2012年11月12日 星期一

阿毘達磨俱舍論卷第六


50.能作及俱有,同類與相應,遍行并異熟,許因唯六種。
kāraṇaṃ sahabhūś caiva sabhāgaḥ saṃprayuktakaḥ /
sarvatrago vipākākhyaḥ ṣaḍvidho hetur iṣyate // VAkK_2.49 //

7 六因四緣論
[] 說一切非相應法已。
[] 如是已說不相應行。(uktā viprayuktāḥ //)

[] 於前已說偈謂:生能生應生,不離因及緣。
[] 前言:生相生所生時,非離所餘因緣和合。(yaktūktaṃ "janyasya janikā jātir na hetupratyayair vinā" iti)

[] 此中,何法名因?何法名緣?
[] 此中,何法說為因、緣?(ka ime hetavaḥ keca pratyayāḥ /)

7.1 六因
[] 偈曰:隨造及俱有 同類并相應 遍行與果報 立因有六種
[] 且因六種,何等為六?頌曰:能作及俱有 同類與相應 遍行遮異熟 許因唯六種 (kāraṇaṃ sahabhūś caiva sabhāgaḥ saṃprayuktakaḥ /sarvatrago vipākākhyaḥ ṣaḍvidho hetur iṣyate //)

[] 釋曰:因有六種:一隨造因、二俱有因、三同類因、四相應因、五遍行因、六果報因。
[] 論曰:因有六種:一能作因、二俱有因、三同類因、四相應因、五遍行因、六異熟因。對法諸師許因唯有如是六種。(ṣaḍ ime hetavaḥ / kāraṇahetuḥ sahabhūhetuḥ sabhāgahetuḥ saṃprayuktakahetuḥ sarvatragahetuḥ vipākahetur iti /)


51.除自餘能作,俱有互為果,如大相所相,心於心隨轉。
svato 'nye kāraṇaṃ hetuḥ sahabhūrye mithaḥ phalāḥ /
bhūtavac cittacittānuvartilakṣaṇalakṣyavat // VAkK_2.50 //

7.2 能作因
[] 此中,隨造因相云何?偈曰:除自餘隨造
[] 且初能作因相云何?頌曰:除自餘能作 (tatra svato 'nye kāraṇaṃ hetuḥ)

7.2.1 能作因的體
[] 釋曰:所生有為法,離自體以一切法為隨造因,對彼生,住不為障礙故。
[] 論曰:一切有為,唯除自體以一切法為能作因,由彼生時,無障住故。(saṃskṛtasya hi dharmasya svabhāvavrjyāḥ sarvadharmāḥ kāraṇahetur utpādayati/avighnabhāvāvasthānāt /)

7.2.2 能作因的名
[] 雖餘因性亦能作因,然能作因更無別稱,如色處等總即別名。

7.2.3 問、答
[] 為不如此耶?若人不解諸惑,當來應生,由已知故,此惑不得生。
[] 豈不未知,諸漏當起?由已知故,諸漏不生。(nanu ca ye 'syājānata udapatsyantāsravā jānato 'sya te notpadyanta iti)

[] 此智於彼生中能作障礙,日光於見星能作障礙。
[] 智於漏生能為障礙,日光能障現睹眾星。(jñānam eṣāṃ vighnam utpattau karoti sūryaprabhāvajjyotiṣāṃ darśanasyeti)

[] 云何一切法離自體,於有為法立為隨造因。
[] 如何有為唯除自體以一切法為能作因?(kathaṃ svabhāvavarjyāḥ sarvadharmāḥ saṃskṛtasya kāraṇahetur bhavanti /)

[] 此中,應知:正欲起法,不能礙生故,立為隨造因。
[] 應知:此生時,彼皆無障住故,彼於此是能作因。(utpadyamānasyāvighnabhāvenāvasthānād iti jñātavyam /)

[] 於他生中,諸法有能為礙,而不礙故,立有隨造因,此亦可然。
[] 若於此生,彼能為障,而不為障,可立為因。(bhavettāvad utpattau vighnakāraṇe samarthānām avighnakāraṇād dhetutvam /)

[] 譬如土主有強力,不為逼損土人,說言:我等由此主故得安樂。
[] 譬如國人以其國主不為損害,咸作是言:我因國主而得安樂。(tadyathā anupadrotāraṃ bhojakam adhikṛtya grāmīṇā bhavanti vaktāraḥ svāminā smaḥ sukhitā iti /)

7.2.4 難無力能作因、答
[] 若土主無力為礙,云何成隨造因?
[] 若於此生,彼無障用,設不為障,何得為因?(yasya punar nāsty eva śktir vighnayituṃ tasya kathaṃ hetubhāvas)

[] 又如涅槃及定無生法,於一切法生中及地獄等陰,於無色界陰生中。
[] 且如涅槃及不生法,普於一切有為生中那落迦等有情相續,於無色界諸蘊生中。(tadyathā nirvāṇasyānutpattidharmakāṇāṃ ca sarvotpattau nārakādīnāṃ cārupyasattva skandhotpattau /)

[] 皆無力為礙,云何成隨造因?。
[] 有如非有,無能障用。(asnto 'pi hy ete tathaiva vighnaṃ karttum asamarthaḥ syuḥ /)

[] 何以故?若彼非有如有,不能為障礙事,若土主無力,亦有如前說。此中是譬此是通說。
[] 雖無障用,而亦為因,如無力國王亦得如前說,此即通說。(asamarthe 'pi hi bhojake tathā vaktāro bhavantīti sa evātra dṛṣṭāntaḥ sāmānyenaiva nirdeśaḥ /)

7.2.5 有力能作因
[] 若勝隨造因,非但不遮,亦有能生力。
[] 諸能作因就勝為言,非無生力。(yas tu pradhānaḥ kāraṇahetuḥ sa utpādane 'pi samarthe)

[] 如眼根及色於眼識生中,飲食於身,田等於芽。
[] 如眼色等於眼識等生,飲食於身,種等於牙等。(yathā cakṣūrupe cakṣurvijñānasya āhāraḥ śarīrasya bījādayo 'ṅkurādīnām iti /)

7.2.6 難、答
[] 若有人作如此難:一切法由不能礙故,於他成因,云何一切法生不俱有?於殺生中,如殺者,云何一切不共得同罪?
[] 有作是難:若一切法無障住故,皆能作因,何緣諸法非皆頓起?一殺生時,何緣一切非如殺者皆成殺業?(yas tv evaṃ codayati anāvaraṇabhāvena cet sarvadharmahetavo bhavanti kasmānā sarvasyotpādo yugapad bhavati prāṇātipātena ca ghātakavat sarve tadbhājo bhavantīti /)

[] 何以故?由立一切法,不能遮餘法生故,名隨造因,不由能作故立隨造因。
[] 此難不然,但由無障許一切法為能作因,非由於生有親作力。(tasyedam acodyam /yasmād anāvaraṇabhāvena sarvadharmāḥ hetuḥ pratijñāyante na kārakabhāveneti /)

7.2.7 異說、難、答
[] 有餘師說:一切隨造因於一切法有功力。
[] 有餘師說:諸能作因皆於果生,有能作力。(sarvasyaiva kāraṇahetoḥ sarvotpattau sāmarthyam ity apare /)

[] 譬如涅槃於眼識,云何有功力?
[] 且涅槃等於眼識生,云何名為有能作力?(tadyathā nirvāṇasyāpi cakṣurvijñānam / kathaṃ kṛtvā /)

[] 以涅槃為境界,意識得生或善或惡,因此次第方生眼識。
[] 意識緣彼為境而生或善或惡,因此意識後時,眼識次第得生。(tena hy ālambanāt manovijñānam utpadyate kuśalākuśālaṃ yataḥ krameṇa paścāc cakṣurvijñānam iti)

[] 由因緣傳傳,涅槃於眼識亦有因緣分,故有功力。
[] 展轉因故,彼涅槃等於眼識生,有能作力。(kāraṇaparaparayā tasyāpi pratyayībhāvād asti kāmarthyam /)

[] 於餘法亦應如此知,此是其方。
[] 如是餘法,由此方隅展轉應知有能生力。(evam anyasyāpi pratipattavyam /eṣā hi dik /)

7.3 俱有因
[] 說隨造因已,俱有因相云何?偈曰:俱有互為果
[] 如是已說能作因相,第二俱有因相云何?頌曰:俱有互為果 (uktaḥ kāraṇahetuḥ /sahabhūrye mithaḥ phalāḥ /)

7.3.1 俱有因的體
[] 釋曰:若法此彼互為果,此法[-+]為俱有因。
[] 論曰:若法更互為士用果,彼法更互為俱有因。(mithaḥ pāraṃparyeṇa ye dharmāḥ parasparaphalās ta parasparaḥ sahabhūhetur)

[] 其譬類云何?
[] 其相云何?(yathā /katham /)

[] 偈曰:如大心心法 隨心相所相
[] 頌曰:如大相所相 心於心隨轉 (bhūtavac cittacittānuvartilakṣaṇalakṣyavat //)

7.3.2 俱有因的相
[] 釋曰:譬如地等四大,此彼更互為因。
[] 如四大種更互相望為俱有因。(catvāri mahābhūtāny anyonyaṃ sahabhūhetuḥ /)

[] 心於隨心法,隨心法於心,有為相於有為法,有為法於有為相。
[] 如是諸相與所相法,心與心隨轉亦更互為因。(cittaṃ cittānuvarttināṃ dharmāṇāṃ te 'pi tasya /saṃskṛtalakṣaṇāni lakṣyasya so 'pi taṣām /)

[] 若立如此義,一切有為如理皆成俱有因。
[] 是則俱有因由互為果,遍攝有為法,如其所應。(evaṃ ca kṛtvā sarvam eva saṃskṛtaṃ sahabhūhetur yathāyogam /)

7.3.3 法與隨相的關係
[] 若離更互為果,謂法於隨相為俱有因,隨相於法則非,應攝如此義。
[] 法與隨相非互為果,然法與隨相為俱有因,非隨相於法,此中應弁。(vināpi cānyonyaphalatvena dharmo 'nulakṣaṇānāṃ sahabhūhetur na tāni tasyetyupasaṃkkhyātavyam //)


52.心所二律儀,彼及心諸相,是心隨轉法,由時果善等。
caittā dvau saṃvarau teṣāṃ cetaso lakṣaṇāni ca /
cittānuvarttinaḥ kālaphalādiśubhatādibhiḥ // VAkK_2.51 //

7.3.4 心隨轉法
[] 何法名隨心?偈曰:心法及二護 彼法心諸相 是名隨心法
[] 何等名為心隨轉法?頌曰:心所二律儀 彼及心諸相 是心隨轉法 (ke punar ete cittānuvarttino dharmāḥ /caittā dvau saṃvarau teṣāṃ cetaso lakṣaṇāni ca /cittānuvarttinaḥ)

7.3.4.1 心隨轉的體
[] 釋曰:隨心法者,一切與心相應法。
[] 論曰:一切所有心相應法。(sarve cittasaṃprayuktāḥ /)

[] 定戒及無流戒,如是等法生等相,此法心家法故,說隨心法。
[] 靜慮、無漏二種律儀,彼法及心之生等相,如是皆謂心隨轉法。(dhyānasaṃvaro 'nāsravasaṃvaras teṣāṃ ca ye jātyādayaś cittasya ca /ete dharmāś cittānuvarttina ucyante /)

7.3.4.2 心隨轉的名
[] 云何此法隨心生?若略說偈曰:時果善等故
[] 如何此法名心隨轉?頌曰:由時果善等 (katham ete cittam anuparivarttante / samāsataḥ kālaphalādiśubhatādibhiḥ //)

[] 論曰:略說由時、果等、善等故,說此法名心隨轉。

[] 釋曰:約時有四種,謂與心俱生、俱住、俱滅,及於三世中隨同一世故。
[] 且由時者,謂此與心一生、住、滅及墮一世。(kālas tāvac cittenaikotpādasthitinirodhatayā ekādhvapatitatvena ca /)

[] 隨果者,謂同功力果、果報果、等流果故。
[] 由果等者,謂此與心一果、異熟及一等流。(phalādibhir ekaphalavipākaniḥṣyandatayā /)

[] 應知此中前一後一顯俱顯共其義不同。(pūrvakas tv ekaśabdaḥ sahārthe veditavyaḥ /)

[] 隨善等者,若心是善、惡、無記,心法等隨心亦是善、惡、無記。
[] 由善等者,謂此與心同善、不善、無記性故。(śubhatādibhiḥ kuśalākuśalāvyākṛtacitte kuśalākuśalāvyākṛtatayā /)

[] 如此由十種因,說名隨心法。
[] 由此十因,名心隨轉。(evaṃ daśabhiḥ kāraṇaiś cittānuparivarttina ucyante /)

7.3.5 心王與所餘的俱有因關係
[] 此中,若心極少於五十八法為俱有因。
[] 此中,心王極少猶與五十八法為俱有因。(tatra sarvālpacittam aṣṭapañcāśato dharmāṇāṃ sahabhūhetuḥ /)

[] 五十八者,十大地、四十本相、自本相隨相八。
[] 謂十大地法、彼四十本相心、八本隨相,名五十八法。(daśānāṃ mahābhūmikānāṃ cattvāriṃśatas tallakṣaṇānām aṣṭānāṃ ca svalakṣaṇānulakṣāṇānām /)

[] 於此心五十四法為俱有因,除四隨相。
[] 五十八中除心四隨相,餘五十四為心俱有因。(tasya punaś catuḥpañcāśad dharmāḥ sahabhūhetuḥ / svāny anulakṣaṇāni sthāpayitvā /)

7.3.5.1 異說、世親批評
[] 餘師說:但有十四,十大地法自本四相。
[] 有說:為心因唯十四法,謂十大地法並心本相。(caturdaśety apare /daśa mahabhūmikāḥ svāny eva ca lakṣaṇānīti /)

[] 毗婆沙師不立此義。若立如此,則違《分別道理論》。
[] 此說非善。所以者何?違《品類足論》所說故。(tad etan na varṇayanti /prakaraṇagrantho hy evaṃ virudhyeta /)

[] 論云:有法以身見為因,不為身見因。
[] 如彼論言:或有苦諦以有身見為因,非與有身見為因。("syād duḥkhasatyaṃ satkāyadṛṣṭihetukaṃ na satkāyadṛṣṭer hetuḥ /)

[] 除身見及身見相應法生、老、住、滅。
[] 除未來有身見及彼相應法生、老、住、非常。(satkāyadṛṣṭes tatsaṃprayuktānāṃ ca dharmāṇāṃ jārtiḥ jarāṃ sthitim anityatāṃ ca sthāpayitvā)

[] 若有所餘染污苦諦,以身見為因,亦作身見因,是所除法。
[] 諸餘染污苦諦,或有苦諦以有身見為因,亦與有身見為因,即所除法。(yattad anyat kliṣṭaṃ duḥkhasatyaṃ satkāyadṛṣṭihetukaṃ na satkāyadṛṣṭer hetuḥ /satkāyadṛṣṭeś ca hetur yad etat sthāpitam" iti /)

7.3.5.2 有餘師說、毘婆沙師說
[] 有餘師除此文句,謂與身見相應法生等相。
[] 有餘師不誦及彼相應法。(ye tarhi "tatsaṃprayuktānāṃ ca dharmāṇām" ity etan na pathanti)

[] 罽賓國師說:彼法必應讀此文句,或由義應憶此文句。
[] 迦濕彌羅國毗婆沙師言:彼文必應作如是誦,或應准義,知說有餘。(tair apy etat pathitavyam arthato vaivaṃ viddhavyam iti kāśmīrāḥ /)

7.3.5.3 俱有法與俱有因
[] 若法由俱有因故,因此法必俱有。
[] 諸由俱有因故成,因彼必俱有。(yat tāvat sahabhūhetunā hetuḥ sahabhv api tat /)

[] 若法俱有此法或非俱有因,謂於法中隨相。
[] 或有俱有,非由俱有因故成因,謂諸隨相各於本法。(syāt tu sahābhūr na sahabhūhetunā hetuḥ /dharmasyānulakṣaṇāni /)

[] 此隨相於同類,隨心法隨相於心。
[] 此諸隨相各互相對,隨心轉法隨相於心。(tāni cānyonyam /anuparivarttyanulakṣanāni caivaṃ cittasya)

