2012年11月16日 星期五

法集要頌經己身品第二十三

23. ātman己身品
1.
[] subhāṣitasya śikṣeta śramaṇopāsanasya ca |
ekāsanasya ca rahaś cittavyupaśamasya ca ||
[] Learn what has been well explained, associate only with sramanas, (live) in seclusion and with only a single mat, and thy mind will be at rest.
[] 常習善語言,沙門思坐起,一坐而所樂,欲求於息心。
[梵文分析]
subhāṣitasya śikṣeta śramaṇa-upāsanasya ca |
善說 應學 沙門 尊敬 與
eka-āsanasya ca rahaś citta-vyupaśamasya ca ||
一 坐 與 寂靜處 心 息 與
應學善所說,當尊敬沙門,獨一靜處坐,令心得平息。
[出曜經] 當學善言,沙門坐起,一坐所樂,求欲息心。
當學善言者,晝夜誦習善言好語,採取眾妙度世之要,是故說:當學善言也。
沙門坐起者,比丘常當作是念:分別上下不侵他坐,斯是食坐斯是行道坐,吾當坐此捨此。是故說:沙門坐起也。
一坐所樂者,專其一心求於定意,分別諸情攝取諸根,一坐心亂者非為一坐,意不外馳便能超越度魔境界。是故說曰:一坐所樂也。
求欲息心者,藏匿心識不攝心者多諸思想,若更受形趣三惡道,地獄畜生餓鬼中,不遇三寶諸佛世尊,不值清淨諸梵行人,不知慚恥,當從一生至百千生;求欲息心則無生死,是故說曰:求欲息心也。

2. cf.dhp305
[] ekāsanaṃ tv ekaśayyām ekacaryām atandritaḥ |
ramayec caikaṃ ātmānaṃ vaneṣv ekaḥ sadā vaset ||
[] He who has only a single mat, one resting-place (the earth ?), who is without indolence, who dwells alone in a forest, he will learn to control himself.
[] 一坐而一臥,獨步而無伴,當自降伏心,自樂居山林。
[梵文分析]
eka-āsanaṃ tv ekaśayyām ekacaryām atandritaḥ |
一 坐 然 一臥 一行 無倦
ramayec ca ekaṃ ātmānaṃ vaneṣv ekaḥ sadā vaset ||
應樂 與 一 自 林 一 常 居
一坐而一臥,獨步而無倦,應樂自獨處,常獨居山林。
[出曜經] 一坐一臥,獨步無伴,當自降伏,隻樂山林。
一坐一臥者,降伏內外生死熾然,雖復一坐一臥,心意不定非為坐臥也。復當思惟三有之難,恒當繫意使不分散。是故說曰:一坐一臥也。
獨步無伴者,在眾若野心恒一定,若行若坐心不馳騁,如彼行人隨時乞食,內自思惟食所從來,受施之人求報其恩,自知止足,復當念佛身相功德,持意忍辱亦不分散。有如是心者便可入村求度眾生,不興亂想,如彼山林而不有異。是故說曰:獨步無伴也。
當自降伏者,恒自息意令不馳散,常能挍計內外諸物,以能降伏,便為諸天世人承事供養,八部鬼神隨時擁護,為佛世尊所見歎譽。是故說曰:當自降伏也。
隻樂山林者,持心專意恒樂空閑,雖入大眾意如空無,天雷地動心不錯亂,然後乃應如來聖典。是故說曰:隻樂山林也。

