞋心聚落刺,苾芻應思惟,若能遠離彼,佛說真苾芻。

32.50.
[梵] uttīrṇo yena vai paṅko marditā grāmakaṇṭakāḥ |
yaś ca mohakṣayaṃ prāptaḥ sa vai bhikṣur nirucyate ||
若已度淤泥,已碎村落刺,若癡盡已至,彼實名苾芻。
[法集要頌經] 癡心聚落刺,苾芻應思惟,若能遠離彼,佛說真苾芻。
cf.ud.3.2
Yassa nittiṇṇo paṅko ca, Maddito kāmakaṇṭako,
Mohakkhayaṁ anuppatto, Sukhadukkhesu na vedhati sa bhikkhu
若已度淤泥,已碎村落刺,若癡盡已至,彼苾芻苦樂中不受。

32.51.
[梵] uttīrṇo yena vai paṅko marditā grāmakaṇṭakāḥ |
yaś ca mānakṣayaṃ prāptaḥ sa vai bhikṣur nirucyate ||
若已度淤泥,已碎村落刺,若慢盡已至,彼實名苾芻。
[法集要頌經] 慢心聚落刺,苾芻應思惟,若能遠離彼,佛說真苾芻。
慳悋聚落刺,苾芻應思惟,若能離慳悋,佛說真苾芻。

32.52.
[梵] uttīrṇo yena vai paṅko marditā grāmakaṇṭakāḥ |
yaś ca lobhakṣayaṃ prāptaḥ sa vai bhikṣur nirucyate ||
若已度淤泥,已碎村落刺,若貪盡已至,彼實名苾芻。

32.53.
[梵] uttīrṇo yena vai paṅko marditā grāmakaṇṭakāḥ |
yaś ca tṛṣṇākṣayaṃ prāptaḥ sa vai bhikṣur nirucyate ||
若已度淤泥,已碎村落刺,若欲盡已至,彼實名苾芻。

32.54.
[梵] yena jitāgrāmakaṇṭakā hy ākrośāś ca vadhāś ca bandhanaṃ ca |
yaḥ parvatavat sthito hy aneyaḥ sukhaduḥkhena na vethate sa bhikṣuḥ ||
已勝村落刺,及罵殺與縛,如山住不移,苾芻苦樂不動搖。
[出曜經] 以勝叢林刺,及除罵詈者,猶如憑泰山,比丘不受苦。
[法集要頌經] 以勝叢林刺,及除罵詈者,猶憑妙高山,苾芻不受苦。
cf.ud.3.3
Yassa jito kāmakaṇṭako,Akkoso ca vadho ca bandhanañ-ca,
Pabbato viya so ṭhito anejo, Sukhadukkhesu na vedhati sa bhikkhu.

32.55.
[梵] yo nātyasaraṃ na cātyalīyaṃ jñātvā vitatham imaṃ hi sarvalokam |
sa tu bhikṣur idaṃ jahāt apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||
若不極行不極著,已知諸世界虛妄,苾芻捨此彼,如蛇蛻舊皮。
[出曜經] 不念今後世,觀世如幻夢,比丘勝彼此,如蛇脫故皮。
[法集要頌經] 不念今後世,觀世如幻夢,苾芻勝彼此,如蛇脫故皮。

32.56. cf.uv.18.21
[梵] yo rāgam udācchinatty aśeṣaṃ bisapuṣpam iva jaleruhaṃ vigāhya |
sa tu bhikṣur idaṃ jahāt apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||
若貪斷無餘,如斷水生蓮,苾芻捨此彼,如蛇蛻舊皮。
[出曜經] 能斷愛根本,盡竭欲深泉,比丘勝彼此,如蛇脫故皮。

32.57. cf.uv.18.22
[梵] yo dveṣam udācchinatty aśeṣaṃ bisapuṣpam iva jale ruhaṃ vigāhya |
sa tu bhikṣur idaṃ jahāt apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||
若瞋斷無餘,如斷水生蓮,苾芻捨此彼,如蛇蛻舊皮。

32.58. cf.uv.18.23
[梵] yo moham udācchinatty aśeṣaṃ bisapuṣpam iva jale ruhaṃ vigāhya |
sa tu bhikṣur idaṃ jahāt apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||
若癡斷無餘,如斷水生蓮,苾芻捨此彼,如蛇蛻舊皮。

32.59. cf.uv.18.24
[梵] yo mānam udācchinatty aśeṣaṃ bisapuṣpam iva jale ruhaṃ vigāhya |
sa tu bhikṣur idaṃ jahāt apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||
若慢斷無餘,如斷水生蓮,苾芻捨此彼,如蛇蛻舊皮。

32.60.
[梵] yo lobham udācchinatty aśeṣaṃ bisapuṣpam iva jale ruhaṃ vigāhya |
sa tu bhikṣur idaṃ jahāt apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||
若貪斷無餘,如斷水生蓮,苾芻捨此彼,如蛇蛻舊皮。
 
32.61. cf.uv.18.25
[梵] tṛṣṇāṃ ya udācchinatty aśeṣaṃ bisapuṣpam iva jale ruhaṃ vigāhya |
sa tu bhikṣur idaṃ jahāt apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||
若愛斷無餘,如斷水生蓮,苾芻捨此彼,如蛇蛻舊皮。
[法集要頌經] 能斷愛根本,盡竭欲深泉,苾芻勝彼此,如蛇脫故皮。

32.62. cf.SN.1.1
[梵] yas tu utpalitaṃ nihanti rāgaṃ visṛtaṃ sarpaviṣaṃ yathauṣadhena |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||
若壞已生欲,如藥壞蛇毒,苾芻捨此彼,如蛇蛻舊皮。
[法集要頌經] 調伏貪愛念,如藥解蛇毒,苾芻能破壞,如蛇脫故皮。 

32.63.
[梵] yas tu utpalitaṃ nihanti dveṣaṃ visṛtaṃ sarpaviṣaṃ yathauṣadhena |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||
若壞已生瞋,如藥壞蛇毒,苾芻捨此彼,如蛇蛻舊皮。
[法集要頌經] 調伏瞋恚念,如藥解蛇毒,苾芻能破壞,如蛇脫故皮。

32.64.
[梵] yas tu utpalitaṃ nihanti mohaṃ visṛtaṃ sarpaviṣaṃ yathauṣadhena |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||
若壞已生癡,如藥壞蛇毒,苾芻捨此彼,如蛇蛻舊皮。
[法集要頌經] 調伏愚癡念,如藥解蛇毒,苾芻能破壞,如蛇脫故皮。 

32.65.
[梵] yas tu utpalitaṃ nihanti mānaṃ visṛtaṃ sarpaviṣaṃ yathā_auṣadhena |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||
若壞已生慢,如藥壞蛇毒,苾芻捨此彼,如蛇蛻舊皮。
[法集要頌經] 調伏憍慢念,如藥解蛇毒,苾芻能破壞,如蛇脫故皮。 
調伏慳悋念,如藥解蛇毒,苾芻能遠離,如蛇脫故皮。

32.66.
[梵] yas tu utpalitaṃ nihanti lobhaṃ visṛtaṃ sarpaviṣaṃ yathauṣadhena |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||
若壞已生貪,如藥壞蛇毒,苾芻捨此彼,如蛇蛻舊皮。

32.67.
[梵] yas tu utpalitaṃ nihanti tṛṣṇāṃ visṛtaṃ sarpaviṣaṃ yathauṣadhena |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||
若壞已生愛,如藥壞蛇毒,苾芻捨此彼,如蛇蛻舊皮。

32.68.
[梵] yo rāgam udācchinatty aśeṣaṃ naḍasetum iva sudurbalaṃ mahaughaḥ |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||
若斷欲無餘,如洪水衝垮脆弱的蘆葦橋,苾芻捨此彼,如蛇蛻舊皮。
[法集要頌經] 貪欲彼若發,斷截如蘆葦,煩惱如海深,苾芻應精進。

32.69.
[梵] yo dveṣam udācchinatty aśeṣaṃ naḍasetum iva sudurbalaṃ mahaughaḥ |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||
若斷瞋無餘,如洪水衝垮脆弱的蘆葦橋,苾芻捨此彼,如蛇蛻舊皮。
[法集要頌經] 瞋恚彼若發,斷截如蘆葦,煩惱如海深,苾芻應精進。 

