2012年11月12日 星期一

阿毘達磨俱舍論卷第二十八


1 諸禪定論
1.1 四靜慮
[] 由依止智慧一切功德:謂智慧種類,分別說已。
[] 已說諸智所成功德。(jñānādhikāreṇa jñānamayānāṃ guṇānāṃ kṛto nirdeśaḥ /)

[] 別性類功德今當分別說。
[] 餘性功德今當辯。(asya svabhāvānāṃ tu kartavya ity)

1.1.1 說意
[] 於中先辯所依止定,且諸定內靜慮云何?

[] 是故最初依定應作分別說,由一切功德依止彼故。
[] 論曰:一切功德多依靜慮故,應先辯靜慮差別。(ādita eva dhyānāny ārabhyante sarvaguṇāśrayatvāt /)

[] 偈曰:四定有二種
[] [頌曰:靜慮四各二] (dvidhā dhyānāni)

1.1.2 四靜慮
[] 釋曰:若略說定有二種:由生得定、修得定差別故。
[] 四各有二:謂定及生。(samāsato dvividhāni dhyānāny upapattisamāpattidhyānabhedāt /)

[] 復次,此定唯有四種:謂初定、二定、三定、四定。
[] 此總有四種:謂初、二、三、四。(tāni punaḥ catvāri prathamaṃ dhyānaṃ yāvac caturtham)

1.1.2.1 生靜慮
[] 此中,受生中定不應更說,於《分別世間品》中。
[] 生靜慮體,《世品》已說。(tatra dhyānopapattayaḥ punar na vaktavyāḥ / lokanirdeśakośasthāne hi)

[] 偈曰:生得定已說
[] [頌曰:於中生已說] (proktās tadupapattayaḥ /)

[] 釋曰:云何說?各各定三地,四定有八地。
[] 謂第四八,前三各三。(kathaṃ proktāḥ / "pṛthak pṛthak / dhyānaṃ tribhūmikaṃ tatra caturtha tv aṣṭabhūmikam"iti /)

[] 修得定必定應說,故說此言。(samāpattidhyānaṃ tu vaktavyam / ata ucyate)

1.1.2.2 定靜慮的體
[] 偈曰:修定善一類
[] [頌曰:定謂善一境] (samāpattiḥ śubhaikāgyraṃ)

[] 釋曰:若不分別,唯心善一類名定,是三摩提性故。
[] 定靜慮體總而言之是善性攝心一境性,以善等持為自性故。(abhedena kuśalacittaikāgratā dhyānam / samādhisvabhāvatvāt /)

[] 偈曰:共伴類五陰
[] [頌曰:并伴五蘊性] (pañcaskandhāstu sānugam //)

[] 釋曰:若分別諸定,共隨行相應法,應知五陰為性。
[] 若并助伴五蘊為性。(saparivāraṃ tu pañcaskandhasvabhāvaṃ veditavyam /)

1.1.3 一境性
[] 何法名一類?謂一境等。
[] 何名一境性?謂專一所緣。(keyam ekāgratā nāma / ekālambanatā /)

1.1.3.1 論主難、有部釋
[] () 若爾,唯心一境成定,非別類心法成定。
[] 若爾,即心專一境位依之建立三摩地名,不應別有餘心所法。(evaṃ tarhi cittāny evaikālambanāni samādhir na caitasikaṃ dharmāntaram iti prāpnoti /)

[] 不說諸心是定。(na cittāny eva samādhiḥ /)

[] () 由彼法諸心成一類故,說彼法為定。
[] 別法令心於一境轉名三摩地,非體即心。(yena tu tāny ekāgrāṇi vartante sa dharmaḥ samādhiḥ /)

1.1.3.2 論主難(一)
[] 彼法名一類,為不如此耶?一切心剎那剎、那滅故,皆是一類。
[] 豈不諸心剎那滅故,皆一境轉,何用等持?(saiva cittaikāgratā / nanu ca kṣaṇikatvāt sarvaṃ cittam ekāgraṃ)

1.1.3.3 難(二)
[] 若汝言:第二心從此境不散故,是一類。
[] 若謂令心於第二念不散亂故,須有等持。(dvitīyasya tasmād avikṣepa iti cet /)

[] 是義不然,於相應法中,定大地應無用。
[] 則於相應等持無用。(saṃprayukte samādhivaiyarthyam /)

1.1.3.4 難(三)
[] 由此,是三摩提。
[] 又由此故,三摩地成。(yata eva ca smādhis)

[] 是故,諸心共緣一境。汝何故不許此義?
[] 寧不即由斯,心於一境轉?(tata eva cittānām ekālambanatvaṃ kiṃ neṣyate /)

1.1.3.5 難(四)
[] 若言:由定大地故,諸心成一類,應立一切心皆成一類,此亦成失。
[] 又三摩地是大地法,應一切心皆一境轉。(mahābhūmikatvāc ca samādheḥ sarvacittānām ekāgratāprasaṅgaḥ /)

1.1.3.6 有部救
[] 是義不然,由此定勢力弱故。
[] 不爾,餘品等持劣故。(na durbalatvāt samādheḥ /)

1.1.3.7 有餘義
[] 經部師說:是心同一類,故說名定。
[] 有餘師說:即心一境相續轉時,名三摩地。(cittāny evaikāgrāṇi samādhiḥ /)

[] 何以故?三摩提者:謂依心學,心清淨為勝。經中說名四定。
[] 契經說:此為增上心學故,心清淨最勝,即四靜慮故。(tathā hy adhicittaṃ śikṣā cittapariśuddhipradhānaṃ ca sūtre catvāri dhyānānyuktānīty apare /)

1.1.4 釋靜慮
[] 餘師說:如此定者,名持訶那。持訶那是何義?
[] 依何義故立靜慮名?(dhyānam iti ko 'rthaḥ /)

1.1.4.1 有部答
[] 由此得知、得見故,名持訶那。
[] 由此寂靜,能審慮故。(dhyāyanty aneneti /)

[] 審慮即是實了知義。(prajānantīty arthaḥ /)

[] 何以故?若心得定,則能如實知見。
[] 如說心在定,能如實了知。(samāhitacittasya yathābhūtaprajñānāt /)

[] 此名以思量為義。
[] 審慮義中置地界故。(cintanārtho hy eṣa dhātuḥ /)