3. cf. dhp103
[] yaḥ sahasraṃ sahasrāṇāṃ saṃgrāme dviṣatāṃ jayet |
yaś cātmānaṃ jayed ekaṃ saṃgrāmo durjayaḥ sa vai ||
[] He who conquers a thousand times a thousand men in battle, a greater conqueror than he is he who conquers himself.
[] 千千而為敵,一夫能勝之,莫若自伏心,便為戰中勝。
[梵文分析]
yaḥ sahasraṃ sahasrāṇāṃ saṃgrāme dviṣatāṃ jayet |
若 千 千 戰 敵 勝
yaś ca ātmānaṃ jayed ekaṃ saṃgrāmo durjayaḥ sa vai ||
若 與 自 勝 一 戰 難勝 彼 實
若於戰爭中,能戰勝成千上萬的敵人,莫若能戰勝自己,彼於戰爭中實難勝。
[出曜經] 千千為敵,一夫勝之,莫若自伏,為戰中勝。
千千為敵,一夫勝者,或有眾生一人勝千,不自降者則非為勝,便為墮落不至究竟。能自攝意內外降伏,乃得越次至無為境,勝諸怨讎無所畏忌,乃謂為勝,能滅三界結使根本永盡無餘,名為健夫,三界結本已滅無餘更不造新。或有眾生一人勝千,或勝萬人,非為健夫。何以故?猶在生死不遠八難。是故說曰:千千為敵,一夫勝之,莫若自伏,為戰中勝也。

4. cf.dhp104
[] ātmā hy asya jitaḥ śreyān yac ca_iyam itarāḥ prajāḥ |
ātmadāntasya puruṣasya nityaṃ saṃvṛtacāriṇaḥ ||
[] He who by continual control has conquered himself has by this one conquest gained so great a victory that that over the rest of mankind could not add to it.
[] 自勝而為上,如彼眾生心,自降為大士,眾行則具足。
[梵文分析]
ātmā hy asya jitaḥ śreyān yac ca iyam itarāḥ prajāḥ |
自 實 彼 勝 好 若 與 此 其他 人
ātmadāntasya puruṣasya nityaṃ saṃvṛta-cāriṇaḥ ||
調伏自己 人 常 防護 行
能戰勝自己,過於勝他人。若能伏己者,常行自節制。
[出曜經] 自勝為上,如彼眾生,自降之士,眾行具足。
自勝為上者,夫人在世,能自降伏精神不錯,復為天、龍、鬼神、揵沓和、阿須倫、迦留羅、旃陀羅所見供養,天魔波旬雖統六天,亦不能得其便,是故說曰:自勝為上也。
如彼眾生者,如彼修行人,既自慕學,復能使人執行,此心內不興垢外塵不入,乃應淨清無為處,是故說曰:如彼眾生也。
自降之士,眾行具足者,人有十名號亦不同,或言眾生,我人壽命有形之類,皆名眾生,如斯之輩能自降伏不生外想,實諦第一義,無形不可見,欲求無為道者,念自降伏,不生十八本,持不漏諸界,斯亦復名自降之士。諸根具足,功德備具,隨時行道不失時節,是故說曰:自降之士,眾行具足也。

5. cf.dhp105
[] na devā nāpi gandharvā na māro brāhmaṇā saha |
jitasyāpajitaṃ kuryus tathā prājñasya bhikṣuṇaḥ ||
[] The Bhixu who has conquered through knowledge, Mara and Brahma cannot defeat him, nor can a Deva or a Gandharva.
[] 非天彥達嚩,非魔及梵天,棄勝最為上,如智慧苾芻。
[梵文分析]
na devā na api gandharvā na māro brāhmaṇā saha |
非 天 非 縱使 香神 非 魔 梵 與
jitasya apajitaṃ kuryus tathā prājñasya bhikṣuṇaḥ ||
勝 敗 作 如 智 苾芻
非天乾闥婆,亦非魔與梵,能令勝者敗,如有智苾芻。
[出曜經] 非天犍沓和,非魔及梵天,棄勝最為上,如智慧比丘。
非天犍沓和,非魔及梵天者,或有世人祭祠諸天欲求恩福,或事犍沓和修其淨行,或事魔天望得豪尊,或事梵天謂天為道,外道異學心想梵天,眾生根本皆由梵天而生,以是之故事於梵天。如來說曰:此非真道,自既迷惑,復使他人內於邪逕,亦非堅固不可恃怙。所謂真正道者,智慧比丘是也。執心清淨不漏諸結,為人說法無彼此心,意如虛空不可沮壞,利根速疾亦不滯礙,意之所念無往不剋。是故說曰:非天犍沓和,非魔及梵天,棄勝最為上,如智慧比丘也。