[] 此隨相於同類所造有礙色,於同類所造色,於四大至得俱起,於有至得俱起於有至得。
[] 此諸隨相展轉相對,一切俱生有對造色展轉相對,少分俱生無對造色展轉相對,一切俱生造色大種展轉相對,一切俱生得與所得展轉相對。(tāni cānyonyaṃ sapratighaṃ copādāyarūpam anyonyam apratighaṃ ca kiṃcit sarvaṃ ca bhūtaiḥ prāptayaś ca sahajāḥ prāptim)

[] 如是等法雖復俱起非俱有因。何以故?非一果、一報、一流故。
[] 如是等諸法雖名俱有,而非由俱有因,故成因,非一果、異熟及一等流故。(ataḥ sahabhuvo na sahabhūhetur anekaphalavipāka niṣyandatvāt /)

[] 此至得與有得法,或不俱起,謂或在前生,或在後生故。
[] 得與所得非定俱行,或前或後或俱生故。(na caitāḥ sahacariṣṇavaḥ pūrvam apy utpatteḥ paścād apīti /)

7.3.6 對俱有因的問難
7.3.6.1 問、有部答
[] 如此一切今且許之。
[] 如是一切理且可然。(sarvam apy etat syāt /)

[] 雖然種子等餘法於因果中悉明了,未曾見如此道理。
[] 而諸世間種等芽等極成因果相,生事中未見如斯同時因果故。(kiṃ tu prasiddhahetuphalabhāvānāṃ bījādīnām eṣa nyāyo na dṛṣṭa iti)

[] 此義應說:云何俱起諸法,共一時互為因果?
[] 今應說:云何俱起諸法聚中,有因果義?(vaktavyam etat kathaṃ sahotpannānāṃ dharmāṇāṃ hetuphalabhāva iti /)

[] 不無此理,譬如燈與光互與影。
[] 豈不現見燈焰、燈明、芽影,同時亦為因果?(tadyathā pradīpaprabhayor aṅduracchāyayoś ca /)

7.3.6.2 反難、有部釋
[] 此義應共詳弁。為燈是光因?為先有聚集於燈共光生中成因?
[] 此應詳弁。為即燈焰與明為因?為由前生因緣和合焰明俱起?(saṃpradhāryaṃ tāvad etat kiṃ prabhāyāḥ pradīpo hetur āhosvit pūrvotpannaiva sāmagrī saprabhasya pradīpasya)

[] 餘物障光明而有影現,如何說此影用芽為因?(sacchāyasyāṅdurasyotpattau hetur iti /)

[] 此義未可然,何以故?由此道理斯義自現,隨有無故。
[] 理不應然,隨有無故。(itas tarhi bhāvābhāvayos tadvattvāt /)

[] 了別因果人,說此因果相。
[] 善因明者,說因果相言。(etad dhi hetuhetumato lakṣaṇam ācakṣate haitukāḥ /)

[] 若此法有無,彼法隨有無,此法定是因,彼法定是果。
[] 若此有無,彼隨有無者,此定為因,彼定為果。

[] 俱有諸法中,隨一無,所餘皆無;隨一有,所餘皆有故,因果義成。
[] 俱有法中,一有一切有,一無一切無,理成因果。(sahabhuvām ca dharmāṇām ekasya bhāve sarveṣāṃ bhāva ekasyābhāve sarveṣābhāva iti yukto hetuphalabhāvaḥ /)

7.3.6.3 難、有部答
[] 俱起因果此義可然,互為因果,此義云何?
[] 俱起因果理且可然,如何可言互為因果?(syāt tāvat sahotpannānāṃ parasparaṃ tu katham/)

[] 由此義。
[] 即由前說,此亦無違。(atha evāha evaṃ tarhy avinirbhāviṇo 'pyupādāyarūpasyānyonyameṣa prasaṅgaḥ bhūtaiśca sārdhaṃ cittānulakṣaṇādīnāṃ ce cittādibhiḥ /)

7.3.6.4 難、有部通釋
[] 若爾,所造有礙色定不相離,於同類更互,義亦然。
[] 若爾,如前所說造色互不相離,應互為因。(atha evāha evaṃ tarhyavinirbhāviṇo 'py upādāyarūpasyānyonyam)

[] 與四大義,此又應同心隨相等於心等亦爾。
[] 如是造色與諸大種、心隨相等與心等法,皆不相離,應互為因。(eṣa prasaṅgaḥ bhūtaiś ca sārdhaṃ cittānulakṣaṇādīnāṃ ce cittādibhiḥ /)

[] 如三杖互有相持力故住,俱起諸法因果義成亦爾。
[] 若謂如三杖互相依住,如是俱有法因果義成。(tridaṇḍānyonyabalāvasthānavat tarhi sahabhuvāṃ hetuphalabhāvaḥ sidhyati /)

[] 此執須更思量:此三杖為由俱起力故住?為由先聚集力故住?
[] 此應思惟:如是三杖為由俱起相依力住?為由前生因緣合力,令彼三杖俱起住耶?(mīmāṃsyaṃ tāvad etat /kim eṣāṃ sahotpannabalenāvasthānam āhosvit pūrvasāmagrīvaśāt tathaivotpādaiti)

[] 此中亦有別物,謂繩、釘、地能持。
[] 又於彼中亦有別物,繩、鉤、地等連持令住。(anyad api ca tatra kiṃcid bhavati sūtrakaṃ śaṅkuko vā pṛthivī vā dhārikā /)

[] 此等有餘因,謂同類因等故,俱有因成。
[] 此亦有餘同類因等,是故俱有因義得成。(eṣām api nāmānye 'pi sabhāgahetutvādayo bhavantīti siddhaḥ sahabhūhetuḥ /)


53.同類因相似,自部地前生,道展轉九地,唯等勝為果。
sabhāgahetuḥ sadṛśāḥ svanikāyabhuvaḥ agrajāḥ /
anyo 'nyaṃ navabhūmis tu mārgaḥ samaviśiṣṭayoḥ // VAkK_2.52 //

7.4 同類因
[] 同類因相云何?偈曰:同類因相似
[] 如是已說俱有因相。第三同類因相云何?頌曰:同類因相似 (sabhāgahetuḥ katamaḥ /sabhāgahetuḥ sadṛśāḥ)

[] 釋曰:是同類法,於同類法為同類因。
[] 論曰:同類因者,謂相似法與相似法為同類因。(sadṛśā dharmāḥ sadṛśānāṃ dharmāṇāṃ sabhāgahetus)

[] 如善五陰於善五陰為同類因,有染污於染污有,無記於無記亦爾。
[] 謂善五蘊與善五蘊展轉相望為同類因,染污與染污,無記與無記,五蘊相望應知亦爾。(tadyathā kuśalāḥ pañca skandhāḥ kuśalānām anyoyyaṃ kliṣṭāḥ kliṣṭānām avyākṛtā avyākṛtānāṃ)

7.4.1 異說
[] 色是無記,於五陰中,四陰非色同類因。餘師說如此。
[] 有餘師說:淨無記蘊五是色果,四非色因。(rūpam avyākṛtaṃ pañcānām /catvāras tu na rūpasyety apara / nyūnatvāt /)

[] 有餘師說:五是四果色,非四因。

[] 有餘師說:色與四蘊相望,展轉皆不為因。

7.4.2 色蘊的同類因
[] 柯羅邏於柯羅邏等十位,是同類因。
[] 又一身中,羯剌藍位能與十位為同類因。(kalalaṃ kalalādīnāṃ daśānām avasthānām)

[] 頞浮陀於頞浮陀等,如此離前,一一於一聚同分中,為同類因。
[] 頞部曇等九位,一一皆除前位,與餘為因。(arvudādayo 'rvṛdādīnām ekaikāpahlāsanaikasmin nikāyasabhāge /)

[] 於所餘同類中,是十位於十位亦爾。
[] 若對餘身同類,十位一一皆與十位為因。(anyeṣu tu samānajātīyeṣu daśāpy avasthā daśānām/)

[] 於外物類亦爾,如麥於麥,舍利穀於舍利穀,如此等應廣思量。
[] 由此方隅外麥、稻等自類,應廣思擇。(bāhyeṣv api yavo yavasya śāliḥ śāler iti vistareṇa yojyam /)

7.4.2.1 破異執
[] 若有人不許色為色同類因,此文句即違彼人所許意。
[] 若不許色為色同類因,彼執便違本論文所說故。(ye tu rūpaṃ rūpasya necchanti sabhāgahetuṃ teṣām eṣa granthaḥ icchāvighātāya saṃpravarttate)

[] 謂前四大是後四大因,亦是增上緣。
[] 本論說:過去大種未來大種因、增上等。("atītāni mahābhūtāny anāgatānāṃ hetur adhipatir " iti /)

7.4.3 有漏同類因的地、部、時間等的規定
[] 一切相似法,於相似中悉為同類因不?說非。
[] 為諸相似於相似法,皆可得說為同類因?不爾。(kiṃ punaḥ sarve sadṛśānāṃ sabhāgahetaḥ /nety āha /)

[] 何為?偈曰:自部地
[] 云何?頌曰:自部地 (kiṃ tarhi / svanikāyabhuvaḥ /)

[] 自部自地唯與自部自地為因,是故說言自部自地。

7.4.3.1 部的規定
[] 釋曰:自部有五種:見苦所滅,乃至修道所滅。
[] 部謂五部,即見苦所斷乃至修所斷。(svo nikāyo bhūś caiṣāṃ ta ime svanikāyabhuvaḥ /pañca nikāyāḥ duḥkhadarśanaprahātavyo yāvat bhāvanāprahātavyaḥ/)

7.4.3.2 地的規定
[] 地有九種:欲界一、四定、四無色。
[] 為地謂九地,即欲界為一、靜慮、無色八。(navabhūmayaḥ /kāmadhātur aṣṭau ca dhyānārupyāḥ /)

[] 此中,見苦所滅法。於見苦所滅法中。為同類因。非於餘法。乃至修道所滅法亦爾。
[] 此中見苦所斷法還與見苦所斷為同類因非餘。如是乃至修所斷還與修所斷法為同類因非餘。(tatra duḥkhadarśanaheyāḥ duḥkhadarśanaheyānāṃ sabhāgaheturnānyeṣām /evaṃ pāvat bhāvanāheyā bhāvanāheyānām /)

[] 若彼欲界法,於欲界法為同類因。
[] 於中,一一若欲界地還與欲界為同類因。(te 'pi kāmāvacarāḥ kāmāvacarāṇāṃ)

[] 初定地於初定地,乃至第四定地於第四定地,於所餘地亦爾。
[] 初靜慮地與初靜應為同類因,乃至有頂與有頂地為同類因,異地相望皆無因義。(prathamadhyānabhūmikāḥ prathamadhyānabhūmikānāṃ yāvat bhavāgrabhūmikās tadbhūmikānām eva bhānyaṣām /)

7.4.3.3 時間的規定
[] 此同類因非一切法。
[] 又此非一切。(te 'pi na sarve /)

[] 何者?偈曰:前生
[] 何者?頌曰:前生 (kiṃ tarhi / agrajāḥ /)

[] 釋曰:若同類法前已生,於後法已生及未生是同類因,若未來定非同類因。
[] 謂前生唯諸前生與後相似生、未生法為同類因。(pūrvotpannāḥ paścimānām utpannānutpannānāṃ sabhāgahetuḥ /anāgatā naiva sabhāgahetuḥ /)

[] 此義從何來?從阿毗達磨藏來。
[] 云何知然?本論說故。(evam atīte kuta etat āha /śāstrāt /)

[] 彼藏云:何者為同類因?前已生善根於後生善根及與彼相應法,於自部、自界,由同類因成因。
[] 如發智論說:云何同類因?謂前生善根與後生自界善根及彼相應法為同類因。("sabhāgahetuḥ katamaḥ /pūrvotpannāni kuśalamūlāni paścād utpannānāṃ kuślamūlānāṃ tatsaṃprayuktānāṃ ca dharmāṇāṃ svadhātau sabhāgahetunā hetuḥ /)

[] 如此若過去於過去、現在;若過去、現在於未來,應說如此。
[] 如是過去與餘二世,過去、現在與未來等,皆應廣說。(evam atītāny atītapratyutpannānām / atītapratyutpannāny anāgatānām iti vaktavyam" /)

7.4.3.4 難一、通釋
[] 此亦是阿毗達磨藏文句。彼藏云:若法於此法成因,或時是法於此不成因不?
[] 然即彼論作是問言:若法與彼法為因,或時此法與彼非因耶?(idam api śāstraṃ "yo dharmo yasya dharmasya hetuḥ kadāci tsa dharmas tasya na hetuḥ/)

[] 彼答:無時非因。約俱有因、相應因、果報因。故有此言,與前文句不相違。
[] 彼即答言:無時非因者。此依俱有、相應、異熟三因,密說故無有過。(āha /sahabhūsaṃprayuktakavipākahetvabhisandhivacanād adoṣaḥ eṣaḥ /)

7.4.3.5 有部通釋、世親破
[] 若人執如此:未來諸法於正生位中,定成同類因。
[] 有謂:未來正生位法,定能與彼為同類因。(yas tu manyate anāgato 'pi sa dharma utpadyamānāvasthāyāṃ sabhāgahetutve niyatībhato bhavaty)

[] 是故,約最後位說此言謂:無時非因。
[] 是故,彼文依最後位,密作是答:無時非因。(atas tāṃ caramāvasthām abhisaṃdhāyoktaṃ "na kadācin na hetur" iti /)

[] 於此人前執不成救義,由此法於正生位前,未作同類因,後方成因。
[] 彼於所難非為善釋,以未來法正生位前,非同類因,後方成故。(tasyā yam aparihāro yasmāt sa dharma utpadyamānāvasthāyāḥ pūrvaṃ sabhāgahetur abhūtvā paścāt bhavati /)

[] 此問中說:是法若於此法成次第緣,有時是法於此法非次第緣?
[] 又若爾者,彼復問言:若法與彼法為等無間,或時此法與彼非等無間耶? (ih api ca praśne yo dharmo yasya dharmasya samanantaraḥ kadācit sa dharmas tasya dharmasya na samanantara iti)

[] 不由前分別,可得說如此:無時非緣。
[] 彼即答言:若時此法未至、已生,若如彼釋,應亦答言:無時非緣。(śavayamanayā kalpanayā vastuṃ syān na kadācid iti/)

[] 云何說如此:若此法不生?
[] 如何乃答:若時此法未至;已生。(kasmād evam āha /yadi sa dharmo notpanno bhavatīti)

7.4.3.6 救釋、論主破
[] 為顯二門故說此言,如於彼於此亦爾,如於此於彼亦爾。
[] 為現二門,如彼處說此亦應爾,如此處說彼亦應爾。(dvimukhasaṃdarśanārthaṃ yathā tatra tathehāpi karttavyam /yathā ceha tathā tatreti /)

[] 若爾,得何功德?若爾,此文顯法主非聰慧人,是則此中,於前救義為勝。
[] 如是作文獲何功德?唯顯論主非善於文,是故應知,前擇為善。(evaṃ sati ko guṇo labhyata ity akauśalam evātra śāstrakārasyaiva saṃbhāvyeta /tasmāt pūrvaka evātra parihāraḥ sādhuḥ /)

7.4.3.7 難二、通釋
[] 復次,若爾,云何說此文:除未來身見及身見相應苦諦,所餘染污苦諦,此以身見為因,非身見因;是所除,此以身見為因,亦是身見因。
[] 若爾,何故《品類足》說:或有苦諦以有身見為因,非與有身見為因,除未來有身見及彼相應苦諦,諸餘染污苦諦;或有苦諦以有身見為因,亦與有身見為因,即所除法。(yat tarhīdam uktam "anāgatānāṃ satkāyadṛṣṭiṃ tatsaṃprayuktaṃ ca duḥkhasatyaṃ sthāpayitvā yat tad anyat kliṣṭaṃ duḥkhasatyaṃ tatsatkāyadṛṣṭihetukaṃ na satkāyadṛṣṭer hetur yat tu sthāpitaṃ tatsatkāyadṛṣṭihetukaṃ satkāyadṛṣṭeś ca hetur" iti/)