32.70.
[梵] yo moham udācchinatty aśeṣaṃ naḍasetum iva sudurbalaṃ mahaughaḥ |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||
若斷癡無餘,如洪水衝垮脆弱的蘆葦橋,苾芻捨此彼,如蛇蛻舊皮。
[法集要頌經] 愚癡彼若發,斷截如蘆葦,煩惱如海深,苾芻應精進。

32.71.
[梵] yo mānam udācchinatty aśeṣaṃ naḍasetum iva sudurbalaṃ mahaughaḥ
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||
若斷慢無餘,如洪水衝垮脆弱的蘆葦橋,苾芻捨此彼,如蛇蛻舊皮。
[法集要頌經] 憍慢彼若發,斷截如蘆葦,煩惱如海深,苾芻應精進。
慳悋彼若發,斷截如蘆葦,煩惱如海深,苾芻應精進。

32.72.
[梵] yo lobham udācchinatty aśeṣaṃ naḍasetum iva sudurbalaṃ mahaughaḥ |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||
若斷貪無餘,如洪水衝垮脆弱的蘆葦橋,苾芻捨此彼,如蛇蛻舊皮。

32.73.
[梵] tṛṣṇāṃ ya udācchinatty aśeṣaṃ naḍasetum iva sudurbalaṃ mahaughaḥ |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||
若斷愛無餘,如洪水衝垮脆弱的蘆葦橋,苾芻捨此彼,如蛇蛻舊皮。

32.74. cf.SN.3
[梵] tṛṣṇāṃ ya udācchinatty aśeṣaṃ saritāṃ śīghrajavām aśoṣayajñaḥ |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||
若能斷愛無餘,如枯竭速流的河水,苾芻捨此彼,如蛇蛻舊皮。
cf. SN.3
Yo taṇhamudacchidā asesaṃ, saritaṃ sīghasaraṃ visosayitvā;
so bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ purāṇaṃ.

32.75.
[梵] yaḥ kāmaguṇān prahāya sarvān chittvā kāmagatāni bandhanāni |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||
若捨諸五欲,已斷欲中縛,苾芻捨此彼,如蛇蛻舊皮。
[出曜經] 能斷於五欲,斷於欲根本,比丘勝彼此,如蛇脫故皮。
[法集要頌經] 能斷於五欲,斷於欲根本,苾芻勝彼此,如蛇脫故皮。

32.76.
[梵] yo nīvaraṇāṃ prahāya pañca tv anighaś chinnakathaṃ katho viśalyaḥ |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||
若已捨五障無罪,已斷疑惑無疑刺,苾芻捨此彼,如蛇蛻舊皮。
[出曜經] 能斷於五結,拔於愛欲刺,比丘勝彼此,如蛇脫故皮。
[法集要頌經] 能斷於五結,拔於愛欲刺,苾芻勝彼此,如蛇脫故皮。

32.77. cf.uv.29.56
[梵] yasya vitarkā vidhūpitās tv ādhyātmaṃ vinivartitā hy aśeṣam |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||
若已離諸尋,內轉實無餘,苾芻捨此彼,如蛇蛻舊皮。

32.78.
[梵] yasya hi vanasā na santi kecin mūlaṃ cākuśalasya yasya naṣṭam |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||
若無任何愛,已壞不善根,苾芻捨此彼,如蛇蛻舊皮。
[出曜經] 諸有無家業,又斷不善根,比丘勝彼此,如蛇脫故皮。
[法集要頌經] 諸有無家業,又斷不善根,苾芻勝彼此,如蛇脫故皮。

32.79.
[梵] yasya jvarathā na santi kecin mūlaṃ cākuśalasya yasya naṣṭam |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||
若無有熱惱,已壞不善根,苾芻捨此彼,如蛇蛻舊皮。
[出曜經] 諸不有熱惱,又斷不善根,比丘勝彼此,如蛇脫故皮。
斷欲不遺餘,如拔不牢固,比丘勝彼此,如蛇脫故皮。
愛生而流溢,猶蛇含毒藥,比丘勝彼此,如蛇脫故皮。
諸有斷想觀,內不造其心,比丘勝彼此,如蛇脫故皮。
[法集要頌經] 諸有不熱惱,又斷不善根,苾芻勝彼此,如蛇脫故皮。

32.80.
[梵] yasyānuśayā na santi kecin mūlaṃ cākuśalasya yasya naṣṭam |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||
若無有隨眠,已壞不善根,苾芻捨此彼,如蛇蛻舊皮。

32.81.
[梵] sa bhikṣur yasya śīlāni sa dhyāyī yatra śunyatā |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||
持戒謂苾芻,有靜慮空性,苾芻捨此彼,如蛇蛻舊皮。
[出曜經] 持戒謂比丘,有空乃行禪,行者究其源,無為最為樂。
[法集要頌經] 持戒謂苾芻,有空乃行禪,行空究其源,無為最為樂。

32.82.
[梵] aratiratisaho hi bhikṣur evaṃ ... |
...rāgānuśayaṃ samuddharaṃ hi ||
苾芻忍喜不喜...能斷欲隨眠。
[出曜經] 比丘憂忍憂,分別床臥具,當念無放逸,斷有愛無餘。
[法集要頌經] 苾芻忍所憂,分別床臥具,當習無放逸,斷有愛無餘。
33. brāhmaṇavargo梵志品
33.1. cf.dhp141
[梵] na nagnacaryā na jaṭā na paṅkā no ’nāśanaṃ sthaṇḍilaśāyikā vā |
na rajo malaṃ notkuṭukaprahāṇaṃ śodheta martyaṃ hy avitīrṇakāṅkṣam ||
非裸行結髮,非塗泥絕食,臥地自塵身,非以蹲踞住,令疑未斷者得清淨。
[出曜經] 所謂梵志,不但裸形,居嶮臥棘,名為梵志。
[法集要頌經] 所謂梵志者,不但在裸形,居險臥荊棘,而名為梵志。

33.2. cf.dhp142
[梵] alaṃkṛtaś cāpi careta dharmaṃ kṣānto dānto niyato brahmacārī |
sarveṣu bhūteṣu nidhāya daṇḍaṃ sa brāhmaṇaḥ sa śramaṇaḥ sa bhikṣuḥ ||
嚴身、忍辱、調御、自制、修梵行者應行法,於一切有情,已放下杖,彼是婆羅門,彼是沙門,彼是苾芻。
[出曜經] 棄身無猗,不誦異言,兩行以除,是謂梵志。
[法集要頌經] 棄身無依倚,不誦異法言,惡法而盡除,是名為梵志。 

33.3.
[梵] bhaveṣv eva hi sajyanta eke śramaṇabrāhmaṇāḥ |
antareṇa viṣīdanti hy aprāpyaivāsravakṣayam ||
有些沙門、婆羅門,染著於諸有,沉溺於中間,不能得漏盡。

33.4.
[梵] bhaveṣv eva hi sajyanta eke śramaṇabrāhmaṇāḥ |
vigṛhya vivadantīme bālā hy ekāntadarśinaḥ ||
有些沙門、婆羅門,染著於諸有,邊見愚者執彼後爭吵。
[出曜經] 今世行淨,後世無穢,無習無捨,是謂梵志。
若猗與愛,心無所著,已捨已正,是滅終苦。
諸有無所猗,恒習於正見,常念盡有漏,是謂為梵志。
[法集要頌經] 今世行淨因,後世無穢果,無習諸惡法,是名為梵志。
若倚於愛欲,心無所貪著,已捨已得正,是名滅終苦。
諸有無所倚,恒習於正見,常念盡有漏,是名為梵志。
cf. ud.6.4
Imesu kira sajjanti, eke samaṇabrāhmaṇā,
Viggayha naṁ vivadanti, janā ekaṅgadassino” ti.
有些沙門、婆羅門,染著於此(種種見),邊見者執彼後爭吵。

33.5.
[梵] bhaveṣv eva hi sajyanta eke śramaṇabrāhmaṇāḥ |
antareṇa viṣīdanti aprāpyaivottamaṃ padam ||
有些沙門、婆羅門,染著於諸有,沉溺於中間,不得無上跡。
cf. ud.6.5.
Imesu kira sajjanti, eke samaṇabrāhmaṇā,
Antarā va visīdanti, appatvā va tamogadhan”-ti.

