2012年11月12日 星期一

阿毘達磨俱舍論卷第十七


3.8 業道的名義
3.8.1 稱做業道的理由
[] 是十業道體相。如此業道是何義?偈曰:此後三 唯道七業道
[] 如是已辯十業道相。依何義名業道?頌曰:此中三唯道 七業亦道故 (evaṃ lakṣaṇā ete daśa karmapathāḥ /karmapathā iti ko 'rthaḥ / trayo hy atra panthānah sapta karma ca //78//)

3.8.1.1 貪、瞋、癡是道
[] 釋曰:貪欲等三是業家道,故說業道,發起故意,依彼起說。
[] 論曰:十業道中後三唯道,業之道故,立業道名,彼相應思說名為業,彼轉故轉,彼行故行,如彼勢力而造作故。(abhidhyādayo hi trayaḥ karmaṇaḥ panthāna iti karmapathāḥ / tatsaṃprayogiṇī hi cetanā teṣāṃ vāhena vahati teṣāṃ gatyā gacchati / tadvaśena tathābhisaṃskaraṇāt /)

3.8.1.2 身三語四業稱業道
[] 前七亦業亦道,能顯本意故,是彼種類故,是故名業,業道如前。
[] 前七是業,身、語業故,亦業之道,思所遊故,由能等起身、語業思,託身、語業為境轉故。(sapta tu prāṇātipātādayaḥ karma ca kāyavākkarmatvāt karmaṇaś ca panthāna iti karmapathās tatsamutthānacetanāyās tān adhiṣṭhāya pravṛtter iti /)

[] 業、業之道,立業道名。故於此中,言業道者,具顯業道、業、業道義。(karmapathāś ca karma ca karmapathāś ceti karmapathāḥ /)

[] 雖不同類而一為餘,於世典中俱極成故。(asarūpāṇām apy ekaśeṣasiddheḥ /)

[] 無貪等及離殺生等,應知亦如此。
[] 離殺等七,無貪等三,立業道名,類此應釋。(asarūpāṇām apy ekaśeṣasiddheḥ /evam anabhidhyādayaḥ prāṇātipātaviratyādayaś ca jñeyāḥ /)

3.8.2 加行後起成為非業道的理由
[] 前、後二分,云何非業道?由彼生,為成此,及依止此為根本故。
[] 此加行、後起,何緣非業道?為此、依此,彼方轉故。(prayogapṛṣṭāni karmāṇi karmapathāḥ yasmāt tadarthaṃ tanmūlikā ca teṣāṃ pravṛttiḥ /)

[] 如粗攝為業道故,此如前說。
[] 又前說此攝麤品故。(yathaudārikaṃ ca grahaṇād ity uktaṃ prāk /)

[] 復次,由彼增減,於世間一切內、外物勝、劣顯現故,立彼為業道。
[] 又,若由此有減、有增,令內、外物有增、有減,立為業道,異此不然。(yeṣāṃ cotkarṣāpakarṣeṇādhyātmikavāhyānāṃ bhāvānām utkarpāpakarṣau loke bhavataḥ /)

3.8.2.1 譬喻師的貪等意業論
[] 若爾,譬喻部師執但貪愛等是意業。
[] 譬喻論師執貪、瞋等即是意業。(ye tarhi dārṣṭāntikā abhidhyādīn eva manaskarmecchanti)

3.8.2.2 問、論主代解
[] 此三,於彼云何成業道?
[] 依何義釋彼名業道?(teṣāṃ te kathaṃ karmapathāḥ /)

[] 汝應問彼師:此亦可答,彼是業,亦是惡趣道故,彼名業道。
[] 應問彼師:然亦可言,彼是意業、惡趣道故,立業道名。(ta eva hi praṣṭavyāḥ /api tu śakyaṃ vaktuṃ karma ca te panthānaś ca sugatidurgatīnām iti karmapathāḥ /)

[] 復次,更互相乘故,皆名業道。
[] 或互相乘,皆名業道。(itaretarāvāhanād vā /)

3.9 斷善根和業道
[] 是所說十惡業道,此一切與善法行相違故,故說名惡。
[] 如是說十業道,皆與善法現起相違。(ya ete daśāduśalāḥ karmapathāḥ sarve ete kuśalānāṃ karmaṇāṃ samudācāravirodhinaḥ /)

[] 偈曰:斷根由邪見
[] 諸斷善根由何業道?斷續善相差別云何?頌曰:唯邪見斷善 (mūlacchedastvasaddṛṣṭacyā)

3.9.1 斷善由邪見
[] 釋曰:於十惡中,由何惡斷善根?由最上上品圓滿邪見。
[] 論曰:惡業道中,唯有上品圓滿邪見能斷善根。(kuśalamūlacchedas tu mithyādṛṣṭacyā bhavaty adhimātraparipūrṇayā /)

3.9.1.1 問、通
[] 若爾,於阿毗達磨藏中云何說言:何者最上上品惡根?是彼能斷滅善根,若人正至離欲欲界位,最初所餘。
[] 若爾,何緣本論中說:云何上品諸不善根?謂諸不善根能斷善根者,或離欲位最初所除。
(yat tarhi śāstra uktaṃ "katamāny adhimātrāṇy akuśalamūlāni /yair akuśalamūlaiḥ kuśalamūlāni samucchinati kāmavairāgyaṃ cānuprāpnuvan yāni tatprathamata upallikhatī"ti /)

[] 由邪見為惡根所引起故,於惡根中立邪見事,譬如火能燒國土,劫能引火令起,故說國土為劫所燒。
[] 由不善根能引邪見故,邪見事推在彼根,如火燒村,火由賊起,故世間說:彼賊燒村。(akuśalalmūlādhyāhṛtatvāt mithyādṛṣṭes teṣv eva tatkarmāpadeśa eṣa kriyate tadyathāgnir eva grāmaṃ dahati caurās tu tasyādhyāhārakā iti caurair grāmo dagdha ity ucyate /)

3.9.2 所斷的善根論
[] 何者是所滅善根?偈曰:欲界生得善
[] 何等善根為此所斷?頌曰:所斷欲生得 (katameṣāṃ kuśalamūlānāṃ samucchedo bhavati / kāmāptotpattilābhinām /)

[] 釋曰:唯欲界中善根被斷,與色、無色界善根不相應故。
[] 謂唯欲界生得善根,色、無色善先不成故。(kāmāavacarāṇi kuśalamūlāni samuchidyante / rūpārupyācvarair asamanvāgatatvāt /)

3.9.2.1 問、通
[] 若爾,假名分別論云何?將彼論云:唯由此量,是人已斷三界善根。
[] 施設足論當云何通?如彼論言:唯由此量,是人已斷三界善根。(prajñaptibhāṣyaṃ tarhi kathaṃ nīyate /"iyatā 'nena pudgalena traidhātukāni kuśalamūlānli samucchinnāni bhavantī"ti /)

[] 上界善根至得,依最遠相離義,故說此言,由令相續,非彼器故。
[] 依上善根得更遠說,令此相續,非彼器故。(tatprāptidūrīkaraṇam abhisaṃdhāyaitad uktam / saṃtates tadabhājanatvāpādanāt /)

3.9.2.2 問、答
[] 唯生得善根被斷滅。
[] 何緣唯斷生得善根?(upapattipratilābhikāny eva ca samucchidyante /)

[] 是一切加行得善,已退失故。
[] 加行善根,先已退故。(prāyogikebhyaḥ pūrvaṃ parihīṇatvāt /)

3.9.3 斷善根的邪見的種類
[] 此邪見能斷善根,緣何境界?偈曰:謂撥無因果
[] 緣何邪見能斷善根?頌曰:撥因果一切 (kim ālambanayā mithyādṛṣṭacyā samucchidyante phalahetvapavādinyā)

[] 釋曰:此邪見若能撥因,謂無善、惡行。
[] 謂定撥無因、果邪見。撥無因者,謂定撥無妙行、惡行。(yā ca hetum apavadate nāsti sucaritaṃ nāsti duścaritam iti)

[] 若撥果,謂無善、惡行業所有果報。
[] 撥無果者,謂定撥無彼果異熟。(yā ca phalaṃ nāsti sucaritaduścaritānāṃ karmaṇāṃ phalavipāka iti /)

3.9.3.1 異解一
[] 此二邪見似次第道及解脫道。餘部師說如此。
[] 有餘師說:此二邪見猶如無間、解脫道別。(ānantaryavimuktimārgasthānīye ete ity apare /)

3.9.3.2 異解二
[] 緣有流為境,不緣無流。緣同分界,不緣非同分界。唯由相應隨眠故,故彼力弱。
[] 有餘師說:斷善邪見唯緣有漏,非無漏緣。唯自界緣,不緣他界。由彼唯作相應隨眠,境不隨增,勢力劣故。(sāsravālambanayaiva nānāsravālambanayā sabhāgadhātvālambanayaiva ca na visabhāgadhātvālambanā /saṃprayogamātrānuśāyitvena durbalatvād ity eke /)

3.9.3.3 正義
[] 如是說者通一切緣,隨因亦增,有強力故。

3.9.4 有關斷善根的經過
3.9.4.1 異解
[] 偈曰:一切次
[] 頌曰:漸斷二俱捨 (sarvathā)

[] 釋曰:諸師分別說:如此一切邪見,九品善根一時能斷,譬如見諦滅惑。
[] 有餘師說:九品善根由一剎那邪見頓斷,如見道斷見所斷惑。(navaprakārāṇy api kuśalamūlāni sakṛtsamucchidyante /darśanaprahātavyavad ity eke /)

3.9.4.2 正義
[] 復有餘師說:次第斷。由九品邪見,九品善根被斷,譬如修道滅惑。
[] 如是說者:漸斷善根。謂九品善根由九品邪見,逆順相對漸次而斷,如修道斷修所斷惑。(evaṃ tu varṇayanti /kramaśaḥ navaprakārayā mithyādṛṣṭacyā navaprakārāṇi kuśalamūlāni samucchidyante /bhāvanā heyakleśavat)

[] 乃至最上上品邪見,斷最下下品善根。
[] 即下下邪見,能斷上上善根;乃至下下善根,上上邪見所斷。(yāvad adhimātrādhimātrayā mṛdumṛdūnīti /)

[] 若執如此,毗婆沙伽蘭他則被守護。
[] 若作是說符本論文。(evam ayaṃ granthaḥ pālito bhavati /)

[] 伽蘭他言:何者善根最細恆隨?是斷善根人最後所斷,由彼斷滅,此人得斷善根名。
[] 如本論言:云何名微俱行善根?謂斷善根時最後所捨者,由捨彼故,名斷善根。("katamāny aṇusahagatāni kuśalamūlāni /āha /yair akuśalamūlaiḥ kuśalāni samucchinnāni sarvapaścāt vijahāti yaiḥ vikīrṇeḥ samucchinna kuśalamūla iti saṃkhyāṃ gacchatī"ti /)