6. cf.dhp158
[] ātmānam eva prathamaṃ pratirūpe niveśayet |
tato ’nyam anuśāsīta ... yathā hy aḥ ||
[] If one in the first place has done that which is right, he can afterwards discipline others to be like himself;
[] 先自而正己,然後正他人,若自而正者,乃謂之上士。
[出曜經] 先自正己,然後正人,夫自正者,乃謂為上。
先自正己,然後正人者,夫人修習自守為上,晝則教誡夜則經行,孜孜汲汲終日匪懈,然後訓誨眾生安處大道。如佛契經所說,佛告均頭:「如人己自沒在深泥,復欲權宜拔挽彼溺者,此事不然。猶人無戒欲得教誡前人者,亦無此事。廣說如契經。」如器完具所盛不漏,人神淡泊堪受深法,亦能教化一切眾生,其聞法者莫不信樂,是故說曰:先自正己,然後正人,夫自正者,乃謂為上也。

7. cf.dhp158
[] ātmānam eva prathamaṃ pratirūpe niveśayet |
tato ’nyam anuśāsīta na kliśyeta hi paṇḍitaḥ ||
[] If one in the first place has done that which is right, afterwards the wise man and those he shall have disciplined will be free from suffering.
[] 先自而正己,然後正他人,若自而正者,不侵名真智。
[梵文分析]
ātmānam eva prathamaṃ pratirūpe niveśayet |
自 實 首先 適當 安置
tato ’nyam anuśāsīta na kliśyeta hi paṇḍitaḥ ||
此後 他 教 不 苦 實 智者
首先將自己,安置於正道,然後教他人,智者方無苦。
[出曜經] 先自正己,然後正人,夫自正者,不侵智者。
夫人習行不唐其功,畢竟其學不辭勞苦,以己所信平等無二,懃加精進日有新業,附近明智不親弊友。夫人有智,皆由明哲成人之慧,非師不剋,是故說曰:不侵智者也。

8. cf.dhp159
[] ātmānaṃ hi tathā kuryāt śāsītānyaṃ yathā svayam |
sudānto bata me nityaṃ ātmā sa hi sudurdamaḥ ||
[] If a man would make others as he has made himself, ah ! let yourself be well subdued, for it is difficult to subdue one's self.
[] 當自而修剋,隨其教訓之,己不被教訓,焉能教訓他。
[梵文分析]
ātmānaṃ hi tathā kuryāt śāsīta anyaṃ yathā svayam |
自 實 如是 作 應教 他 如 自己
sudānto bata me nityaṃ ātmā sa hi sudurdamaḥ ||
善調 啊 我 常 自 彼 實 極難調
猶如自己教他人一般,同樣的,自己應如是作,常調伏自己,自己極難調。
[出曜經] 當自剋修,隨其教訓,己不被訓,焉能訓彼。
當自剋修,隨其教訓者,如人習行備具諸行,戒聞施慧以自莊嚴,念定三昧盡諸有漏,然後乃得訓誨一切,其聞法者自歸篤信不懷狐疑。是故說曰:當自剋修,隨其教訓也。
己不被訓,焉能訓彼者,如人修學素無善師,無有將導便致躓礙,遇善師者能自修責,必獲所願無事不剋。猶如善御馬將,隨馬良善,善者育養、惡者加捶,然後乃知善惡有別,方之賢愚亦復不異,善者生天、惡者入獄,方當經歷畢諸罪苦,其間艱難何能具宣?如人出行必求良祐,意欲所至無願不獲。是故說曰:當自剋修,隨其教訓,己不被訓,焉能訓彼也。