33.6. cf.dhp394
[梵] kiṃ te jaṭābhir durbuddhe kiṃ cāpy ajinaśāṭibhiḥ |
abhyantaraṃ te gahanaṃ bāhyakaṃ parimārjasi ||
6a. kiṃ te jaṭābhir durbuddhe kiṃ cāpy ajinaśāṭibhiḥ |
abhyantaraṃ te kaluṣaṃ bāhyakaṃ parimārjasi ||
愚者!結髮髻,衣鹿皮何益?內心具欲林,形儀徒嚴飾!
[出曜經] 愚者受猥髮,并及床臥具,內懷貪濁意,文飾外何求?
[法集要頌經] 愚者受猥髮,并及床臥具,內懷貪著意,文飾外何求?

33.7. cf.dhp393
[梵] na jaṭābhir na gotreṇa na jātyā brāhmaṇaḥ smṛtaḥ |
yasya satyaṃ ca dharmaṃ ca sa śucir brāhmaṇaḥ sa ca ||
不因髻髮與種族,亦非生為婆羅門。若知諦及法,彼為清淨婆羅門。

33.8. cf.dhp265
[梵] na jaṭābhir na gotreṇa na jātyā brāhmaṇaḥ smṛtaḥ |
yas tu vāhayate pāpāny aṇu sthūlāni sarvaśaḥ ||
vāhitatvāt tu pāpānāṃ brāhmaṇo vai nirucyate ||
不因髻髮與種族,亦非生為婆羅門。若完全捨離微細惡,因惡已除故,稱為婆羅門。
[出曜經] 被服弊惡,躬承法行,閑居思惟,是謂梵志。
見癡往來,墮塹受苦,欲單渡岸,不好他語,唯滅不起,是謂梵志。
截流而渡,無欲如梵,知行以盡,是謂梵志。
[法集要頌經] 被服弊惡衣,躬稟善法行,閑居自思惟,是名為梵志。
見凡愚往來,墮塹受苦惱,欲獨度彼岸,不好他言說,惟滅惡不起,是名為梵志。
截流而已渡,無欲如梵天,智行以盡漏,是名為梵志。

33.9.
[梵] na muṇḍitena śramaṇo na bhoḥ kāreṇa brāhmaṇaḥ |
yasya satyaṃ ca dharmaṃ ca brāhmaṇaḥ śramaṇaḥ sa ca ||
不因剃髮為沙門,亦非稱吉為婆羅門。若知諦及法,彼為沙門、婆羅門。
[出曜經] 非剃為沙門,稱吉為梵志,謂能滅眾惡,是則為道人。
[法集要頌經] 非剃為沙門,稱吉為梵行,若能滅眾惡,是則為道人。

33.10.
[梵] na muṇḍitena śramaṇo na bhoḥ kāreṇa brāhmaṇaḥ |
yas tu vāhayate pāpāny aṇusthūlāni sarvaśaḥ |
vāhitatvāt tu pāpānāṃ brāhmaṇaḥ śramaṇaḥ sa ca ||
不因剃髮為沙門,亦非稱吉為婆羅門。若完全捨離微細惡,因惡已除故,彼為沙門、婆羅門。

33.11.
[梵] nodakena śucir bhavati bahv atra snāti vai janaḥ |
yasya satyaṃ ca dharmaṃ ca sa śucir brāhmaṇaḥ sa ca ||
不以水清淨,多有人沐浴。若知諦及法,彼為清淨婆羅門。
[出曜經] 不以水清淨,多有人沐浴,能除弊惡法,是謂為梵志。
彼以無二,清淨無瑕,諸欲結解,是謂梵志。
出惡為梵志,入正為沙門,棄我眾穢行,是則為捨家。
[法集要頌經] 不以水清淨,多有人沐浴,能除弊惡法,是名為梵志。
彼以不二行,清淨無瑕穢,諸欲斷縛著,是名為梵志。
出家為梵行,入正為沙門,棄捨眾穢行,是則名捨家。
cf. ud.1.9
Na udakena suci hoti bahvettha nahāyatī jano
Yamhi saccañ-ca Dhammo ca, So sucī so ca brāhmaṇo

33.12.
[梵] pravāhya pāpakān dharmān ye caranti sadā smṛtāḥ |
kṣīṇasamyojanā buddhā brāhmaṇās te prakīrtitāḥ ||
已捨諸惡法,若常行正念,盡諸結得覺,稱彼為梵志。
cf. ud.1.5
Bāhitvā pāpake dhamme, Ye caranti sadā satā,
Khīṇasaṁyojanā Buddhā, Te ve lokasmiṁ brāhmaṇā.

33.13.
[梵] yo brāhmaṇo vāhita pāpadharmo niṣkauṭilyo niṣkaṣāyaḥ sthitātmā |
vedāntagaś coṣitabrahmacaryaḥ kālenāsau brahmavādaṃ vadeta ||
[英] The Brâhmana who has cast off all sinfulness, who is without hypocrisy, and who leads a pure life, has reached the perfection (set forth in) the Vedas; his life is a life of holiness (brahmacharya), and when he does speak, his speech is holy.
[梵文分析]
yo brāhmaṇo vāhita pāpadharmo niṣkauṭilyo niṣkaṣāyaḥ sthita-ātmā |
若    婆羅門    已捨     惡法            無諂曲         離染       住     我
veda-antagaś ca uṣita-brahmacaryaḥ kālena asau brahma-vādaṃ vadeta ||
  明    已至    與 已立         梵行           時     彼       梵       說        說
若婆羅門已捨惡法,無諂曲,離染而住,明已至,梵行已立,彼以時說梵論。
cf. ud.1.4
Yo brāhmaṇo bāhitapāpadhammo, Nihuhuṅko nikkasāvo yatatto,
Vedantagū vusitabrahmacariyo, Dhammena so Brahmavādaṁ vadeyya,
Yassussadā Ussada natthi kuhiñci loke” ti.

33.14.
[梵] yasmin na māyā vasate na māno yo vītalobho hy amamo nirāśaḥ |
praṇunnadoṣo hy abhinirvṛtātmā sa brāhmaṇaḥ sa śramaṇaḥ sa bhikṣuḥ ||
若無幻、無慢、離貪、無我、無求、離過、寂滅,彼為婆羅門、婆羅門、苾芻。
[出曜經] 人無幻惑意,無慢無愚惑,無貪無我想,是謂為梵志。
[法集要頌經] 人無幻惑意,無慢無疑惑,無貪無我想,是名為梵。
cf.ud.3.6
“Yamhi na māyā vasati na māno, Yo vītalobho amamo nirāso,
Panunnakodho abhinibbutatto, So brāhmaṇo so samaṇo sa bhikkhū” ti.

33.15. cf.dhp396
[梵] bravīmi brāhmaṇaṃ na_ahaṃ yonijaṃ mātṛ sambhavam |
bho vādī nāma sa bhavati sa ced bhavati sakiṃcanaḥ |
akiṃcanam anādānaṃ bravīmi brāhmaṇaṃ hi tam ||
我不說婆羅門,從母胎生。如執諸煩惱,但名說菩者。若無一切執,是謂婆羅門。
[出曜經] 我不說梵志,託父母生者,彼多眾瑕穢,滅則為梵志。
[法集要頌經] 我不說梵志,託父母生者,彼多眾瑕穢,滅則為梵志。

33.16. cf.dhp391
[梵] yasya kāyena vācā ca manasā ca na duṣkṛtam |
susaṃvṛtaṃ tṛbhiḥ sthānair bravīmi brāhmaṇaṃ hi tam ||
不以身語意,行作諸惡業,制此三處者,是謂婆羅門。
[出曜經] 身口與意,淨無過失,能攝三行,是謂梵志。
[法集要頌經] 身口及與意,清淨無過失,能攝三種行,是名為梵志。

33.17. cf.dhp408
[梵] yo ’karkaśāṃ vijñapanīṃ giraṃ nityaṃ prabhāṣate |
yayā nābhiṣajet kaścid bravīmi brāhmaṇaṃ hi tam ||
若說柔軟語,易知及真實,以此不取著,是謂婆羅門。