[] 思者即是般若,此悉檀作如此說。
[] 此宗審慮以慧為體。(cintanaṃ ca prajñeti siddhāntaḥ /)

1.1.4.2 難、答
[] () 若爾,一切三摩提皆應名持訶那,由一類能令如實知見故。
[] 若爾,諸等持皆應名靜慮。(evaṃ tarhi sarvasamādhidhyānaprasaṅgaḥ /)

[] () 是義不然,於勝類中立彼名故,譬如作光名日。
[] 不爾,唯勝方立此名,如世間言:發光名日,非螢燭等亦得日名。(na / prakarṣayukte tan nāma vidhānād bhāskaravat /)

1.1.4.3 問、答
[] () 於中與何勝法類相應?
[] 靜慮如何獨名為勝?(kaś ca prakarṣayuktaḥ /)

[] () 若定與分相應,此定則與勝類相應。
[] 諸等持內唯此攝支。(yo 'ṅgasamāyuktaḥ samādhiḥ /)

[] 何以故?此共奢摩他、毗缽舍那,雙生起故,故說為現法安樂住及遲速樂行,由彼最明了思量故。
[] 止、觀均行最能審慮,得現法樂住及樂通行名。(sa hi śamathavipaśyanābhyāṃ yuganddhavāhitvād dṛṣṭadharmasukhavihāra uktaḥ sukhā ca pratipad iti /)

[] 故彼是勝類。
[] 故此等持獨名靜慮。(sutarāṃ tena dhyāyanti /)

1.1.4.4 問、答
[] () 若善一類名持訶那,有染污云何名持訶那?
[] 若爾,染污寧得此名?(kliṣṭasya kathaṃ dhyānatvam /)

[] () 由邪思惟故。
[] 由彼亦能邪審慮故。(mithyopanidhyānāt /)

1.1.4.5 難、答
[] () 若爾,則有大過之失。
[] 是則應有太過之失。(atiprasaṅgaḥ /)

[] () 是義不然,於相似中,由但立名故。譬如壞種子。
[] 無太過失,要相似中,方立名故。如敗種等。(na / tatpratirūpa eva tat saṃjñāvineveśāt pūtibījavat /)

[] 故佛世尊亦說惡法,為持訶那。
[] 世尊亦說有惡靜慮。(uktāni cākuśalāni dhyānānyapi bhagavatā /)

1.1.4.6 問、答
[] () 復次,是善一類有何相名初定?乃至是善一類有何相名第四定?
[] 若一境性是靜慮體,依何相立初、二、三、四?(kīdṛśaṃ punaḥ kuśalamaikāgyraṃ prathamaṃ dhyānaṃ kīdṛśaṃ yāvac caturtham / prathamaṃ tāvat)

[] () 偈曰:有觀及喜樂
[] [頌曰:初具伺喜樂] (vicāraprītisukhavat)

[] 釋曰:覺、觀、喜、樂相應善一類,說名初定。
[] 具伺、喜、樂建立為初。(vicāraprītisukhasaṃyuktaṃ kuśalamaikāgyraṃ tat prathamaṃ dhyānam /)

[] 由說觀覺,即彼說覺觀。如火及煙,相應行故。
[] 由此已明亦具尋義。必俱行故,如煙與火。(vicāravacanād vitarko 'py ukto bhavati / sāhacaryād dhūmāgnivat /)

[] 有不相離、相離故,無有觀、有喜、樂,與覺相離。
[] 非伺、有喜、樂,而不與尋俱。(na hi prītisukhavān vicāro vinā vitarkeṇāsti /)

[] 所餘三定,偈曰:前前分所離
[] [頌曰:後漸離前支] (śeṣaṃ punar dhyānatrayaṃ pūrvapūrvāṅgavarjitam /)

[] 釋曰:善一類言流。(śubhaikāgryam iti vartate /)

[] 覺、觀所離,但有喜、樂是第二定。
[] 漸離前支立二、三、四。離伺,有二。(vicāravivarjitaṃ prītisukhavat dvitīyaṃ)

[] 覺、觀、喜所離,但有樂是第三定。
[] 離二,有樂。(vicāraprītivarjitaṃ tṛtīyaṃ)

[] 覺、觀、喜、樂所離,但有捨是第四定。
[] 具離三種。如其次第。(vicāraprītisukhavarjitaṃ caturtham iti /)

1.1.4.7
[] 如說四定。
[] 故一境性分為四種。(yathā dhyānāni)

1.2 四無色
[] 偈曰:無色爾
[] 已辯靜慮,無色云何?[頌曰:無色亦如是] (tathārūpyāḥ)

1.2.1 無色的數和體
[] 釋曰:無色有幾種?義與定同。彼亦有二種,由修得、生得故。亦有四種,由減損想故。
[] 論曰:此與靜慮數自性同。謂四各二。(kena prakāreṇa / ete 'pi hi dvidhā upapattisamāpattitaḥ / catvāraśca eṣām)

[] 是彼生得,於前已說:謂無色界無處,由生有四種聚同分及命,依此心相續。
[] 生如前說,即世品說:由生有四。(api copapattaya uktāḥ /)

[] 修得無色定,若不分別,但以善一類為性。由此義,無色定與四定同。
[] 定無色體總而言之,亦善性攝心一境性。依此故說亦如是言。(samāpattyārupyāsvabhedena kuśalaikāgratāsvabhāvā ity anena prakāreṇa saparivārāḥ)
1.2.1.1 無色的四蘊
[] 偈曰:四陰
[] [頌曰:四蘊] (catuskandhāḥ)

[] 釋曰:若分別諸定共隨行相應法,應知四陰為性,無隨行色故。
[] 然助伴中,此除色蘊,無色無有隨轉色故。(anuparivartirūpābhāvāt)

1.2.1.2 離下地
[] 偈曰:寂離下地生
[] [頌曰:離下地] (adhobhūmivivekajāḥ //)

[] 雖一境性體相無差,離下地生故。分四種。

[] 釋曰:空遍入,從寂離第四定生。
[] 謂若已離第四靜慮生,立空無邊處。(caturthadhyānavivekajaṃ hy ākāśānantyāyatanam /)

[] 識遍入,從寂離空遍入生。(tadvivekajaṃ vijñānānantyāyatanam /)