3.9.4.3 難、通
[] 若爾,此伽蘭他義云何將伽蘭他言:何者最上上品惡根?若是惡根能除滅善根,名最上上品。
[] 若爾,彼文何理復說:云何上品諸不善根?謂諸不善根能斷善根者。(asya tarhi granthasya ko nayaḥ /"katamāny adhiṃmātrādhimātrāṇy akuśalamūlāni /yair akukśalamūlaiḥ kuśalamūlāni samucchinattī"ti /)

[] 約圓滿事,故說此言。何以故?由此滅無餘故。
[] 彼依究竟密說此言。由此善根斷無餘故。(samāptim etat saṃdhāyoktam / nainiṃravaśeṣacchedāt /)

[] 無一品類在不被斷,為彼作生因。
[] 謂若猶有一品善根、餘品善根因斯可起,未可說彼名斷善根;斷究竟時方名斷善,故唯說上品名能斷善根。(eko 'pi hi prakāras teṣām asamucchinnaḥ sarveṣāṃ punar utpatau hetuḥ syād iti /)

3.9.4.4 異解、正義
[] 如見諦道中間不出觀,斷善根亦爾。
[] 有餘師言:斷九品善終無中出,如見道中。(darśanamārgavad abhyutthānena cchinattīty eke/)

[] 復有餘師說:此事有二種。
[] 如是諸者通出、不出。(evaṃ tu varṇayanty ubhayatheti /)

3.9.4.5 捨律儀和斷善根
[] 復有餘師說:先斷除護類善根,後斷自性善根。
[] 有餘師說:先捨律儀,後斷善根,未易捨故。(pūrvaṃ saṃvaraṃ vijahāti paścāt kuśalamūlāni samucchinattīty eke /)

3.9.4.5.1 正義
[] 復有餘師說:若護是心果,由捨此心,護亦被捨。
[] 如是說者,若彼律儀是此品心所等起果,此品心斷,捨彼律儀,以果與因品類同故。(evaṃ tu varṇayanti /yasya cittasya phalasaṃvaras tattyāgāt tasya tyāga iti /)

3.9.4.6 斷善根之處
[] 於何處善根可斷滅?偈曰:人道
[] 為在何處能斷善根?頌曰:人三洲 (atha kuśalamūlāni samucchidyante nṛṣu //79/)

[] 釋曰:於人道中,非惡道有,染、無染智不堅牢故,於天道證見業果報故。
[] 人趣三洲,非在惡趣,亦非天趣。所以者何?以惡趣中,染、不染慧不堅牢故,以天趣中現見善、惡諸業果故。(manuṣyeṣv eva nāpāyeṣu /kliṣṭākliṣṭayoḥ prajñayor adṛḍhatvāt / na deveṣu karmaphalapratyakṣatvāt /)

[] 於三洲,非北鳩婁,彼本來無惡意故。
[] 言三洲者,除北俱盧,彼無極惡阿世耶故。(triṣu dvīpeṣu nottarakurau /apāpāśayatvāt)

3.9.4.6.1 異解、論主難
[] 餘師說:唯剡浮洲人。
[] 有餘師說:唯瞻部洲。(jambūdvīpa evety apare /)

[] 若執如此,與伽蘭他相違。
[] 若爾,便違本論所說。(teṣām ayaṃ grantho virudhyate /)

[] 伽蘭他云:剡浮洲人若與最少根相應,唯與八根相應。東毗提訶、西瞿耶尼亦爾。
[] 如本論說:瞻部洲人極少成八根。東、西洲亦爾。("jāmbūdvīpakaḥ sarvālpair aṣṭābhir indriyaiḥ samanvāgataḥ /evaṃ pūrvavidehako godānīyaka" iti /)

3.9.4.7 斷善根和男女
[] 此善根,偈曰:能斷唯男女
[] 頌曰:男女 (tāni punaḥ chinatti strī pumān)

[] 釋曰:若斷善根,唯男女能斷。
[] 如是斷善依何類身?唯男女身,志意定故。(stri ca samucchinatti purusaś ca)

3.9.4.7.1 異解、論主難
[] 餘師說:智根、精進根昧鈍故,女人不斷。
[] 有餘師說:亦非女身,欲、勤、慧等皆昧鈍故。(mandacchandavīryaprajñatvāt na strīty apare)

[] 若爾,此執與伽蘭他則相違。
[] 若爾,便違本論所說。(ayaṃ grantho virudhyeta)

[] 伽蘭他云:若人與女根相應,此人必定與八根相應。
[] 如本論說:若成女根,定成八根。男根亦爾。("yaḥ strīndriyeṇa samanvāgato niyatam asāv aṣṭābhir indriyaiḥ samanvāgata" iti)

3.9.4.8 斷善根之機
[] 於男女中貪愛行,不能斷善根,意地動弱故。
{[] 唯見行人非愛行者,諸愛行者惡阿世耶極躁動故。} (teṣām api tṛṣṇācarito na samucchinatti calāśayatvāt)

[] 若爾,何行人能斷?偈曰:見行
[] 為何行者能斷善根?頌曰:見行 (kas tarhi dṛṣṭicaritaḥ)

[] 釋曰:此人惡意甚深堅牢故,是故黃門等不能斷,是貪愛行部類故,猶如惡道。
[] 諸見行者惡阿世耶極堅深故,由斯理趣,非扇搋等能斷善根,愛行類故,又此類人如惡趣故。(dṛḍhagūḍhapāpāśayatvāt ata eva na śaṇḍādayas tṛṣṇācarite śakṣyatvāt āpāyikavac ca)

3.9.4.9 斷善根之體
[] 此斷善根體相云何?偈曰:此非得
[] 此善根斷其體是何?頌曰:斷非得 (kiṃ svabhāvaḥ kuśalamūlasapūcchedaḥ so 'samanvayaḥ)

[] 釋曰:是時善根至得斷不更生,非至得生。
[] 善斷應知非得為體,以斷善位善得不生,非得續生替。(yadā hi kuśalamūlānāṃ prāptir na punar utpadyate aprāptir apy utpadyate /)

[] 於非至得生時,說善根已斷。
[] 善根得非得生位,名斷善根,故斷善根非得為體。(tasminn asamanvāgama utpanne samucchinnāni kuśalamūlāny ucyante /)

3.9.4.10 有關續善根
[] 此善根已斷,云何更相續?偈曰:接善疑有見
[] 善根斷已,由何復續?頌曰:續善疑有見 (teṣāṃ samucchinnānāṃ kathaṃ punaḥ pratisaṃdhiḥ saṃdhiḥ kāṅkṣāstidṛṣṭibhyāṃ /)

[] 釋曰:此人於因果中,若生疑心,或生有見,此名正見。
[] 由疑有見,謂因果中,有時生疑:此或應有,或生正見:定有非無。(yadā 'sya hetuphale vicikitsā cotpadyate /aṣṭidṛṣṭir vā samyak dṛṣṭir ity arthaḥ /)

[] 是時正見至得更器故,說接善根
[] 爾時善根得還續起,善得起故,名續善根。(tadā punaḥ tatprāptisamutpādāt pratisaṃdhitāni kuśalamūlāny ucyante /)

3.9.4.10.1 異解、漸續說
[] 頌曰:頓現

[] 昔時九品已斷,今一時相接。
[] 有餘師言:九品漸續。(navaprakārāṇāṃ yugapat pratisaṃdhānaṃ)

3.9.4.10.2 正義、頓續說
[] 由次第現前,譬如得無病及力。
[] 如是說者頓續善根,然後後時漸漸現起,如頓除病,氣力漸增。(krameṇa tu saṃmukhībhāva ārogyavalalābhavat /)

3.9.4.10.3 續善是現身呢?或中有呢?
[] 是彼人接善根,偈曰:今非作無間
[] 頌曰:除逆者 (sa punas teṣāṃ pratisaṃdhiḥ nehānantaryakāriṇaḥ //80//)

[] 釋曰:餘斷善根人,於今生有接善根義。若作無間業人,今生無接善根義。
[] 於現身中能續善不?亦有能續,除造逆人。(anyasyaiveha syād ānantaryakāriṇas tu neha syāt/)

[] 依此人故,經中說:此人不應今生得接善根,此人或從地獄正退、正生,是時應接善根。
[] 經依彼人作如是說:彼定於現法不能續善根,彼人定從地獄將歿,或即於彼將受生時,能續善根,非餘位故。tam eva saṃdhāyoktam "abhavyo 'yaṃ pudgaladṛṣṭa eva dharme kuśalamūlāni pratisaṃdhātuṃ niyatam ayaṃ narakebhyaś cyavamāno vā upapadyamāno vā kuśalamūlāni pratisaṃdhāsyati" iti /)

[] 正生,謂住中陰。
[] 言將生位,謂中有中。(upapadyamāno 'ntarābhavasthaś)

[] 正退,謂將死。
[] 將歿時言,謂彼將死。(cyavamānaś cyutyabhimudhas)

[] 此中,若由因力斷善根,是退時接善根。
[] 若由因力彼斷善根,將死續。(tatra punar yo hetubalena samucchinatti sa cyavamānaḥ pratisaṃdadhāti)

[] 若由緣力斷善根,是正生時接善根。
[] 若由緣力彼斷善根,將生時續。(yaḥ pratyayabalena sa upapadyamānaḥ /)

[] 由自力、由他力亦爾。
[] 由自、他力應知亦爾。(evaṃ yaḥ svabalena parabalena /)

[] 復次,若人由自意壞斷善根,此人於現世得接善根。
[] 又意樂壞非加行壞斷善根者,是人現世能續善根。(punar āha /ya āśayavipannaḥ samucchinatti sa dṛṣṭe dharme pratisaṃdadhāti /)

[] 若人由自意壞,及他教壞斷善根,此人於捨身後得接善根。
[] 若意樂壞加行亦壞斷善根者,要身壞後方續善根。(ya āśayaprayogavipannaḥ sa bhedātkāyasyeti /)

[] 若人由見壞,由見戒壞亦爾。
[] 見壞戒不壞、見壞戒亦壞斷善根者應知亦爾。(evaṃ yo dṛṣṭivipanno dṛṣṭiśīlavipanna iti /)

3.9.4.11 斷善根和邪定的關係
[] 有斷善根不墮邪定聚,此義有四句。
[] 有斷善根非墮邪定,應作四句。(syāt samucchinnakuśalamūlo na mithyātvaniyata iti / catuṣkoṭikam /)

[] 第一句者,如富樓那等。
[] 第一句者,謂布刺拏等。(prathamā koṭiḥ pūraṇādayaḥ /)

[] 第二句者,如未生怨王等。
[] 第二句者,謂未生怨等。(dvitīyā 'jātaśatruḥ /)

[] 第三句者,如提婆達多等。
[] 第三句者,謂天授等。(tṛtīyā devadattaḥ /)

[] 第四句者,除前三句。
[] 第四句者,謂除前相。(caturthyetānākārān sthāpayitvā /)

3.10 業道和思心所的俱轉論
[] 由分別、安立業道。
[] 已乘義便辯斷善根。(kuśalamūlasamucchedikāyā mithyādṛṣṭer avīcau vipākaḥ / ānantaryakāriṇāṃ tu tatra vā 'nyatra vā narake /karmapathaprasaṅga evāyaṃ vartate /)