33.18. cf.dhp399
[梵] ākrośān vadhabandhāṃś ca yo ’praduṣṭas titikṣate |
kṣānti vratabalopetaṃ bravīmi brāhmaṇaṃ hi tam ||
若無惡能忍,罵與殺及縛,具忍律儀力,是謂婆羅門。
[出曜經] 見罵見擊,默受不怒,有忍辱力,是謂梵志。
[法集要頌經] 見罵見相擊,默受不生怒,有大忍辱力,是名為梵志。

33.19. cf.dhp400
[梵] akrodhanaṃ vratavantaṃ śīlavantaṃ bahu śrutam |
dāntam antimaśārīraṃ bravīmi brāhmaṇaṃ hi tam ||
無瞋具律儀,有戒及多聞,調御最後身,是謂婆羅門。
[出曜經] 若見侵欺,但念守戒,端身自調,是謂梵志。
身為行本,口意無犯,能辦三處,是謂梵志。
[法集要頌經] 若見相侵欺,但念守戒行,端身自調伏,是名為梵志。
身為善行本,口意應無犯,能辨三妙處,是名為梵志。

33.20. cf.dhp404
[梵] asaṃsṛṣṭaṃ gṛhasthebhir anagārais tathobhayam |
anokasāriṇaṃ tuṣṭaṃ bravīmi brāhmaṇaṃ hi tam ||
不與俗人混,不與僧相雜,無家知足者,是謂婆羅門。
[法集要頌經] 能捨於家業,拔於愛欲本,無貪能知足,是名為梵志,

33.21.
[梵] āgataṃ nābhinandanti prakramantaṃ na śocati |
saṅgāt saṃgrāmajin mukto bravīmi brāhmaṇaṃ hi tam ||
已來不歡悅,去亦無憂愁,戰勝離取著,是謂婆羅門。
[出曜經] 來不作歡,去亦不憂,於聚離聚,是謂梵志。
彼習行人持心牢固毀譽不動,見有來者不孚用歡,設見去者亦不用憂,若在大眾若復離眾,心恒平等亦無高下。是故說曰:來不作歡,去亦不憂,於聚離聚,是謂梵志。
cf. ud.1.8
Āyantiṁ nābhinandati, pakkamantiṁ na socati,
Saṅgā Saṅgāmajiṁ muttaṁ: tam-ahaṁ brūmi brāhmaṇan”-ti.

33.22. cf.dhp412
[梵] āgataṃ nābhinandanti prakramantaṃ na śocati |
aśokaṃ virajaṃ śāntaṃ bravīmi brāhmaṇaṃ hi tam ||
已來不歡悅,去亦無憂愁,無憂、離貪、寂靜,是謂婆羅門。
[出曜經] 來亦不歡,去亦不憂,無憂清淨,是謂梵志。
以斷恩愛,離家無欲,愛有已盡,是謂梵志。
[法集要頌經] 以斷於恩愛,離家無愛欲,愛欲若已盡,是名為梵志。

33.23.
[梵] ananyapoṣī hy ājñātā dāntaḥ sāre pratiṣṭhitaḥ |
kṣīṇāsravo vāntadoṣo yaḥ sa vai brāhmaṇaḥ smṛtaḥ ||
不長養他物,已知且調伏,安住於真實,若漏盡離過,有念婆羅門。
cf.ud.1.6
Anaññaposiṁ aññātaṁ, dantaṁ sāre patiṭṭhitaṁ,
Khīṇāsavaṁ Āsava vantadosaṁ: tam-ahaṁ brūmi brāhmaṇan”-ti.

33.24. cf.dhp385
[梵] yasya pāram apāraṃ ca pārāpāraṃ na vidyate |
pāragaṃ sarvadharmāṇāṃ bravīmi brāhmaṇaṃ hi tam ||
無彼岸此岸,兩岸悉皆無,通達一切法,是謂婆羅門。
[出曜經] 適彼無彼,彼彼以無,捨離貪欲,是謂梵志。
[法集要頌經] 適彼則無彼,彼彼適亦無,捨離於貪欲,是名為梵志。

33.25.
[梵] yas tu dīrghaṃ tathā hrasvam aṇusthūlaṃ śubhāśubham |
loke na kiṃcid ādatte bravīmi brāhmaṇaṃ hi tam ||
若長短及細,如是淨不淨,於世皆無取,是謂婆羅門。
[出曜經] 世所善惡,脩短巨細,無取無與,是謂梵志。
[法集要頌經] 世所稱善惡,脩短及巨細,無取若無與,是名為梵志。

33.26. cf.dhp409
[梵] yasya pāram apāraṃ ca pārāpāraṃ na vidyate |
asaktaṃ triṣu lokeṣu bravīmi brāhmaṇaṃ hi tam ||
無彼岸此岸,兩岸悉皆無,不染於三界,是謂婆羅門。
[出曜經] 適彼無彼,彼彼以虛,不染三處,是謂梵志。
能捨家業,拔於愛欲,無貪知足,是謂梵志。
[法集要頌經] 適彼則無彼,彼彼適則虛,不染三惡處,是名為梵志。

33.27. cf.dhp385, 402
[梵] ihaiva yaḥ prajānāti duḥkhasya kṣayaṃ ātmanaḥ |
vītarāgaṃ visaṃyuktaṃ bravīmi brāhmaṇaṃ hi tam ||
若今能了知,我苦已竭盡,離貪無諸結,是謂婆羅門。
[出曜經] 如今所知,究其苦際,無復有欲,是謂梵志。
[法集要頌經] 如今盡所知,究其苦源際,無復欲愛心,是名為梵志。

33.28.
[梵] yas tu puṇyais tathā pāpair ubhayena na lipyate |
aśokaṃ nirjvaraṃ śāntaṃ bravīmi brāhmaṇaṃ hi tam ||
若福及與惡,二俱不染著,無憂、離熱、寂靜,是謂婆羅門。
[出曜經] 於罪與福,兩行永除,無憂無塵,是謂梵志。
[法集要頌經] 於罪并與福,兩行應永除,無憂無有塵,是名為梵志。

33.29. cf.dhp412, 421
[梵] yas tu puṇyaṃ ca pāpaṃ cāpy ubhau saṅgāv upatyagāt |
saṅgātigaṃ visaṃyuktaṃ bravīmi brāhmaṇaṃ hi tam ||
若福及與惡,捨離二染著,渡著無諸結,是謂婆羅門。
29A. yasya paścāt pure cāpi madhye cāpi na vidyate |
virajaṃ bandhanaṃ muktaṃ bravīmi brāhmaṇaṃ hi tam ||
若前及與後,中間亦不有,離染脫諸縛,是謂婆羅門。
[出曜經] 於罪與福,兩行永除,三處無染,是謂梵志。
[法集要頌經] 於罪并與福,兩行應永除,三處無染著,是名為梵志。

33.30. cf.dhp401
[梵] vāri puṣkarapattreṇevārāgreṇeva sarṣapaḥ |
na lipyate yo hi kāmair bravīmi brāhmaṇaṃ hi tam ||
如水於蓮葉,如芥子於針鋒,不為欲所染,是謂婆羅門。
[出曜經] 猶如眾華葉,以鍼貫芥子,不為欲所染,是謂名梵志。
[法集要頌經] 猶如眾華葉,以針貫芥子,不為欲所染,是名為梵志。