[] 除未來身見及身見相應苦諦。應作如此文句,若不作,由義應憶知如此文句。
[] 彼文應說:除未來有身見相應苦諦,設有如彼說,由義應知非。(anāgatasatkāyadṛṣṭisaṃprayuktaṃ duḥkhasatyaṃ sthāpayitvety evam etat karttavyam arthato 'pi caivaṃ voddhavyam iti /)

7.4.3.8 難三、通釋
[] 若爾,此《假名論》文句云何將?彼論云:一切法於四義中定,四義謂因、果、依、境。
[] 復,云何通《施設足論》?彼說:諸法四事決定,所謂因、果、所依、所緣。應知彼文。(idaṃ tarhi prajñaptibhāṣyaṃ kathaṃ nīyate "sarvadharmāś catuṣke niyatā hetau phale āśraye ālambane niyatā" iti /)

[] 此中因謂相應因。
[] 因者謂能作、俱有、相應、異熟因。(hetur atra saṃprayuktakahetuḥ sahabhūhetuś ca /)

[] 果謂功力果及增上果。
[] 果者謂增上、士用、異熟果。(phalaṃ puruṣakāraphalam adhipatiphalaṃ ca /)

[] 依謂眼等相。
[] 所依者謂眼等六根。(āśrayaś cakṣurādir)

[] 境謂色等塵。
[] 所緣者謂色等六境。(ālambanaṃ rūpādikam iti draṣtavyam /)

7.4.3.9 難四、通釋
[] 若爾,同類因先未成因,後方成因。
[] 若爾,同類因應本無而有。(nanu caivaṃ sati sabhāga hetur abhūtvā hetur bhavatīti prāptam/)

[] 此義自至約位,許如此,非是約物。
[] 許故無過,約位非體。(iṣyata evāvasthāṃ prati na dravyam /)

[] 何以故?聚集者是位果,非物果。
[] 由和合作用位果非體果。(avasthāphalaṃ hi sāmargyaṃ na dravyaphalam /)

7.4.3.10 二因相例難、毘婆沙師反難
[] 若同類因,於未來世成因,如果報因,何所有?
[] 若同類因,未來世有,如異熟因,當有何過?(kiṃ punaḥ syād yadi vipākahetuvad anāgato 'pi sabhāgahetuḥ syāt /)

[] 於發慧阿毗達磨中,此因應顯現。
[] 未來若有,本論應說。(śāstre tasya grahaṇaṃ syāt /)

7.4.3.11 難者通釋、毘婆沙師破
[] 此執未可然,何以故?是同類因有功能,能取果、與果。此因於阿毗達磨中,顯現非餘。
[] 本論唯說能取、與果諸同類因,故無有失。(sa eva hi phaladānagrahaṇakriyāsamarthas tasyaiva grahaṇād adoṣaḥ /)

[] 無如此義。何以故?此同類因,由等流果說有聚此果,若未來不相似,無前後故。
[] 無如是義。以同類因引等流果,此未來有,理必不然,無前後故。(naitad asti /niḥṣyandaphalena hi saphalaḥ sabhāgahetuḥ /tac cānāgatasyāyuktaṃ pūrvapaścimatā 'bhāvāt /)

[] 若已生於未生不應成等流。
[] 不應已生法為未生等流。(na cotpannam anāgatasya niṣyando yujyate /)

[] 如過去於現世,勿以果前因後故,無未來同類因。
[] 如過去法非現在果,勿有果先因後過失故,未來世無同類因。(yathā 'tītaṃ varttamānasya /mā bhūd dhetoḥ pūrvaṃ phalam iti /nāsty anāgataḥ sabhāgahetuḥ /)

7.4.3.12 難、毘婆沙師釋
[] 若爾,果報因於未來亦不成因。
[] 若爾,異熟因應未來非有。(vipākahetur api evam anāgato na prapnoti /)

[] 何以故?是果報果,若在因前,或與因俱,非道理故,於未來中,無前後故。
[] 不應異熟果因,前及俱故,未來世法無前後故。(vipākaphalasya pūrvaṃ saha cāyogād anāgate cādhvati pūrvapaścimatā 'bhāvāt /)

[] 是義不然,何以故?同類因若無前後,此法相似,於相似法成同類因,更互為因故,更互等流。
[] 無如是失,不相似故,謂同類因與果相似,若無前後應互為因,既互為因,應互為果。(naitad asti /sabhāgahetor vinā paurvāparyeṇa sadṛśaḥ sadṛśasya sabhāgahetur ity anyonyahetutvād anyonyaniḥṣyadantā saṃprasajyeta /)

[] 此執應成更互等流義,此不應道理。
[] 互為因果,與理相違。(nacānyonyaniḥṣyandatā yuktimatīti /)

[] 果報因不爾,若離前後,亦不可立為更互因果,因果相異故。
[] 非異熟因,與果相似雖離前後,而無上過。(tv eva vipākahetor vinā paurvāparyeṇānyonyahetuphalatā saṃprasajyate /bhinnalakṣaṇāmaddhetuphalayoḥ /)

[] 是故同類因,位所成,果報因,相所成,是故,若於未來不可遮於前。
[] 故同類因,就位建立,未來非有;若異熟因,就相建立,未來非無。(tasmād avasthāvyavasthita eva sabhāgahetur lakṣaṇavyavasthitas tupākahetur ity anāgato 'pi na vāryate /)

7.4.4 無漏的同類因
[] 已說同類,謂於自地依何法有此決?但約有流作此決。
[] 言同類因,唯自地者定依何說?定依有漏。(yad uktaṃ svabhūmikaḥ sabhāgahetur bhavatīti kim eṣa niyamaḥ sarvasya sāsravasyaiṣa niyamaḥ /)

[] 若無流云何?偈曰:更互有九地道
[] 頌曰:道 展轉九地 (anyo 'nyaṃ navabhūmis tu mārgaḥ)

[] 釋曰:同類因義流於非至地、於中間定、四色定、三無色定,於此九地,道諦更互為同類因。
[] 若無漏道,展轉相望,一一皆與九地為因,謂未至定、靜慮中間、四本靜慮、三本無色,九地道諦皆互為因。(bhāgahetur ity adhikāraḥ / anāgamye dhyānāntarikāyāṃ caturṣuraneṣu triṣu cārupyeṣu mārgasatyam anyo 'nyaṃ sabhāgahetuḥ/)

[] 何以故?此道於九地為客故,不屬彼界,彼地貪愛不能取此為自境。
[] 所以者何?此於諸地皆如客住,不墮界攝,非諸地愛,執為已有。(kiṃ kāraṇam /āgantuko sau tāsu bhūmiṣu na taddhātupatitas tadbhūmikābhis tṛṣṇābhir asvīkṛtatvāt /)

[] 是故,若法同類,雖不同地,得作同類因。
[] 是故,九地道,雖地不同而展轉為因,由同類故。(ataḥ mānajātī yasyānyabhūmikasyāpi sabhāgahetur bhavati /)

[] 此同類因,生何品果?偈曰:於等勝果
[] 頌曰:唯等勝為果 (sa punaḥ /samaviśiṣṭayoḥ //)

[] 釋曰:此為等品、上品果因,非下品果因。
[] 然唯得與等勝為因,非為劣因,加行生故。(nyūnasya hetur bhavati /)

7.4.4.1 等的例
[] 如苦法智忍,為未來苦法智忍同類因。
[] 且如已生苦法智忍,還與未來苦法智忍為同類因,是名為等。(tadyathā duḥkhe dharmajñānakṣāntis tasyā evānāgatāyāḥ)

7.4.4.2 勝的例
[] 或為上品道乃至無生智同類因。
[] 又即此忍,復能與後,從苦法智至無生智為同類因,是名為勝。(sabhāgaviśiṣṭasya ca yāvad anutpādajñānasya /)

[] 若無生智但為無生智因,無餘上品故。
[] 如是廣說,乃至已生諸無生智,唯與等類為同類因,更無勝故。(anutpādajñānam anutpādajñānasyaivānyaviśiṣṭabhāvāt /)

7.4.4.3 依見、修、無學道釋等勝
[] 見、修、無學道,為三、二、一同類因。
[] 又諸已生見道、修道及無學道,隨其次第與三、二、一為同類因。(darśanabhāvanā 'śaikṣyamārgās tridvicyakeṣām /)

7.4.4.4 依鈍、利說等勝
[] 此中鈍根道,亦為鈍根道、利根道因。
[] 又於此中,諸鈍根道與鈍及利為同類因。(tatrāpi mṛdvindriyamārgaṃ tīkṣṇendriyamārgasya hetuḥ /)

[] 利根道,但為利根道因,如信行、信解脫、時解脫道,或為六、四、二因。
[] 若利根道,唯利道因,如隨信行及信勝解、時解脫道,隨其次第與六、四、二為同類因。(tīkṣṇendriyamārgas tīkṣṇendriyamārgasyaiva / tadyathā śraddhānusāriśraddhādhimuktasamayavimukttamārgāḥ ṣaṇṇāṃ caturṇā dvayoś ca /)

[] 法行、見至、非時解脫道,或為三、二、一因。
[] 若隨法行及見至、非時解脫道,隨其次第與三、二、一為同類因。(dharmānusāriṣṭaprāptāsamayavimuktamārgāḥ trayāṇāṃ dvayor ekasya /)

7.4.4.5 問、答因增上
[] 云何下地道於上地道,或等或勝?
[] 諸上地道為下因,云何名為或等或勝?(kathaṃ punar urdhvaṃbhūmikasyādhīmakko mārgaḥ samo vā bhavati viśiṣṭo vā /)

[] 一由根、二由因增長。
[] 由因增長及由根故。(indriyato hetūpacayataś ca /)

[] 此中,見道等下下品等,於後後由因增長勝。
[] 謂見道等下下品等,後後位中因轉增長。(tatra nādimārgāṇāṃ mṛdumṛdvādīnāṃ cottaro hetūpacitatarāḥ /)


54.加行生亦然,聞思所成等,相應因決定,心心所同依。
prayogajās tayor eva śrutacintāmayādikāḥ /
saṃprayuktakahetus tu cittacaittāḥ samāśrayāḥ // VAkK_2.53 //

7.4.5 有漏法的同類因等勝
7.4.5.1 問、答
[] 若於一相續中,信行、法行道不得俱有,若已生於未生為因。
[] 雖一相續中,無容可得隨信、隨法行二道現起,而已生者為未來因。(yady apy ekasantāne śraddhārnusārimārgayor asaṃbhavaḥ utpannas tv anāgatasya hetuḥ /)

[] 為唯道於等勝果作同類因?
[] 為唯聖道但與等勝為同類因?不爾。(kiṃ punaḥ mārga eva samaviśiṣtayoḥ sabhāgahetur bhavati/ nety āha /)

[] 為更有餘法世間法亦爾?偈曰:學得於二爾
[] 云何餘世間法?頌曰:加行生亦然 (laukikā pe hi prayogajās tayor eva)

[] 釋曰:不但無流法為等勝果同類因,學得有流法於二果亦爾,或為等果同類因,或為勝果同類因,非下類因。
[] 加行生者亦與等勝為因非劣。(viśiṣtayoḥ sabhāgahetur bhavanti na nyūnasya /)

7.4.5.2 加行生法的同類因
[] 此學得是何法?
[] 加行生法其體云何?(yathā katame ity āha)

[] 偈曰:聞思等諸法
[] 頌曰:聞思所成等 (śrutacintāmayādikāḥ /)

[] 釋曰:此法加行所得,謂聞德、思德、修德;為等品、勝品果因,非下品因。
[] 謂聞所成、思所成等,等者等取修所成等,因聞、思、修所生功德,名彼所成;加行生故,唯與等、勝為因非劣。(hi prāyogikāḥ śrutacintābhāvanāmayā guṇāḥ samaviśiṣṭayor eva na nyūnānām /)

[] 如欲界聞慧,為欲界聞、思慧因。
[] 如欲界繫聞所成法,能與自界聞思所成為同類因,非修所成因,欲界無故。(tadyathā kāmāvacarāḥ śrutamayāḥ śrutacintāmayānāṃ)

[] 若思慧,但為思慧因,無修慧故。
[] 思所成法,與思所成為同類因,非聞所成因。以彼劣故。(cintāmayāntāmayānām / bhāvanāmayābhāvāt /)

[] 色界聞慧,為聞慧、修慧因,無思慧故。
[] 若色界繫聞所成法,能與自界聞修所成為同類因,非思所成因,色界無故。(rūpāvacarāḥ śrutamayāḥ śrutabhāvanānāṃ cintāmayābhāvāt /)

[] 若修慧,但為修慧因。
[] 修所成法,唯與自界修所成法為同類因,非聞所成因,以彼劣故。(bhāvanāmayā bhāvanāmayānām eva /)

[] 無色界繫修所成法,唯與自界修所成法為同類因,非聞、思所成因,以無故、劣故。(ārupyāvacarār bhāvanāmayā bhāvanāmayānām eva /)

[] 如此等有九品差別故,最下下品,為一切下中等八品因,道理如此。
[] 如是諸法復有九品,若下下品為九品因,下中八因,乃至上上唯上上因,除前劣故。(teṣām api navaprakārabhedāt mṛdumṛdavaḥ sarveṣāṃ mṛdumadhyā aṣṭānām ity eṣānītiḥ /)

7.4.5.3 生得善
[] 生、得善法,一切皆有九品,前為後同類因。
[] 生、得善法,九品相望,展轉為因。(upapattipratilambhikās tu kuśalā dharmāḥ sarve navaprakārāḥ parasparasabhāgahetuḥ /)

7.4.5.4 染污
[] 染污法亦爾。
[] 染污亦爾。(kliṣṭā apy evam /)

7.4.5.5 無覆無記
[] 若無覆無記有四種:謂果報生、威儀相應、工巧處、變化心。
[] 無覆無記總有四種:謂異熟生、威儀路、工巧處、化心俱品。(anivṛtāvyākṛtās tu caturvidhāḥ /vipākajā airyapathikāḥ śailpasthānikāḥ nirmāṇacittasahajāś ca /)

[] 共有此四種,次第為四、三、二、一同類因。
[] 隨其次第,能與四、三、二、一為因。(te yathākramaṃ catustrīdvacye keṣāṃ sabhāgahetuḥ)

7.4.5.6 欲界能變心
[] 於欲界變化心是四定果。
[] 又欲界化心有四靜慮果。(nirmāṇacittam api kāmāvacara caturdhyanaphalam /)

[] 此中,是上地定果,非下地定果同類因。
[] 非上靜慮果,下靜慮果因。(tatra nottaradhyānaphalam adharadhyānaphalasya /)

[] 何以故?功力所造同類因,無道理以下類為果。
[] 非加行因得下劣果。(nahy ābhisaṃskārikasya sabhāgahetor hīyamānaṃ phalaṃ bhavati /)

[] 譬如舍利穀麥等,勿作功力,無果。
[] 如勤功力種稻麥等,勿設劬勞,而無所獲。(tadyathā śāliryavādīnāṃ mā bhūnniṣphalaḥ prayatna iti /)

7.4.6 無漏法的同類因
[] 是故,諸師說如此言:若無流已生,可得非未生無流因不?
[] 因如是義故,有問言:頗有已生諸無漏法,非未生位無漏法因?(ata eva cāhuḥ syād utpanno 'nāsravo 'nutpannasyāsravasya na hetuḥ)

[] 有,如已生苦法智,於未生苦法智忍。
[] 有,謂已生苦法智品,於未生位苦法忍品。(syāt tadyathā duḥkhe dharmajñānam utpanām anutpannānāṃ duḥkhe dharmajñānakṣāntīnām/)

[] 一切勝於劣非同類因。
[] 又一切勝於一切劣。(sarvaṃ ca viśiṣṭaṃ nyūnasya na hetuḥ /)

[] 先所得無流法,定在一相續中,於後生無流可非因不?。
[] 頗有一身諸無漏法,前所定得非後生因?。(syād ekasantānaniyataḥ pūrvapratilabdho 'nāsravo dharmaḥ paścād utpannasya na hetuḥ /)

[] 有,謂未來苦法智忍於苦法智,何以故?果非前故,又未來無同類因故。
[] 有,謂未來苦法忍品於後已生苦法智品,以果必無在因前故,或同類因未來無故。(syād anāgatāḥ duḥkhe dharmajñānakṣāntayo duḥkhe dharmajñānasya yasmān na pūrvataraṃ phalam asty anāgato vā sabhāgahetuḥ /)