[] 此中是義應說:幾種業道,故意與彼相應俱起?
[] 今應復明本業道義,所說善惡二業道中有幾並生,與思俱轉?(tatra vaktavyaṃ katibhiḥ kārmapathaiḥ saha cetanā yugapad utpannā vartata iti /)

[] 偈曰:故意俱乃至 與八惡業道
[] 頌曰:業道思俱轉 不善一至八 (yugapad yāvad aṣṭābhir aśubhaiḥ saha vartate / cetanā)

3.10.1 不善業和思的俱轉
3.10.1.1 一俱轉
[] 釋曰:有時故意與一惡業道俱起,離餘業業,若貪欲等起現前。
[] 論曰:於諸業道、思俱轉中,且不善與思從一唯至八,一俱轉者謂離所餘貪等三中,隨一現起。(ekena tāvat saha vartate /vinā 'nyenābhidhyādisaṃmudhībhāve)

[] 若人無染污心,由先教他作有色業道,隨一成就時。
[] 若先加行造惡色業不染心時,隨一究竟。(akliṣṭacetaso vā tatprayogeṇa rupiṇām anyatamaniṣṭhāgamane /)

3.10.1.2 二俱轉
[] 與二俱起者,若人起瞋恚心殺生時,或貪欲所染心行盜及邪淫時,或說非應語。
[] 二俱轉者,謂瞋心時究竟殺業,若起貪位成不與取,或欲邪行,或雜穢語。(dvabhyāṃ saha vartate /vyāpannacittasya prāṇivadhe abhidhyāviṣṭasya vā 'dattādāne kāmamithyācāre saṃbhinnapralāpe vā /)

3.10.1.3 三俱轉
[] 與三俱起者,若人起瞋恚心,於他眾生俱時殺、盜。
[] 三俱轉者,謂以瞋心於屬他生俱時殺、盜。(tribhiḥ saha vartate /vyāpannacittasya parakīya prāṇimāraṇāpaharaṇe yugapat /)

3.10.1.3.1 難、通
[] 若爾,是時偷盜不由貪欲成就。
[] 若爾,所說偷盜業道由貪究竟,理應不成。(na tarhīdānīm adettādānasya lobhenaiva niṣṭā sidhyati /)

[] 若人心不異,成就業道時,應知前決義。
[] 依不異心所作究竟,故作如是決判應知。(ananyacittasya tatsamāptau sa niyamo jñeyaḥ /)

[] 若人貪欲等所染,由教他有色,二業道成就時。如此等與三。
[] 若先加行造惡色業、貪等起時,隨二究竟。(abhidhyādyāviṣṭasya ca tatprayogeṇa rupidvayaniṣṭhāgamane tribhir eva /)

3.10.1.4 四俱轉
[] 與四俱起者,若人有欲破他和合意,說妄語、惡語。
[] 四俱轉者,謂欲壞他,說虛誑言,或麤惡語。(caturbhiḥ saha vartate / bhedābhiprāyasyānṛta vacane paruṣavacane vā /)

[] 此中,意業道隨一,口業道有三。
[] 意業道一,語業道三。(tatra hi mānasa eko bhavati vācikās trayaḥ /)

[] 有時貪欲等所染,由教他別三成就時。
[] 若先加行造惡色業貪等現前,隨三究竟。(abhidhyādigatasya vā tatprayogeṇānyarupitrayaniṣṭhāgamane /)

3.10.1.5 五六七俱轉
[] 餘五、六、七應知,合如此義。
[] 如是五、六、七皆如理應知。(evaṃ pañcaṣaṭsaptabhir yo jayitavyā /)

3.10.1.6 八俱轉
[] 與八俱起者,於六教他自行邪淫,若彼共一時俱成。
[] 八俱轉者,謂先加行造作所餘六惡色業,自行邪欲俱時究竟。後三業道自力現前必不俱行故無九十。(asṭābhiḥ saha vartate /ṣaṭsu prayoggaṃ kṛtvā svayaṃ kāmamithyācāraṃ kurvataḥ samaṃ niṣṭhāgamane /)

[] 由惡業道義極於此。
[] 後三業道自力現前必不俱行,故無九、十。(evaṃ tāvad akuśalaiḥ /)

3.10.2 善業道和思的俱轉
[] 偈曰:若善乃至十
[] 頌曰:善總開至十 (daśabhir yāvac chubhaiḥ)

[] 釋曰:若論故意與善業道相應、不相應,乃至得與十業道相應。
[] 如是已說不善業道與思俱轉,數有不同,善業道與思總開容至十。(kuśalaiḥ punaḥ karmapathar yāvat daśabhiḥ saha cetanā vartata ity)

3.10.2.1 依顯相
[] 已作如此通說,為簡擇此故,更作別說。偈曰:不共一八五
[] 頌曰:別遮一八五 (utsargaṃ kṛtā 'pavādaṃ karoti naikāṣṭapañcabhiḥ //81//)

[] 釋曰:故意無與一、八、五業道相應義。
[] 別據顯相遮一、八、五。(ekenāṣṭābhiḥ pañcabhiś ca karmapathaiḥ saha na vartate /)

3.10.2.1.1 二俱轉
[] 此中,與二相應者,於善五識起時、入無色定時、盡智、無生智起時。
[] 二俱轉者,謂善五識及依無色、盡、無生智現在前時,無散善七。(tatra dvābhyāṃ saha vartate /kuśaleṣu pañcasu vijñāneṣu /ārupyasamāpattau ca kṣayānutpādajñānayoḥ /)

3.10.2.1.2 三俱轉
[] 與三相應者,與正見相應意識起時。
[] 三俱轉者,謂與正見相應意識現在前時,無七色善。(tribhiḥ samyagdṛṣṭisaṃprayuktamanovijñāne /)

3.10.2.1.3 四俱轉
[] 與四相應者,惡心無記心起時,正受優婆塞護及沙彌護。
[] 四俱轉者,謂惡無記心現在前位,得近住近事、勤策律儀。(caturbhir akuśalāvyākṛtacittasyopāsakaśrāmaṇerasaṃvarasamādāne /)

3.10.2.1.4 六俱轉
[] 與六相應者,善五識起時,受前二護。
[] 六俱轉者,謂善五識現在前時,得上三戒。(ṣaḍbhiḥ kuśaleṣu pañcasu vijñānakāyeṣu tatsamādāne /)

3.10.2.1.5 七俱轉
[] 與七相應者,善意識起時,受前二護;或惡心或無記心起時,受比丘護。
[] 七俱轉者,謂善意識無隨轉色,正見相應現在前時,得上三戒;或惡無記心現前時,得苾芻戒。(saptabhiḥ kuśale manovijñāne tatsamādāna eva akuśalāvyākṛtacittasya ca bhikṣusaṃvarasamādāne /)

3.10.2.1.6 九俱轉
[] 與九相應者,善五識起時。
[] 九俱轉者,謂善五識現在前時。(navabhiḥ kuśaleṣu pañcaṣu vijñāneṣu /)

[] 受比丘護,若意識與盡智、無生智相應,是盡智、無生智相應心與定相應。
[] 得苾芻戒,或靜慮攝盡、無生智相應意識現在前時。(tatsamādāne kṣayānutpādajñānasaṃprayukta ca manovijñāne tasmin na va ca dhyānasaṃgṛhīte /)

3.10.2.1.7 十俱轉
[] 與十相應者,異此於餘處善意識起時,受比丘護。
[] 十俱轉者,謂善意識無隨轉色正見相應現在前時,得苾芻戒。(daśabhis tato 'nyatra kuśale manovijñāne bhikṣusaṃvarasamādāna eva /)

[] 一切定護、無流護相應故意,離盡智、無生智。
[] 或餘一切有隨轉色正見相應心正起位。(sarvā ca dhyānānāsrava saṃvarasahavartinī cetanā 'nyatra kṣayānutpādajñānābhyām)

3.10.2.2 依隱顯相
3.10.2.2.1 一俱轉
[] 別據顯相所遮如是,通據隱、顯則無所遮,謂離律儀有一、八、五。

[] 若與非護所攝,亦得與一相應,若人異心受一遠離分。
[] 一俱轉者,謂惡、無記心現在前時,得一支遠離。(saṃvaranirmuktena tv ekenāpi saha syād anyacittasyaikāṅgaviratisamādāne /)

3.10.2.2.2 五俱轉
3.10.2.2.3 八俱轉
[] 亦得與五、八相應,若人善意識起時,一時受二遠離分,或受五遠離分。
[] 五俱轉者,謂善意識無隨轉色正見相應現在前時,得二支等。八俱轉者,謂此意識現在前時,得五支等。(pañcāṣṭābhir api syāt kuśale manovijñāne dvipañcāṅgasamādāne yugapat / /)

3.11 業道界、趣、處的成就和現行
3.11.1 處和善惡業道的關係
[] 復於何道?幾業道或惡或善?由現前及至得俱起。
[] 善、惡業道於何界、趣處?幾唯成就?幾亦通現行?(kasyāṃ gatau kati karmapathā akuśalā kukśalā vā saṃmukhībhāvataḥ samanvāgamato vā /)

[] 偈曰:非應語惡語 瞋於地獄二
[] 頌曰:不善地獄中 麤雜瞋通二 (bhinnapralāpapāruṣyavyāpādā narake dvidhā /)

3.11.2 五趣中惡業道的成就和現行
3.11.2.1 地獄和粗惡等三種
[] 釋曰:是三種業道,於地獄由二種義有:一由現前有,二由至得有。
[] 論曰:且於不善十業道中、那落迦中三通二種,為麤惡語、雜穢語、瞋三種皆通現行、成就。(ity ete trayaḥ karmapathā narake dvābhyāṃ saprakārābhyāṃ santi /saṃmukhībhāvataḥ samanvāgamabhāvataś ca /)

[] 由悲泣有非應語。
[] 由悲叫故有雜穢語。(paridevanāt saṃbhinnapralāpaḥ /)

[] 由互相罵有惡語。
[] 由相罵故有麤惡語,身心麤強[-+]悷不調。(parasparaparitāpanāt pāruṣyaṃ rukṣasaṃtānatayā /)

[] 由相續惱、互相憎故有瞋恚。
[] 由互相憎故有瞋恚。(parasparadveṣād vyāpādaḥ /)

3.11.2.2 地獄和貪邪見
[] 偈曰:由至得貪欲 邪見
[] 頌曰:貪邪見成就 (samanvāgamato 'bhidhyāmithyādṛṣṭī /)

[] 釋曰:若由至得有貪愛、邪見,不由現前有,無可愛塵故,證知業果故。
[] 貪及邪見成而不行,無可愛境故,現見業果故。(na saṃmukhībhāvataḥ / rañjanīyavas tv abhāvāt karmaphalapratyakṣatvāc ca /)

3.11.2.3 地獄和其五惡業
[] 由業盡死故,無殺生。
[] 業盡死故,無殺業道。(karmakṣayeṇa maraṇānāprāṇātipātaḥ /)