33.31. cf.dhp413
[梵] vāri puṣkarapattreṇevārāgreṇeva sarṣapaḥ |
na lipyate yo hi pāpair bravīmi brāhmaṇaṃ hi tam ||
31A. candro vā vimalaḥ śuddho viprasanno hy anāvilaḥ |
na lipyate yo hi kāmair bravīmi brāhmaṇaṃ hi tam ||
31B. candro vā vimalaḥ śuddho viprasanno hy anāvilaḥ |
na lipyate yo hi pāpair bravīmi brāhmaṇaṃ hi tam ||
31C. candro vā vimalaḥ śuddho viprasanno hy anāvilaḥ |
nandībhavaparikṣīṇaṃ bravīmi brāhmaṇaṃ hi tam ||
如水於蓮葉,如芥子於針鋒,不為惡所染,是謂婆羅門。
31A. 如月無垢清,明澈復清淨,不為欲所染,是謂婆羅門。
31B. 如月無垢清,明澈復清淨,不為惡所染,是謂婆羅門。
31C. 如月無垢清,明澈復清淨,已滅生之喜,是謂婆羅門。
[出曜經] 心喜無垢,如月盛滿,謗毀已除,是謂梵志。
如月清明,懸處虛空,不染於欲,是謂梵志。
避諍不諍,犯而不慍,惡來善待,是謂梵志。
[法集要頌經] 心喜無塵垢,如月盛圓滿,謗毀以盡除,是名為梵志。
如月清明朗,懸處於虛空,不染於愛欲,是名為梵志。
避諍而不諍,犯而不慍怒,惡來以善待,是名為梵志。

33.32. cf.dhp386
[梵] dhyāyinaṃ vītarajasaṃ kṛtakṛtyam anāsravam |
kṣīṇāsravaṃ visamyuktaṃ bravīmi brāhmaṇaṃ hi tam ||
有定離塵垢,所作已辦無漏,漏盡無諸結,是謂婆羅門。

33.33. cf.dhp403
[梵] gambhīrabuddhiṃ medhāḍhyaṃ mārgāmārgeṣu kovidam |
uttamārtham anuprāptaṃ bravīmi brāhmaṇaṃ hi tam ||
有甚深智慧,善達道非道,證無上境界,是謂婆羅門。
[出曜經] 解微妙慧,辨道不道,體行上義,是謂梵志。
[法集要頌經] 深解微妙慧,辯道不正道,體解無上義,是名為梵志。

33.34.
[梵] yas tu kaścin manuṣyeṣu bhaikṣācaryeṇa jīvati |
amamo ’hiṃsako nityaṃ dhṛtimān brahmacaryavān |
ājñāya dharmaṃ deśayati bravīmi brāhmaṇaṃ hi tam ||
若能於人間,行乞食而活,無我所不殺,堅定行梵行,知法而宣說,是謂婆羅門。
[出曜經] 諸在人間,乞索自濟,無我無著,不失梵行,說智無崖,是謂梵志。
[法集要頌經] 諸在世間人,乞索而自濟,無我若無著,不失梵志行。
說智無涯際,是名為梵志。

33.35. cf.dhp415
[梵] sarvakāmān viprahāya yo ’nagāraḥ parivrajet |
kāmāsravavisamyuktaṃ bravīmi brāhmaṇaṃ hi tam ||
一切欲已捨,若無家出家,諸欲漏離結,是謂婆羅門。
[出曜經] 若能棄欲,去家捨愛,以斷欲漏,是謂梵志。
[法集要頌經] 若能棄欲愛,去家捨諸受,以斷於欲漏,是名為梵志。

33.36. cf.dhp405
[梵] nikṣiptadaṇḍaṃ bhūteṣu traseṣu thāvareṣu ca |
yo na hanti hi bhūtāni bravīmi brāhmaṇaṃ hi tam ||
捨杖於眾生,可動不可動,若不殺眾生,是謂婆羅門。
[出曜經] 慈愍於人,使不驚懼,不害有益,是謂梵志。
[法集要頌經] 慈愍於有情,使不生恐懼,不害有益善,是名為梵志。

33.37.
[梵] ākāśam iva paṅkena rajasā candramā iva |
na lipyate yo hi kāmair bravīmi brāhmaṇaṃ hi tam ||
如泥不染空,如塵不染月,不為欲所染,是謂婆羅門。

33.38.
[梵] ākāśam iva paṅkena rajasā candramā iva |
na lipyate yo hi pāpair bravīmi brāhmaṇaṃ hi tam ||
38A.ākāśam iva paṅkena rajasā candramā iva |
nandībhāvaparikṣīṇaṃ bravīmi brāhmaṇaṃ hi tam ||
如泥不染空,如塵不染月,不為惡所染,是謂婆羅門。
如泥不染空,如塵不染月,已滅生之喜,是謂婆羅門。

33.39. cf.dhp406
[梵] aviruddho viruddheṣu tv āttadaṇḍeṣu nirvṛtaḥ |
hitānukampī bhūteṣu bravīmi brāhmaṇaṃ hi tam ||
相違中不違,執杖中安穩,眾生中利悲,是謂婆羅門。
[出曜經] 避怨不怨,無所傷損,去其邪僻,故曰梵志。
于後于前,及中無有,無操無捨,是謂梵志。
[法集要頌經] 避怨則無怨,無所於傷損,志其邪僻見,是名為梵志。
于前及于後,及中則無有,無操無捨行,是名為梵志。

33.40. cf.dhp407
[梵] yasya rāgaś ca doṣaś ca māno mrakṣaś ca śātitaḥ |
na lipyate yaś ca doṣair bravīmi brāhmaṇaṃ hi tam ||
若去貪與瞋,憍慢與虛偽,不為瞋所染,是謂婆羅門。
[出曜經] 去婬怒癡,憍慢諸惡,鍼貫芥子,是謂梵志。
[法集要頌經] 去其婬怒癡,憍慢諸惡行,針貫於芥子,是名為梵志。

33.41. cf.dhp414
[梵] ya imāṃ parikhāṃ durgāṃ saṃsāraugham upatyagāt |
tīrṇaḥ pāragato dhyāyī hy aneyo niṣkathaṃkathaḥ |
nirvṛtaś cānupādāya bravīmi brāhmaṇaṃ hi tam ||
若度難行塹,已離輪迴瀑,度岸住禪定,無引(不會被外境所牽引)無疑惑,平穩與無取,是謂婆羅門。
[出曜經] 城以塹為固,往來受其苦,欲適渡彼岸,不肯受他語,唯能滅不起,是謂名梵志。
[法集要頌經] 城以塹為固,來往受其苦,欲適度彼岸,不宜受他語。
惟能滅不起,是名為梵志。

33.42. cf.dhp416
[梵] na vidyate yasya tṛṣṇā cāsmin loke parāpi ca |
tṛṣṇā bhavaparikṣīṇaṃ bravīmi brāhmaṇaṃ hi tam ||
若無有愛欲,於此世他世,於有愛已盡,是謂婆羅門。
[出曜經] 人能斷愛,今世後世,有愛已盡,是謂梵志。
[法集要頌經] 人能斷愛欲,今世及後世,有愛應已盡,是名為梵志。

33.43. cf.dhp410
[梵] na vidyate yasya cāśā hy asmin loke parāpi ca |
nirāśiṣaṃ visamyuktaṃ bravīmi brāhmaṇaṃ hi tam ||
若無有希望,於此世他世,無希望離結,是謂婆羅門。
[出曜經] 人無希望,今世後世,以無希望,是謂梵志。
[法集要頌經] 有情無希望,今世及後世,以無所希望,是名為梵志。

33.44. cf.dhp418
[梵] hitvā ratiṃ cāratiṃ ca śītībhūto niraupadhiḥ |
sarvalokābhibhūr dhīro bravīmi brāhmaṇaṃ hi tam ||
已捨喜不喜,已成冷(平靜)無取,智勝諸世界,是謂婆羅門。

33.45. cf.dhp417
[梵] hitvā manuṣyakān kāmān divyān kāmān upatyagāt |
sarvalokavisamyuktaṃ bravīmi brāhmaṇaṃ hi tam ||
已捨人中欲,捨離天中欲,一切世離結,是謂婆羅門。

33.46. cf.dhp420
[梵] gatiṃ yasya na jānanti devagandharvamānuṣāḥ |
anantajñānasamyuktaṃ bravīmi brāhmaṇaṃ hi tam ||
天乾闥婆人,不知彼所趣,無邊智離結,是謂婆羅門。
[出曜經] 自不識知,天揵沓和,知無量觀,是謂梵志。
[法集要頌經] 自己識不知,天人彥達嚩,能知無量觀,是名為梵志。
歸命人中尊,歸命人中上,不審今世尊,為因何等禪。
惟願天中天,敷演其教戒。