[] 前已生無流法,於後已生無流法可非因不?
[] 頗有前生諸無漏法,非後已起無漏法因?(syāt pūrvotpanno 'nāsravo dharmaḥ paścād utpannasyā anāsravasya na hetuḥ /)

[] 有,謂勝於下類。
[] 有,謂前生勝無漏法,於後已起劣無漏法。(syād avimātro nyūnasya /)

[] 如已退上果,現証下果。
[] 如退上果,下果現前。(tadyathottaraphalaparihīṇasyāvaraphalasaṃmukhībhāve)

[] 復次,苦法智至得,於後後剎那入觀人所得苦法智忍至得,下類故。
[] 又前已生苦法智得,於後已生苦法忍得非同類因,以彼劣故。(duḥkhe dharmajñānaprāptiś cottarottarakṣaṇasahotpannānāṃ duḥkhe dharmajñānakṣāntiprāptīnāṃ nyūnatvād iti /)

7.5 相應因
[] 說同類因已。偈曰:相應因何相心心法
[] 如是已說同類因相。第四相應因相云何?頌曰:相應因決定 心心所 (uktaḥ sabhāgahetuḥ / saṃprayuktakahetus tu cittacaittāḥ /)

7.5.1 相應因的條件
7.5.1.1
[] 釋曰:一切心及心法共聚,名相應因。
[] 論曰:唯心、心所是相應因。

7.5.1.2 所緣同
[] 若爾,有別相續生心、心法,更互應成相應因。
[] 若爾,所緣、行相所別者,亦應更互為相應因。(evaṃ sati bhinnakālasantānajānām apy anyonyasaṃprayuktakahetutvaprasaṅgaḥ /)

7.5.1.3 行相同
[] 是義不然,若一相、一境得成相應因。
[] 不爾,所緣、行相同者,乃可得說為相應故。(ekākārālambanās tarhi /evam api sa eva prasaṅgaḥ /)

7.5.1.4 同時
[] 若爾,則同前過失。若同一時成相應因。
[] 若爾,異時所緣行相同者,應說為相應因。不爾,要須所緣行相及時同者,乃相應故。(ekakālās tarhi /)

[] 若爾,於別相續生心心法,應成相應因,如眾人共見新月等。
[] 若爾,異身所緣行相及時同者,應說相應,如眾同觀初月等事。(evaṃ tarhi sati bhinnasantānajānām api prasaṅgo navacandrādīni paśyatām /)

7.5.1.5 同依
[] 是故,偈曰:同依
[] 頌曰:同依 (tasmāt tarhi samāśrayāḥ //)

[] 釋曰:若彼互同依止,得名相應因。
[] 為以一言總遮如是眾多妨難,故說同依,謂要同依心、心所法,方得更互為相應因。(samāna āśrayo yeṣāṃ te cittacaittāḥ anyonyaṃ saṃprayuktakahetuḥ /)

7.5.2 同的意義
[] 同者謂不異。
[] 此中同言顯所依一。(samāna ity abhinnas)

[] 如眼根,剎那能作眼識依,亦作眼識相應受等心法依,乃至意根剎那。
[] 謂若眼識,用此剎那眼根為依,相應受等亦即用此眼根為依,乃至意識。(tadyathā ya eva cakṣurindriyakṣaṇaś cakṣurvijñānasyāśrayaḥ sa eva tatsaṃprayuktānāṃ vedanādīnām eva yāvan manaḥ /)

[] 於意識及意識相應法,依義亦爾。
[] 及相應法同依意根,應知亦爾。(indriyakṣaṇo manovijñānasaṃprayukṭānāṃ veditavyaḥ /)

7.5.3 相應因與俱有因的不同
[] 相應因即是俱有因。
[] 相應因體即俱有因。(yaḥ saṃprayuktakahetuḥ sahabhūhetur api saḥ /)

[] 何義立為俱有因?何義立為相應因?
[] 如是二因義,何差別?(atha kenārthena sahabhūhetuḥ kena saṃprayuktakahetuḥ /)

[] 譬如同宗互相於有力,故得行路,俱有因亦爾。
[] 由互為果義,立俱有因,如商侶相依,共遊險道。(anyonyaphalārthena sahabhūhetuḥ /sahasārthikānyonyabalamārgaprayāṇavat /)

[] 由五種平等共同所作故,立相應因,譬如同宗共同食飲資用事,是故得行。
[] 由五平等共相應義,立相應因,即如商侶同受、同作食等事業。(pañcabhiḥ samatābhiḥ saṃprayogārthena saṃprayuktakahetuḥ /teṣām eva sārthikānāṃ samānānnapānādiparibhogakriyāprayogavat /)

[] 於中,若離一,則一切不相應,是故此二因其勢有異。
[] 其中闕一,皆不相應,是故極成互為因義。(ekenāpi hi vinā sarveṇa na saṃprayujyanta ity ayam eṣāṃ hetubhāvaḥ /)


55.遍行謂前遍,為同地染因,異熟因不善,及善唯有漏。
sarvatragākhyaḥ kliṣṭānāṃ svabhūmau pūrvasarvagāḥ /
vipākahetur aśubhāḥ kuśalāś caiva sāsravāḥ // VAkK_2.54 //

7.6 遍行因
[] 說相應因已,遍行因相云何?偈曰:遍行染污因 自地前遍行
[] 如是已說相應因相,第五遍行因相云何?頌曰:遍行謂前遍 為同地染因 (uktaḥ saṃprayuktakahetuḥ /sarvatragahetuḥ katamaḥ /sarvatragākhyaḥ kliṣṭānāṃ svabhūmau pūrvasarvagāḥ /)

7.6.1
[] 釋曰:於自地先有諸法,若遍處能行於後生染污法,立為遍行因。
[] 論曰:遍行因者,謂前已生遍行諸法,與後同地染污諸法為遍行因。(svabhūmikāḥ pūrvotpannāḥ sarvatragā dharmāḥ paścimānāṃ kliṣṭānāṃ dharmāṇāṃ sarvatragahetuḥ /)

7.6.2 遍行
[] 此遍行法,後分別惑品中,當說。
[] 遍行諸法,隨眠品中遍行義處,當廣分別。(tān punaḥ paścād anuśayanirdeśasthāna eva vyākhyāsyāmaḥ /)

7.6.3 別立的理由
[] 由為一切染污法通因故,離同類因,別立此因。
[] 此與染法為通因故,同類因外,更別建立。(kliṣṭadharmasāmānyakāraṇatvenāyaṃ sabhāgahetoḥ pṛthak vyavasthāpyate /)

[] 能為餘部染污因故,由彼威力,別部諸惑,亦得增長。
[] 亦為餘部染法因故,由此勢力,餘部煩惱及彼眷屬亦生長故。(nikāyāntarīyāṇām api hetutvād eṣāṃ hi prabhāveṇānyanaikāyikā api kleśā upajāyante /)

7.6.4 問、答
[] 聖人染污法,亦以遍行為因不?
[] 聖者身中諸染污法,豈亦用此為遍行因?(kim āryapudgalasyāpi kliṣṭā dharmāḥ sarvatragahetukāḥ /)

[] 罽賓國師說:一切染污法,見諦所滅惑為因。
[] 迦濕彌羅國毗婆沙師說:一切染污法,見所斷為因。(sarva eva klliṣṭā dharmā darśanaprahātavyahetukā iti kāśmīrāḥ /)

[] ,何以故?於《分別道理論》說:何法以見諦所滅惑為因?諸染污法及見諦所滅法果報。
[] 故《品類足說》如是言:云何見所斷為因法?謂諸染污法及見所斷法所感異熟。(tathā prakaraṇeṣūktaṃ "darśanaprahātavyahetukāḥ dharmāḥ katame / kliṣṭā dharmāḥ yaś ca darśanaprahātavyānāṃ dharmāṇāṃ vipāka iti /)

[] 何法以無記為因?一切無記有為法及諸惡。
[] 云何無記為因法?謂諸無記有為法及不善法。(avyākṛtahetukā dharmāḥ katame /avyākṛtāḥ saṃskṛtā dharmā akuśalāś ceti /)

[] 有法以苦為因,以身見為因,非身見因不?
[] 或有苦諦以有身見為因,非與有身見為因。(duḥkhasatyaṃ syāt satkāyadṛṣṭihetukaṃ na satkāyadṛṣṭer hetur iti)

[] 廣說如彼論,乃至,云除身見及諸餘法生、老、住、滅所有別染污苦諦?
[] 廣說,乃至,除未來有身見及彼相應法生、老、住、無常諸餘染污苦諦。(vistaro yāvan na satkāyadṛṣṭeḥ teṣāṃ ca dharmāṇāṃ jātiṃ jarāṃ sthitim anityatāṃ ca sthāpayitvā yattad anyat kliṣṭam duḥkhasatyam"iti /)

7.6.5 難、通
[] 若爾,云何會釋《假名論》文?
[] 若爾,云何通《施設足論》說?(idaṃ tarhi prajñaptibhāṣyaṃ kathaṃ nīyate)

[] 彼論云:有法不善、唯不善為因不?
[] 如彼論說:頗有法是不善,唯不善為因耶?("syād dharmo 'kuśalo 'kuśalahetuka eva /)

[] 有,若聖人退離欲,欲界染污作意初起現前,約未滅因,說此言。
[] 有,謂聖人離欲退,最初已起染污思,依未斷因,密作是說。(syād āryapudgalaḥ kāmavairāgyāt parihīyamāṇo yāṃ tatprathamataḥ kliṣṭāṃ cetanāṃ saṃmukhīkarotī"ti /aprahīṇahetum etat saṃdhāyoktam /)

[] 何以故?見諦,或是此因已滅,是故不說。
[] 見所斷法雖是此因,而由已斷,故廢不說。(darśanaprahātavyo hi tasyā hetuḥ prahīṇatvān noktaḥ /)

7.7 異熟因
[] 說遍行因已,果報因相云何?偈曰:果報因非善 及以有流善
[] 如是已說遍行因相,第六異熟因相云何?頌曰:異熟因不善 及善唯有漏 (uktaḥ sarvatragahetuḥ /vipākahetuḥ katamaḥ /vipākahetur aśubhāḥ duśalāś caiva sāsravāḥ //)

7.7.1 異熟因的體
[] 釋曰:一切惡及有流善法是果報因,果報為法故。
[] 論曰:唯諸不善及善有漏是異熟因,異熟法故。(akuśalāḥ kuśalasāsravāś ca dharmā vipākahetuḥ /vipākadharmatvāt /)

7.7.2 無記與無漏不招異熟果
[] 是故無記不能造果報,由無功力故,譬如陳朽種子。
[] 何緣無記不招異熟?由力劣故,如朽敗種。(kasmād avyākṛtā dharmāḥ vipākaṃ na nirvarttayanti /durbalatvāt / pūtibījavat /)

[] 若爾,云何無流不生果報?非貪愛所潤故,譬如真實種子無溼潤故。
[] 何緣無漏不招異熟?無愛潤故,如真實種無水潤沃。(kasmānn ānāsravāḥ / tṛṣṇānabhiṣyanditatvāt /anabhiṣyanditasārabījavat /)

[] 此無流法不繫屬三界,云何能生屬三界果報?
[] 又非繫地,如何能招繫地異熟?(apratisaṃyuktā hi kiṃ pratisaṃyuktaṃ vipākam abhinirvarttayeyuḥ /)

7.7.2.1 不善、有漏善的法
[] 所餘諸法有二種故,能生果報,譬如真實種子有潤溼。
[] 餘法具二,是故能招,如真實種水所沃潤。(śeṣās tūbhayavidhatvān nirvarttayanti /sārābhiṣyanditabījavat)

7.7.3 異熟因的意義
[] 此名云何可知?
[] 異熟因義如何可了?(katham idaṃ vijñātavyaṃ)

7.7.3.1 問、反徵
[] 為是果報家因?為以果報為因?
[] 為異熟之因名異熟因?為異熟即因名異熟因?(vipākasya hetur vipākahetur āhosvid vipāka eva hetur vipākahetuḥ /)

[] 若爾,何有?
[] 義兼兩釋,斯有何過?(kiṃ cātaḥ /)

7.7.3.2 難、答
[] 若執果報家因故,說果報因,果報生眼,此文不應成。
[] 若異熟之因名異熟因,聖教不應言:異熟生眼。(yadi vipākasya hetur vipākahetuḥ "vīpākajaṃ cakṣur" iti etan na prāpnoti /)

[] 若執果報為因,是業果報,此文亦不成。
[] 若異熟即因名異熟因。聖教不應言:業之異熟。(atha vipāka eva hetur vipākahetuḥ "karmaṇo vipāka" ity etan na prāpnoti /)

[] 此二悉得成,已如前說。
[] 兩釋俱通,已如前弁。(naiṣa doṣaḥ /"ubhayathāpi yoga" ity uktaṃ prāk //)

7.7.4 異熟的意義
7.7.4.1 有部說
[] 復次,果報是何義?熟不似故名報。
[] 所言異熟其義云何?毗婆沙師作如是釋:異類而熟,是異熟義,謂異熟因唯異類熟。(atha vipāka iti ko 'rthaḥ /visadṛśaḥ pāko vipākaḥ /)

[] 俱有等因唯同類熟,能作一因兼同異熟故,唯此一名異熟因。(anyeṣāṃ tu hetūnāṃ sadṛśaḥ pākaḥ /ekasyobhayeti vaibhāṣikāḥ /)

7.7.4.2 經部說
[] 熟果不應餘因所得,果具二義方得熟名,一由相續轉變差別,其體得生。(naiva tu teṣāṃ pāko yuktaḥ / pāko hi nāma santatipariṇāmaviśeṣajaḥ phalaparyantaḥ /)

[] 二由隨因勢力勝劣,時有分限。

[] 非彼俱有相應二因,所生果體,要由相續轉變差別,方乃得生。(na ca sahābhūsaṃprayuktahetvoḥ santatipariṇāmaviśeṣajaṃ phalam asti /)

[] 由取果時,即與果故。

[] 又非能作、同類、遍行三因之果,亦由隨因勢力勝劣,時有分限。(na cāpi sabhāgahetvādīnāṃ phalaparyanto 'sti /)

[] 由善惡等,窮生死邊果,數數生時無限故。(punaḥ punaḥ kuśalādyāsaṃsāraphalatvāt /)

[] 由此但應作如是釋:變異而熟,是異熟義。不應但異簡別餘因。

7.7.5 異熟因的種種相與所感同一果
7.7.5.1 欲界
[] 何以故?於欲界,有時一陰、果報因、一果,謂至得、生等。
[] 於欲界中,有時一蘊為異熟因共感一果,謂有記得及彼生等。(kāmadhātāv ekaskandhako vipākahetur ekaphalaḥ pratyayas tajjātyādayaś ca /)

[] 有二陰一果,謂身口業、生等。
[] 有時二蘊為異熟因共感一果,謂善不善、身業語業及彼生等。(dviskandhaka ekaphalaḥ kāyavākkarma tajjātyādayaś ca /)

[] 有四陰一果,謂善、惡、心、心法、生等。
[] 有時四蘊為異熟因共感一果,謂善、不善、心、心所法及彼生等。(catuskandhaka ekaphalaḥ kuśalākuśalāś cittacaittāḥ saha jātyādibhiḥ //)

7.7.5.2 色界
[] 於色界,有一陰果報因一果,謂至得及無想定生等。
[] 於色界中,有時一蘊為異熟因共感一果,謂有記得無想等至及彼生等。(rūpadhātāv ekaskandhako vīpākahetur ekaphalaḥ prāptir asaṃjñisamāpattiś ca saha jātyādibhiḥ /)

[] 有二陰一果,謂初定教色、生等。
[] 有時二蘊為異熟因共感一果,謂初靜慮善有表業及彼生等。(dviskandhaka ekaphalaḥ prathame dhyāne vijñaptiḥ saha jātyādibhiḥ /)

[] 有四陰一果,謂散善心、生等。
[] 有時四蘊為異熟因共感一果,謂非等引善心、心所及彼生等。(catuskandhaka ekaphalaḥ kuśale cetasya samāhite /)