[] 無所有遍入,從寂離識遍入生。(tadvivekajam ākiṃcanyāyatanam /)

[] 非想非非想遍入,從寂離無所有遍入生。無色定由此故成四。
[] 乃至已離無所有處生,立非想非非想處。(tadvivekajaṃ naivasaṃjñānāsamjñāyatanam ity evaṃ catvāra ārupyāḥ /)

[] 何法名寂離?由此道,彼解脫他地故,說此道名寂離。
[] 離名何義?謂由此道,解脫下地惑,是離下染義。(ko 'yaṃ viveko nāma / yena mārgeṇādhastād vimucyate /)

1.2.2 無色和除色想
[] 彼定至得離欲故,是四無色定。
[] 即此四根本。(vairāgyagamanāt / ta eva cārupyāḥ)

[] 偈曰:制伏色想名 共三種近分
[] [頌曰:并上三近分 總名除色想] (vibhūtarūpasaṃjñākhyāḥ saha sāmantakais tribhiḥ /)

[] 并上三近分,總說名為除去色想。

[] 釋曰:空遍入近分定,緣第四定為境界故,未得制伏色想名。
[] 空處近分未得此名,緣下地色,起色想故。(ākāśānantyāyatanasāmantakaṃ caturthadhyānālambanatvād vibhūtarūpasaṃjñākhyāṃ na labhate /)

[] 何以故?於中,制伏色想未竟故,未得滅離。(na hi tatra rūpasaṃjñā vibhūtā na vigatety arthaḥ /)

1.2.3 論破無色界的有色論
1.2.3.1 大眾部等難、有部返徵
[] () 是前所說:無色界但有四陰。(yad uktaṃ "catuskandhā" iti)

[] 此言不成就:謂於無色,無色。
[] 皆無色故,立無色名。此因不成。(sādhyaṃ tāvad etad ārupyeṣu rūpaṃ nāstīti /)

[] 若無色界,有色。
[] 許有色故。(yadi hi syāt)

[] () 云何說為無色界?
[] 若爾,何故立無色名?(katham ārupyā ucyeran /)

1.2.3.2 大眾部答、有部總破
[] () 由色細故,譬如阿賓伽羅執彼所有色。
[] 由彼色微故,名無色,如微黃物亦無黃。(īṣadrūpatvā dāpiṅgalavat /)

[] () 其相云何?
[] 許彼界中色有何相?(kīdṛśaṃ tāvad īṣadrūpaṃ tatreṣyate /)

1.2.3.3 約律儀而破
[] 若唯有身、口護色。身口既無,云何得有身口護色?
[] 若彼唯有身語律儀。身語既無,律儀寧有?(yadi kāyavāk saṃvaramātraṃ kathaṃ tad abhāve tat saṃvarau bhaviṣyataḥ /)

[] 若無四大,說有四大所造色,無如此義。
[] 又,無大種何有造色?(na cāsati bhūte bhautikaṃ yujyate /)

[] 若汝言:如無流護。
[] 若謂:如有無漏律儀。(anāsravasaṃvaravac cet /)

[] 是義不然,由有流四大有故。
[] 不爾,無漏依有漏大種故。(sāsravabhūtasadbhāvāt /)

1.2.3.4 約無色定而破
[] 於說彼三摩跋提中,乃至有撥言:謂無色等想。
[] 又彼定中,亦遮有故。(samāpattāv api tatpratiṣedha uktaḥ /)

1.2.3.5 約色根而破
[] 若彼有身,必定有色根。云何許彼有細色?
[] 若許於彼有色根身,如何可言彼色微少?(atha kāyo 'py astīndriyāṇy api rūpīṇi / kathaṃ tadīṣadrūpā iṣyante /)

[] (1)若汝執:由身量極細故,說無色。
[] 若謂:於彼身量小故。(parimāṇālpatvāc cet /)

[] 於不可見色水蟲,應成無色。
[] 水細蟲極微,亦應名無色,亦身量小不可見故。(udakajantukeṣv apy adṛśyarupeṣu prasaṅgaḥ /)

[] (2)若汝執:彼色極淨故,說無色。
[] 若謂:彼身極清妙故。(acchatvāc cet /)

[] 於中陰及色界,亦應立為無色。
[] 中有、色界應名無色。(antarābhavarūpāvacareṣv api prasaṅgaḥ /)

[] (3) 若汝執:由無勝彼淨色故,說無色。
[] 若謂:彼身清妙中極。(yato nācchataraṃ cet /)

[] 則但有頂成無色,所餘應非。何以故?如修三摩跋提,三摩跋提生差別亦爾。
[] 應唯有頂得無色名,如定生身有勝劣故。(bhavāgram evārupyaṃ syāt / samāpattivat tad upapattiviśeṣāt /)

1.2.3.6 例難不了見
[] 彼定生色,由非下地根所取故。
[] 又生靜慮所有色身非下地根所能取故。(dhyānopapattirūpasyāpi cādharabhūmikendriyāgrahaṇāt)

[] 於彼有何差別?
[] 與彼何異不名無色?(kas tatra viśeṣaḥ /)

1.2.3.7 救破
[] 若汝言:二界名隨義立;第三界名非隨義立。
[] 若謂:欲、色隨義立名,無色不然。(dvayor anvarthā saṃjñā nārupyadhātor iti cet /)

[] 此中,以何道理為證?
[] 此有何理?(kā 'tra yuktiḥ /)

1.2.3.8 破有色論者的教證
[] (1) 由說:壽、命、煖觸相應故。
[] 若謂經說:壽煖合故。(āyuruṣ maṇoḥ saṃsṛṣṭavacanān)

[] (2) 如二蘆束互相依持,名色及識由說互相依故。
[] 又說:名色與識相依,如二蘆束相依住故。(naḍakalāpīdvayavannām arūpayor anyonyaniśritavacanā)

[] (3) 於十二緣生中,說:依識,名、色生;依名、色,識生。
[] 又說:名色識為緣故。("dvijñānapratyayaṃ nāmarūpam"iti vacanāt)

[] (4) 復有別證:離色乃至離行,由撥識去、來故;是故於無色界,有色義成。是義不然。
[] 又,遮離色乃至離行,識有來,有去故;由此無色有色,理成。此證不成。(anyatra rūpādyāvat saṃskārebhyo vijñānasyāgatigatipratiṣedhāc cārūpyeṣu rūpāstitvasiddhir iti cet / na /)