33.47. cf.dhp423
[梵] pūrve nivāsaṃ yo vetti svargāpāyāṃś ca paśyati |
atha jātikṣayaṃ prāpto hy abhijñā vyavasito muniḥ |
duḥkhasyāntaṃ prajānāti bravīmi brāhmaṇaṃ hi tam ||
牟尼知前生,見天及惡趣,又得生已盡,通智已具足,能知苦邊際,是謂婆羅門。
[出曜經] 自識宿命,見天人道,知生苦源,智心永寂。
自知心解脫,脫欲無所著,三明以成就,是謂為梵志。
[法集要頌經] 自識於宿命,得見天人道,知生盡苦原,智心永寂滅。
自知心解脫,脫欲無所著,三明已成就,是名為梵志。

33.48. cf.dhp419
[梵] cyutiṃ yo vetti sattvānām upapattiṃ ca sarvaśaḥ |
asaktaḥ sugato buddho bravīmi brāhmaṇaṃ hi tam ||
若遍知一切,有情死與生,無執善逝佛,是謂婆羅門。
[出曜經] 自識於宿命,知眾生因緣,如來佛無著,是謂為梵志。
[法集要頌經] 自識於宿命,知有情因緣,如來覺無著,是名為梵志。

33.49. cf.dhp397
[梵] sarvasamyojanātīto yo vai na paritasyate |
asaktaḥ sugato buddho bravīmi brāhmaṇaṃ hi tam ||
若盡一切結,實無有熱惱,無執善逝佛,是謂婆羅門。
[出曜經] 盡斷一切結,亦不有熱惱,如來佛無著,是謂為梵志。
[法集要頌經] 盡斷一切結,亦不有熱惱,如來覺無著,是名為梵志。

33.50. cf.dhp422
[梵] ṛṣabhaṃ pravaraṃ nāgaṃ maharṣiṃ vijitāvinam |
aneyaṃ snātakaṃ buddhaṃ bravīmi brāhmaṇaṃ hi tam ||
ṛṣabhaḥ pravaro nāgo maharṣir vijitāvinaḥ |
yo ’neyaḥ snātako buddho brāhmaṇaṃ taṃ bravīmy aham ||
牛龍中最尊,大仙勝利者,無引已浴覺,是謂婆羅門。
[出曜經] 仙人龍中上,大仙最為尊,無數佛沐浴,是謂為梵志。
[法集要頌經] 仙人龍中上,大仙最為尊,無數佛沐浴,是名為梵志。

33.51.
[梵] sarvābhibhūṃ bhavātītam oghatīrṇam anāsravam |
pāraṃ gataṃ visamyuktaṃ bravīmi brāhmaṇaṃ hi tam ||
sarvābhibhūr bhavātīta oghatīrṇo vināyakaḥ |
pārago hy visamyuktaḥ brāhmaṇaṃ taṃ bravīmy aham ||
勝一切越有,度流而無漏,至彼岸離結,是謂婆羅門。
勝一切越有,度流而善導,至彼岸離結,是謂婆羅門。
[出曜經] 所有盡無,渡流無漏,從此越岸,是謂梵志。
[法集要頌經] 所有煩惱盡,度流而無漏,從此越彼岸,是名為梵志。

33.52.
[梵] gatābhidhyaṃ vītajalpaṃ pāpacittavivarjitam |
dhyāyinaṃ vītarajasaṃ bravīmi brāhmaṇaṃ hi tam ||
nābhidhyāyen nābhijalpet pāpakānāṃ vivarjayet |
āsīno virajā dhyāyī brāhmaṇaṃ taṃ bravīmy aham ||
越希離言說,已棄諸惡心,有禪離塵垢,是謂婆羅門。
不應希言說,應捨離諸惡,坐(於樹下)有禪離塵,是謂婆羅門。
[出曜經] 無禪無說,亦不念惡,禪智清淨,是謂梵志。

33.53. cf.dhp395
[梵] pāṃsukūladharaṃ bhikṣuṃ kāmeṣu niravekṣiṇam |
dhyāyantaṃ vṛkṣamūlasthaṃ bravīmi brāhmaṇaṃ hi tam ||
pāṃsukūladharo hrīmān kāmeṣu niravekṣakaḥ |
niṣaṇṇo vṛkṣamūle yo brāhmaṇaṃ taṃ bravīmy aham ||
苾芻持糞衣,觀察於諸欲,樹根住有禪,是謂婆羅門。
有慚持糞衣,觀察於諸欲,若於樹根坐,是謂婆羅門。
[出曜經] 比丘[土*蒙-卄]間衣,觀於欲非真,坐樹空閑處,是謂為梵志。
[法集要頌經] 苾芻塜間衣,觀於欲非真,坐樹空閑處,是名為梵志。

33.54.cf.dhp411
[梵] yasyālayo nāsti sadā yo jñātā niṣkathaṃ kathaḥ |
amṛtaṃ caiva yaḥ prāpto bravīmi brāhmaṇaṃ hi tam ||
若常無住處,已知無疑惑,若已得不死,是謂婆羅門。
[出曜經] 人無識知,無語無說,體冷無煖,是謂梵志。
棄捐家居,無家之畏,逮甘露滅,是謂梵志。
[法集要頌經] 人若無識知,無語無言說,體冷無溫暖,是名為梵志。
棄緣捨居家,出家無所畏,能服甘露味,是名為梵志。

33.55. cf.uv.31.8, dhp37
[梵] yasyālayo nāsti sadā yo jñātā niṣkathaṃkathaḥ |
dūraṃ gamaś caikacaro bravīmi brāhmaṇaṃ hi tam ||
dūraṃ gamam ekacaram aśarīraṃ guhāśayam |
tenai ...  kasya brāhmaṇam
...  u ...  brāhmaṇaṃ taṃ bravīmy aham ||
若常無住處,已知無疑惑,遠行與獨行,是謂婆羅門。
[出曜經] 遠逝獨遊,隱藏無形,難降能降,是謂梵志。
[法集要頌經] 遠逝獨遊行,隱藏無形影,難降能自調,是名為梵志。

33.56.
[梵] yeṣāṃ ca bhāvito mārgaḥ āryo hy aṣṭāṅgikaḥ śivaḥ |
sarvaduḥkhaprahāṇāya lokeṣu brāhmaṇā hi te ||
若已修聖道,八支實吉祥,捨斷一切苦,於世為梵志。
[出曜經] 斷絕世事,口無麤言,八道審諦,是謂梵志。
[法集要頌經] 斷絕於世事,口無麤獷言,八正道審諦,是名為梵志。

33.57.
[梵] arūpiṇaṃ sadā cittam asāram anidarśanam |
damayitvā hy abhijñāya ye caranti sadā smṛtāḥ |
kṣīṇasamyojanā buddhā lokeṣu brāhmaṇā hi te ||
arūpam anidarśanam anantam asudarśanam |
sūkṣmaṃ padam abhijñāya ye caranti sadā smṛtāḥ |
kṣīṇasamyojanā buddhās te loke brāhmaṇā iha ||
此心實無形,不實不可見,已調且已知,行常有正念,結使盡已覺,於世為梵志。
無形不可見,無邊不易見,已知微妙跡 ,行常有正念,結使盡已覺,於世為梵志。
[出曜經]
無色不可見,此亦不可見,解知此句者,念則有所由,覺知結使盡,是世最梵志。
[法集要頌經] 無形不可見,此亦不可見,解知此句者,念則有所由。
覺知結使盡,是名為梵志。

33.58. cf.dhp398
[梵] chittvā naddhrīn varatrān ca saṃtānaṃ duratikramam |
utkṣiptaparikhaṃ buddhaṃ bravīmi brāhmaṇaṃ hi tam ||
chittvā naddhrīn varatrān ye saṃtānaṃ duratikramam |
utkṣiptaparikhā buddhās te loke brāhmaṇā iha ||
斷皮帶與索、難越之連結,離坑塹已覺,是謂婆羅門。
斷皮帶與索、難越之連結,離坑塹已覺,於世為梵志。
[出曜經] 斷生死河,能忍超度,自覺出塹,是謂梵志。
[法集要頌經] 能斷生死河,能忍超度世,自覺出苦塹,是名為梵志。