[] 有五陰一果,謂在定心、生等。
[] 有時五蘊為異熟因共感一果,謂是等引心心所法并隨轉色及彼生等。(pañcaskandhaka ekaphalaḥ sagāhite //)

7.7.5.3 無色界
[] 於無色界,有一陰果報因一果,謂至得滅心定、生等。
[] 無色界中,有時一蘊為異熟因共感一果,謂有記得滅盡等至及彼生等。 (ārupyadhātāv ekaskandhako vipākahetur ekaphalaḥ prāptir nirodhasamāpatiś ca saha jātyādibhiḥ /)

[] 有四陰一果,謂善、心、心法,生等。
[] 有時四蘊為異熟因共感一果,謂一切善心心所法及彼生等。(catuskandhakaḥ kuśalāścittacaittāḥ tajjātyādayaś ca /)

7.7.6 感處的異熟因的種種相
7.7.6.1 決定感
[] 復次,有業此業唯一法入為果報,謂壽命為果報。
[] 有業唯感一處異熟,謂感法處,即命根等。(asti karma yasyaikam eva dharmāyatanaṃ vīpapako vipacyate jīvitendriyam /)

[] 若業感意入果報,此業生二入為果報,謂意入、法入。
[] 若感意處,定感二處,謂意與法。(yasya manāayatanaṃ tasya dve manodharmāyatane /)

[] 如此,若業感觸入果報亦爾。
[] 若感觸處,應知亦爾。(evaṃ yasya spraṣṭavyāyatanaṃ)

[] 若業感身入果報,此業生三入為果報,謂身、觸及法入;如此色、香、味亦爾。
[] 若感身處,定感三處,謂身、觸、法;感色、香、味應知亦爾。(yasya kāyāyatanaṃ tasya trīṇi kāyaspraṣṭavyadharmāyatanāni / evaṃ yasya rūpagandharasāyatanāni /)

[] 若業感眼根果報,此業生四入為果報,謂眼、身、觸、法入;如此耳、鼻、舌亦爾。
[] 若感眼處,定感四處,謂感眼處及身、觸、法;感耳、鼻、舌應知亦爾。(yasya cakṣurāyatanaṃ tasya catvāri cakṣuḥkāyaspraṣṭavyadharmāyatanāni /evaṃ yasya śrotragrāṇajihvāyatanāni /)

7.7.6.2 不決定感
[] 有業感五、六、七、八、九、十、十一入果報。
[] 有業能感或五、或六、或七、或八、或九、或十、或十一處。(asti tat karma yasya pañca ṣaṭ saptāṣṭau nava daśaikādaśāyatanāni vipāko vipacyate /)

7.7.6.3 業與所感果的多少
[] 何以故?業有二種:有多業一果報,有一業多果報故,譬如外種子有多種果,有一種果。
[] 業或少果,或多果故,如外種果或少,或多。(vicitrāvicitraphalatvāt karmaṇo bāhyabījavat/)

[] 多種果者,譬如蓮、石榴、匿瞿陀等。
[] 種果多者,如蓮、石榴、諾瞿陀等。(tadyathā bāhyāni bījāni kānicid vicitraphalāni bhavanti /tadyathā padmadāḍimanyagrodhādīnām /)

[] 一種果者,譬如穀、麥等。
[] 種果少者,如穀、麥等。(kānicid avicitraphālāni tadyathā yavagodūmādīnām /)

7.7.7 世、念的異熟業與果的關係
[] 一世業、三世果報熟,有是處;三世業、一世果報熟,無是處,勿果減因。
[] 有一世業、三世異熟,無三世業、一世異熟,勿設勞果減因故。(ekādhvikasya karmaṇas traiyadhviko vipāko vipacyate /na tu traiyadhvikasyāpy ekādhviko mā bhūd atinyūnaṃ hetoḥ phalam iti /)

[] 如此一剎那業、多剎那果報,此義不可倒。
[] 有一念業、多念異熟,無多念業、一念異熟,此中所以如上應知。(ekam ekakṣanikasya bahukṣāṇiko nanu viparyayāt /)

7.7.8 異熟果與業的時間規定
[] 不得與業同時果報熟,亦無無間、次第熟。何以故?次第剎那、次第緣所引故。
[] 然異熟果無與業俱,非造業時即受果故,亦非無間。由次剎那、等無間緣力所引故。(na ca karmaṇā saha vipapako vipacyate nāpy anantaraṃ samanantarapratyayākṛṣṭatvāt samanantarakṣaṇasya /)

[] 果報因觀次第剎那相續,終方熟。
[] 又異熟因感異類果,必待相續,方能弁故。(pravāhāpekṣo hi vipākahetuḥ /)


56.遍行與同類,二世三世三,果有為離繫,無為無因果。
sarvatragaḥ sabhāgaś ca dvayadhvagau tryadhvagās trayaḥ /
saṃskṛtaṃ savisaṃyoga phalaṃ nāsaṃskṛtasya te // VAkK_2.55 //

7.8 六因與三世的關係
[] 復次,此六因定在何世?彼定世由義已顯,未以文說,是故應更立言釋。
[] 如是六因定居何世?因居世定義,雖已說,而未頌攝,故應重弁。(atha ka eṣāṃ hetūnām adhvaniyamaḥ /ukta eṣām arthato 'dhvaniyamaḥ natu sūtrita ity ataḥ sūṇyate /)

[] 偈曰:遍行及同類 二世
[] 頌曰:遍行與同類 二世 (sarvatragaḥ sabhāgaś ca dvacyadhvagau)

[] 釋曰:此二因,若在過去、現世,則成因,若未來不成因,能証此義道理,於前已說。
[] 論曰:遍行同類,唯居過、現,未來世無,理如前說。(atītapratyutpannāv eva anāgatau na staḥ /uktaṃ cātra kāraṇam /)

[] 偈曰:三世三
[] 頌曰:三世三 (vyadhvagās trayaḥ /)

[] 釋曰:俱有因、相應因、果報因,此三因各有三世。
[] 相應、俱有、異熟三因,於三世中皆悉遍有。(sahabhūsaṃprayuktakavipākahetavas trikālāḥ/)

[] 隨造因不說定世故,是故應知:通三世及無世。
[] 頌既不說能作因所居,義准應知:通三世、非世。(kāraṇahetus tu kālaniyamānupadarśanāt /sarvādhvakaś cādhvaviprayuktaś ca veditavyaḥ /)

7.9 五果
[] 說六因已,何法為彼果?約此彼成因。偈曰:有為擇滅果
[] 已說六因相別世定,何等為果?對彼成因。頌曰:果有為離繫 (uktā hetavaḥ /kiṃ punas tatphalaṃ yasyaite hetavaḥ / saṃskṛtaṃ savisaṃyogaphalaṃ)

[] 釋曰:何者為果法?一切有為法及擇滅。阿毗達磨藏文如此。
[] 論曰:如本論說:果法云何?謂諸有為及與擇滅。(phaladharmāḥ /katame /"saṃskṛtā dharmāḥ pratisaṃkhyānirodhaś ce"ti śāstram /)

7.9.1 無為與六因五果的關係
7.9.1.1 問、答
[] 若爾,無為法由果故應有因,若法以此為果,此法成因故,則應感果。
[] 若爾,無為許是果故則應有因,要對彼因,乃可得說此為果故。(evaṃ tarhi phalatvād asaṃskṛtasya hetunā bhavitavyaṃ yasya tat phalaṃ hetutvāc ca phalena bhavitavyaṃ yasya taddhetuḥ /)

[] 若法有為,可立因果。
[] 唯有為法有因、有果。(saṃskṛtasyaiva dharmasya hetuphale bhavatah /)

[] 偈曰:無為非因果
[] 頌曰:無為無因果 (nāsaṃskṛtasya te //)

[] 釋曰:無為法不可立為因果。
[] 非諸無為。

7.9.1.2 無為法無六因五果
[] 何以故?非六因故,非五果故。
[] 所以者何?無六因故,無五果故。(kiṃ kāraṇam /ṣaḍvidhahetvasaṃbhavāt pañcavidhaphalāsaṃbhavāc ca /)

7.9.1.3 五次問答、結
[] 云何不許聖道為擇滅隨造因?
[] 何緣不許諸無間道與離繫果為能作因?(kasmāt mārgo visaṃyogasya kāraṇahetur neṣyate/)

[] 由不能遮應起法生故,立此為隨造因,無為無生,是故於無為不成因。
[] 於生不障,立能作因,無為無生,道何所作?(yāsmāt sa utpādāvighnabhāvena vyavasthāpito na cāsaṃskṛtam utpattimat /)

[] 若爾,是何法果?云何為果?是道果,由道力至得故。
[] 若爾,誰果?果義如何?謂是道果,道力得故。(kasyedānīṃ tatphalaṃ kathaṃ vā mārgasya phalam /tadbalena prāpteḥ /)

[] 若爾,但至得是道果,於至得,道有功能故,擇滅則非。
[] 若爾,道果應唯是得,道於得有能,非於擇滅故。(prāptir eva tarhi mārgasya phalaṃ prāpnoti /tasyām eva tasya sāmarthyān na visaṃyogaḥ /)

[] 有別義,聖道於至得有功能;有別義,道於擇滅有功能。
[] 不爾,於得、於擇滅中,道之功能有差別故。(anyathā hy asya prāptau sāmarthyam anyathā visaṃyoge /)

[] 於至得,功能云何?能令生。
[] 云何於得,道有功能?謂能生故。(katham asya prāptau sāmarthyam /utpādanāt /)

[] 於擇滅,功能云何?能令至。
[] 云何於滅,道有功能?謂能證故。(kathaṃ visaṃyoge /prapaṇāt /)

[] 是故,聖道於擇滅非一向因,擇滅於聖道非一向果。
[] 由此理故,道雖非滅因,而可得說擇滅為道果。(tasmān na tāvad asya mārgaḥ kathaṃ cid api hetuḥ /phalaṃ cāsya visaṃyogaḥ /)

7.9.2 無為與能作因
7.9.2.1 問、答
[] 可是,增上果云何無為成隨造因?不遮他生故,成隨造因。
[] 既諸無為無增上果,如何可說為能作因?以諸無為於他生位,不為障故,立能作因。(athāsāty adhipatiphale katham asaṃskṛtaṃ kāraṇahetuḥ / utpattyanāvaraṇabhāvena kāraṇahetuḥ /)

[] 此法無果,解脫法無取果、與果時,由無功能故。
[] 然無果者,由離世法,無能取果、與果用故。(na cāsya phalam asty adhvavinirmuktasya phalapratigrahaṇadānāsamarthatvāt /)

7.9.2.2 經部說
[] 何以故?佛、世尊不曾說:無為為因,由別義亦說為因。經部師說如此。
[] 經部師說:無為非因,無經說因是無為故,有經說因唯有為故。(naiva hi kvacid asaṃskṛtaṃ bhagavatā hetur ity uktam /uktaṃ tu paryāyeṇa hetur iti sautrāntikāḥ /)

7.9.2.3 有部問、經部教證
[] 云何說?
[] 何處經說?(katham uktam /)

[] 是因、是緣能令色生,皆是無常;若色依無常因緣生,此色云何得常住?乃至識亦爾。
[] 如有經說:諸因、諸緣能生色者,皆是無常;無常因緣所生諸色,如何是常?廣說乃至識亦如是。("ye hetavo ye pratyayī samasyotpādāya te 'py anityāḥ /anityān khalu hetupratyayān pratītyotpannaṃ rūpaṃ kuto nityam bhaviṣyati"evaṃ yāvad dhi vijñānam iti /)

7.9.2.4 有部難
[] 若爾,無為法不應成識所緣境。
[] 若爾,無為亦應不與能緣識等作所緣緣。(evaṃ tarhi vijñānasyālamabanapratyayo 'py asaṃskṛtaṃ na prāpnoti /)

7.9.2.5 經部通經
[] 由決能生皆是無常,此義自至,是因、是緣能令識生,皆是無常。由此定說。
[] 唯說能生故,得作所緣緣,謂經唯說:諸因、諸緣能生識者,皆是無常。(utpādāyety avadhāraṇāt /prāpnoti /"ye hetavo ye pratyayā vijñānasyotpādāya te 'py anityā" ity uktaṃ)

[] 是識所緣亦是無常,不說如此,是故識所緣,有常、無常,此義自至。
[] 不說:一切為識緣者,皆是無常,故不成難。(natūktaṃ ye vijñānasya pratyayāḥ tepy anityā iti /)

7.9.2.6 有部釋、經部破
[] 為不如此耶?是因於他生有分皆是無常,由此言。
[] 豈不亦說唯能生因是無常?故不撥。(nanu ca hetavo 'pi ya utpādāya ta evānityā iti vacanād)

[] 此無為法唯不遮為能,故立為因,此義已撥。
[] 無為唯不障故,為能作因。(asaṃskṛtasyānāvaraṇabhāvamātreṇa kāraṇahetutvāpratiṣedhaḥ /)

[] 於餘經中說:所緣境。
[] 有契經中說:無為法為所緣緣。(ukta ālambanapratyayaḥ sūtre)

[] 不說:不能遮為因。於經中無為法因義不成,以不說故。
[] 無契經中說:無為法為能作因。故不應立為,唯不障因性。(na tv anāvaraṇahetur iti na sūtre sidhyaty asaṃskṛtasya hetubhāvah /)

7.9.2.7 有部救
[] 雖復不說亦不正揆。
[] 雖無經說亦無處遮。(yady api nokto natu pratiṣiddhaḥ /)

[] 無量餘經,能顯此義,皆已磨滅,云何決執此義,非經所說?
[] 又無量經,今已隱沒,云何定判無經說耶?(sūtraṇi ca bahūnyantarhitānīti katham etan nirdharyate nokta iti /)

7.9.3 擇滅的假實論
7.9.3.1 經部問、有部答
[] 若爾,何法名離滅?
[] 若爾,何法名為離繫?(atha ko 'yaṃ visaṃyogo nāma /)

7.9.3.2 經部責、有部答
[] 為於前不已說耶?擇滅謂永離各各對諸結,於前問:何法為擇滅?答:是離滅。
[] 即本論中所說擇滅,豈不先問:何謂擇滅?答:是離繫。(nanu cokta prāk "pratisaṃkhyānirodha" iti /tadānīṃ "pratisaṃkhyānirodhaḥ katamo yo visaṃyoga" ity uktam)

[] 今問:何法為離滅?答:是擇滅。
[] 今問:何法為離繫?答:是擇滅。(idānīṃ visaṃyogaḥ kathamaḥ /yaḥ pratisaṃkhyānirodha ity ucyate /)

[] 此釋更互相依,終不能顯自性,是故應引別義顯其體性。
[] 如是二答,更互相依,於此自性竟不能顯,故應別門開顯自性。(tad idam itaretarāśrayaṃ vyākhyānam asamartha tatsvabhāvadyotane /tasmād anyathā tatsvabhāvo vaktavyaḥ /)

[] 諸聖人能自證此法體性。
[] 此法自性實有離言,唯諸聖者各別內證。(āryair eva tatsvabhāvah pratyātmavedyaḥ /)

[] 若欲說如此等相,亦可得說:謂常住、善、有別物,若思量即是離滅、擇滅。
[] 但可方便總相說言:是善、是常、別有實物,名為擇滅,亦名離繫。(etāvaktu śavayate vaktum nityaṃ kuśalaṃ cāsti dravyāntaram /tadvisaṃyogaś cocyate pratisaṃkhyānirodhaś ceti /)

7.9.3.3 經部述自說
[] 經部師說:一切無為法皆是無物。
[] 經部師說:一切無為皆非實有。(sarvam evāsaṃskṛtam adravyam iti sautrāntikāḥ /)

[] 何以故?此法不如色受有別體物。
[] 如色、受等,別有實物,此所無故。(nahi tadrūpavedanādivat bhāvāntaram asti /)

7.9.3.4 有部問、經部答
[] 云何無別物?
[] 若爾,何故名虛空等?(kiṃ tarhi /)

[] 唯無有觸,說名虛空。
[] 唯無所觸,說名虛空。(spraṣṭavyābhāvamātram ākāśam /)

[] 何故如此?於暗中,彼人不得礙,逆說為虛空。
[] 謂於暗中,無所觸對,便作是說:此是虛空。(tadyathā hy andhakāre pratidhātam avindanta ākāśam ity āhuḥ /)