1.2.3.8.1 從無色論通第一經
[] 應更思量故,此義必定應共思量:謂說壽、命、暖觸相應義。
[] 應審思故,謂所引教應共審思:且契經言壽煖合者。(saṃpradhāryaṃ tāvad etad yad idam āyuruṣ maṇoḥ saṃsṛṣṭatvam uktam /)

[] 此言為依欲界壽命說?為依一切壽命說?
[] 為約一切界?為約欲界說?(kim idaṃ kāmāvacaram āyuḥ saṃdhāyoktam āhosvit sarvam iti /)

1.2.3.8.2 通第二經
[] 名、色及識互相依言。
[] 名、色與識相依住者。(yac ca nāmarūpayor anyonyāśritatvam uktaṃ)

[] 為依欲界、色界識說?為依一切識說?
[] 為約一切界?為約欲色說?(kim idaṃ kāmarūpāvacaraṃ nāma saṃdhāyoktam āhosvit sarvam iti /)

1.2.3.8.3 通第三經
[] 說:名、色依識生言;說:識依名、色生言。
[] 所說:名、色識為緣者。(yac ca vijñānapratyayaṃ nāmarūpam uktaṃ)

[] 此中,為一切識以名色為依?一切名色以識為依?為不皆爾?
[] 為說:一切識皆為名、色緣?為說:名、色生無不緣於識?(kim atra sarva vijñānaṃ nāmarūpasya pratyayam uktam āhosvit sarve nāmarūpaṃ vijñānapratyayam iti /)

1.2.3.8.4 通第四經
[] 此中,說:離色等,撥識去、來言。
[] 遮離色至行,識有來、去者。(yac cānyatra rūpādibhyo vijñānasyāgatipratiṣedhaḥ /)

[] 為離一切色等,撥識去、來義?為隨離一?
[] 為遮隨離一?為遮離一切?(kim atra sarvair eva tair vinā tatpratiṣedha āhosvit ekenāpīti)

1.2.3.9 從無色論的立場破第一經
[] 若汝言:由佛不分別故,不可自分別思量。
[] 若謂契經言:無簡別,不應於此更致審思。(aviśeṣavacanān na saṃpradhāryam iti cet /)

[] 是義不然,有大過之失故。
[] 此說不然,太過失故。(atiprasaṅgaḥ /)

[] 是外煖觸不應成,與壽命相離。
[] 謂應外煖亦與壽合。(bāhyasyāpi hy aṣmaṇa āyuṣā binā bhāvo na prāpnoti /)

1.2.3.9.1 破第二、三經
[] 復次,外色應依止名,由不分別說故。
[] 又,應外名色依識,識為緣。(bāhyasyāpi ca rūpasya nāmāśritatvam aviśeṣavacanāt /)

1.2.3.9.2 破第四經
[] 由佛說:四識住及四食。於色、無色界,應有段食及色識住。
[] 又說:四食如四識住。色、無色界應有段食。(caturvijñānasthitivac cāhāracatuṣkavacanād rūpārupyadhātvor api kavaḍīkārāhāraprasaṅgaḥ /)

1.2.3.10 進而引經破有色論
[] (1) 若汝言:說過用段食諸天。
[] 若謂:經說有一類天,超段食故。("atikramya devān kavaḍīkārāhārabhakṣān"iti vacanāt)

[] (2) 及說:喜食諸天,由此言故,無大過之失。
[] 又說:彼天喜為食故,無斯過者。(prītyāhāravacanāc cāprasaṅga iti cet /)

[] (3) 於無色亦應爾,不應立有色。由佛說:無色是一切色出離故。
[] 則無色界不應有色。契經說:彼出離色故。(ārupyeṣv api rūpasyāprasaṅgaḥ /"rūpāṇāṃ niḥsaraṇam ārupyāḥ" /)

[] (4) 如經言:是寂靜解脫過一切色,是無色。
[] 又契經言:無色解脫最為寂靜,超諸色故。("ye te śāntā vimokṣā atikramya rūpāṇy ārupyāḥ"/)

[] (5) 復有說:有眾生無色。復有說:由過一切色想及有礙想故,知無色界中無色。
[] 又契經說:無色有情一切色想皆超越故。("arupiṇaḥ santi sattvāḥ sarvaśo rūpasaṃjñānāṃ samatikramād"iti vacanāt /)

[] (6) 何以故?若彼實有色,彼必定應生想,分別自色。
[] 若無色界實有色者,定應彼色自相可知。如何可言超色想等?(sati hi rupe svaṃ rūpam avaśyaṃ saṃjānīrann iti /)

[] (7) 若汝執:觀下地粗色,故說無色。
[] 若謂:觀下粗色故說。則於段食亦應許然。(audārikamadhobhūmikaṃ rūpam abhisaṃdhāyoktam iti cet /)

[] 是義不然,何以故?於段食中,此義應同。
[] 則於段食,亦應許然。(kavaḍīkāre 'pi tulyam /)

[] (8) 四定出離下地故,於中應立無色。
[] 又諸靜慮超下粗色,亦應可說出離色言,是則亦應名無色界。(dhyānānām api cādhobhūminiḥsaraṇatvād ārupya prasaṅgaḥ /)

[] (9) 云何不說:彼是受等出離?由是下地受等出離故。
[] 又亦應說:出離受等。彼亦超下粗受等故。(vedanādiniḥsaraṇaṃ ca kiṃ noktāḥ / adhobhūmikavedanāniḥsaraṇāt /)

[] (10) 彼已過一切種色類,不過一切種受等類。
[] 經既不說,知無色中遍超色類,非超受等。(rūpajātiṃ tu kut snāmatikrāntā na vedanādijātim/)

[] 是故,說:彼但是色出離,非受等。
[] 由此,定知:彼界無色。(ato rūpāṇāṃ niḥsaraṇam uktāḥ /)

1.2.3.11 通釋伏難
[] 由有不說出離有者:由有不得出離有故。
[] 然,契經中說:有不出有者,於自地有,不能出故。(bhavena bhavasyāniḥsaraṇavacanaṃ tu tenaiva tasyāniḥsaraṇād)

[] 不能出離一切有,及永出離有故。
[] 非遍出故,非永出故。(asarvānatyanta niḥsaraṇāc ca /)