[] 不攝財及婦故,無偷盜、邪淫。
[] 無攝財物及女人故,無不與取及欲邪行。(dravyastrīparigrahābhāvān na dattādānakāmamithyācārau)

[] 不無用故,無妄語。
[] 以無用故,無虛誑語。(prayojanābhāvān na mṛṣāvādaḥ /)

[] 恆、自無和合故,無破語。
[] 即由此故,及常離故,無離間語。(ata eva na paiśunyaṃ nityabhinnatvāc ca /)

3.11.2.4 北洲和心的三惡
[] 偈曰:北洲三
[] 頌曰:北洲成後三 (kurau trayaḥ //82//)

[] 釋曰:由至得言流,貪欲、瞋恚、邪見,不由現前有。
[] 北俱盧洲貪、瞋、邪見皆定成就,而不現行。(samanvāgamata iti vartate / abhidhyāvyāpādamithyādṛṣṭayo na saṃmukhībhāvataḥ /)

[] 無我所無攝故,相續軟滑故,瞋恚類境無故,無惡意故。
[] 不攝我所故,身心柔軟故,無惱害事故,無惡意樂故。(amamāparigrahatvāt snigdhasaṃtānatvād āghātavas tv abhāvād apāpāśayatvāc ca /)

3.11.2.5 北洲和雜語
[] 偈曰:第七彼自有
[] 頌曰:雜語通現成 (saptamaḥ svayam apy atra)

[] 釋曰:非應語於彼現前有。何以故?彼人有時起染污心歌。
[] 唯雜穢語通現及成,由彼有時染心歌詠。(asaṃbhinnapralāpaḥ saṃmukhībhāvato 'py asti / te hi kliṣṭacittāḥ kadācit gāyanti /)

3.11.2.6 北洲裡的其他惡業道
[] 無惡意故,無殺生等,壽命定故,不攝財及婦故,無用故。
[] 無惡意樂故,彼無殺生等,壽量定故,無攝財物及女人故,身心軟故,及無用故,隨其所應。(apāpāśayatvāt na prāṇatipātādayaḥ /niyatāyuṣkatvād dravyastrīparigrahābhāvāt prayojanābhāvāc ca /)

3.11.2.7 北洲和非梵行
[] 彼人云何作非梵行?
[] 彼人云何行非梵行?(katham eṣām abrahmacaryam /)

[] 彼人若欲共此女人和合戲,即執彼手,俱往樹下。
[] 謂彼男女互起染時,執手相牽,往詣樹下。(te khalu yathā striyā sārdhaṃ rantukāmā bhavanti tāṃ vāhau gṛhītvā vṛkṣamūlam upasarpanti /)

[] 此女若堪行,樹即密覆,便與交通。
[] 樹枝垂覆,知是應行。(gamyā ceta vṛkṣaś chādayati tāṃ te gacchanti /)

[] 若不堪行,樹則不覆,即相背去。
[] 樹不垂枝,並愧而別。(agamyā cen na chādayati tāṃ te na gacchanti /)

3.11.2.8 其餘的欲界和十惡
[] 偈曰:於餘欲十惡
[] 頌曰:餘欲十通二 (kāme 'nyatra daśāśubhāḥ /)

[] 釋曰:自有言流。除地獄及北洲,於餘處十種惡業道,由現前亦有。
[] 除前地獄、北俱盧洲,餘欲界中十皆通二:謂於欲界天、鬼、傍生及人三洲,十惡業道皆通成、現。(svayam apīti vartate /narakottarakurubhyām anyatra kāmadhātau daśākuśalāḥ karmapathāḥ saṃmukhībhāvato 'pi vidyante /)

[] 於畜生、鬼神、天道中,有非不護業道。
[] 然有差別:謂天、鬼、傍生,前七業道唯有處中,攝無不律儀。(tiryakpretadeveṣv asaṃvaranirmuktāḥ /)


[] 於人道中,不護所攝業道亦有。
[] 人三洲中二種俱有。(manuṣyeṣv asaṃvarasaṃgṛhītā api /)

[] 若天不能殺餘天,能殺餘道眾生。
[] 雖諸天眾無有殺天,而或有時殺害餘趣。(yady api devo devaṃ na mārayati anyagatisthaṃ tu mārayati /)

3.11.2.9 有關欲天的異解
[] 諸天若斬首、斬腰,即便捨命。
[] 有餘師說:天亦殺天,斬首、截腰,其命方斷。(devā api śiromadhyacchedāt briyanta ity apare /)

3.11.3 五趣裡善業道的成就和現行
3.11.3.1 心的三善
[] 說惡業道已。偈曰:後三一切有 現前至得故
[] 已說不善。頌曰:善於一切處 後三通現成 (uktā aśubhāḥ / śubhās trayas tu sarvatra saṃmukhībhāvo lābhataḥ //83//)

[] 釋曰:於五道及三界一切處,無貪、無瞋、正見,由現前及至得皆有。
[] 善業道中,無貪等三於三界五趣皆通二種:謂成就、現行。(pañcasu gatiṣu traidhātuke sarvatrānabhidhyā 'vyāpādasamyagdṛṣṭayaḥ saṃmukhībhāvataḥ samanvāgamataś ca vidyante /)

3.11.3.2 身語的七善和無色無想
[] 偈曰:無色無想天 由至得七
[] 頌曰:無色無想天 前七唯成就 (ārupyāsaṃjñisattveṣu lābhatah sapta)

[] 釋曰:身、口七善業道,於無色界及無想天中,但由至得有。
[] 身、語七支,無色、無想,但容成就,必不現行。(kāyikavācikāḥ sapta kuśalā ārupyeṣv asaṃjñisattveṣu samanvāgamata eva /)

[] 聖人已生無色界,與過去、未來無流護至得相應故。
[] 謂聖有情生無色界,成就過、未無漏律儀。(ārupyopapannānām āryāṇām atītānāgatān āsravasaṃvarasamanvāgamāt /)

[] 無想天與定護至得相應。
[] 無想有情必成過、未第四靜慮、靜慮律儀。(asaṃjñisattvānāṃ ca dhyānasaṃvarasamanvāgamāt /)

[] 隨所依止地,聖人所生及所捨無流護。若生無色界,與此過去護相應。
[] 然聖隨依何地,依止曾起、曾減無漏律儀?生無色時,成彼過去。(yadbhūmyā śrayam āryeṇānāsravaṃ śīlam utpāditaṃ nirodhitaṃ bhavati tenārupyeṣv ato tena samanvāgatā bhavati /)

[] 與依五地,未來護亦相應。
[] 若未來世,依五地身無漏律儀皆得成就。(pañca bhūmyāśrayeṇa tv anāgatena /)

3.11.3.3 七善和餘界
[] 偈曰:餘 由現前亦有 除地獄北洲
[] 頌曰:餘處通成現 除地獄北洲(śeṣite / saṃmukhībhāvataś cāpi hitvā sanarakān kurun //84//)

[] 釋曰:餘者謂別界、別道,於餘界餘道中,是七種善業道,由現前亦有,除地獄及北洲。
[] 餘界、趣、處,除地獄北洲,七善皆通現行及成就。(śesaḥ kṛtaḥ śeṣitaḥ /yo 'nyo dhātuḥ śeṣito gatir vā /tatraite sapta kuśalāḥ karmapathāḥ saṃmukhībhāvato 'pi saṃvidyante 'nyatra narakottarakurubhyaḥ /)

[] 是餘者,謂畜生、鬼神,於中唯有非護,於色界但護所攝,於餘處具有二種。
[] 然有差別,謂鬼、傍生有離律儀處中業道,若於色界唯有律儀,三洲欲天皆具二種。(te punas tiryakpreteṣu saṃvaranirmuktā rūpadhātau tu saṃvarasaṃgṛhītā anyatrobhayathā /)

3.12 有關業道所得的果報
[] 復次,是十種惡業道及善業道。偈曰:一切皆能與 增上流報果
[] 不善、善業道所得果云何?頌曰:皆能招異熟 等流增上果 (ta ete daśākukśalāḥ karmapathāḥ kuśalāś ca sarve 'dhipatiniṣyandavipākaphaladā matāḥ /)

3.12.1 十惡業道和三果
3.12.1.1(一)惡的異熟果

[] 論曰:且先分別十惡業道各招三果,其三者何?異熟、等流、增上別故。

[] 釋曰:今且論惡,由一切十惡所事修、習、數起故,生於地獄,是名果報果。
[] 謂於十種若習、若修、若多所作,由此力故,生那落迦,是異熟果。(akuśalais tāvat sarvair evāsevitabhāvitabahulīkṛtaiḥ narakeṣūpapadyate /tadeṣāṃ vipākaphalam /)

3.12.1.2(二)惡的等流果
[] 若受地獄報竟,得如此類,謂人道等聚同分。
[] 從彼出已,來生此間人同分中受等流果。(ceditthaṃ tv abhāgacchati manuṣyāṇāṃ sabhāgatāṃ)

[] 由斷命故,壽命短促。
[] 謂殺生者,壽量短促。(praṇātipātenālpāyur bhavati)

[] 由偷盜故,有財物障難。
[] 不與取者,資財乏匱。(adattādānena bhogavyasanī bhavati)

[] 由邪淫故,多怨憎,於妻妾有障礙。
[] 欲邪行者,妻不貞良。(kāmamithyācārena sa saṃpannadāraḥ)

[] 由妄語故,多被誹謗。
[] 虛誑語者,多遭誹謗。(mṛṣāvādenābhyākhyānabahulaḥ)

[] 由破語故,親友不和穆。
[] 離間語者,親友乖穆。(paiśunyena mitrabhedo 'sya bhavati)

[] 由惡語故,恆聞不可愛聲。
[] 麤惡語者,恆聞惡聲。(pāruṣyeṇāmanojñaśabdaśravaṇaṃ)

[] 由非應語故,有理實言人不信受。
[] 雜穢語者,言不威肅。(saṃbhinnapralāpenānādeyavākyaḥ)

[] 由貪欲故,多重貪欲。
[] 貪者,貪盛。(abhidhyayā tīvrarānaḥ)

[] 由瞋恚故,多重瞋恚。
[] 瞋者,瞋增。(vyāpādena tīvradveṣaḥ)

[] 由邪見故,暗鈍多痴,此見多無明故。
[] 邪見者,增癡,彼品癡增故。(mithyādṛṣṭacyā tīvramohaḥ /tasyā mohabhūyastvāt /)

[] 是名十惡等流果。
[] 是名業道等流果別。(idam eṣāṃ niḥṣyandaphalam /)

3.12.1.2.1 對短壽疑、通
[] 於人道中,壽命若短促,亦是善業果。此云何是殺生等流果?
[] 人中短壽,亦善業果。如何可說是殺等流?(alpam apy āyur manuṣyeṣu kuśalaphalam /tat kathaṃ prāṇātipātasya niḥṣyandaphalaṃ bhavati /)

[] 不說:人壽命是等流果。何者?由惡業,令壽命減少。
[] 不言:人壽即殺業果。但言:由殺人,壽量短。(nocyate tad evāyus tasya phalam/ kiṃ tarhi /tenālpāyur bhavatīti /)