[] 由簡擇力,現在隨眠惑及生離滅,後餘集苦不更生,說名擇滅。
[] 已起隨眠生種滅位,由簡擇力,餘不更生,說名擇滅。(utpannānuśayajanmanirodhaḥ pratisaṃkhyābalenānyasyānutpādaḥ pratisaṃkhyānirodhaḥ /)

[] 離此簡擇,由緣不具故,諸法不更生,說名非擇滅,譬如聚同分殘,於中間死不更生。
[] 離簡擇力,由闕緣故,餘不更生,名非擇滅,如殘眾同分中夭者餘蘊。(vinaiva pratisaṃkhyayā pratyayavaikalayād anutpādo yaḥ so /pratisaṃkhyānirodhaḥ /tadyathā nikāyasabhāgaśeṣasyāntarāmaraṇe /)

7.9.3.5 上座部說、經部破
[] 餘部師說:於隨眠惑不更生中,般若有功能,唯此名擇滅。
[] 餘部師說:由慧功能,隨眠不生,名為擇滅。(nikāyāntarīyāḥ punar āhuḥ /anuśayānām utpattau prajñāyāḥ sāmarthyamato 'sau pratisaṃkhyānirodhaḥ /)

[] 此中,後苦不更生,由隨眠惑滅壞生緣不具故,此法得成,於中般若無功能,說此滅名非擇滅。
[] 隨眠緣闕,後苦不生,不由慧能,名非擇滅。(yas tu punaḥ duḥkhasyānutpādaḥ saḥ utpādakāraṇānuśayavaikalyādeveti na tasmin prajñāyāḥ sāmarthyalm asty ato 'sāv apratisaṃkhyānirodha iti /)

[] 此法若離簡擇,則不得成,是故此滅,即是擇滅。
[] 離簡擇力,此滅不成,故此不生,即擇滅攝。(so 'pi tu nāntareṇa pratisaṃkhyāṃ sidhyatīti pratisamkhyānirodha evāsau /)

7.9.3.6 大眾部說、經部破
[] 有餘師說:若法先已生後滅,是自味滅,說名非擇滅。
[] 有說:諸法生已後無,自然滅故,名非擇滅。(ya evotpannasya paścād abhāvaḥ sa eva svarasanirodhād apratisaṃkhyānirodha ity apare /)

[] 於此執中,非擇滅應成無常,若法未滅,未有非擇滅故。
[] 如是所執非擇滅體,應是無常,未滅無故。(asyāṃ tu kalpanāyām anityo 'pratisaṃkhyānirodhaḥ prāpnoty avinaṣṭe tad abhāvāt / /)

7.9.3.7 大眾部反難、經部答
[] 為不如此耶?是汝擇滅同前難不異,以簡擇為先故?
[] 豈不擇滅擇為先故,先無後有,應亦無常?(nanu ca pratisaṃkhyānirodho 'py anityaḥ prāpnoti /pratisaṃkhyāpūrvakatvāt /)

[] 若我等不執擇滅在簡擇後,何以故?非先簡擇後,方未生諸法不得生。
[] 非擇為先,方有擇減,如何擇滅亦是無常?所以者何?非先有擇後,未生法方有不生。(na vai sa pratisaṃkhyāpūrvako nahi pūrvaṃ pratisaṃkhyā paścād anutpannānām anutpādaḥ /)

7.9.3.8 大眾部徵、經部答
[] 所執云何?
[] 何者?(kiṃ tarhi /)

[] 先時已有諸法無生,若離簡擇是法應生,簡擇起時,後永不生。
[] 不生本來自有,若無簡擇諸法應生,簡擇生時,法永不起。(pūrvam eva sa teṣām anutpādo 'sti /vinā tu pratisaṃkhyayā ye dharmā utpatsyante tadutpannāyāṃ pratisaṃkhyāyāṃ punar nopapadyante iti /)

[] 於此中,是簡擇功能:謂先未有生障,今為生障。
[] 於此,不起擇有功能:謂於先時未有生障,今為生障,非造不生。(etad atra pratisaṃkhyāyā samarthyaṃ yadutākṛtotpattipratibandhānām utpattiprativandhabhāvaḥ /)

7.9.3.9 有部引經難、經部通
[] 若汝執唯不生為涅槃,云何會釋此經文句。
[] 若唯不生是涅槃者,此經文句當云何通?(yadi tarhi anutpāda eva nirvāṇam idaṃ sūtrapadaṃ kathaṃ nīyate)

[] 經言:若信等五根,被事、被修、被數習,為離滅過去、未來、現世眾苦故。
[] 經言:五根若修、若習、若多修習,能令過去、未來、現在眾苦永斷。("pañcemānīndriyāṇi āsevitāni bhāvitāni bahulīkṛtāny atītānāgatapratyutpannasya duḥkhasya prahāṇāya saṃvarttanta" iti/)

[] 生起離滅即是涅槃,不生但約未來,於過去、現世,無不生義。
[] 此永斷體即是涅槃,唯於未來有不生義,非於過、現,豈不相違?(prahāṇaṃ hi nirvaṇam anāgatasyaiva cānutpādo nātītapratyutpannasyete /)

[] 實有如此。
[] 雖有此文,而不違義。(asty etad evam /)

[] 雖然能緣三世,惑滅故,世尊說名苦滅。
[] 此經意說,緣過、現,苦煩惱斷故名眾苦斷。(kiṃ tu tadālambanakleśaprahāṇāt duḥkhasya prahāṇam uktaṃ bhagavatā)

[] 云何判如此?如別經言:於色貪愛,汝等應除滅;若貪愛已滅,此色於汝等則滅、則離,廣說如經,乃至識亦爾。
[] 如世尊言:汝等於色應斷貪欲,貪欲斷時,便名色斷及色遍智,廣說乃至識亦如是。("yo rupe cchandarāgas taṃ prajahīta /cchandarage prahīṇe evaṃ vas tadrūpaṃ prahīṇaṃ bhaviṣyati pārijñātaṃ vistareṇa yāvad vijñānam" iti /)

[] 若爾,於三世苦,離、滅,亦爾。
[] 過、現苦斷義,亦應然。(evaṃ trairyādhvakasyāpi duḥkhasya prahāṇaṃ yujyate /)

[] 若有如此執,為除過去、未來、現世惑。故說此經,解釋道理悉應如此。
[] 設有餘經言:斷過去、未來、現在諸煩惱者。准前理釋,義亦無違。(athāpy atītānāgatapratyutpannasya kleśasya prahāṇāyety uyeta / atrāpy eṣa nayaḥ /)

7.9.3.10 經部別釋
[] 若有如此執:過去惑在過去生,現世惑在現世生。
[] 或此經中別有意趣:過去煩惱,謂過去生所起煩惱;現在煩惱,謂現在生所起煩惱。(atha vā 'yam abhiprāyo bhavedatītaḥ kleśaḥ paurvajanmikaḥ pratyutpannaḥ kleśa ehajanmiko)

[] 譬如貪愛行中說十八貪愛行,約過去世謂約過去世,乃至現世亦爾。
[] 如愛行中十八愛行,過去世起者依過去生說,未來、現在應知亦爾。(yathā tṛṣṇāvicariteṣv aṣṭādaśa tṛṣṇāvicaritāny atītam adhvānam upādāyety atītaṃ janmādhikṛtyoktam evaṃ yāvat pratyutpannam /)

[] 由此二世惑,於今相續中,已安立種子,為生未來惑。
[] 如是二世所起煩惱,為生未來諸煩惱故,於現相續引起種子。 (tenā ca kleśadvayenāsyāṃ santatau bījabhāva āhito 'nāgatasyotpattaye /)

[] 由種子滅故,說彼亦滅;譬如由果報盡故,亦說業盡。
[] 此種斷故,彼亦名斷;如異熟盡時,亦說名業盡。 (tasya prahāṇāt tad api prahīṇaṃ bhavati /yathā vipākakṣayāt karma kṣīṇaṃ bhavati /)

[] 是未來苦及未來惑,無種子故,永不更生,說名離滅。
[] 未來眾苦及諸煩惱,由無種故,畢竟不生,說名為斷。(anāgatasya punar duḥkhasya kleśasya vā vījābhāvāt atyantam anutpādaḥ prahāṇam /)

[] 若執異此過去及現世,有何可滅?於已滅及定向滅,是滅功用,復有何果?
[] 若異此者,過去、現在何緣須斷?非於已滅及正滅時,須設劬勞,為令其滅?(anyathā hacy atītapratyutpannasya kiṃ prahātavyam /nahi niruddhe nirodhābhimukhe cayatyaḥ sarthako bhavatīti /)

7.9.3.11 有部引經難、經部答
[] 若無為實無有物,是佛世尊所說經云:所有諸法,謂有為、無為。於中,說離欲法無等。
[] 若無為法其體都無,何故經說:所有諸法,若諸有為、若諸無為。於中,離染最為第一。(yady asaṃskṛṭaṃ nāsty eva, yad uktaṃ bhagavatā "ye keciddharmāḥ saṃskṛtā vā 'saṃskṛtā vā virāgas teṣām agra ākhyāyate" iti)

[] 云何於無中無法,說無等?
[] 如何無法可於無中,立為第一?(katham asatām asannagro bhavitum arhati /)

[] 若我等不說無為無,我說:如此有。
[] 我亦不說:諸無為法其體都無。(na vai nāsty evāsaṃskṛtam iti brūmaḥ /)

[] 如我所說,如說聲有先不有,有後不有。
[] 但應如我所說而有,如說此聲有先非有,有後非有。(etat tu tadīdṛśaṃ yathā 'smābhir uktam /tadyathā asti śabdasya prāgabhāvo 'sti paścād abhāva ity ucyate /)

[] 雖有有言非有物,終不成有,應知無為法亦爾。
[] 不可非有說為有,故有義得成,說有無為,應知亦爾。(atha ca punar nābhāvo bhāvaḥ sidhyati /evam asaṃskṛtam api draṣṭavyam /)

7.9.3.12 經部通經
[] 有無所有,最可稱歎,謂一切災橫永不復有。
[] 有雖非有,而可稱歎,故諸災橫畢竟非有,名為離染。(abhāvo 'pi ca kaścit praśasyatamo bhavati yaḥ sakalasyopadravasyātyantam abhāva ity)

[] 此不有於餘不有,最勝、無等,故可稱歎,為令應受化弟子樂求此法。
[] 此於一切有、非有中,最為殊勝,為令所化深生欣樂故,應稱歎此為第一。(anyeṣāṃ so 'gra iti praśaṃsāṃ labdhum arhati / vineyānāṃ tasmann upacchandanārtham /)

7.9.3.13 有部難、經部徵、自釋
[] 若無為唯無所有,滅離則非聖諦,何以故?此無所有故。
[] 若無為法唯非有者,無故,不應名滅聖諦。(yady apy asaṃskṛtam abhāvamātraṃ syān nirodha āryasatyaṃ na syāt /nahi tatu kiṃcid astīti /)

[] 若爾,諦有何義?
[] 且言聖諦其義云何?(kas tāvad ayaṃ satyārthaḥ /)

[] 為不如此耶,無倒為義?
[] 豈不此言屬無倒義?(nanu cāviparītārthaḥ /)

[] 此二亦無倒,如聖人所見苦如苦,苦無所有如無所有。
[] 聖見有、無,皆無顛倒,謂聖於苦見唯是苦,於苦非有見唯非有。(ubhayam api caitad aviparītaṃ dṛṣṭam āryair yaduta duḥkhaṃ ca duḥkham eveti duḥkhābhāvaś cābhāva eveti)

[] 若爾,於聖諦有何相違?
[] 此於聖諦義有何違?(ko 'syāryasatyatve virodhaḥ)

7.9.3.14 有部難、經部解
[] 君云何無所有,成第三聖諦?
[] 如何非有而可立為第三聖諦?(kathamabhāvaś ca nāma tṛtīyaṃ cāryasatyaṃ syāt /)

[] 成聖諦義,已說第二次無間聖所見、所說,故成第三。
[] 第二無間聖見及說,故成第三。(ustaṃ yathāryasatyaṃ dvitīyasyānantaraṃ dṛṣṭam uddṛṣṭaṃ ceti tṛtīyaṃ bhavati /)

7.9.3.15 有部難、經部解
[] 君若無為唯無所有,緣虛空、涅槃為境識,應成無境界。
[] 若無為法其體唯無,空、涅槃識,應緣無境。(yady asaṃskṛtam abhāvamātraṃ syād ākāśanirvāṇālambanavijñānam asadālambanaṃ syāt /)

[] 此義於過去、未來實有思量中,當決判。
[] 此緣無境亦無有過,弁去、來中,當應思擇。(etad atītānāgatasyāstitvacintāyāṃ cintayiṣyāmaḥ/)

7.9.3.16 有部問、經部反問、有部答
[] 君若許無為法實有別物,有何所有?
[] 若許無為別有實體,當有何失?(yadi punar dravyam evāsaṃskṛtam iṣyeta kiṃ syāt /)

[] 復何所有?
[] 復有何德?(kiṃ ca punaḥ syāt /)

[] 毗婆沙本義,則便被護。
[] 許,便擁護毗婆沙宗名為德。(vaibhāṣikapakṣaḥ pālitaḥ syāt /)

7.9.3.17 經部嘲弄、有部徵、經部答
[] 諸天應護,若彼知此,必應可護。
[] 若有可護,天神定知,自當擁護。(devatā enaṃ pālayiṣyanti pālanīyaṃ cet maṃsyate /)

[] 此執非真實,云何非真實?
[] 然許實有,明虛妄計是名為失,所以者何?(abhūtaṃ tu parikalpitaṃ syāt / kiṃ kāraṇam /)

[] 此無為,不如色受等自性可証,不如眼根等可以事証。
[] 此非有體可得如色受等,亦非有用可得如眼耳等。(nahi tasya rūpavedanādivat svabhāva upalabhyate na ca cakṣurādivat karma /)

[] 此離滅是惑苦離滅,如此安立,云何可成?
[] 又若別有,如何可立彼事之滅,第六轉聲?(amuṣya ca vastuno 'yaṃ nirogha iti ṣaṣṭhīvyavasthā kathaṃ prakalpyate /)

[] 何以故?此離滅與惑等不相關,因果等義不有故。
[] 由滅與事非互相屬,此彼相望非因果故。(nahi tasya nena sārdhaṃ kaścit saṃbandho hetuphalādibhāvāsaṃbhavāt /)

[] 唯遮撥彼,是義可然,謂某甲、某甲不有。
[] 唯遮彼事,第六可成,彼事之無名為滅故。(pratiṣedhamātraṃ tu yujyate amuṣyābhāva iti/)

7.9.3.18 有部解、經部難
[] 若執實有別物,由惑至得、斷至得,此離滅故,說此是惑離滅。
[] 滅雖別有,而由彼事,或得斷時,方得此滅,可言此滅屬於彼事。(bhāvāntaratve 'pi yasya kleśasya prāptivicchedād yo nirodhaḥ prāpyate sa tasyeti vyavadiśyate /)

[] 復有何因能決定此法至得?
[] 何因此滅定屬此得?(tasya tarhi prāptiniyame ko hetuḥ /)

7.9.3.19 有部引經難、經部答
[] 經中說:比丘已至得現法涅槃。
[] 如契經言:苾芻獲得現法涅槃。("dṛṣṭadharmanirvāṇaprāptau bhikṣur"ity uktaṃ sūtre /)

[] 若無所有,云何至得?
[] 如何非有可言獲得?(tatra katham abhāvasya prāptiḥ syāt /)

[] 由至得對治故,至得煩惱及後生永相違依止故,故說至得涅槃。
[] 由得對治,便獲永違煩惱後有所依身,故名得涅槃。(pratipakṣalābhena kleśapunarbhavotpādātyantaviruddhāśrayalābhāt prāptaṃ nirvāṇam ity ucyate /)

[] 諸阿含顯此法,唯無所有為義。
[] 復有聖教能顯涅槃,唯以非有為其自性。(āgamaś cāpy abhāvamātraṃ dyotayati /)

