2012年11月28日 星期三

集論16--三法品-1.九門-5何建立-行蘊-煩惱心所


卯四、煩惱位(分二科) 辰一、初明鈍五(分五科)巳一、貪 
何等為貪?謂三界愛為體,生眾苦為業。rāgaḥ katamaḥ traidhātuko 'nunayaḥ / duḥkhasaṃjananakarmakaḥ //

巳二、瞋 
何等為瞋?謂於有情苦及苦具心恚為體,不安隱住惡行所依為業。 pratighaḥ katamaḥ / sattveṣu duḥkhe duḥkhasthānīyeṣu ca dharmeṣvāghātaḥ / asparśavihāraduścaritasanniśrayadānakarmakaḥ //

巳三、慢
何等為慢?謂依止薩迦耶見心高舉為體,不敬苦生所依為業。mānaḥ katamaḥ / satkāyadṛṣṭisanniśrayeṇa cittasyonnatiḥ / agauravaduḥkhotpatti sanniśrayadānakarmakaḥ //

巳四、無明
何等無明?謂三界無知為體,於諸法中邪決定疑雜染生起所依為業。avidyā katamā / traidhātukamajñānam / dharmeṣu mithyāniścayavicikitsātsaṃkleśotpattisanniśrayadānakarmikā //

巳五、疑 
何等為疑?謂於諦猶豫為體,善品不生所依為業。vicikitsā katamā / satyeṣu vimatiḥ / kuśalapakṣāpravṛtti sanniśrayadānakarmikā //

辰二、後明利五(分二科)巳一、別釋五(分五科)午一、薩迦耶見
何等薩迦耶見?謂於五取蘊等隨觀執我及我所諸忍欲覺觀見為體,一切見趣所依為業。satkāyadṛṣṭiḥ katamā / pañcopādānaskandhānātmataḥ ātmīyato vā samanupaśyato yā kṣāntī rūcirmatiḥ prekṣā dṛṣṭiḥ / sarvadṛṣṭigatasanniśrayadānakarmikā //

午二、邊執見
何等邊執見?謂於五取蘊等隨觀執或斷或常諸忍欲覺觀見為體,障處中行出離為業。 antagrāhadṛṣṭiḥ katamā / pañcopādānaskandhān śāśva(ta)to vā ucchedato vā samanupaśyataḥ yā kṣāntī rucirmatiḥ prekṣā dṛṣṭiḥ / madhyamā pratipanniryāṇaparipanthakarmikā //

午三、見取
何等見取?謂於諸見及見所依五取蘊等隨觀執為最、為勝、為上、為妙諸忍欲覺觀見為體,執不正見所依為業。dṛṣṭiparāmarśaḥ katamaḥ / dṛṣṭiṃ dṛṣṭayāśrayāṃśca pañcopādānaskandhānagrataḥ śreṣṭhato viśiṣṭataḥ paramataśca samanupaśyato yā kṣānti rucirmatiḥ prekṣā dṛṣṭi / asadṛṣṭyaminiveśasanniśrayadānakarmakaḥ //

午四、戒禁取
何等戒禁取?謂於諸戒禁及戒禁所依五取蘊等隨觀執為清淨、為解脫、為出離諸忍欲覺觀見為體,勞而無果所依為業。śīlavrataparāmarthaḥ katamaḥ / śīlaṃ vrataṃ śīlavratā(śrayāṃ)śca pañcopādānaskandhān śuddhito muktito nairyāṇikataśca samanupaśyato yā kṣāntī rūcirmatiḥ prekṣā dṛṣṭiḥ / śramavaiphalyasanniśrayadānakarmakaḥ //

午五、邪見 
何等邪見?謂謗因謗果、或謗作用、或壞實事、或邪分別諸忍欲覺觀見為體,斷善根為業及不善根堅固所依為業、不善生起為業、善不生起為業。mithyādṛṣṭiḥ katamā / hetuṃ vāpavadataḥ phalaṃ vā kriyāṃ vā sadvā vastu nāśayataḥ mithyā ca vikalpayato yā kṣānti rucirmatiḥ prekṣā dṛṣṭiḥ / kuśalamūlasamucchedakarmikā / akuśalamūladṛḍhatāsanniśrayadānakarmikā / akuśale pravṛttikarmikā kuśalecāpravṛttikarmikā vā //
巳二、別問答見(分五科)午一、問答增減(分二科) 未一、問
如是五見幾增益見、幾損減見?yā etāḥ pañca dṛṣṭayaḥ āsāṃ kati samāropadṛṣṭayaḥ katyapavāddṛṣṭayaḥ /