[] 殺生是人道壽命障礙因。此義應知。
[] 應知:殺業與人命根作障礙因,令不久住。(ato 'ntarāyahetuḥ prāṇātipātas
tasyāyuṣo bhavatīti veditavyam /)

3.12.1.3(三)惡的增上果
[] 增上果者,由殺生所事修、習、數起,一切外資生具無復勢味。
[] 此十所得增上果者,謂外所有諸資生具,由殺生故光澤鮮少。(prāṇātīpātenātyāsevitena vāhyā bhāvā alpaujaso bhavantīti /)

[] 由偷盜故,多霹靂、多塵。
[] 不與取故,多遭霜、雹。(adattādānenāśanirajobahulāḥ)

[] 由邪淫故,多塵垢。
[] 欲邪行故,多諸塵埃。(kāmamithyācāreṇa rajo 'vakīrṇāḥ)

[] 由妄語故,多臭穢。
[] 虛誑語故,多諸臭穢。(mṛṣāvādena durgandhāḥ)

[] 由破語故,外器有高深。
[] 離間語故,所居險曲。(paiśunyenotkūlanikūlāḥ)

[] 由惡語故,其地惡味高燥相違,不宜一切。
[] 麤惡語故,田多荊棘、磽确、鹹鹵稼穡匪宜。(pāruṣyeṇoparajāṅgalā pratikuṣṭāḥ pāpabhūmayaḥ)

[] 由非應語故,時節不調適,四大變異、不平等。
[] 雜穢語故,時候變改。(saṃbhinnapralāpena viṣamartupariṇāmāḥ)

[] 由貪欲故,一切所種果實少弱。
[] 貪故,果少。(abhidhyayā śuṣkaphalāḥ

[] 由瞋恚故,一切所生皆悉薟苦。
[] 瞋故,果刺。(vyāpādena kaṭukaphalā)

[] 由邪見故,一切資生或少果或無果。
[] 由邪見故,果少或無。(mithyādṛṣṭacyā 'lpaphalā aphalā vā /)

[] 是名十惡增上果。
[] 是名業道增上果別。(idam eṣām adhipatiphalam /)

3.12.2 三果是一業道果
[] 為由此業今生壽命短促?為由別業?
[] 為一殺業感那落迦異熟果已,復令人趣壽量短促?為更有餘?(kiṃ tenaiva karmaṇā 'yam ihālpāyur bhavaty athānyena /)

3.12.2.1 第一解
[] 有餘師說:即是此業。何以故?昔時此業果報果已,成今時是其等流果。
[] 有餘師言:即一殺業先感彼異熟,後感此等流。(tenevety eke /tadvipākaphalam idaṃ niṣyandaphalam iti /)

3.12.2.2 第二解
[] 有餘師說:昔時由前分,今時由根本。
[] 有餘復言:二果因別,先謂加行,後謂根本。(tatra prayogeṇeha maulenety eke /)

3.12.3 特別是茲的等流義
[] 由執共伴類故,是所說:殺生等。
[] 雖復總說:一殺生言,而實通收根本、眷屬。(pare saparivāragrahaṇāt tu prāṇātīipātenety uktam iti /)

[] 等流果者,非等流種類,由相似差別故說如此。
[] 此中,所說等流果言,非趣異熟及增上果,據少相似假說等流。(yad ‘py etan niḥṣyandaphalam uktaḥ naitad dvayam ativartate vipākaphalam adhipatiphalaṃ ca /sādṛśyaviśeṣāt tu tathoktam /)

3.12.4 招感惡業道三果的理由
[] 復次,云何十業道有三種果生?
[] 此十何緣各招三果?(kiṃ punaḥ kāraṇameṣāṃ karmapathānām etat trividhaphalam abhinivartate /)

[] 若人作殺生事,生被殺者苦故,斷彼命故,除彼勢味故。
[] 且初殺業於殺他位,令他受苦,斷命,失威。(prāṇātipātaṃ hi tāvat kurvatā māryamāṇasya duḥkham utpāditaṃ māritam ojo nāśim)

[] 是故,彼偈曰:由困苦除命 滅勢味果三
[] 頌曰:此令他受苦 斷命壞威故 (ato 'sya duḥkhanānmāraṇādojonāśanāttrividhaṃ phalam //85//)

[] 釋曰:由困苦他故,有果報果故,於地獄受害困苦。
[] 謂殺生時,令他受苦故,墮於地獄受苦,異熟果。(parasya duḥkhanād vipākaphalena narake duḥkhito bhavati /)

[] 由行殺故故,有等流果,今生可愛壽命短促。
[] 斷他命故,來生人中受命短促,為等流果。(māraṇan niḥṣyandaphalenālpāyur bhavati /)

[] 由減他勢味故,有增上果,外草藥等勢味或無或弱。所餘業道三果,應知亦爾。
[] 壞他威故,感諸外物鮮少光澤,為增上果。餘惡業道如理應思。(aujonāśanād adhipatiphalenālpaujaso vahya auṣadhayio bhavanti /evam anyeṣv api yojyam /)

3.12.5 善業道和三果
[] 善業道三果,應知亦如此。
[] 由此,應准知善業道三果。(evaṃ kuśalānām api karmapathānāṃ phalatrayaṃ veditavyam)

[] 謂離殺等,若習、若修、若多所作。由此力故,生於天中受異熟果,從彼歿已,來生此間人同分中,受等流果:謂離殺者得壽命長。餘上相違,如理應說。(prāṇātipātaviratyā āsevitayā bhāvitayā bahulīkṛtayā deveṣūpapadyate /sa ceditthaṃtvam āgachchati manuṣyāṇāṃ sabhāgatāṃ dīrghāyur bhavatīty akuśalaviparyayeṇa sarvaṃ yojayitavyam /)

3.13 特別是邪命正命和語業二道支的關係
[] 佛、世尊所說:有邪語、邪業、邪命。
[] 又契經說:八邪支中,分色業為三:謂邪語、業、命。(yad bhagavatā "mithyāvād mithyākarmānto mithyājīva" ity uktaṃ)

[] 有何邪命,異於此二?無異此二。偈曰:貪生身口業 別立為邪命
[] 離邪語、業,邪命是何?雖離彼無,而別說者。頌曰:貪生身語業 邪命難除故 執命資貧生 違經故非理 (ko 'yam anyas tābhyāṃ mithyājīvaḥ /nāyam anyo 'sti /tad eva tu lobhajaṃ kāyavākkarma mithyājīvaḥ)

3.13.1 邪語、邪業、邪命和瞋癡貪
[] 釋曰:若於眾生,從瞋、痴生身、口二業,名邪語、邪業。
[] 論曰:瞋、癡所生語、身二業,如次名為邪語、邪業。(dveṣamohajau tu kāyavākkarmāntau /sa caiṣa tābhyāṃ)

[] 異此二,別立為邪命。偈曰:難治
[] 從貪所生身、語二業,以難除故,別立邪命。(pṛthak kṛtaḥ / duḥśodhatvāt /)

[] 釋曰:貪欲法通引眾生,是故從彼所生業中,心難可禁護。
[] 謂貪能奪諸有情心,彼所起業難可禁護。(hārī hi lobhadharmaḥ /tatsamutthāt karmaṇaś cittaṃ na surakṣyam /)

[] 是故正命不易可治,於中為生他慇重心故,今此二立為第三。
[] 為於正命令殷重修故,佛離前別說為一。(ata ājīvo duḥkhaśodha ity ādarotpādanārthaṃ tatrāsau pṛthag nirdiṣtaḥ /)

[] 此中,說偈:在家見難治 恆執種種見 比丘命難治 資生屬他故
[] 如有頌曰:俗邪見難除 由恆執異見 道邪命難護 由資具屬他 (āha cātra "duḥśodhā gṛhiṇāṃ dṛṣṭir nityaṃ vividhadṛṣṭinā /ājīvo bhikṣuṇā caiva pareṣv āyattadṛṣtine"ti //)

3.13.1.1 異說
[] 偈曰:資貪生 若執
[] 頌曰:執命資貪生 (pariṣkāralobhotthaṃ cet)

[] 釋曰:若有人執命資糧,貪欲所生身、口二業,名邪命,非餘。
[] 有餘師執:緣命資具,貪欲所生身、語二業,方名邪命,非餘貪生。(yo manyate jīvitpariṣkāralobhottham eva kāyavākkarma mithyājīvo nānyat /)

[] 何以故?為自身遊戲於舞歌等,不立為命資糧。
[] 所以者何?為自戲樂作歌舞等,非資命故。(na hy ātmaratiniyitaṃ nṛttagītādi ājīvayoga iti )

3.13.1.2 論主評破
[] 偈曰:非經故
[] 頌曰:違經故非理 (tat na sūtratah //86//)

[] 釋曰:是義不然。何以故?由經言:於戒聚經中,看象鬥等事,佛、世尊安立於邪命中。
[] 此違經故,理定不然。戒蘊經中,觀象鬥等,世尊亦立在邪命中。(śīlaskandhikāyāṃ hi bhagavatā hastiyuddhadarśanādīny api mithyājīve nyasthāni /)

[] 何以故?由邪受用塵故。此義已竟。
[] 邪受外境,虛延命故。(kiṃ kāraṇam /mithyaviṣayaparibhogāt /gatam etat /)

3.13.2 正語、正業、正命
[] 正語、業、命翻此應知。

4 業和果
4.1 有漏、無漏業和五果
4.1.1 諸業和五果的關係
[] 先於前所說五種果。於中,何業由幾果有果?
[] 如前所言果有五種。此中,何業有幾果耶?(yāni pūrvaṃ pañca phalāny uktāni teṣāṃ katamat karma katibhiḥ phalaiḥ prahāṇam /)

[] 偈曰:於滅道有垢 業有果由五
[] 頌曰:斷道有漏業 具足有五果 無漏業有四 謂唯除異熟 餘有漏善惡 亦四除離繫 餘無漏無記 三除前所除 (prahāṇamārge samale saphalaṃ karma pañcabhiḥ /)

4.1.2 斷道的意義
[] 釋曰:為得滅故,修此道;復由此道故,有惑滅,故說名滅道,謂次第道。
[] 論曰:道能證斷,及能斷惑,得斷道名,即無間道。(prahāṇārthaṃ mārgaḥ prahīyante vā 'nena kleśā iti prahāṇamārgaḥ ānantaryamārgaḥ /)

4.1.3 有漏的斷道五果
[] 此道若有流,於中所有業,有五種果為果。
[] 此道有二種:謂有漏、無漏。有漏道業具有五果。(tasmin sāsrave yat karma tat pañcabhiḥ phalaiḥ saphalam /)

[] 何以故?此業於自地中所得可愛果,是名果報果。
[] 異熟果者,謂自地中斷道所招可愛異熟。(tasya hi vipākaphalaṃ svabhūm āviṣṭo vipākaḥ /)

[] 後時或等或勝相似法,是等流果。
[] 等流果者,謂自地中後等、若增諸相似法。(niḥṣyandaphalaṃ samādhijā uttare sadṛśā dharmāḥ /)