9.
[] ātmānaṃ hi tathā kuryāt śāsītānyaṃ yathā svayam |
ātmā dānto mayā nityaṃ ātmadānto hi paṇḍitaḥ ||
[] If a man make others as he has made himself, then, being subdued and at rest, he can educate others to be happy.
[] 念自而修剋,使彼而信解,我己意專心,智者所習學。
[梵文分析]
ātmānaṃ hi tathā kuryāt śāsīta anyaṃ yathā svayam |
自 實 如是 作 應教 他 如 自己
ātmā dānto mayā nityaṃ ātmadānto hi paṇḍitaḥ ||
自 調 我 常 伏己 實 智者
猶如自己教他人一般,同樣的,自己應如是作,常調伏自己,伏己實智者。
[出曜經] 念自剋修,使彼信解,我己意專,智者所習。
念自剋修者,恒當專精使意不亂,滅十跡行應身口意,使無數眾生莫不渴仰,遲聞所說欲修奉行。是故說曰:念自剋修也。
使彼信解者,比丘比丘尼優婆塞優婆夷、剎利婆羅門長者居士,聞正言教心意信樂終不違逆,是故說曰:使彼信解也。
我已意專,智者所習者,如人習術意專乃剋,若失良師便自墜落不能自拔,出入進止為天世人所見愛敬,若至他方異域剎土,見者心歡終不中退。是故說曰:我已意專,智者所習也。

10. cf.dhp166
[] ātmano ’rthaṃ parārthena bahunāpi na hāpayet |
ātmārthaṃ paramaṃ jñātvā svakārthaparamo bhavet ||
[] One must give up what is beneficial to the multitude for what is for one's own good ; when one has found that which is so greatly beneficial to himself, let him make his own welfare his chief concern.
[] 為己或為彼,多有不成就,其有學此者,自正兼訓彼。
[梵文分析]
ātmano ’rthaṃ para-arthena bahunā api na hāpayet |
自 目標 他目標 多 縱使 不 應棄
ātma-arthaṃ paramaṃ jñātvā svaka-artha-paramo bhavet ||
自 目標 上 知 自 目標 上 是
不因他人的目標很重要,而放棄自己的目標,知道自己的目標是最重要的,應該以自己的目標為上。
[出曜經] 為己或為彼,多有不成就,其有覺此者,正己乃訓彼。
為己或為彼,多有不成就者,人之習行以己所修邪見之業,復以己智授彼使學,此則墜墮不至無為,如復有人己身專正習正受行,以己所見教訓前人,受者信解不唐其功。是故說曰:為己或為彼,多有不成就也。
其有覺此者,明人所習當究本行,如佛所說,不能自利焉能利人?習行之人當念觀察,思惟非常苦空非身,悉解非有彼無我空,豈有身也?是以聖人示人軌則,導以微教布見切禁。是故說曰:其有覺此者,正己乃訓彼也。

11. cf.dhp160
[] ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena nāthaṃ labhati paṇḍitaḥ ||
[] Self is the lord of self ; what other lord could there be ? He who has become master of himself finds a patron in himself.
[] 自己心為師,不依他為師,自己為師者,長作真智師。
[梵文分析]
ātmā tv iha ātmano nāthaḥ ko nu nāthaḥ paro bhavet |
自 然 此 自 守護者 云何 守護者 他 是
ātmanā hi sudāntena nāthaṃ labhati paṇḍitaḥ ||
自 實 善調 守護者 得 智者
在這個世界中,自己是自己的守護者,別人如何成為守護者?智者藉著善調伏自己,得為(自己的)守護者。

12.
[] ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntenārthaṃ labhati paṇḍitaḥ ||
[] Self is the lord of self ; what other lord could there be ? The wise man who has become master of himself finds great profit.
[] 身全得存道,爾時豈容彼,己以被降伏,智者演其義。
[梵文分析]
ātmā tv iha ātmano nāthaḥ ko nu nāthaḥ paro bhavet |
自 然 此 自 守護者 云何 守護者 他 是
ātmanā hi sudāntena arthaṃ labhati paṇḍitaḥ ||
自 實 善調 利益 得 智者
在這個世界中,自己是自己的守護者,別人如何成為守護者?智者藉著善調伏自己,能得利益。
[出曜經] 身全得存道,爾時豈容彼,已以被降伏,智者演其義。
身全得存道者,由彼習行之人專精剋己,為尊為貴為無有成,進止行來不逢凶虐,恒為諸天世人、天龍鬼神、揵沓和、阿須倫、旃陀羅、摩休勒,所見供養,衛護其身便不遭患。是故說曰:身全得道存,爾時豈容彼也。
已以被降伏,智者演其義者,如人慕脩深奧之法,得第一義越過三界,便得成就四意止、四意斷、四神足、五根、五力、七覺意、賢聖八品道,是謂如來甘露法門,所願者得,四事供養,衣被飲食床臥具病瘦醫藥。是故說曰:已以被降伏,智者演其義者也。