未二、答(分二科)申一、答增益
四是增益見,謂於所知境增益自性及差別故,於諸見中增益第一及清淨故;catasraḥ samāropadṛṣṭayaḥ jñeye svabhāvaviśeṣasamāropatāmupādāya dṛṣṭau cāgraśuddhisamāropatāmupādāya /

申二、答損減 
一多分是損減見。ekā yadbhūyasā apavādadṛṣṭiḥ /

午二、問答相攝(分二科)未一、問答計前後際所有諸見
計前、後際所有諸見彼於此五幾見所攝?謂或二或一切。yāśca purvāntakalpikā dṛṣṭayaḥ yāścaparāntakalpikā (Abhidh-s 8) dṛṣṭayaḥ tāḥ katibhyo dṛṣṭibhyo veditavyāḥ / dvābhyāṃ sarvābhyo vā /

未二、問答十四不可記事
於不可記事所有諸見彼於此五幾見所攝?謂或二或一切。 yā avyākṛtacastuṣu dṛṣṭayastāḥ katibhyo dṛṣṭibhyo veditavyāḥ / dvābhyāṃ sarvābhyo vā /

午三、釋經毀我(分二科)未一、問
薄伽梵觀何過失故於蘊界處以五種相非毀執我?kaṃ doṣaṃ paśyatā bhagavatā skandhadhātvāyatanegu pañcamiḥ kāraṇairātmā pratikṣiptaḥ satkāyadṛṣṭiparigṛhītān

未二、答(分二科) 申一、總略答  
由觀彼攝受薩迦耶見者有五種過失故:pañca doṣān paśyatā

申二、列五失名
謂異相過失、無常過失、不自在過失、無身過失、不由功用解脫過失。vilakṣaṇatādoṣaṃ anityatādoṣaṃ asvāsthya doṣaṃ nirdehatādoṣaṃ ayatnato mokṣadoṣaṃ ca //

午四、我我所別(分二科)未一、總問答我我所數(分二科)申一、問  
於五取蘊有二十句薩迦耶見,謂計色是我、我有諸色、色屬於我、我在色中,如是計受想行識是我、我有識等、識等屬我、我在識等中。於此諸見幾是我見、幾是我所見?yā pañcasūpādānaskadheṣu viṃśatikoṭikā satkāyadṛṣṭiḥ rūpa[mā]tmeti samanupaśyati rūpavantamātmānamātmīyaṃ (rūpaṃ) rūpe ātmānaṃ vedanāṃ saṃjñāṃ saṃskārān vijñānamātmeti samanupaśyati vijñānavantamātmānamātmīyaṃ vijñānaṃ vijñāne ātmānaṃ tatra katy ātmadṛṣṭayaḥ katy ātmīyadṛṣṭayaḥ

申二、答
謂五是我見,十五是我所見。pañcātmadṛṣṭayaḥ pañcadaśātmīyadṛṣṭayaḥ //

未二、別問答我所數因(分二科) 申一、問  
何因十五是我所見?kena kāraṇena pañca [daśā]tmīyadṛṣṭayaḥ /

申二、答
由相應我所故、隨轉我所故、不離我所故。sambandhātmīyatāmupādāya vaśavarttanātmīyatāmupādāya avinirbhogavṛttyātmīyatāṃ copādāya /

午五、明我見緣(分二科) 未一、問
薩迦耶見當言於事了不了耶?satkāyadṛṣṭirnirūpitavastukā vaktavyā anirupitavastukā vaktavyā /

未二、答
當言於事不得決了,如於繩上妄起蛇解。anirūpitavastu(kā) vaktavyā rajjvāṃ sarpabuddhivat /