1.2.3.12 證無色
[] 復次,佛、世尊於色定中,說言:於色定中,若有色類乃至識類。
[] 又,薄伽梵於靜慮中,說:有色類乃至識類。(dhyānesu coktaṃ bhagavatā "yat tatra bhavati rūpagataṃ vā yāvad vijñānagataṃ veti /)

[] 於無色定中,說言:於無色定中,若有受類乃至識類。
[] 於無色中,說:有受類乃至識類。(ārupyeṣu tūktaṃ "yat tatra bhavati vedanāgataṃ vā yāvad vijñānagataṃ ve"ti /)

[] 於無色界,若有色類,云何不說:若有色類言耶?
[] 不說:有色。若無色中,實有色者,何不如靜慮說:有色類言?(satyāṃ tesu rūpajātau kasmād rūpagataṃ veti nāvakṣyat /)

[] 是故偈曰:無色定無色
[] [頌曰:無色謂無色](tasmāt nārupye rūpasadbhāvaḥ)

[] 釋曰:由此二證,應知:於無色界必定無色。說有色者,此是邪言,與理相違故。
[] 故所立因,無不成過。

1.2.3.13 舉論而釋妨
[] 若爾,於彼中無量劫,色相續已斷絕;後從彼退時,色云何更生?
[] 在彼多劫,色相續斷;後歿生下,色從何生?(katham idānīm analpakalpocchinnād rūpāt punar api rūpotpattis tataḥ pracyutānām /)

[] 偈曰:更生色從心
[] [頌曰:後色起從心](rūpotpattistu cittataḥ //)

[] 釋曰:色從心更生。
[] 此從心生,非從色起。(rūpasya cittād evotpattis)

[] 昔時色報因所熏習故,此心有功能,生於今色。
[] 謂昔所起色異熟因熏習,在心功能今熟,是故今色從彼心生。(tad vipākahetuparibhāvitāl labdhavṛttitaḥ /)

1.2.3.14 大眾部等問、有部反責
[] () 若不依止色,心云何得生起?
[] 彼無色身,心依何轉?(katham anāśritya rūpaṃ cittaṃ vartate /)

[] () 云何不得生起?
[] 離身何不轉?(kasmān na vartitavyam /)

1.2.3.15 大眾部等答、有部反責
[] () 此中,非所曾見故。
[] 下曾不見故。(ihaivamadarśanāt /)

[] () 若爾,離段食於色界中,不應得生起。
[] 色界無段食,身復依何轉?(kavaḍīkārāntareṇā 'pi vinā rūpadhātau na vartitavyam /)

[] 何以故?此中,非所曾見故。
[] 下亦不見身離段食轉故。(kiṃ kāraṇam / ihaivam adarśanāt /)

[] 於前已說:此依止能令彼心相續生起。
[] 又先說:彼心轉所依。(uktaṃ ca pūrvaṃ yathā vartate /)

1.2.4 四無色各處的釋名
[] 說此義已,復次此義今當說。
[] 已釋總名。(gatam etad idaṃ vaktavyam /)

[] 為空無邊入等必定以空等為境界故,說彼以此名?為不爾?
[] 空無邊等從緣空等得別名耶?(kim epāmākāśānantyāyatanādīnāmākāśādaya evālambanaṃ yata evaṃ samākhyāyate /)

1.2.4.1 釋三無色
[] 非。此云何?
[] 不爾。云何?(na hi / kathaṃ tarhi /)

[] 前三者。偈曰:空無邊及識 無邊無所有 由加行立名
[] [頌曰:空無邊等三 名從加行立](trayas tāvat / ākāśānantyavijñānānantyākiṃcanyasaṃjñakāḥ / tathāprayogāt)

[] 釋曰:空無邊、識無邊、無所有。彼作如此思惟,得修觀行。因此加行,是故彼如次第。
[] 下三無色如其次第修加行時,思無:邊空及無邊識、無所有。(anantamākāśamanantaṃ vijñānaṃ nāsti kiṃcid ity eva manasikurvāṇas teṣu prayujyante yathāsaṃkhyam /)

[] 得此三名。
[] 故建立三名。(ata eṣām etāḥ saṃjñā iti /)

1.2.4.2 釋非想非非想
[] 偈曰:味故非想非
[] [頌曰:非想非非想 昧劣故立名](māndyāk tu nasaṃjñanāpyasaṃjñakaḥ //)

[] 釋曰:由想軟味故,說名非想、非非想。
[] 立第四名,由想昧劣。(mṛdutvāt tu saṃjñāyā naivasaṃjñānāsaṃjñāyatanam uktam /)

[] 何以故?彼想不明了,非全無想。
[] 謂無明勝想,得非想名;有昧劣想故,名非非想。(na hi sā paṭvī saṃjñā na ca punar naiva saṃjñeti /)

[] 若彼於中,修如此觀行:想即是病,想即是癰,想即是刺。
[] 雖加行時,亦作是念:諸想如病、如箭、如癰。("yady api tatrāpy evaṃ prayujyante saṃjñārogaḥ saṃjñāgaṇdaḥ saṃjñāśalyaḥ)

[] 無想即是痴闇。是寂靜、是美妙,謂非想非非想入。
[] 若想全無,便同痴闇。唯有非想非非想中與上相違寂靜、美妙。(āsaṃjñikasaṃmohaḥ etac chāntam etat praṇītaṃ yaduta naivasaṃjñānāsaṃjñāyatanam iti /)

[] 雖然不由此加行立名,云何彼執如此觀行?
[] 而不就此加行立名,以若詰言何緣加行作如是念?(kasmāt tu tais tad evaṃ gṛhyata ity)

[] 決定應釋曰:相微細故,此義於前已說。
[] 必應答言:以於彼處想昧劣故。由此昧劣故,是立名正因。(avaśyamidaṃ vaktavyaṃ jāyate / mṛdutvāt saṃjñām ity etad evoktam /)

1.3 八等至
[] 偈曰:如此根本定 八物
[] 已辯無色。云何等至?頌曰:此本等至八 (iti maulaṃ samāpattidravyam aṣṭavidhaṃ)