13.
[] ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena dharmaṃ labhati paṇḍitaḥ ||
[] Self is the lord of self; what other lord could there be ? The wise man who has become master of himself finds the law.
[] 自己心為師,不隨他為師,自己為師者,獲真智人法。
[梵文分析]
ātmā tv iha ātmano nāthaḥ ko nu nāthaḥ paro bhavet |
自 然 此 自 守護者 云何 守護者 他 是
ātmanā hi sudāntena dharmaṃ labhati paṇḍitaḥ ||
自 實 善調 法 得 智者
在這個世界中,自己是自己的守護者,別人如何成為守護者?智者藉著善調伏自己,能得法。
[出曜經] 取要言之,偈成三句,其文一同,但益智者獲其法一句也。法謂二義:一名字禮義體,第二者所謂第一義四沙門果是也。

14.
[] ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena yaśo labhati paṇḍitaḥ ||
[] Self is the lord of self; what other lord could there be ? The wise man who has become master of himself finds what is glorious.
[梵文分析]
ātmā tv iha ātmano nāthaḥ ko nu nāthaḥ paro bhavet |
自 然 此 自 守護者 云何 守護者 他 是
ātmanā hi sudāntena yaśo labhati paṇḍitaḥ ||
自 實 善調 名稱 得 智者
在這個世界中,自己是自己的守護者,別人如何成為守護者?智者藉著善調伏自己,能得名稱。
[出曜經] 智者得其戒,此二句也,戒有二種:一名二百五十戒,二名無漏身戒。
智者被歎譽,此三句也。此亦二義:一者俗所歎譽,二者為內藏所歎譽。所謂俗者,言語辯才和顏悅色不傷人意,其聞法者歡喜承受樂聞其法。無漏身戒者,所行不左常遇賢聖,離八不閑處,其有見者心開意解,共相告令歡說其德。

15.
[] ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena kīrtiṃ labhati paṇḍitaḥ ||
[梵文分析]
ātmā tv iha ātmano nāthaḥ ko nu nāthaḥ paro bhavet |
自 然 此 自 守護者 云何 守護者 他 是
ātmanā hi sudāntena kīrtiṃ labhati paṇḍitaḥ ||
自 實 善調 名譽 得 智者
在這個世界中,自己是自己的守護者,別人如何成為守護者?智者藉著善調伏自己,能得名譽。
[出曜經] 智者聞其名,此四句也,或有學人,俗聞其名道聞其名。

16.
[] ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena sukhāṃ labhati paṇḍitaḥ ||
[] Self is the lord of self; what other lord could there be ? The wise man who has become master of himself finds happiness.
[] 自己心為師,不依他為師,自己為師者,得譽獲利樂。
[梵文分析]
ātmā tv iha ātmano nāthaḥ ko nu nāthaḥ paro bhavet |
自 然 此 自 守護者 云何 守護者 他 是
ātmanā hi sudāntena sukhāṃ labhati paṇḍitaḥ ||
自 實 善調 樂 得 智者
在這個世界中,自己是自己的守護者,別人如何成為守護者?智者藉著善調伏自己,能得樂。
[出曜經] 智者獲其樂,樂有二種:俗樂、道樂。在俗受其福德,為檀越施主所見念待,受其供養,衣被飯食床臥具病瘦醫藥。道樂者,受禪定福,根力覺意賢聖八道。
智者獲其心,心者眾行之本,若心不正流馳萬端,外著色聲香味細滑法,若能降伏攝心不亂,便能成就無為道果。然彼行人服其心意,思惟曩昔為心所惑,劫數難量經歷生死皆由於心。然我今日覺心所為,更不造新為心所使也。
智者獲其道,眾生流轉從劫至劫不可稱記,如契經所說,眾生入地獄者,多於大地塵土。如我今日越過三界,以天眼觀眾生之類,蜎飛蠕動共相傷害無有竟已,由如陶家腳蹴輪轉成其坏器,或輪上壞者,或在地壞者,或入陶壞者,人亦如是,是故學人當念慕修。又復引經:吾以天眼觀眾生,生天者如爪上土,蓋不足言。是故說曰:智者獲其道。