[] 阿含云:是眾苦無餘滅,棄捨、無際、盡、離欲離、滅、寂靜、斷沒、不續餘苦、不取、不生,是法寂靜、美妙,謂捨一切餘、愛盡、離欲離、滅,名涅槃。
[] 謂契經言:所有眾苦皆無餘斷、各別捨棄、盡、離染、滅、靜、息、永沒,餘苦不續、不取、不生,此極寂靜、此極美妙,謂捨諸依及一切、愛盡、離染、滅,名為涅槃。(evaṃ hy āha /"yat svalpasya duḥkhasyāśeṣaprahāṇaṃ pratiniḥsarge vyantībhāvaḥ kṣayo virāgo nirodho vyupakṣamo 'staṃgamaḥ anyasya ca duḥkhasyāprati sandhir anutpādo 'prādurbhāvaḥ /etat kāntam etat praṇītaṃ yaduta sarvopādhipraniniḥsargas tṛṣṇākṣayo virāgo nirodho nirvāṇam" iti /)

7.9.3.20 有部徵、經部答
[] 云何不許:如此於彼不生,故名無生?
[] 云何不許言:不生者依此無生,故言不生?(kim evaṃ neṣyate nāsmin prādurbhavatīty ato 'prādurbhāva iti /)

[] 我等見此義與理不相應,此文何所顯?
[] 我等見此第七轉聲於證滅有,都無功力,何意故說依此無生?(asamarthām etāṃ saptamīṃ paśyāmaḥ / kim uktaṃ bhavati / nāsmin prādurbhavatīti)

[] 若與已有相應,本來應無生,涅槃常住故。
[] 若依此言屬,已有義應本不生,涅槃常故。(yadi satītyabhisaṃvadhyate nityam evāprādurbhāvaprasaṅgo nirvāṇasya nityatvāt /)

[] 若與已至得相應,從此至得,可分別此法已有或已得,汝應許:若不生。
[] 若依此言屬已得義,是則應許依道之得,故唯依道或依道得,令苦不生,汝應信受。(atha prāpta ity abhisaṃvadhyate yata eva tatprāptiḥ parikalpyate tasminn eva saṃmukhībhūte prāpte vā duḥkhasyeṣyatām aprādurbhāvaḥ /)

7.9.3.21 擇滅無體的證、有部釋
[] 是譬喻最與理相應,譬如光、涅槃、心解脫亦爾。
[] 由此善釋經說喻言,如燈焰、涅槃、心解脫亦爾。(ayaṃ ca dṛṣṭānta evaṃ sūpanīto bhavati /"pradyotasyeva nirvāṇaṃ vimokṣas tasya cetasa" iti /)

[] 如光、涅槃非有物,世尊心解脫亦爾。
[] 此經意說,如燈、涅槃,唯燈焰謝,無別有物,如是世尊心得解脫,唯諸蘊滅,更無所有。(yathā pradyotasya nirvāṇam abhāva evaṃ bhagavato 'pi cetaso vimokṣa iti /)

[] 阿毗達磨藏亦說如此。彼藏云:何者無類法?答:無為法。
[] 阿毗達磨亦作是言:無事法云何。謂諸無為法。(abhidharme 'pi coktam "avastukā dharmāḥ katame /asaṃskṛtā dharmā" iti /)

[] 無類謂無體,此言顯無自性。
[] 言無事者,謂無體性。(avastukā aśrīrā asvabhāvā ity uktaṃ bhavati /)

[] 毗婆沙師說:文句義不如此。
[] 毗婆沙師不許此釋。(nāsyāyam arthaḥ /)

7.9.3.22 經部問
[] 若爾,何義?
[] 若爾,彼釋事義云何?(kas tarhi /)

7.9.3.23 有部五種事
[] 類有五種,一自性類,如經言:若已得此類,是人必與其相應。
[] 彼言事者略有五種,一自性事,如有處言:若已得此事,彼成就此事。(pañcavidhavastu /svabhāvavastu yathoktaṃ "yadvastu pratilabdhaṃ samanvāgataḥ sa tena vastune"ti /)

[] 二境類,如經言:一切法如類智慧所知。
[] 二所緣事,如有處言:一切法智所知隨其事。(ālambanavastu /yathoktaṃ "sarvadharmajñeyā jñānena yathāvastve"ti /)

[] 三結類,如經言:若於此類中與欲結相應,即與瞋結相應不?
[] 三繫縛事,如有處言:若於此事愛結所繫,彼於此事恚結繫耶?(saṃyogavastu /yathoktaṃ "yasmin vastuni anunayaḥ saṃyojanena saṃprayuktaḥ pratighasaṃyojanenāpi tasminn"iti /)

[] 四因類,如經言:何者有類法?一切有為法。
[] 四所因事,如有處言:有事法云何?謂諸有為法。(hetuvastu yathoktaṃ "savastukā dharmāḥ katame /saṃskṛtā dharmā" iti //)

[] 五攝類,如經言:田類、宅類等。
[] 五所攝事,如有處言:田事、宅事、妻子等事。(parigrahavastu /yathoktaṃ "kṣatravastu gṛhavastv" iti /)

[] 此文中是因以類名顯之。
[] 今於此中說因名事,顯無為法都無有因。(tad atra hetur vastuśabdenoktas)

7.9.3.24 有部宗
[] 是故,一切無為實有別物。毗婆沙師說如此。無為法無因無果。
[] 是故,無為雖實有物,常無用故,無因、無果。(tasmād asty evāsaṃskṛtaṃ dravyata iti vaibhāṣikāḥ /tasya tu hetuphale na vidyete iti /)


57.後因果異熟,前因增上果,同類遍等流,俱相應士用。
vipākaphalam antyasya pūrvasyādhipataṃ phalam /
sabhāga sarvatragayor niṣyandaḥ pauruṣaṃ dvayoḥ // VAkK_2.56 //

7.10 六因與五果的關係
[] 說三無為已,果有五種,於中,此果何因?此因何果?偈曰:後因果報果
[] 總論已竟,於諸果中,應說何果何因所得?頌曰:後因果異熟 (gataṃ tāvad etat /athaiṣāṃ phalānāṃ katamat phalaṃ kasya hetoḥ /vipākaphalam antyasya)

7.10.1 異熟因與異熟果
[] 釋曰:果報因最後說故稱後,此因以果報果為果。
[] 論曰:言後因者,謂異熟因,於六因中最後說故,初異熟果此因所得。(vipākahetur antye 'vhihitatvāt antyah /tasya vipākaphalam /)

7.10.2 能作因與增上果
[] 偈曰:前因增上果
[] 頌曰:前因增上果 (pūrvasyādhipataṃ phalam /)

[] 釋曰:隨造因最初說故稱前,此因以增上果為果。
[] 言前因者,謂能作因,於六中最初說故,後增上果此因所得,增上之果名增上果。(kāraṇahetuḥ pūrvam uktatvāt pūrvaḥ /tasyādhipajaṃ phalam /)

[] 此因唯不能遮為性,有何增上?
[] 唯無障住,有何增上?(anāvaraṇabhāvamātreṇāvasthitasya kim ādhipatyam /)

[] 即此是增上。隨造因,復有助功能,譬如於五識、十入有功德,又於器世界諸業有功能。
[] 即由無障得增上名。或能作因亦有勝力,如十處、界於五識身,諸有情業於器世界。(etad eva aṅgībhāvo 'pi cāsti kāraṇahetos tadyathā "pañcasu vijñānakāyeṣu daśānāmāyatanānāṃ bhājanaloke ca karmaṇām /)

[] 耳等諸根,於眼識生中,傳傳有增上,由聞、欲見生故,如此等應思。
[] 耳等對於眼識生等,亦有展轉增上生力,聞已,便生欣見欲故,此等增上如應當思。(śrotrādīnām apy asti cakṣurvijñānotpattau pāraṃparyeṇādhipatyama /śrutvā draṣṭukāmatotpatter" ity evamādi yojyam /)


7.10.3 同類遍行因與等流果
[] 偈曰:同類及遍行 等流
[] 頌曰:同類遍等流 (sabhāga sarvatragayor niṣyandaḥ)

[] 釋曰:此二因果皆似因故,悉以等流果為果。
[] 同類、遍行得等流果,此二因果皆似因故。(sadṛśaphalatvād anayor niḥṣyandaphalam /)

7.10.4 俱有相應因與士用果
[] 偈曰:二功力
[] 頌曰:俱相應士用 (pauruṣaṃ dvayoḥ //)

[] 釋曰:二謂俱有因、相應因,同以功力果為果。
[] 俱有、相應,得士用果。(sahabhūsaṃprayuktakahetvoḥ puruṣakāraphalam /)

[] 不過丈夫能故名功力,此功力即是其果。
[] 非越士體,有別士用,即此所得名士用果。(puruṣabhāvavyatirekāt puruṣakāraḥ puruṣa eva /tasya phalaṃ pauruṣam /)

7.10.5 士用果的名
[] 何法名功力?此法於餘法所有功能,此功力如丈夫能故名功力。
[] 此士用名為目何?法即目,諸法所有作用,如士用故得士用名。(ko 'yaṃ puruṣakāro nāma /yasya dharmasya yat kāritram /puruṣakāra iva hi puruṣakāraḥ /)

[] 如世間言:鴉足、草藥、醉象、將軍。
[] 如世間說:鴉足、藥草、醉象、將軍。(tadyathā kākajaṅghā oṣadhir mattahastī manuṣya iti/)

7.10.5.1 通士用果
[] 為餘因亦有功力果?為唯此二?
[] 為唯此二有士用果,為餘亦然?(kim anyeṣām apy asti puruṣakāraphalāmutāho dvayor eva/)

7.10.5.2 第一說
[] 餘因亦有,餘果報因。
[] 有說:餘因亦有此果,唯除異熟。(anyeṣām apy asty anyatra vipākahetoḥ /)

[] 由功力果或俱生、或無間生,果報果不爾。
[] 由士用果與因俱生、或無間生,異熟不爾。(yasmāt sahotpannaṃ vā samanantarotpannaṃ vā puruṣakāraphalaṃ bhavati / na caivaṃ vipākaḥ /)

7.10.5.3 第二說
[] 此果報因,亦有遠功力果,譬如農夫所應得稻。
[] 有餘師說:此異熟因亦有隔越遠士用果,譬如農夫所收果實。(tasyāpy asti viprakṛṣṭapuruṣakāraphalam /yathā karṣakāṇāṃ sasyam ity apare /)


58.異熟無記法,有情有記生,等流似自因,離繫由慧盡。
vipāko 'vyākṛto dharmaḥ sattvākhyaḥ vyākṛtodbhavaḥ /
niḥṣyando hetusadṛśaḥ visaṃyogaḥ kṣayo dhiyā // VAkK_2.57 //

7.11 五果的細相
[] 何法名果報果?乃至何法名增上果?偈曰:果報無記法
[] 異熟等果其相云何?頌曰:異熟無記法 (kiṃ punar idaṃ vipākaphalaṃ nāma kiṃ yāvad adhipatiphalam /vipāko 'vyākṛto dharmaḥ /)

7.11.1 異熟果
[] 釋曰:是無覆無記法。
[] 論曰:唯於無覆無記法中,有異熟果。(anivṛtāvyākṛto hi dharmaḥ vipākaḥ /)

7.11.1.1 情、非情門分別
[] 此果報為非眾生名耶?
[] 為此亦通非有情數?(asattvādhyo 'pi syādata āha /sattvākhyaḥ)

[] 偈曰:眾生
[] 頌曰:有情 (sattvākhyaḥ)

[] 釋曰:此法唯屬內,非共得故,稱眾生名。
[] 唯局有情。

7.11.1.2 五類門分別
[] 此法為增長?為等流?偈曰:有記生
[] 為通等流及所長養?頌曰:有記生 (aupacayiko 'pi syāt naiḥṣyandiko 'pyat āha /vyākṛtodbhavaḥ /)

7.11.1.3 有記
[] 釋曰:善惡二法,於果報可記,故說有記。
[] 應知唯是有記所生,一切不善及善有漏,能記異熟故名有記。(kuśalākuśalaṃ hi vipākaṃ prati vyākaraṇād vacyākṛtam /)

[] 從此後時,生,非無間生,是名果報,果報相如此。
[] 從彼後時,異熟方起,非俱無間名有記生,如是名為異熟果相。(tasmādya utarakālaṃ bhavati na saha nāntaraṃ sa vipākaḥ /etad vipākasya lakṣaṇam /)

7.11.1.4 非有情數與異熟果的關係
[] 非眾生名法,亦從業生,云何不名果報?
[] 非有情數亦從業生,何非異熟?(kasmād asattvākhyo 'rthaḥ karmajo na vipākaḥ /)

[] 共所得故,此法餘人亦能如此共用,果報無共得。
[] 以共有故,謂餘亦能如是受用,夫異熟果必無有餘共受用義。(sādhāraṇatvāt /anyo 'pi hi tattathaiva paribhoktuṃ samarthaḥ /asādhāraṇas tu vipākaḥ /)

[] 何以故?是彼所作業果報,此得共用,無有是處。
[] 非餘造業,餘可因斯受異熟果。(nahy anyakṛtasya karmaṇo 'nyo vipākaṃ pratisaṃvedayate/)

7.11.1.5 問、答
[] 增上果亦是業所生,云何共用?
[] 其增上果亦業所生,何得共受?(adhipatiphalaṃ kasmāt pratisaṃvedayate /)

[] 從共業生故。
[] 共業生故。(sādhāraṇakarmasaṃbhūtatvāt /)

7.11.2 等流果
[] 偈曰:等流似自因
[] 頌曰:等流似自因 (niḥṣyando hetusadṛśaḥ /)

[] 釋曰:若果與因相似,是名等流果,如同類、遍行因果。
[] 似自因法名等流果,謂似同類、遍行二因。(hetor yaḥ sadṛśo dharmaḥ sa niṣyandaphalam /tadyathā sabhāgasarvatragahetvoḥ /)

7.11.2.1 別立遍行因的理由
[] 若同類、遍行因果皆同類,云何不許皆是同類因?
[] 若遍行因亦得等流果,何不許此即名同類因?(yadi sarvatragahetor api samānaṃ phalaṃ kasmāna sabhāgahetor eveṣyate /)

[] 由此果約地、約染污,同本因,不由一切類。
[] 此果但由地等染故,與因相似,不由種類。(yasmāt bhūmitaḥ kliṣṭatayā cāsya sādṛśyaṃ na tu prakārataḥ /)

[] 若法由一切類與果相似故,許此法是同類因。
[] 若由種類果亦似因,此果所因乃名同類。(yasya tu prakārato 'pi sādṛśyaṃ so 'bhyupagamyata eva sabhāgahetuḥ /)

7.11.2.2 同類因與遍行因的關係
[] 為此義故立四句,若法於此法是同類因,於此法亦是遍行因不?
[] 故作是問:若是同類因亦遍行因耶?應作四句。(atha eva yo yasya sabhāgahetuḥ sarvatragahetur api sa tasyeti catuṣkoṭikaḥ kriyate /)

[] 第一句者,非遍行因,但是同類因。
[] 第一句者,非遍行法,為同類因。(prathamā koṭir asarvatragaḥ sabhāgahetuḥ /)

[] 第二句者,別部遍行因。
[] 第二句者,他部遍法為遍行因。(dvitīyā 'nyanaikāyikaḥ sarvatragahetuḥ /)

[] 第三句者,一部遍行因。
[] 第三句者,自部遍法為遍行因。(tṛtīyaikanaikāyikaḥ sarvatragahetuḥ /)

[] 第四句者,除前三句。
[] 第四句者,除前諸相。(caturthyatānākārān sthāpayitveti /)

7.11.3 離繫果與士用果
7.11.3.1 離繫果
[] 偈曰:離滅由智盡
[] 頌曰:離繫由慧盡 (visaṃyogaḥ kṣayo dhiyā //)

[] 釋曰:盡謂永離滅,智謂三道中三根,因此智苦集次第盡,故名永離滅,即是擇滅,說名離滅果。
[] 由慧盡法名離繫果,滅故名盡,擇故名慧,即說擇滅,名離繫果。(kṣayo nirodhaḥ /dhīḥ prajñā /tenā pratisaṃkhyā nirodho visaṃyogaphalam ity uktaṃ bhavati /)