33.59.
[梵] chittvā naddhrīn varatrān cecchā lobhaṃ ca pāpakam |
tṛṣṇāṃ samūlāṃ āvṛhya bravīmi brāhmaṇaṃ hi tam ||
chittvā naddhrīn varatrān ye icchā lobhaṃ ca pāpakam |
samūlāṃ coddhṛtās tṛṣṇāṃ te loke brāhmaṇā iha ||
斷皮帶與索,欲與貪諸惡,愛具根已拔,是謂婆羅門。

33.60. cf.dhp383, uv.11.1
[梵] chinddhi srotaḥ parākramya kāmān praṇudabrāhmaṇa |
saṃskārāṇāṃ kṣayaṃ jñātvā hy akṛtajño bhaviṣyati ||
chinddhi srotaḥ parākramya kāmān sarvān praṇuda ca |
saṃskārāṇāṃ kṣayaṃ jñātvā brāhmaṇo yāti hānighaḥ ||
當勇猛斷流,梵志應除欲,已知諸行盡,彼能知無作。
當勇猛斷流,應除一切欲,已知諸行盡,梵志無罪行。
[出曜經] 當求截流渡,梵志無有欲,內自觀諸情,自謂為梵志,能知如是者,乃復為梵志。
[法集要頌經] 當求截流度,梵志無有欲,內自觀諸情,是名為梵志。
能知如是者,乃名為梵志。

33.61. cf.uv.29.24, dhp294, 295
[梵] mātaraṃ pitaraṃ hatvā rājānaṃ dvau ca śrotriyau |
rāṣṭraṃ sānucaraṃ hatvānigho yāti brāhmaṇaḥ ||
殺(愛欲)母與(慢)父,殺剎帝利族二王(常見與斷見),(破)國土(根與境)殺其從臣(貪著),趨向無罪婆羅門。
[出曜經] 先去其母,王及二臣,盡勝境界,是謂梵志。
[法集要頌經] 學先去其母,率君及二臣,盡勝諸境界,是名為梵志。

33.62. cf.dhp295
[梵] mātaraṃ pitaraṃ hatvā rājānaṃ dvau ca śrotriyau |
vyāghraṃ ca pañcamaṃ hatvā śuddha ity ucyate naraḥ ||
殺(愛欲)母與(慢)父,殺剎帝利族二王(常見與斷見),殺虎(疑)為第五,此人為清淨。

33.63. cf.dhp389
[梵] na brāhmaṇasya praharen na ca muñceta brāhmaṇaḥ |
dhig brāhmaṇasya hantāraṃ dhik taṃ yaś ca pramuñcati ||
莫打婆羅門!婆羅門莫放 (瞋),打彼者(婆羅門)可恥,(對彼者)忿發恥更甚!
[出曜經] 不捶梵志,不放梵志,咄捶梵志,放者亦咄。

33.64.
[梵] yasya dharmaṃ vijānīyād vṛddhasya daharasya vā |
satkṛtyainaṃ namasyeta hy agnihotram iva dvijaḥ ||
若有能知法者,不論老或少,應恭敬頂禮彼(知法者),猶婆羅門恭敬祭祀用的火。
[出曜經] 諸有知深法,不問老以少,審諦守戒信,猶祀火梵志。
[法集要頌經] 諸有知深法,不問老以少,審諦守戒信,猶祀火梵志。

33.65.
[梵] yasya dharmaṃ vijānīyād vṛddhasya daharasya vā |
satkṛtyainaṃ paricared agnihotram iva dvijaḥ ||
若有能知法者,不論老或少,應恭敬尊重彼(知法者),猶婆羅門恭敬祭祀用的火。
[出曜經] 諸有知深法,等覺之所說,審諦守戒信,猶祀火梵志。

33.66. cf.dhp392
[梵] yasya dharmaṃ vijānīyāt samyaksambuddhadeśitam |
satkṛtyainaṃ namasyeta hy agni hotram iva dvijaḥ ||
若有能知正等覺者所說法者,應恭敬頂禮彼,猶婆羅門恭敬祭祀用的火。

33.67.
[梵] yasya dharmaṃ vijānīyāt samyaksambuddhadeśitam |
satkṛtyainaṃ paricared agni hotram iva dvijaḥ ||
若有能知正等覺者所說法者,應恭敬尊重彼,猶婆羅門恭敬祭祀用的火。

33.68.
[梵] yadā hi sveṣu dharmeṣu brāhmaṇaḥ pārago bhavet |
atha caikaḥ piśācīṃ ca bakkulaṃ cātivartate ||
當於己法中,到岸婆羅門,則獨一而住,過噉精鬼等。
[法集要頌經] 若使共床褥,如彼薄俱羅,猶如內法本,梵志為在表。
cf. ud.1.7
Yadā sakesu dhammesu pāragu hoti brahmaṇo,
Atha etaṁ pisācañ-ca pakkulañ-cātivattatī” ti.
1.雜阿含1320經,
若復婆羅門,於自所得法,得到於彼岸,若一毘舍遮,及與摩鳩羅,皆悉超過去。
2.別譯雜阿含319經
若於自己法,具行婆羅門,度于彼岸者,能度毘舍闍,薄俱羅彼岸。
3. Enomoto 1994,
yadā hi sveṣu dharmeṣu brāhmaṇaḥ pārago bhavet |
atha caika(ḥ) piśācīṃ ca bakkulaṃ cātivartate ||

33.69.
[梵] yadā hi sveṣu dharmeṣu brāhmaṇaḥ pārago bhavet |
athāsya vedanāḥ sarve astaṃ gacchanti paśyataḥ ||
當於己法中,到岸婆羅門,則能見其一切受滅去。
1.雜阿含1320經,
若復婆羅門,於自所行法,一切諸受覺,觀察皆已滅。
2.別譯雜阿含319經
若於自己法,具行婆羅門,名到于彼岸,觀諸受滅沒。
3. Enomoto 1994,
yadā hi sveṣu dharmeṣu brāhmaṇaḥ pārago bhavet |
athāsya vedanāḥ sarve astaṃ gacchanti paśyataḥ ||

33.70.
[梵] yadā hi sveṣu dharmeṣu brāhmaṇaḥ pārago bhavet |
athāsya pratyayāḥ sarve astaṃ gacchanti paśyataḥ ||
當於己法中,到岸婆羅門,則能見其一切緣滅去。
[法集要頌經] 或復觀因緣,皆盡皆無餘,猶如內法本,梵志為在表。
1.雜阿含1320經,  
若復婆羅門,自法度彼岸,一切諸因緣,皆悉已滅盡。
2.別譯雜阿含319經
若於自己法,具行婆羅門,到于彼岸者,觀因之盡沒。
3. Enomoto 1994,
yadā hi sveṣu dharmeṣu brāhmaṇaḥ pārago bhavet |
athāsya pratyayā(ḥ) sarve astaṃ gacchanti paśyataḥ ||

33.71.
[梵] yadā hi sveṣu dharmeṣu brāhmaṇaḥ pārago bhavet |
athāsya cāsravāḥ sarve astaṃ gacchanti paśyataḥ ||
當於己法中,到岸婆羅門,則能見其一切漏滅去。
[出曜經] 於己法在外,梵志為最上,一切諸有漏,皆盡皆無餘。
或復觀於痛,皆盡皆無餘,或復觀合會,皆盡皆無餘。或復觀因緣,皆盡皆無餘。
猶若內法本,梵志為在表,若使共床褥,如彼婆鉤盧。
猶如內法,梵志在表,知生知老,轉當至死。
[法集要頌經] 於己法在外,梵志為最上,一切諸有漏,皆盡皆無餘。
或復觀於法,皆盡皆無餘,或復觀合會,皆盡皆無餘。
別譯雜阿含319經
若於自己法,具行婆羅門,到于彼岸者,盡諸有結漏。

33.72. cf.dhp384
[梵] yadā hi sveṣu dharmeṣu brāhmaṇaḥ pārago bhavet |
athāsya sarvasamyogā astaṃ gacchanti paśyataḥ ||
當於己法中,到岸婆羅門,則能見其一切結滅去。
別譯雜阿含319經
若於自己法,具行婆羅門,能度于彼岸,觀結使寂滅。