1.3.1 八根本等至
[] 釋曰:根本定若約實法,唯有八物:謂四色定、四無色定。
[] 論曰:此上所辯靜慮、無色根本等至,總有八種。(ity etāny aṣṭau maulāni samāpattidravyāṇi yaduta catvāri dhyānāni catvāra ārupyā iti /)

1.3.2 三種八根本等至
[] 此中,偈曰:有三種 七
[] [頌曰:前七各有三](teṣāṃ punaḥ tridhā / sapta)

[] 釋曰:除有頂,所餘七定各有三種。
[] 於中,前七各具有三。(bhavāgrād anyāni sapta trividhāni /)

[] 何者為三?偈曰:有噉清淨 無流
[] [頌曰:謂味淨無漏]( āsvādanāvac chūddhānāsravāṇi)

[] 釋曰:此七定有與噉味相應、有清淨、有無流。(āsvādanāsaṃprayuktāni śuddhakāny anāsravāṇi ca /)

[] 偈曰:第八二
[] [頌曰:後味淨二種]( aṣṭamaṃ dvidhā //)

[] 釋曰:第八是有頂,此定有二種:有與噉味相應、有清淨、無無流。
[] 有頂等至唯有二種,此地昧劣,無無漏故。(bhavāgramāsvādanāsaṃprayuktaṃ śuddhakaṃ ca / anāsrava nāsti /)

1.3.2.1 味等至
[] 復次,此中偈曰:噉味相應定 有愛
[] [頌曰:味謂愛相應](tatra punaḥ āsvādanāsaṃprayuktaṃ satṛṣṇaṃ)

[] 釋曰:噉味:謂貪愛味是定所有功德,緣此起愛欲心。
[] 初味等至:謂愛相應。(tṛṣṇā hy āsvādanā /)

[] 愛欲即是能噉故,說貪愛所染污定,名與噉味相應。
[] 愛能味著故,名為味,彼相應故,此得味名。

1.3.2.2 淨等至
[] 偈曰:世間淨 清淨
[] [頌曰:淨謂世間善] (laukikaṃ śubham / śuddhakaṃ)

[] 釋曰:世間定法若善為性,說名清淨,與無貪等白淨法相應故。
[] 淨等至名目世善定,與無貪等諸白淨法相應起故,此得淨名。(laukikaṃ kuśalaṃ samāpattidravyaṃ śuddhakam uccayate 'lobhādi śuddhadharmayogāt /)

[] 復次,此中何定是噉味相應所噉?(kiṃ punas tenāsvādanāsaṃprayuktenāsvādyate /)

[] 偈曰:是堪噉
[] [頌曰:此即所味著] (tattadāsvādyaṃ)

[] 釋曰:是所堪噉,即是清淨三摩跋提法。
[] 即味相應所味著境。(tac chuddhakaṃ samāpattidravyaṃ)

[] 此法是彼所噉,必從一剎那等已滅。
[] 此無間滅,彼味定生,緣過去淨,深生味著。(tenāsvādyate samanantarātītam /)

[] 若是所噉則已出,彼能噉即是所修觀
[] 爾時,雖名出所味定,於能味定得名為入。(yadāsvādayati tasmād vyutthito yenāsvādayati tat samāpannaḥ /)

1.3.2.3 無漏定
[] 偈曰:出世定無流
[] [頌曰:無漏謂出世] (lokattaramanāsravam //)

[] 釋曰:出世三摩跋提法,是名無流。
[] 無漏定者:謂出世定。愛不緣故,非所味著。(yallokottaraṃ samāpattidravyaṃ tadanāsravam/)

1.4 靜慮、等至諸問題
1.4.1 靜慮支
[] 此三摩跋提法中,唯四持訶那有分,四無色定無分。
[] 如是所說八等至中,靜慮攝支,非諸無色。(eṣāṃ ca samāpattidravyāṇāṃ dhyānāny eva bhavanti nārupyāḥ /)

[] 此中,偈曰:於初有五分
[] 於四靜慮,各有幾支?頌曰:靜慮初五支 (tatra pañcādye)

1.4.1.1 五支
[] 釋曰:初持訶那中,有五分。
[] 論曰:唯淨、無漏四靜慮中,初具五支。(prathame bhāge pañcāṅgāni /)

[] 五者,偈曰:覺觀喜樂住
[] [頌曰:尋伺喜樂定] (tarkacārau ca prītisaukhyasamādhayaḥ /)

[] 釋曰:覺、觀、喜、樂、善一類。
[] 一尋、二伺、三喜、四樂、五等持。(vitarko vicāraḥ prītiḥ sukhaṃ cittaikāgratā cety)

[] 此五於定能引治安,依體故說為五分。

[] 此中等持,頌說為定。等持與定名異體同,故契經說:心定、等定名正等持,此亦名為心一境性。義如前釋。

1.4.1.2 靜慮和支
[] 此五分中,第五彼說亦定,亦分。
[] 傳說:唯定是靜慮,亦靜慮支。(etāni pañcāṅgāni samādhiḥ kilāṅgaṃ dhyānaṃ ca)

[] 所餘但分,非定。
[] 餘四支是靜慮支,非靜慮。(śeṣāṇyaṅgānīti /)

1.4.1.3 論主的自義
[] 若實說如四分軍,五分持訶那亦爾。
[] 如實義者如四支軍,餘靜慮支應知亦爾。(yathā caturaṅgā senā evaṃ pañcāṅgaṃ dhyānam)

1.4.1.4 後三靜慮
[] 偈曰:熹等及內淨 於第二四分
[] [頌曰:第二有四支 內淨喜樂定](prītyādayaḥ prasādaś ca dvitīye 'ṅgacatuṣṭayam //)

[] 釋曰:於第二持訶那有四分:一內澄淨、二熹、三樂、四善一類。此四應知如前。
[] 第二靜慮唯有四支:一內等淨、二喜、三樂、四等持。(dvitīye dhyāne catvāryaṅgāni / adhyātmasaṃprasādaḥ prītiḥ sukhaṃ cittekāgratā ca /)

[] 偈曰:第三有五分 捨念慧樂住
[] [頌曰:第三具五支 捨念慧樂定] (tṛtīye pañca tūpekṣā smṛtiḥ prajñā sukhaṃ sthitiḥ /)