17.
[] ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena svargaṃ labhati paṇḍitaḥ ||
[] Self is the lord of self ; what other lord could there be ? The wise man who has become master of himself finds how to reach felicity.
[] 自己心為師,不依他為師,自己為師者,獲智為天人。
[梵文分析]
ātmā tv iha ātmano nāthaḥ ko nu nāthaḥ paro bhavet |
自 然 此 自 守護者 云何 守護者 他 是
ātmanā hi sudāntena svargaṃ labhati paṇḍitaḥ ||
自 實 善調 天趣 得 智者
在這個世界中,自己是自己的守護者,別人如何成為守護者?智者藉著善調伏自己,能得天趣。
[出曜經] 處天久遊觀。若有眾生久生天者,勝後生天三事。何謂三事?一者天壽,二者天色,三者福祿。是故說曰:處天久遊觀也。

18.
[] ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena ciraṃ svarge pratiṣṭhati ||
[] Self is the lord of self; what other lord could there be ? The wise man who has become master of himself will find joy for a long time in heaven.
[] 自己心為師,不依他為師,自己為師者,久受生天樂。
[梵文分析]
ātmā tv iha ātmano nāthaḥ ko nu nāthaḥ paro bhavet |
自 然 此 自 守護者 云何 守護者 他 是
ātmanā hi sudāntena ciraṃ svarge pratiṣṭhati ||
自 實 善調 久 天 安住
在這個世界中,自己是自己的守護者,別人如何成為守護者?智者藉著善調伏自己,能長久安住於天上。
[出曜經] 處天久受福,共相娛樂視東忘西,是故說曰:處天久受福也。

19.
[] ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena prajñāṃ labhati paṇḍitaḥ ||
[梵文分析]
ātmā tv iha ātmano nāthaḥ ko nu nāthaḥ paro bhavet |
自 然 此 自 守護者 云何 守護者 他 是
ātmanā hi sudāntena prajñāṃ labhati paṇḍitaḥ ||
自 實 善調 智 得 智者
在這個世界中,自己是自己的守護者,別人如何成為守護者?智者藉著善調伏自己,能得智。
[出曜經] 智者獲其慧,慧有二種:或有俗慧,或有道慧。所謂俗慧者,分別名字眾不滯礙。所謂道慧者,得須陀洹道、斯陀含道、阿那含道、阿羅漢道,得諸根具足空無相願。是故說曰:智者獲其慧也。

20.
[] ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena jñātimadhye virocate ||
[] Self is the lord of self ; what other lord could there be ? The wise man who has become master of himself is a beacon to his relatives.
[] 自己心為師,不依他為師,自己為師者,親族中最勝。
[梵文分析]
ātmā tv iha ātmano nāthaḥ ko nu nāthaḥ paro bhavet |
自 然 此 自 守護者 云何 守護者 他 是
ātmanā hi sudāntena jñātimadhye virocate ||
自 實 善調 親族中 照
在這個世界中,自己是自己的守護者,別人如何成為守護者?智者藉著善調伏自己,照耀於親屬。
[出曜經] 處在宗族中如日貫雲,出為父母兄弟姊妹中外所見愛敬。