33.73.
[梵] yadā hi sveṣu dharmeṣu brāhmaṇaḥ pārago bhavet |
atha jāti jarāṃ caiva maraṇaṃ cātivartate ||
當於己法中,到岸婆羅門,則過生老死。
[法集要頌經] 知生知老病,轉知於死徑。
1.雜阿含1320經,
若復婆羅門,自法度彼岸,於生老病死,皆悉已超過。
2.別譯雜阿含319經
若於自己法,具行婆羅門,度于彼岸者,觀生老病死。
3. Enomoto 1994
yadā hi sveṣu dharmeṣu brāhmaṇaḥ pārago bhavet |
atha jātijarāṃ c(ai)va maraṇaṃ cātivartate ||

33.74. cf.dhp387
[梵] divā tapati hādityo rātrāv ābhāti candramāḥ |
samnaddhaḥ kṣatriyas tapati dhyāyī tapati brāhmaṇaḥ |
atha nityam aho rātraṃ buddhas tapati tejasā ||
日照晝月明夜,剎利武裝輝耀,婆羅門禪定明,佛光晝夜普照。
[出曜經] 日照於晝,月照於夜,甲兵照軍,禪照道人,佛出天下,照一切冥。
[法集要頌經] 日照照於晝,月照照於夜,甲兵照於軍,禪照於道人。
佛出照天下,能照一切冥。

33.75. cf.dhp390
[梵] na brāhmaṇasya īdṛśam asti kiṃcid yathā priyebhyo manaso niṣedhaḥ |
yathā yathā hy asya mano nivartate tathā tathā saṃvṛtam eti duḥkham ||
梵志無有此,如制心離喜,如如止此心,如是能離苦。
[出曜經] 梵志無有是,有憂無憂念,如如意所轉,彼彼滅狐疑。
[法集要頌經] 梵志無有是,有憂無憂念,如如意所轉,彼彼滅狐疑。

33.76.
[梵] yadā tv ime tu prabhavanti dharmā ātāpino dhyāyato brāhmaṇasya |
athāsya kāṅkṣā vyapayānti sarvā yadā prajānāti sahetuduḥkham ||
對於有勤有定的婆羅門而言,諸法能生起,能知因與苦,能除一切疑。
[出曜經] 出生諸深法,梵志習入禪,能解狐疑網,身知其苦痛。
[法集要頌經] 出生諸深法,梵志習入禪,能解狐疑網,身知其苦痛。
cf. 根本說一切有部毘奈耶破僧事,T24,126a,Saṅghabhedavastu
yadā ime prādurbhavanti dharmā ātāpino dhyāyato brāhmaṇasya /
athāsya kāṅkṣā vyapayānti sarvā yadā prajānāti sahetuduḥkam //
若此法能生,佛常在於定,若能知因苦,彼義滅一切。

33.77.
[梵] yadā tv ime tu prabhavanti dharmā ātāpino dhyāyato brāhmaṇasya |
athāsya kāṅkṣā vyapayānti sarvā yadā prajānāti sahetudharmam ||
對於有勤有定的婆羅門而言,諸法能生起,能知因與法,則除一切疑。
cf. 根本說一切有部毘奈耶破僧事,T24,126a,Saṅghabhedavastu
yadā ime prādurbhavanti dharmā ātāpino dhyāyato brāhmaṇasya /
athāsya kāṅkṣā vyapayānti sarvā yadā prajānāti sahetudharmam //
若此法能生,佛常在於定,若能知因法,彼義滅一切。

33.78. cf.dhp390
[梵] yadā tv ime tu prabhavanti dharmā ātāpino dhyāyato brāhmaṇasya |
athāsya kāṅkṣā vyapayānti sarvā yadā kṣayaṃ pratyayānām upaiti ||
對於有勤有定的婆羅門而言,諸法能生起,若能得緣盡,則除一切疑。
cf. ud.1.1
yadā have pātubhavanti dhammā ātāpino jhāyato brāhmaṇassa,
athassa kaṅkhā vapayanti sabbā, yato khayaṁ paccayānaṁ avedī” ti.
對於有勤有定的婆羅門而言,諸法能生起,能知因緣滅,則除一切疑。
cf. 根本說一切有部毘奈耶破僧事,T24,126a,Saṅghabhedavastu
若此法能生,佛常在於定,若能滅緣盡,彼義滅一切。
yadā ime prādurbhavanti dharmā ātāpino dhyāyato brāhmaṇasya /
athāsya kāṅkṣā vyapayānti sarvā yadā kṣayaṃ pratyayānām upaiti //

33.79.
[梵] yadā tv ime tu prabhavanti dharmā ātāpino dhyāyato brāhmaṇasya |
athāsya kāṅkṣā vyapayānti sarvā yadā kṣayaṃ vedanānām upaiti ||
對於有勤有定的婆羅門而言,諸法能生起,若能得受盡,則除一切疑。
cf.根本說一切有部毘奈耶破僧事,T24,126a,Saṅghabhedavastu
yadā ime prādurbhavanti dharmā ātāpino dhyāyato brāhmaṇasya /
athāsya kāṅkṣā vyapayānti sarvā yadā kṣayaṃ vedanānām upaiti //
若此法能生,佛常在於定,若能滅受盡,彼義滅一切。

33.80.
[梵] yadā tv ime tu prabhavanti dharmā ātāpino dhyāyato brāhmaṇasya |
athāsya kāṅkṣā vyapayānti sarvā yadā kṣayaṃ hy āsravāṇām upaiti ||
對於有勤有定的婆羅門而言,諸法能生起,若能得漏盡,則除一切疑。
cf. 根本說一切有部毘奈耶破僧事,T24,126a,Saṅghabhedavastu
yadā ime prādurbhavanti dharmā ātāpino dhyāyato brāhmaṇasya /
athāsya kāṅkṣā vyapayānti sarvā yadā kṣayam āsravāṇām upaiti //
若此法能生,佛常在於定,若能滅諸漏,彼義滅一切。

33.81.
[梵] yadā tv ime tu prabhavanti dharmā ātāpino dhyāyato brāhmaṇasya |
avabhāsayaṃs tiṣṭhati sarvalokaṃ sūryo yathaivābhyudito ’ntarīkṣam ||
對於有勤有定的婆羅門而言,諸法能生起,遍照一切世,猶日在虛空。
[法集要頌經] 出生諸深法,梵志習入禪,遍照一切世,猶日在虛空。
[出曜經] 出生諸深法,梵志習入禪,遍照一切世,猶日在虛空。
cf. 根本說一切有部毘奈耶破僧事,T24,126a,Saṅghabhedavastu
yadā ime prādurbhavanti dharmā ātāpino dhyāyato brāhmaṇasya /
avabhāsayaṃs tiṣṭhati sarvalokaṃ sūryo yathaivābhyudito 'ntarikṣe //
若此法能生,佛常在於定,普照於世間,如日在空裏。

33.82.
[梵] yadā tv ime tu prabhavanti dharmā ātāpino dhyāyato brāhmaṇasya |
avabhāsayaṃs tiṣṭhati sarvalokaṃ buddho hi samyojanavipramuktaḥ ||
對於有勤有定的婆羅門而言,諸法能生起,遍照一切世,佛能解脫結。

33.83.
[梵] yadā tv ime tu prabhavanti dharmā ātāpino dhyāyato brāhmaṇasya |
vidhūpayaṃs tiṣṭhati mārasainyaṃ buddho hi saṃyojanavipramukta iti ||
對於有勤有定的婆羅門而言,諸法能生起,能壞魔軍住,佛能解脫結。
[出曜經] 出生諸深法,梵志習入禪,能卻魔眾敵,如佛脫眾垢。
[法集要頌經] 出生諸深法,梵志習入禪,能禦魔羅敵,如佛脫眾垢。
cf. ud.1.3
yadā have pātubhavanti dhammā ātāpino jhāyato brāhmaṇassa,
vidhūpayaṁ tiṭṭhati mārasenaṁ, suriyo va obhāsayam-antaḷikkhan”-ti.
cf. 根本說一切有部毘奈耶破僧事,T24,126a,Saṅghabhedavastu
yadā ime prādurbhavanti dharmā ātāpino dhyāyato brāhmaṇasya /
vidhūpayaṃs tiṣṭhati mārasainyaṃ buddho hi saṃyojanavipramuktaḥ //
若此法能生,佛常在於定,降伏諸魔軍,佛能斷鉤鎖。