[] 相離果者,謂擇滅心離諸結。
[] 離繫果者,謂此道力斷惑所證擇滅無為。(visaṃyogaphalalṃ visaṃyoga eva /yat tat prahāṇam /)

[] 功力果者,是道所引生諸法:謂解脫道及俱起諸法;未來應得餘法,及此擇滅。
[] 士用果者,謂道所牽,俱有解脫所修及斷。(puruṣakāraphalaṃ tadākṛṣṭā dharmas tadyathā 'dhimuktimārgas tatsahabhuvaś ca / yac cānāgataṃ bhāvyate tac ca prahāṇam /)

[] 增上果者,離自性所餘有為法,除前生。
[] 增上果者,謂離自性餘有為法,唯除前生。(adhipatiphalaṃ svabhāvād anye sarvasaṃskārāḥ pūrvotpannavarjyāḥ /)

4.1.4 無漏斷道的四果
[] 偈曰:於無垢由四
[] 頌曰:無漏業有四 謂唯除異熟 (caturbhir amale)

[] 釋曰:於無流滅道中,業由四果有果,除果報果。
[] 即斷道中,無漏道業唯有四果,謂除異熟。(anāsrave prahāṇamārge yatkarma tac caturbhiḥ phalaiḥ saphalaṃ vipākaphalaṃ hitvā /)

4.1.5 斷道外的有漏和四果
[] 偈曰:有流餘善惡
[] 頌曰:餘有漏善惡 亦四除離繫 (anyac ca sāsravaṃ yac chubhāśubham //87//)

[] 釋曰:若善有流業,異於滅道及惡業,此二由四果有果,除相離果。
[] 餘有漏善及不善業亦有四果,謂除離繫。異前斷道,故說為餘。(yac cānyat prahāṇamārgāt sāsravaṃ kuśalaṃ karma yac cākuśalaṃ tadapi caturbhir visaṃyogaphalaṃ hitvā /)

4.1.6 餘的無漏無記之三果
[] 偈曰:所餘無流業 由三無記爾
[] 頌曰:餘無漏無記 三除前所除 (anāsravaṃ punaḥ śeṣāṃ tribhir avyākṛtaṃ ca yat /)

[] 釋曰:所有無流業,若異滅道及無記業。由三果有果,除果報果及相離果。
[] 次後餘言例此應釋,謂餘無漏及無記業。唯有三果,除前所除,謂除前所除異熟及離繫。(prahāṇamārgād anyad anāsravaṃ karma avyākṛtaṃ ca karma tribhir vipākavisaṃyogaphale hitvā/)

4.2 三性業和三性法的因果關係
[] 已總分別諸業有果。,次辯異門業有果相。於中,先辯善等三業。

[] 偈曰:四二及餘三 善業善等果
[] 頌曰:善等於善等 初有四二三 (catvāri dve tathā trīṇi kuśalasya śubhādayaḥ //88//)

4.2.1 善業和三性果
[] 釋曰:此義應知次第,後當說之。
[] 論曰:最後所說,皆如次言。(anukramam iti paścād vakṣyati /)

[] 顯隨所應遍前門義,且善、不善、無記三業一一為因。

[] 如其次第,對善、不善、無記三法,辯有果數,後例應知。

[] 有時,善業以善法為果,則有四果,除果報果。
[] 謂初善業以善法為四果,除異熟。(kuśalasya karmaṇaḥ kuśalā dharmāś catvāri phalāni vipākaphalaṃ hitvā /)

[] 若以惡法為果,則有二果,謂功力果、增上果。
[] 以不善為二果,謂士用及增上。(akuśalā dve puruṣakārādhipatiphale /)

[] 若以無記法為果,則有三果,除等流果及相離果。
[] 以無記為三果,除等流及離繫。(avyākṛtās trīṇi niḥṣyandavisaṃyogaphale hitvā /)

4.2.2 不善業和三性果
[] 偈曰:若惡善等二 三四如次第
[] 頌曰:中有二三四 (aśubhasya śubhādyā dve trīṇi catvāry anukramam /)

[] 釋曰:此義應知次第。若惡業以善法為果,則有二果:謂功力果、增上果。
[] 中不善業以善法為二果:謂士用及增上。(yathākramam ity arthaḥ /akuZalasya karmaṇaḥ kuśalā dharmā dve puruṣakārādhipatiphale /)

[] 若以惡法為果,則有三果,除果報果及相離果。
[] 以不善為三果,除異熟及離繫。(akuśalās trīṇi vipākavisaṃyogaphale hitvā /)

[] 若以無記法為果,則有四果,除相離果。
[] 以無記為四果,除離繫。

[] 等流果云何?謂無記身見、邊見是見苦諦所滅、不善遍行惑等流果。
[] 等流云何?謂遍行不善及見苦所斷餘不善業,以有身見、邊執見品諸無記法為等流故。(avyākṛte hi satkāyāntagrāhadṛṣṭī akuśalānāṃ sarvatragāṇāṃ duḥkhadarśanaheyānāṃ ca niḥṣyandaphalam /)

4.2.3 無記業和三性果
[] 偈曰:無記有二三 三復於善等
[] 頌曰:後二三三果 (avyākṛtasya dve trīṇi caite śubhādayah //89//)

[] 釋曰:若無記業以善法為果,則有二果:謂功力果及增上果。
[] 後無記業以善法為二果:謂士用及增上。(avyākṛtasya karmaṇaḥ kuśalā dharmā dve puruṣakārādhipatiphale /)

[] 若以惡法為果,則有三果,除果報果及相離果。
[] 以不善為三果,除異熟及離繫。(akuśalāḥ trīṇi vipākavisaṃyogaphale hitvā /)

[] 云何如此?見苦諦所滅不善惑是無記二見等流果。
[] 等流云何?謂有身見、邊執見品諸無記業,以諸不善為等流故。(akuśalā hi duḥkhadarśanādiheyā avyākṛtayor dṛṣṭayo niḥṣyandaphalam /)

[] 若以無記法為果,則有三果。
[] 以無記為三果,除異熟及離繫。(avyākṛtā dharmā etāny eva trīṇi /)

4.3 三世業和三世法的因果關係
[] 偈曰:過去一切四
[] 已辯三性,當辯三世。頌曰:過於三各四 (sarve 'tītasya catvāri)

4.3.1 總標
4.3.2(一)過去業三世
[] 釋曰:一切謂三世法。
[] 論曰:過去、現在、未來三業一一為因,如其所應以過去等為果。(sarva iti traiyadhvikāḥ/)

[] 此法若為過去業果,各有四果,除相離果。
[] 別者,謂過去業以三世法,各為四果,唯除離繫。(atītasya karmaṇas traiyadvikāḥ kharmāś catvāri phalāni /visaṃyogaphalaṃ hitvā /)

4.3.3(二)現在業二世
[] 偈曰:中業來果爾
[] 頌曰:現於未亦爾 (madhyam asyāpy anāgatāḥ /)

[] 釋曰:若現世業,以未來法為果,則有四果,如前。
[] 現在業以未來為四果,如前說。(pratyutpannasyāpi karmaṇo 'nāgatā dharmāś catvāti phalāny etāny eva /)

[] 偈曰:中 果二
[] 頌曰:現於現二果 (madhyamā dve)

[] 釋曰:若現世法為現世業果,但有二果:謂功力果及增上果。
[] 以現在為二果:謂士用及增上。(pratyutpannā dharmāḥ pratyupannasya dve puruṣakārādhipatiphale /)

4.3.4(三)未來業一世
[] 偈曰:來業 未來果有三
[] 頌曰:未於未果三 (ajātasya phalāni trīṇy anāgatāḥ //90//)

[] 釋曰:若未來業以未來法為果,則有三果,除等流果及相離果。
[] 未來業以未來為三果,除等流及離繫。(anāgatasyānāgatāti trīṇi phalāni / niḥṣyandavisaṃyogaphale hitvā /)

[] 不說後業有前果者,前法定非後業果故。

4.4 諸地業和諸地法的因果關係
4.4.1 同地相望
[] 偈曰:同地法有四
[] 已辯三世,當辯諸地。頌曰:同地有四果 (svabhūmidharmāś catvāri)

[] 釋曰:除相離果,所餘皆有。
[] 論曰:於諸地中,隨何地業以同地法為四果,除離繫。(svabhūmikasya karmaṇaḥ svabhūmikā dharmāś catvāri phalāni visaṃyogaphalaṃ hitvā /)

4.4.2 異地相望
[] 偈曰:三二若異地
[] 頌曰:異地二惑三 (trīṇi dve vā 'nyabhūmikāḥ /)

[] 釋曰:異地業若無流,則有三果,除果報果及相離果,由不墮界故。
[] 若是無漏以異地法為三果,除異熟及離繫,不墮界故,不遮等流。(anyabhūmikā dharmā anāsravāś cet trīṇi phalāni /vipākavisaṃyogaphale hitvā /dhātvapatitatvāt /)

[] 若有流則有二果:謂功力果及增上果。
[] 若是有漏,以異地法為二果:謂士用及增上。(sāsravāś cet dve puruṣakārādhipatiphale /)

4.5 三學業和三學法的因果關係
4.5.1 總標
4.5.2(一)學業和三學法
[] 偈曰:有學三學等
[] 已辯諸地,當辯學等。頌曰:學於三各三 (śaikṣasya trīṇi śaikṣādyāḥ)

[] 論曰:學、無學、非學非無學三業一一為因,如其次第各以三法為果。

[] 釋曰:若有學業以有學法為果,則有三果,除果報果及相離果。
[] 別者,謂學業以學法為三果,除異熟及離繫。(śaikṣasya karmaṇaḥ śaikṣā dharmās trīṇi phalāni vipākavisaṃyogaphale hitvā /)

4.5.3(二)無學業和三學法
[] 若以無學法為果,亦爾。
[] 以無學法為三,亦爾。(aśaikṣā apy evam /

[] 若以非學、非非學法為果,則有三果,除果報果及等流果。
[] 以非二為三果,除異熟及等流。(naivaśaikṣānāśaikṣā api vipākaniḥṣyandaphale hitvā /)

[] 偈曰:無學業學等 諸法但一果 或三果及二
[] 頌曰:無學一三二 (aśaikṣasya tu karmaṇaḥ //91// dharmāḥ śaikṣādikā ekaṃ phalaṃ trīṇy api ca dvayam /)

[] 釋曰:若無學業以有學法為果,則有一果:謂增上果。
[] 無學業以學法為一果:謂增上。(aśaikṣasya karmaṇaḥ śaikṣā dharmāḥ ekam adhipatiphalam/)

[] 若以無學法為果,則有三果,除果報果及相離果。
[] 以無學為三果,除異熟及離繫。(aśaikṣās trīṇi vipākavisaṃyogaphale hitvā /)

4.5.4(三)非二業和三學法
[] 若以非學、非非學法為果,則有二果:謂功力果及增上果。
[] 以非二為二果:謂士用及增上。(naivaśaikṣānāśaikṣā dve puruṣakārādhipatiphale /)