[] 釋曰:於第三持訶那有五分:一捨、二念、三慧、四樂、五住。
[] 第三靜慮具有五支:一行捨、二正念、三正慧、四受樂、五等持。(tṛtīye tu dhyāne pañcāṅgāni / upekṣā smṛtiḥ saṃprajñānaṃ sukhaṃ smādhiś ca /)

[] 住即是善一類。何以故?住是三摩提別名故。(samādhiparyāyo hi sthitiḥ /)

[] 如經言:何者為三摩提?是心住於正境,於正位。("samyaksamādhiḥ katamaḥ / yā cittasya sthitir"iti sūtre vacanāt /)

[] 由此經故,知住是三摩提別名。

[] 偈曰:最後有四分 中受捨念住
[] [頌曰:第四有四支 捨念中受定] (catvāryante 'sukhāduḥkhopekṣāsmṛtisamādhayaḥ //)

[] 釋曰:第四持訶那是最後,於中有四分:謂非苦非樂受、捨清淨、念清淨、善一類。
[] 第四靜慮唯有四支:一行捨清淨、二念清淨、三非苦樂受、四等持。(caturthaṃ dhyānamantyam / tatra catvāryaṅgāni / aduḥkhāsukhā vedanā upekṣāpariśuddhiḥ smṛtipariśuddhiḥ samādhiś ca /)

1.4.2 靜慮支的體性
[] 若依如此文,定分有十八。
[] 靜慮支名既有十八。(tāny etāny aṣṭādaśa dhyānāṅgāni bhavanti /)

[] 初定、三定各有五分。(prathamatṛtīyayoḥ pañcāṅgatvāt /)

[] 二定、四定各有四分故,如此數由名立。(dvitīyacaturthayoś caturaṅgatvāt /)

1.4.2.1 十八靜慮支的實事
[] 若由實物,偈曰:實物有十一
[] 於中,實事總有幾種?頌曰:此實事十一 (nāmata evam / dravyato daśa caikaṃ ca)

[] 釋曰:初定分有五。
[] 論曰:此支實事唯有十一:謂初五支即五實事。(dravyata etāny ekādaśa bhavanti / prāthamadhyānikāni pañca /)

[] 於第二,內澄淨增。
[] 第二靜慮三支如前,增內淨支,足前為六。(dvitīye 'dhyātmasaṃprasādo vardhate /)

[] 於第三,捨、念、慧、樂增。
[] 第三靜慮等持如前,增餘四支,足前為十。(tṛtīye upekṣāsmṛtisaṃprajñānasukhāni /)

[] 於第四,非苦非樂受增,由此義故有十一。
[] 第四靜慮三支如前,增非苦樂支,足前為十一。(caturthe 'duḥkhāsukhā vedaneti /)

1.4.2.2 四靜慮所攝各支的關係
[] 是故說:若分在於初定,於第二為是分不?有四句。
[] 由此故說:有是初支,非第二支。應作四句。(ata evocyate yāny aṅgāni prathame dhyāne dvitīye 'pi tānīti catuṣkoṭikam /)

1.4.2.2.1 四句分別
[] 第一句是覺、觀。
[] 第一句謂尋、伺。(prathamā koṭir vitarkavicārau /)

[] 第二句是內澄淨。
[] 第二句謂內淨。(dvitīyā adhyātmasaṃprasādaḥ /)

[] 第三句是喜、樂、善一類。
[] 第三句謂喜、樂、等持。(tṛtīyā prītiḥ sukhaṃ cittaikāgratā ca /)

[] 第四句除前所說,是餘法。如此一切定分皆應以四句更互相攝。
[] 第四句謂除前餘法。餘支相對,如理應思。(caturthī koṭir uktanirmuktā dharmā iti /evaṃ sarvāṇi dhyānāṅgāni parasparaṃ yojyāni /)

1.4.2.3 有關靜慮支諸論諍
1.4.2.3.1 經部問、有部答
[] () 云何於第三定中,說樂為別物?
[] 何故第三說增樂受?(kasmāt / tṛtīye dhyāne sukhaṃ dravyāntaram ucyate /)

[] () 由此樂於第三定,成受樂。(yasmāt tad vedanāsukhaṃ dhyānayos tu)

[] 於前二定中,偈曰:輕安樂前二
[] [頌曰:初二樂輕安]( prasrabdhisukhamādyayoḥ /)

[] 釋曰:於第一、第二定,是輕安說名樂。
[] 由初、二樂輕安攝故。(prathamadvitīyayos tu dhyānayoḥ prasrabdhisukham ity uktam /)

[] 於前二輕安樂;於第三是受樂。(iha prasrabdhisukhaṃ tatra vedanāsukham iti kuta etat /)

1.4.2.3.2 經部問、有部答
[] () 此義云何成?
[] 何理為證知是輕安?

[] () 前二持訶那與樂根不相應故。
[] 初、二定中,無樂根故。(dvayor dhyānasamāpattyoḥ sukhendriyāyogāt /)

[] 何以故?於前二定中所說樂,不應成身樂,入觀人五識不有故。
[] 非初、二定有身受樂,正在定中無五識故。(na hi tat tayoḥ kāyikaṃ yujyate / samāpannasya vijñānakāyābhāvāt /)

[] 不可立為心樂,已說為喜故。
[] 亦無心受樂,以說有喜故。(nāpi caitasikaṃ prītivacanāt /)

[] 喜者謂心踴躍。
[] 喜即喜受。(prītir hi saumanasyam /)

[] 喜、樂二種一時俱生,無如此義。
[] 無一心中,二受俱行故。(na ca sukhasaumanasyayor yaugapadyam asti /)

[] 喜樂或於定中記互生起,此不可執,由說定有五分故。
[] 無樂受、不可喜樂更互現前,說具五支及四支故。(na cāpi tayoḥ paryāyeṇa dhyāne vṛttir yuktā pañcāṅgavacanād iti /)

1.4.2.3.3 經部義
[] () 有餘師說:於前三定中,心地樂根,皆悉不有。
[] 有說:無有心受樂根。(apare punar āhuḥ / nasty eva caitasikaṃ sukhendriyaṃ triṣv api hi dhyāneṣu /)

[] 但安立身樂根,以為彼分。
[] 三靜慮中,說樂支者,皆是身受所攝樂根。(kāyikam eva sukham aṅgaṃ vyavasthāpitam iti /)

