2021年8月9日 星期一

觀身

Suvarṇaprabhāsasūtram https://www.dsbcproject.org/canon-text/book/60

Suvarnaprabhasasutra (= Suvarnabhasottamasutra)

Based on the ed. by S. Bagchi: Suvarnaprabhasasutram,

Darbhanga: The Mithila Institute, 1967. (Buddhist Sanskrit Texts, 8)

http://gretil.sub.uni-goettingen.de/gretil.htm

藏譯英 https://sutraofgoldenlight.net/

金光明最勝王經,大唐三藏沙門義淨奉制譯。

金光明最勝王經疏,翻經沙門慧沼撰。

金光明最勝王經注釋,釋明一集注。

捨身品第二十六 (Bagchi 106)// vyāghrīparivartaḥ //

我從久來持此身,臭穢膿流不可愛;供給敷具并衣食,象馬車乘及珍財。

變壞之法體無常,恒求難滿難保守;雖常供養懷怨害,終歸棄我不知恩。

復次,此身不堅,於我無益,可畏如賊,不淨如糞,我於今日,當使此身修廣大業,於生死海作大舟航,棄捨輪迴,令得出離。

suciram api ṛto 'yaṃ pūtikāyo mahāhaiḥ śayanavasanānnair bhojanair vāhanaiś ca /

(Bagchi 109) śtanayakṛtadharmābhaidanāntair anantaṃ na vijahati anupūrvaṃ svasvabhāvaṃ kṛtaghnuḥ // Suv_19.6 //

api ca / nāstī tasyopajīvyaṃ sarvatu madhye bhutatvāttaṃ niyojya /

tasmai jarāmaraṇasya samudra-uttaraṇapotabhūtu bhavissam // Suv_19.7 //

[注釋]1)我從久來持此身,臭穢膿流不可愛;供給敷具并衣食,象馬車乘及珍財。

變壞之法體無常,恒求難滿難保守;雖常供養懷怨害,終歸棄我不知恩。(此頌明四念住。初二句思不淨。次三句思無常。次二句思有苦。恆求難滿者。求不得苦。難保守者。愛別離苦。懷怨害者。老病死苦。次一句思無我)。

2)復次,此身不堅,於我無益,可畏如賊,不淨如糞,(三厭舍忻求有二。初因后果。因中有三。初厭有為。此身不堅無常也。於我無益無我也。可畏如賊無樂也。不淨如糞者不淨也)。

3)我於今日,當使此身修廣大業,(次求菩提)。

4)於生死海作大舟航,棄捨輪迴,令得出離。(饒益有情)。

2.復作是念:若捨此身,則捨無量癰疽惡疾,百千怖畏。是身唯有大小便利,不堅如泡,諸蟲所集,血脈筋骨共相連持,甚可厭患。是故我今應當棄捨,以求無上究竟涅槃,永離憂患無常苦惱,生死休息,斷諸塵累,以定慧力圓滿熏修,百福莊嚴成一切智,諸佛所讚微妙法身,既證得已,施諸眾生無量法樂。

api ca / tyaktvāhaṃ puṇḍrabhūtaṃ bhavaśatabharitaṃ viṣṭāntaḥ pūrṇam /

niḥsāraphenakalpaṃ kṛmiśatabharitaṃ kāryakṛtyaṃ tanu hi // Suv_19.8 //

niḥśoka nirvikāraṃ nirupadhimamalaṃ dhyānaprajñādiguṇaiḥ /

saṃpūrṇaṃ dharmakāya guṇaśatabharitaṃ prāpsyeva suśuddham // Suv_19.9 //

[注釋]1)復作是念:若捨此身,則捨無量癰疽惡疾,百千怖畏。是身唯有大小便利,不堅如泡,諸蟲所集,血脈筋骨共相連持,甚可厭患。(下明忻果亦三。初厭離有為。准解脫道論。有十不淨想。一膀脹乃至十骨想。今此文中通說四念。廱疽等無樂也。便利等不淨也。不堅等無常也。諸蟲等無我也。可見)。

2)是故我今應當棄捨,以求無上究竟涅槃,永離憂患無常苦惱,生死休息,斷諸塵累,以定慧力圓滿熏修,百福莊嚴成一切智,諸佛所讚微妙法身,既證得已,施諸眾生無量法樂。(次求菩提。菩提菩提斷俱名為菩提。斷智恩德因果二文名如次配)。