[] 偈曰:異此二學等 二二及五果
[] 頌曰:非學非無學 有二二五果 (tābhyām anyasya śaikṣādyā dve dve pañca phalāni ca //92//)

[] 釋曰:異學、無學業謂非學、非無學業。若以有學法為果,則有二果謂功力果及增上果。
[] 非二業以學法為二果:謂士用及增上。(śaikṣāśaikṣābhyām anyasya karmaṇo naivaśaikṣānāśaikṣasya śaikṣā dharmā dve puruṣakārādhipatiphale /)

[] 以無學法為果,亦爾。若以非學、非無學法為果,則有五果。
[] 以無學法為二,亦爾。以非二為五果。(aśaikṣā apy evam /)

[] 若以非學、非無學法為果,則有五果。
[] 以非二為五果。(naivaśaikṣānāśaikṣāḥ pañca phalāni/)

4.6 三斷業和三斷法的因果關係五、三斷相對門
4.6.1 總標
4.6.2(一)見斷業和三斷法
[] 偈曰:三四果及一 見滅業彼等
[] 已辯學等,當辯見所斷等。頌曰:見所斷業等 一一各於三 初有三四一 (trīṇi catvāri caikaṃ ca dṛggheyasya tadādayaḥ /)

[] 論曰:見所斷、修所斷、非所斷三業一一為因,如其次第各以三法為果。

[] 釋曰:若見諦所滅業,以見諦所滅法為果,則有三果,除果報果及相離果。
[] 別者,初見所斷業,以見所斷法為三果,除異熟及離繫。(darśanaheyasya karmaṇo darśanaheyā dharmās trīṇi phalāni vipākavisaṃyogaphale hitvā /)

[] 若以修道所滅法為果,則有四果,除相離果。
[] 以修所斷法為四果,除離繫。(bhāvanāheyāś catvāri visaṃyogaphalaṃ hitvā /)

[] 若以非所滅法為果,則有一果:謂增上果。
[] 以非所斷法為一果:謂增上果。(apraheyā ekam adhipatiphalam /)

4.6.3(二)修斷業和三斷法
[] 偈曰:二果四及三 修道所滅業
[] 頌曰:中二三四果 (te dve catvāry atha trīṇi bhāvanāheyakarmaṇaḥ //93//)

[] 釋曰:若修道所滅業,以見諦所滅法為果,則有二果:謂功力果及增上果。
[] 修所斷業,以見所斷法為二果:謂士用及增上。(bhāvanāheyasya karmaṇo darśanaheyā dharmā dve puruṣakārādhipatiphale /)

[] 若以修道所滅法為果,則有四果,除相離果。
[] 以修所斷法為四果,除離繫。(bhāvanāheyāś catvāri visaṃyogaphalaṃ muktvā /)

[] 若以非所滅法為果,則有三果,除果報果及等流果。
[] 以非所斷法為三果,除異熟及等流。(apraheyās trīṇi vipākaniḥṣyandaphale muktvā /)

4.6.4(三)非斷業和三斷法
[] 偈曰:非滅業彼一 二四果次第
[] 頌曰:後有一二四 皆如次應知 (apraheyasya te tv ekaṃ dve catvāri yathākramam /)

[] 釋曰:非所滅業,若以見諦所滅法為果,則有一果:謂增上果。
[] 後非所斷業,以見所斷法為一果:謂增上。(apraheyasya karmaṇo darśanaheyā dharmā ekam adhipatiphalam /)

[] 若以修道所滅法為果,則有二果:謂功力果及增上果。
[] 以修所斷法為二果:謂士用及增上。(bhāvanāheyā dve puruṣakārādhipatiphalo /)

[] 若以非所滅法為果,則有四果,除果報果。
[] 以非所斷法為四果,除異熟。(apraheyāś catvāri vipākaphalaṃ muktvā /)

[] 更說次第言者,應知於前、中、後,為顯因果,重說諸義,由分別業相應義故。
[] 皆如次者,隨其所應遍上諸門,略法應爾。(punar yathākramagrahaṇam ādyantavan madhye 'pi jñāpanārtham / eṣa hi peyāladharmaḥ /)

5 論所說的諸業論
5.1 應作等的三業
[] 此業體相亦應問:於阿毗達磨藏中,說有三業:謂非理作、如理作,非理、非非理作,此業其相云何?
[] 因辯諸業,應復問言:如本論中所說三業:謂應作業、不應作業,及非應作、非不應作業,其相云何?(karmanirdeśaprasaṅgenedam api paripraśuyate /śāstreṣu ayogavihitaṃ yogavihitam, naivayogavihitaṃ nāyogavihitaṃ ca karmoktam /)

5.1.1(一)不應作業
[] 偈曰:非理作有染 餘說非方次
[] 頌曰:染業不應作 有說亦壞軌 應作業翻此 俱相違第三 (tasya kiṃ lakṣaṇam / ayogavihitaṃ kliṣtaṃ vidhibraṣtaṃ ca kecana //94//)

[] 釋曰:若業有染污,說名非理作,從不正思生故。餘師說如此。
[] 論曰:有說:染業名不應作,以從非理作意所生。(kliṣṭaṃ karmāyogavihitam ayoniśomanaskārasaṃbhūtatvād ity eke /)

[] 或有師說:失方便次第名非理作。
[] 有餘師言:諸壞軌則身、語、意業亦不應作。(vidhibraṣṭam apīty apare /)

[] 若人應如此行、應如此住、應如此噉食、應如此著衣,如此等事,若作不如此名非理作。
[] 謂諸所有應如是行、應如是住、應如是說、應如是著衣、應如是食等,若不如是名不應作。(yena yetha gantavyaṃ sthātavyaṃ bhoktavyaṃ pravicaritavyam ity evamādi /tac cānyathā vidadhāti /)

[] 此業由非應理所造故,悉名非理作。
[] 由彼不合世俗禮儀,與此相翻名應作業。(tad ayuktavidhānād ayogavihitam iti /)

5.1.2(二)應作業
[] 一切善業名如理作。
[] 有說:善業名為應作,以從如理作意所生。(kuśalaṃ karmaṃ yogavihitam)

[] 及不失方便次第,亦名如理作。
[] 有餘師言:諸合軌則身、語、意業,亦名應作。(avidhibraṣṭaṃ cety apare /)

5.1.3(三)非應作、非不應作業
[] 異此二名非理、非非理作業。
[] 俱違前二名為第三,隨其所應二說差別。(ubhābhyām anyan nobhayathā /naivayogavihitaṃ nāyogavihitam /)

5.2 引業和滿業
5.2.1 二業相
5.2.1.1 業和受生的關係
[] 為一業引一生?為一業引多生?復次,為多業引一生?為一業引一生?
[] 為由一業但引一生?為引多生?又,為一生但一業引?為多業引?
(kim ekaṃ karma ekam eva janmākṣipati atha naikam api /tathā kim ekam api karmaikaṃ janmākṣipaty athānekam /)

5.2.1.2 一業引一生論
[] 若約此悉檀應說如此。

[] 偈曰:一業引一生
[] 頌曰:一業引一生 (ekaṃ janmākṣīpaty ekam)

[] 釋曰:但一生唯一業能引,不能引多生,生者是聚同分名,若得彼說名生。
[] 論曰:依我所宗應作是說:但由一業唯引一生,此一生顯一同分,以得同分方說多生。(ekam eva janmākṣipaty ekam eva ca karma nānekaṃ janmeti nikāyasabhāgasyākhyā /tatra hi labdhe jāta ity ucyate /)

5.2.1.2.1 經部難
[] 若爾,大德阿尼婁馱云何說言:我今由昔時所施一食果報故,七反生三十三天,七反作轉輪王已,乃至今猶於大富釋迦家生?
[] 若爾,何緣尊者無滅自言:我憶昔於一時於殊福田一施食異熟,便得七返生三十三天,七生人中為轉輪聖帝,最後生在大釋迦家,豐足珍財,多受快樂。(yattarhi sthavirāniruddhenoktaṃ "so 'haṃ tasyaikapiṇḍapātasya vipākena saptakṛtvas trayastriṃśeṣu deveṣūpapanno yāvad etahyrādye śākyakule jāta" iti /)

5.2.1.2.2 有部答
[] 由此業果報得大富果,及得憶持宿住事,更生別業。
[] 彼由一業感一生中,大貴、多財及宿生智,乘斯更造感餘生福。(tena hy asau smṛdviṃ labdvā jātis maraḥ punar anyat puṇyaṃ kṛtvān /)

[] 欲顯功能故說此言。
[] 如是展轉至最後身生富貴家,得究竟果。顯由初力故作是言。(tata utthānaṃ darśayati sma/)

[] 譬如有人由一金錢作功力,得千金錢,方說此言:我今由一金錢故,得大富。
[] 譬如有人持金錢一,展轉貿易,得千金錢,唱如是言:我本由有一金錢故,獲大富樂。(yathā manuṣyo dīnārottho 'nena sahasraṃ nirviśyāha ekena dīnāreṇāham aitadīśvaryaṃ prāpta iti/)

5.2.1.2.3 有部異解
[] 復說:此人以此時施食為依止,諸故意相續,最長大起。於中有諸故意,能引攝果報。
[] 復有說者:彼於昔時一施食為依,起多勝思願,有感天上,有感人中,剎那不同,熟有先後。(apare tv āhuḥ /tasya taṃ piṇḍapātam adhiṣṭhānaṃ kṛtvā dānacetanānāṃ pravāho mahān utpannaḥ kayācit kiṃcit phalaṃ parigrahītam iti /)

[] 不得多業感一生,勿分分所引聚同分。
[] 故非一業能引多生,亦無一生多業所引,勿眾同分分分差別。(anekenāpy ekam ākṣipyate mā bhūt khaṇḍaśo nikāyasabhāgasyākṣepa iti /)

5.2.1.3 多業能圓滿
[] 成此聚同分,由一業所引許餘業。
[] 雖但一業引一同分,而彼圓滿許由多業。(ekena tu karmaṇā kliṣṭasya nikāyasabhāgasyeṣyate karma /)

[] 偈曰:多業能圓滿
[] 頌曰:多業能圓滿 (anekaṃ paripūrakam /)

[] 釋曰:譬如畫師由一色畫人形貌,以多色圓滿。
[] 譬如畫師先以一色圖其形狀,後填眾彩。(yathā citrakara ekayā vartyā rūpam ālilkhya bahvībhiḥ paripūrayati /)

[] 何以故?於世間中,有眾生同人聚同分,有具足根、身,及身分、色、形貌、量、力、端正等相圓滿故,於人聚中,最分明可愛。
[] 是故,雖有同稟人身,而於其中,有具支體、諸根、形、量、色、力莊嚴。(tathā hi tulye mānuṣye kaścit sakalendriyāṅgapratyaṅgo bhavati varṇakṛtipramāṇabalasaṃpadā vibrājamānaḥ)

[] 有餘人於中不具分,不但唯業能引生。
[] 或有於前多欠減者,非唯業力能引、滿生。(kaścid eṣāṃ kenacid vikalaḥ /na ca kevalaṃ karmaivākṣepakaṃ janvanaḥ /)