59.若因彼力生,是果名士用,除前有為法,有為增上果。
yadvalāj jāyate yattatphalaṃ puruṣakārajam /
apūrvaḥ saṃskṛtasyaiva saṃskṛto 'dhipateḥ phalam // VAkK_2.58 //

7.11.3.2 士用果
[] 偈曰:若由法力生 是果名功力
[] 頌曰:若因彼力生 是果名士用 (yadbalāj jāyate yattatphalaṃ puruṣakārajam /)

[] 釋曰:若由此法功能彼法生,彼法是此法功力果。
[] 若法因彼勢力所生,即說此法名士用果。

[] 如下地加行心、上地三摩提、有流、無流定心、變化心如是等
[] 如因下地加行心力、上地、有漏、無漏定生,及因清淨靜慮心力、變化心生,如是等類。(tadyathā adharabhūmikasya prayogacittasyoparibhūmikaḥ samādhiḥ sāsravasyānāsravo dhyānacittasya nirmāṇacittam ity evamādi /)

7.11.3.2.1 不生的士用果
[] 擇滅者,由道功能,應但說至得。
[] 擇滅,應言:由道力得。(pratisaṃkhyānirodhs tu yad balāt prāpyata iti vaktavyam /)

7.11.4 增上果
[] 偈曰:先未有有為 有為增上果
[] 頌曰:除前有為法 有為增上果 (apūrvaḥ saṃskṛtasyaiva saṃskṛto 'dhipateḥ phalam //)

[] 釋曰:從先已生有為法,別生有為法,名增上果。
[] 諸有為法,除前已生,是餘有為之增上果。(pūrvotpannādanyaḥ saṃskṛto dharmaḥ saṃskṛtasyaiva sarvasyādhipatiphalam /)

7.11.4.1 士用果與增上果
[] 功力果與增上果其異云何?
[] 士用、增上二果何殊?(puruṣādhipatiphalayoḥ kiṃ nānā kāraṇam /)

[] 能作所得果名功力果,非能作所得果名增上果。
[] 士用果名唯對作者,增上果稱通對此餘。(kartuḥ puruṣakāraphalam /akartur apy adhipatiphalam /)

[] 如工巧師所得,名功力果、亦增上果;若餘所得,但是增上果。
[] 如匠所成,對能成匠具得士用、增上果名;對餘非匠唯增上果。(tadyathā śilpini śilpaṃ puruṣakāraphalam adhipatiphalaṃ ca /anyeṣām adhipatiphalam eva /)


60.五取果唯現,二與果亦然,過現與二因,一與唯過去。
varttamānāḥ phalaṃ pañca gṛṇhanti dvau prayacchataḥ /
varttamānābhyatītau dvau eko 'tītaḥ prayacchati // VAkK_2.59 //

7.12 六因的取果與與果
7.12.1 取果與與果的相
[] 復次,如此六因中,何因,何時能取果及能與果?偈曰:五現世取果
[] 於上所說六種因中,何位,何因取果與果?頌曰:五取果唯現 (athaiṣāṃ hetūnāṃ katammo hetuḥ kasmin kāle phalaṃ pratigṛhlāti dadāti vā /varttamānāḥ phalaṃ pañca gṛhlanti)

7.12.1.1 五因的取果
[] 釋曰:離隨造因,所餘五因,在現世能取自果,非過去果已取,故亦非未來無功力故。
[] 論曰:五因取果唯於現在,定非過去,彼已取故,亦非未來,彼無用故。(nātītāḥ pratigṛhītatvān nāpy anāgatā niṣpuruṣakāratvāt /)

7.12.1.2 能作因的取果
[] 隨造亦爾,此因不定有果,是故不說。
[] 亦應如是說,能作因非定有果,故此不說。(kāraṇahetur apy evam /sa tu nāvaśyaṃ saphala iti nocyate /)

7.12.1.3 俱有相應的與果
[] 偈曰:二是時與果
[] 頌曰:二與果亦然 (dvau prayacchataḥ /)

[] 釋曰:俱有、相應二因,亦在現世能與果。
[] 俱有、相應與果亦爾,唯於現在。(sahabhūsaṃprayuktakahetū varttamānau phalaṃ prayacchataḥ /)

[] 何以故?此二因、取果、與果同在一時故。
[] 由此二因、取果、與果必俱時故。(samānakālam eva hy anayoḥ phaladānagrahaṇam /)

7.12.1.4 同類遍行的與果
7.12.1.5 問、答
[] 偈曰:二現世過去
[] 頌曰:過現與二因 (varttamānābhyatītau dvau)

[] 釋曰:與果、同類、遍行二因,此二因,若過去與果,此義可然。
[] 同類、遍行二因、與果通於過、現,過去可然。(phalaṃ prayacchataḥ sabhāgasarvatragahetū /yuktaṃ tāvad yadatītāviti /)

[] 云何此二因於現世與等流果?
[] 如何現在與等流果?(atha kathaṃ varttamānau niṣyandaphalaṃ prayacchataḥ /)

[] 由次第生故,若果已生,此二因即謝過去,若與果已,後不更與。
[] 有等流果無間生故,若果已生,因便過去,名已與果,不應更與。(samanantaranivarttanāt /nivṛtte tu phale tau cābhyatītau bhavataḥ /phalaṃ cāpi dattaṃ na punas tadeva dattaḥ /)

7.12.2 同類因的取與果的四句分別
7.12.2.1 善的同類因
[] 有同類因,但能取果不與果不?
[] 善同類因有時取果、而非與果?(asti kuśalaḥ sabhāgahetuḥ phalaṃ pratigṛhlāti na dadātīti)

[] 此中有四句。第一句者,若人斷善根,最後所斷至得。
[] 應作四句。第一句者,謂斷善根時,最後所捨得。(catuṣkoṭikaḥ /prathamā koṭiḥ kuśalamūlāni samucchindanyāḥ prāptīḥ sarvapaścād vijahāti /)

[] 第二句者,若人還接善根,最初所得至得,應說如此是人還接前至得。
[] 第二句者,謂續善根時,最初所得得,應說爾時續者前得。(dvitīyā kuśalamūlāni pratisaṃdadhāno yāḥ sarvaprathamaṃ pratilabhate /evaṃ tu vaktavyam /syāttā eva pratisaṃdadhānasya)

[] 第三句者,不斷善人於所餘位。
[] 第三句者,謂不斷善根於所餘諸位。(tṛtīyā asamucchinnakuśalamūlasya śeṣāsv avasthāsu /)

[] 第四句者,除前三句。
[] 第四句者,謂除前相。(caturthyatānākārān sthāpayitvā /)

7.12.2.2 不善的同類因
[] 若惡同類因。第一句者,是人正得離欲,欲界最後所捨至得。
[] 又於不善同類因中,亦有四句,第一句者,謂離欲貪時,最後所捨得。(akuśalasya tu prathamā koṭiḥ /kāmavairāgyam anuprāpnuvan yāḥ prāptīḥ sarvapaścād vijahāti)

[] 第二句,若人退欲界離欲,最初所得至得,應說如此是退人前至得。
[] 第二句者,謂退欲貪時,最初所得得,應說爾時退者前得。(dvitīyā kāmavairāgyāt parihīyamāṇo yāḥ sarvaprathamaṃ pratilabhate /evaṃ tu vaktavyam /syāt tā eva parihīyamāṇasya/)

[] 第三句者,不離欲欲界,於所餘位。
[] 第三句者,謂未離欲貪,於所餘諸位。(tṛtīyā kāmāvītarāgasya śeṣāsv avasthāsu /)

[] 第四句者,除前三句。
[] 第四句者,謂餘前相。(caturthyatānākārān sthāpayitvā /)

7.12.2.3 有覆無記的同類因
[] 如此有覆無記同類因,至得阿羅漢果及退,於中如理應思。
[] 又有覆無記同類因中,亦有四句,於阿羅漢得時、退時、未得及餘,如理應說。(evaṃ nivṛtāvyākṛtasyāpy arhattvaprāptiparihāṇito yathāyogaṃ yojyam /)

7.12.2.4 無覆無記的同類因
[] 無覆無記無,後句,若因能與果必能取果,有能取果不能與果,如阿羅漢最後陰。
[] 無覆無記同類因中,有順後句,謂與果時必亦取果,或時取果而非與果,謂阿羅漢最後諸蘊。(anivṛtāvyākṛtasya paścāt pādakaḥ /yās tāvat dadāti pratigṛhlty api saḥ / syāt pratigṛhlti na dadāty arhataś paramāḥ skhandhāḥ /)

7.12.2.5 有所緣心的剎那
[] 若約有境界同類因,隨剎那判,有善同類因,但取果不與果不?此中有四句。
[] 約有所緣、剎那差別,善同類因亦有四句。(sālambananiyamena tu kṣaṇaśaḥ /kuśalaḥ sabhāgahetuḥ phalaṃ pratigṛhlāti na dadātīti /catuṣkokṭikaḥ /)

[] 第一句者,若從善心次第起染污,無記心現前。
[] 第一句者,謂善心無間起染、無記心。(prathamā koṭiḥ kuśalacittānantaraṃ kliṣṭam avyākṛtaṃ vā cittaṃ saṃmukhīkarotīti /)

[] 第二句者,翻前。
[] 第二句者,謂與上相違。(dvitīyā viparyayāt /)

[] 第三句者,善心次第起善心。
[] 第三句者,謂善心無間還起善心。(tṛtīyā kuśalacittān antaraṃ kuśalam eva /)

[] 第四句者,除前三句。
[] 第四句者,謂除前相。(caturthyatānākārān sthāpayitvā /)

[] 如善不善等四句,亦應如理思。
[] 不善心等如其所應,亦有四句,准例應說。(evam akuśalādayo 'pi yojyāḥ /)

7.12.3 取果、與果的意義及異熟因的取與果
7.12.3.1 取果與與果的意義
[] 取果與果其義云何?能為彼種故名取果,正與彼力故名與果。(kathaṃ punaḥ phalaṃ pratigṛhītaṃ bhavati /tasya bījabhāvopagamāt /)

7.12.3.2 異熟因的與果
[] 偈曰:一過去與果
[] 頌曰:一與唯過去 (eko 'tītaḥ prayacchati //)

[] 釋曰:果報因在過去能與果,何以故?果報無俱起,無無間起故
[] 異熟與果唯於過去,由異熟果無與因俱及無間故。(vipākahetur atīta eva phalaṃ prayacchati /yasmānna saha vā samanantarī vā 'sti vipākaḥ /)

7.13 九果說
[] 有餘師說:有四種果。
[] 復有餘師:前五果外,別說四果。(punar anye caturvidhaṃ phalam āhuḥ /)

7.13.1 安立果
[] 一依止果,譬如水輪為風輪果,乃至草等為地果。
[] 一安立果,謂如水輪為風輪果,乃至草等為大地果。(pratiṣṭhāphalam /yathā jalamaṇḍalaṃ vāyumaṇḍalasya yāvat tṛṇādayaḥ pṛthivyāḥ /)

7.13.2 加行果
[] 二加行果,譬如不淨觀、無生智。
[] 二加行果,謂如無生智等遠為不淨等果。(prayogaphalam /yathā 'śubhāyā yāvad anutpādajñānam /)

7.13.3 和合果
[] 三集果,譬如眼等、眼識等。
[] 三和合果,謂如眼識等為眼根等果。(sāmagrīphalam / yayā cakṣurādīnāṃ cakṣurvijñānādīni/)

7.13.4 修習果
[] 四修習果,譬如色界道變化為果。
[] 四修習果,謂如化心等為諸靜慮果。(bhāvanāphalam /yathā rūpāvacarasya cittasya nirmāṇam/)

7.13.5 與五果的關係
[] 此四種果屬增上果、功力果攝。
[] 如是四果皆是士用、增上果攝。(etat tu puruṣakārādhipatiphalayor antarbhūtam /)


61.染污異熟生,餘初聖如次,除異熟遍二,及同類餘生。
kliṣṭā vipākajāḥ śeṣāḥ prathamāryā yathākramam /
vipākaṃ sarvagaṃ hitvā tau sabhāgaṃ ca śeṣajāḥ // VAkK_2.60 //

7.14 法與因的關係
[] 說因及果已,何者為法?由何因生?由幾因生?
[] 說因果已,復應思擇:此中何法幾因所生?(uktā hetavaḥ phalāni ca //tatra katame dharmāḥ katibhiḥ hetubhir utpadyanta ity)

7.14.1 四種法
[] 若略說法有四種:一染污法、二果報生法、三初無流法、四前二殘法。
[] 法略有四:謂染污法、異熟生法、初無漏法、三所餘法。(āha samāsata ime caturvidhā dharmās tadyathā kliṣṭā dharmā vipākajāḥ prathamānāsravās tebhyaś ca śeṣāḥ /)

[] 何者為殘法?離果報所餘無記,離初無流所餘善法。
[] 餘法者何?謂除異熟餘無記法,除初無漏諸餘善法。(ke punaḥ śeṣāḥ /vipākavarjyāḥ avyākṛtāḥ prathamānāsravakṣaṇavarjyāś ca kuśalā iti /)

[] 此四種法。偈曰:染污果報餘 初無流次第 除果報遍行 二同類餘生
[] 如是四法。頌曰:染污異熟生 餘初聖如次 除異熟遍二 及同類餘生 (kliṣṭā vipākajāḥ śeṣāḥ prathamāryā yathākramam /vipākaṃ sarvagaṃ hitvā tau sabhāgaṃ ca śeṣajāḥ //)

7.14.2 心、心所法
[] 釋曰:染污法,除一果報因,從餘五因生。
[] 論曰:諸染污法,除異熟因,餘五因生。(kleṣṭā dharmā vipākahetuṃ hitvā śeṣebhyaḥ pañcabhyo jāyante /)

[] 果報生法,除一遍行因,從餘五因生。
[] 異熟生法,除遍行因,餘五因生。(vipākajā sarvatragahetuṃ hetvā śeṣebhyaḥ pañcabhya eva/)

[] 所餘法,除果報、遍行二因,從餘四因生。
[] 三所餘法,雙除異熟、遍行二因,餘四因生。(śeṣā dharmās tau vipākasarvatragahetū hitvā śeṣebhyaś cābhryo jāyante /)

[] 初無流法,除果報、遍行二因,又除同類因,從餘三因生。
[] 初無漏法,雙除前二及同類因,餘三因生。(prathamānāsravās tau ca vipākasarvatragahetū sabhāgahetuṃ ca hitvā śeṣebhyaḥ tribhyo jāyante /)


62.此謂心心所,餘及除相應,說有四種緣,因緣五因性。
cittacaittāḥ tathānye 'pi saṃprayuktakavarjitāḥ /
catvāraḥ pratyayā uktāḥ hetvākhyaḥ pañca hetavaḥ // VAkK_2.61 //

[] 此四法是何法?
[] 如是四法為說何等?(katame ime dharmāś caturvidhā nirdiṣṭā)

[] 偈曰:心及心法
[] 頌曰:此謂心心所 (ity āha cittacaittāḥ)

[] 釋曰:此四法,從餘因生,但是心、心法。
[] 謂心、心所。

7.14.3 不相應及色法
[] 若爾,非相應法及色,此云何?
[] 不相應行及色四法,復幾因生?(ye cittaviprayuktā rupiṇaś ca dharmās te katham ity āha /)

[] 偈曰:如餘相應所離
[] 頌曰:餘及除相應 (tathā 'nye 'pi saṃprayuktakavarjitāḥ /)

[] 釋曰:除一相應因,是染污等餘法,如心、心法如此生。
[] 如心、心所,所除因外及除相應,應知餘法,從四、三、二餘因所生。(prayuktakahetunaikena varjitāḥ anye 'pi kliṣṭādayo dharmās tathaivotpadyante yathā cittacaittāḥ /)

[] 此中,染污法,從四因生,果報生法從四因生。
[] 此中,染污、異熟生法,餘四因生。(tatra kliṣṭāś caturbhyo vipākajāś ca /)

[] 所餘法,皆從三因生。
[] 三所餘法,餘三因生。(śeṣās tribhyaḥ)

[] 初無流法,從二因生。
[] 初無漏法,餘二因生。(prathamānāsravā dvābhyām /)

[] 無一法從一因生。
[] 一因生法決定無有。(ekahetusaṃbhūto nāsti dharmaḥ //)