21.
[] ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena śokamadhye na śocati ||
[] Self is the lord of self; what other lord could there be ? He who has become master of himself will find no pain in the midst of sorrow.
[] 自己心為師,不依他為師,自己為師者,煩惱中無憂。
[梵文分析]
ātmā tv iha ātmano nāthaḥ ko nu nāthaḥ paro bhavet |
自 然 此 自 守護者 云何 守護者 他 是
ātmanā hi sudāntena śokamadhye na śocati ||
自 實 善調 煩惱中 無 憂
在這個世界中,自己是自己的守護者,別人如何成為守護者?智者藉著善調伏自己,煩惱中無憂。
[出曜經] 諸結使處憂,不己憂心解是非解知無常,恩愛別離世之常法,有樂必苦生當有死,不生則無,死豈可避,以是義推,憂為是誰?樂所從來?是故說曰:處憂無憂心,如死灰澹然。

22.
[] ātmā tv iha_ātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena sarvaṃ chindati bandhanam ||
[] Self is the lord of self ; what other lord could there be ? He who has become master of himself cuts off all bonds.
[] 自己心為師,不依他為師,自己為師者,斷除一切縛。
[梵文分析]
ātmā tv iha ātmano nāthaḥ ko nu nāthaḥ paro bhavet |
自 然 此 自 守護者 云何 守護者 他 是
ātmanā hi sudāntena sarvaṃ chindati bandhanam||
自 實 善調 一切 斷除 縛
在這個世界中,自己是自己的守護者,別人如何成為守護者?智者藉著善調伏自己,斷除一切縛。
[出曜經] 斷諸一切縛,盡能斷一切,諸結使永盡無餘,縛著愛染悉皆除棄,是故說曰:盡能斷一切。

23.
[] ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena sarvās tyajati durgatīḥ ||
[] Self is the lord of self; what other lord could there be ? He who has become master of himself casts off all evil births.
[] 自己心為師,不依他為師,自己為師者,能破諸惡趣。
[梵文分析]
ātmā tv iha ātmano nāthaḥ ko nu nāthaḥ paro bhavet |
自 然 此 自 守護者 云何 守護者 他 是
ātmanā hi sudāntena sarvās tyajati durgatīḥ||
自 實 善調 一切 能捨 惡趣
在這個世界中,自己是自己的守護者,別人如何成為守護者?智者藉著善調伏自己,能捨諸惡趣。
[出曜經] 無為盡滅一切惡趣,所已惡趣者,地獄餓鬼畜生,邊地夷狄之中,亦名惡趣。是故說曰:滅一切惡趣也。

24.
[] ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena sarvaduḥkhāt pramucyate ||
[] 自己心為師,不依他為師,自己為師者,解脫一切苦。
[梵文分析]
ātmā tv iha ātmano nāthaḥ ko nu nāthaḥ paro bhavet |
自 然 此 自 守護者 云何 守護者 他 是
ātmanā hi sudāntena sarvaduḥkhāt pramucyate ||
自 實 善調 一切苦 解脫
在這個世界中,自己是自己的守護者,別人如何成為守護者?智者藉著善調伏自己,解脫一切苦。
[出曜經] 脫一切苦惱,脫八苦根,生苦、老苦、病苦、死苦、怨憎會苦、恩愛別離苦、所欲不得苦,取要言之五盛陰苦。

25.
[] ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena nirvāṇasyaiva so ’ntike ||
[] Self is the lord of self ; what other lord could there be ? He who becomes master of himself draws nigh unto nirvana itself (or unto the real destruction of sorrow).
[] 自己心為師,不依他為師,自己為師者,速證圓寂果。
[梵文分析]
ātmā tv iha ātmano nāthaḥ ko nu nāthaḥ paro bhavet |
自 然 此 自 守護者 云何 守護者 他 是
ātmanā hi sudāntena nirvāṇasya eva so ’ntike ||
自 實 善調 涅槃 實 彼 近
在這個世界中,自己是自己的守護者,別人如何成為守護者?智者藉著善調伏自己,實近於涅槃。
[出曜經] 行者於中脫此眾苦,泥洹為第一,無為無作無有眾變,是故名為泥洹也。