5.2.2 二業的體
5.2.2.1 有漏法和引滿業
[] 一切不善、善有漏法,有異熟故,皆容引、滿,以業勝故,但標業名。

[] 然於其中,業俱有者能引、能滿,隨業勝故。

[] 若不與業為俱有者,能滿、非引,勢力劣故。

[] 何為所餘有果報法?若一切種。偈曰:二定非能引 無心及至得
[] 如是二類,其體是何?頌曰:二無心定得 不能引餘通 (kiṃ tarhi /anyad api savipākam / sarvathā tu nākṣepike samāpattī acitte prāptayo na ca //95//)

[] 釋曰:二無心定有果報,不能引聚同分,與業不俱起。
[] 論曰:二無心定雖有異熟,而無勢力引眾同分,以與諸業非俱有故。(avipākābhyām asya cittasamāpattibhyāṃ nikāyasabhāgo nākṣipyate /karmāsahabhūtamāt /)

[] 至得亦爾,與業不同果故。
[] 得亦無力引眾同分,以與諸業非一果故,所餘一切皆通引、滿。(prāptibhiś ca karmaṇo 'nekaphalatvāt /)

5.3 三障
5.3.1 三障的體相
[] 佛、世尊說:障有三種:謂業障、煩惱障、果報障。
[] 薄伽梵說:重障有三:謂業障、煩惱障、異熟障。(triṇy āvaraṇāny uktāni bhagavatā / karmāvaraṇaṃ kleśāvaraṇaṃ vipākāvaraṇaṃ ca /)

[] 此三障體性云何?偈曰:無間等重業 染住惑惡道 北洲無想天 說此名三障
[] 如是三障其體是何?頌曰:三障無間業 及數行煩惱 遮一切惡趣 北洲無想天 (teṣāṃ svabhāvaḥ / ānantaryāṇi karmāṇi tīvrakleśo 'tha durgatiḥ /kauravāsaṃjñisattvāś ca matam āvaraṇatrayam //96//)

5.3.1.1 業障
[] 釋曰:有五無間業等,是名業障:謂殺母、殺父、殺阿羅漢、破僧和合、於如來身有害意出血,是名業障。
[] 論曰:言無間業者:謂五無間業。其五者何?一者害母、二者害父、三者害阿羅漢、四者破和合僧、五者惡心出佛身血,如是五種名為業障。(pañcānantaryāṇi karmāvaraṇam /tadyathā mātṛvadhaḥ pitṛvadho 'rhadvadhaḥ saṃdhabhedaḥ tathāgatarīre duṣṭacittarudhirotpādanam /)

5.3.1.2 煩惱障
[] 染住惑名煩惱障。(tīvrakleśatā kleśāvaraṇam /)

[] 惑有二種:一染住謂恆行,二強利謂重品。
[] 煩惱有二:一者數行謂恆起煩惱,二者猛利謂上品煩惱。(dvividho hi kleśaḥ /tīvraś ca ya abhikṣiṇakaḥ tīkṣṇaś ca yo 'dhimātraḥ /)

[] 此中,染住惑名煩惱障,譬如黃門等。
[] 應知此中,唯數行者名煩惱障,如扇搋等,煩惱數行,難可伏除,故說為障。(tatra yas tīvraḥ sa āvaraṇam /yathā śaṇḍādīnām /)

[] 惑強利惑非障。何以故?若惑由重品故強利,此惑有時起,不恆故,有時可滅。
[] 上品煩惱雖復猛利,非恆起故,易可伏除。(śakto hy adhimātravego 'pi kleśaḥ adācitko nihantuṃ natu samūho 'py ājasrikaḥ /) ()

[] 非輕品惑恆起,何以故?若惑恆起為滅,此不得人功時。
[] 於下品中,數行煩惱雖非猛利,而難伏除,由彼恆難得便故。(ājasrike he kleśe tannirghātāya rākramakālaṃ na labhate /)

[] 此惑依輕品成中品,依中品成上品故,此惑是正障。
[] 謂從下品為緣生中,中品為緣復生上品,令伏除道無便得生故。煩惱中,隨品上下,但數行者名煩惱障。(tasya mṛduṃ pratītya madhya upajāyate /madhyaṃ pratītyādhimātraḥ / asmāt evāvaraṇaṃ)

5.3.1.3 異熟障
[] 三種惡道名果報障,善道一分亦爾:謂北洲人及無想天。
[] 全三惡趣、人趣北洲及無想天,名異熟障。(trividhā durgatiḥ vipākāvaraṇaṃ sugateś ca pradeśaḥ auttarakauravāsaṃjñisattvāś ca /)

5.3.1.4 障的解釋
[] 此三障障何法?能障聖道及障聖道加行善根。
[] 此障何法?謂障聖道及障聖道加行善根。(kasyaitāny āvaraṇāni / āryamārgasyāryamārgaprāyogikāṇāṃ ca kuśalamūlānām)

5.3.1.5 特別是業障
[] 復有餘業於惡道等報定:謂於卵生、溼生、生女人身、生第八有中定,亦應說為業障。
[] 又業障中,理亦應說餘決定業:謂餘一切定感惡趣、卵生、濕生及女人身、第八有等。(anyāny api hy apāyādiniyatāni aṇḍajasaṃsvedajastrītvāṣṭamabhavayatāni karmāṇi vaktavyāni syuḥ/)

[] 若業由五種因可了、可說,立此業為障。何者為五?一由依、二由果、三由道、四由生、五由人故,但說五。
[] 然,若有業由五因緣易見、易知。此中偏說:謂處、趣、生、果及補特伽羅。於諸業中,唯五無間具此五種易見、知。(yāny eva tu pañcabhiḥ kāraṇaiḥ sudarśakāni pajñakāni adhiṣṭhānataḥ phalato gatita upapattitaḥ pudgalataś ca tāny evoktaninyāni /)

[] 餘業不然,故此不說,餘障廢立,如應當知。

5.3.1.6 三障中的重業
[] 於中惑障最粗,業障次粗。何以故?由此二於第二生,是人不可治。
[] 此三障中,煩惱與業二障皆重。以有此者,第二生內亦不可治。(kleśāvaraṇaṃ caiṣāṃ sarvajaghanyam / tataḥ karmāvaraṇam /tām yāṃ hitīye 'pi janmanyacikitso bhavaty)

[] 毗婆沙師說:後後能乘故,故次第說。
[] 毗婆沙師作如是釋:由前能引後,故後輕於前。(uttarottarāv āhanād iti vaibhāṣikāḥ /)

5.3.1.7 無間的意義
5.3.1.7.1 第一解、約法
[] 無間者何義?於生果報中,無別業及別生果能遮礙。
[] 此無間名為目何義?約異熟果決定,便無餘業生能為隔,故此唯目無間隔義。(ānantaryāṇīti ko 'rthaḥ /nāntarāyituṃ śakyāni vipākaṃ pratijanmāntaraphalena karmāntareṇety ānantaryāṇi / na tiras kartum ity arthaḥ /)

5.3.1.7.2 第二解、約人
[] 復次,作此業人,若捨壽命,無間生地獄果,無法能礙。
[] 或造此業補特伽羅,從此命終,定墮地獄中,無間隔故名無間。(na vā tatkāriṇaḥ pudgalasyetayutasyāntaram asti narakopapattigamanaṃ pratītyanantaraḥ /)

[] 是人由與此法相應,於生地獄中,無間故,說為無間,譬如沙門。
[] 彼有無間得無間名,與無間法合,故名無間,如與沙門合,故名沙門。(tadbhāva ānantaryam /ya dharmasya yogāt so 'nantaro bhavati /śrāmaṇyavat)

5.3.2 三障和界趣
5.3.2.1 三障的所在
[] 復次,此三種障應知於何道中有?若決定者。偈曰:於三洲無間
[] 三障應知何趣中有?頌曰:三洲有無間 (athaiṣām āvaraṇānāṃ katamat kasyāṃ gatau veditavyam /ekāntena tāvat triṣu dvīpeṣv ānantarya)

5.3.2.2 無間業的所在
[] 釋曰:於北洲及餘道皆無,何況餘界?於人道中,男、女二人能作此業。
[] 論曰:且無間業唯人三洲,非北俱盧趣餘界。於三洲內,唯女、男及造無間業。(nottarakurau nānyāsu gatiṣu /duta evānyatra dhātau /tetṣv api strīpuruṣāṇām eva /)

5.3.2.2.1 扇搋等除外例
[] 偈曰:黃門等不許
[] 頌曰:非餘扇搋等 (śaṇḍādīnāṃ tu neṣyate /)

[] 釋曰:何因是彼無?護因即是此因。
[] 非扇搋等。所以者何?即前所說彼無斷善不律儀因,即是此中無逆所以。(kiṃ kāraṇaṃ /tadevāsaṃvarābhāve kāraṇam uddiṣṭam /)

[] 復有別因。偈曰:少恩少慚羞
[] 頌曰:少恩少羞恥 (api ca alpopakārālajjitvāt)

[] 釋曰:次第父母於某,某於父母,父母於某恩少。
[] 又,彼父母及彼己身,如次少恩、少羞恥故。(yathākramaṃ mātāpitros teṣāṃ ca /alpopakārau kilaiṣāṃ mātāpitarau /)

[] 由不具身分為增上故,愛念少故。
[] 為彼欠身增上緣故,又由於彼少愛念故。(vikalātmabhāvādhipatitvād alpasnehatvāc ca /)

[] 某於父母不起重品慚羞,由破此慚羞,為無間罪所觸,由此因故。
[] 彼於父母慚愧心微,以無現前增上慚愧可言壞,故觸無間罪。由此已釋。(teṣām api na tīvraṃ hy apatrāpyaṃ mātāpitror antike pratyupasthitaṃ yad vipādanād ānantaryeṇa spṛśyeran /)

5.3.2.2.2 鬼和傍生非無間業
[] 畜生、鬼神道中,不許有無間業。
[] 鬼及傍生雖害母等,而非無間。(ata eva tiryavapretānām api neṣyate /)

[] 大德說:若智慧明了,有五無間,譬如聰慧馬故。
[] 然大德說:若覺分明,亦成無間,如聰慧馬。(paṭubuddhīnāṃ syād aśvājāneyavad iti bhadantaḥ /)

[] 若人殺非人父母,無無間業。
[] 若有人害非人父母不成逆罪,心境劣故。(manuṣyasyāpy amānuṣau mātāpitarau mārayato na syād ānantaryam //)

5.3.2.3 異熟障業障的所在
[] 說業障已。偈曰:餘障於五道
[] 頌曰:餘障通五趣 (uktaṃ karmāvaraṇam //śeṣe gatiṣu pañcasu //97//)

[] 釋曰:何者為餘?謂惑障、果報障。
[] 已辯業障唯人三洲,餘障應知五趣有。(ke punaḥ śeṣe /kleśavipākāvaraṇe /)

[] 果報障者:於人道中北洲人,於天道中無想天。
[] 然於人趣唯北俱盧,在天趣中唯無想處。(kauravā deveṣv asaṃjñisattvāḥ /)