1.4.2.3.4 有部引經難、經部答
[] () 若爾,經中云何說如此:經云何者為樂根?
[] 若爾,何故有契經說:云何樂根?(yat tarhi sutra uktaṃ "sukhendriyaṃ katamat /)

[] 緣能起樂觸,身心受樂,所愛勝受類,說此名樂根。
[] 謂順樂、觸力,所引生身心樂受。(yat sukhavedanīyena sparśena spṛṣṭasyotpadyate kāyikaṃ caitasikaṃ sātaṃ veditaṃ vedanāgatam idam ucyate sukkhendriyam"iti /)

[] () 此文不知何人所增加?
[] 有餘於此增益心言。(adhyāropita eṣa pāṭhaḥ /)

[] 何以故?於一切部中,唯有身樂文故。
[] 諸部經中,唯說身故。(kenāpi sarvanikāyāntareṣu kāyikam ity eva pāṭhāt /)

[] 文言:修觀人由身正受樂。此義由自名所說故。
[] 又第三定所立樂支,契經自說:為身所受樂故。("sukhaṃ ca kāyena pratisaṃvedayata" iti svaśabdena vacanāc ca /)

[] 若汝執:由心身受者。
[] 若謂:於此說意為身。(manaskāyeneti cet /)

[] 若作此說,得何功德?
[] 此說身名,為有何德?(evam uktvā ko guṇaḥ /)

1.4.2.3.5 經部難有部
[] 於第四定,輕安最極,不說為樂故。
[] 又第四定,輕安倍增,而不說彼有樂支故。(caturthe dhyāne prasrabdhibhūyastve 'pi sukhāvacanāc ca /)

1.4.2.3.6 有部救難之一
[] 若汝言:是輕安隨順樂受故,亦得說名樂。
[] 若謂:輕安要順樂受,方名為樂。(sukhavedanānukūlā prasrabdhiḥ sukham iti cet /)

[] 是義不然,第三定中,何故不說輕安名樂?
[] 第三靜慮,輕安順樂,應是樂支。(tṛtīye prasrabdhisukhāvacanaṃ kasmāt /)

1.4.2.3.7
[] 若汝言:由為捨所損害故。
[] 若謂:彼輕安為行捨所損。(upekṣopahatatvād iti cet /)

[] 是義不然,由捨,彼增進故。品類勝前二故。
[] 不爾,行捨,增輕安故。又彼輕安勝前二故。(na upekṣayaiva tadvṛddhiḥ / pūrvikābhyastād viśeṣāt /)

1.4.2.3.8 經部說之經證
[] 復次,由經:輕安與樂有差別。

[] 如經言:是時,聖弟子從輕安生喜,由身證已生起此已,於其中住。
[] 又契經說:若於爾時,諸聖弟子於離生喜,身作證,具足住。("yasmin samaye āryaśrāvakaḥ pravivekajāṃ prītiṃ kāyena sākṣātkṛtvopasaṃpadya viharatī"ty atra sūtre)

[] 彼於爾時已斷五法,修習五法,皆得圓滿,廣說乃至。

[] 何等名為所修五法?一歡、二喜、三輕安、四樂、五三摩地。

[] 於此經中,由別說輕安及樂,是故知輕安非樂。
[] 此經輕安與樂別說故,初二樂非即輕安。(prasrabdhisukhayoḥ pṛthagvacanān na prasrabdhir eva sukham /)

1.4.2.3.9 牒有部難而破
1.4.2.3.9.1 其一
[] 若汝言:正入觀人身識云何生?此不相違。
[] 若言:定中寧有身識?有亦無失。(samāpannasya katham kāyavijñānam iti cet /)

[] 何以故?有風從三摩提生,名輕安,與樂受相符,依內起遍滿身故。
[] 許在定中,有輕安風勝定所起,順生樂受,遍觸身故。(samādhiviśeṣajena prasrabdhisaṃjñakena sukhavedanīyena vāyunā kāyasphuraṇāt /)

1.4.2.3.9.2 其二
[] 若汝言:由外散亂即便退定。
[] 若謂:外散故,應失壞定者。(bahir vikṣepās samādhibraṃśa iti cet /)

[] 是義不然,從定生,依內身起,由此身樂與定相隨故,無有退義。
[] 無如是失,此輕安風從勝定生,引內身樂,還能順起三摩地故。(na / samādhijasyāntaḥ kāyasaṃbhūtasya kāyasukhasya samādhyanukūlatvāt /)

1.4.2.3.9.3 其三
[] 若汝言:身識起時,觀行人即出定。
[] 若謂:起身識,應名出定者。(kāyavijñā nakāle vyutthitaḥ syād iti cet /)

[] 是義不然,由前言所成故
[] 此離不然,由前因故。(na / ata eva /)

1.4.2.3.9.4 其四
[] 若汝言:由欲界所生身根,色界相應觸識不應得生。
[] 若謂:依止欲界身根,不應得生色界觸識。(kāmāvacareṇa kāyendriyeṇa rūpāvacaraspraṣṭavyavijñānānutpattir iti cet /)

[] 是義不然,自輕安,識生故。
[] 緣輕安,識許生無過。(na / prasrabdhivijñānasyotpatteḥ /)

1.4.2.3.10 有部難、經部答
[] () 若爾,身根所領觸及身識,應成無流。
[] 若爾,正在無漏定中觸及身識,應成無漏。(anāsrave api spraṣṭavyakāyavijñāne syātām /)

[] 勿有一分有流,一分無流。
[] 勿所立支少分有漏,少分無漏,成違理失。(mā bhūt kiṃcid aṅgaṃ sāsravaṃ kiṃcid anāsravam iti cet /)

[] 由說身輕安為覺分。(kāyikaprasrabdhivodhyaṅga vacanāt /)

[] () 是義可然。
[] 無違理失。

1.4.2.3.11 有部徵、經部答
[] () 所以者何?

[] () 若汝言:由隨順覺分故,說為覺分。
[] 許說身輕安是覺支攝故。若謂順彼故,說覺支。(iṣṭe bodhyaṅgānukūlatvād iti cet /)

[] 無流義亦應爾。
[] 無漏亦應許如是說。(anāsravatvam apy evam /)

[] 若汝言:此執與經相違。
[] 若謂許說,便違契經。

[] 經云:何者名有流法?一切眼根乃至觸塵,是故相違。
[] 如契經言:諸所有眼乃至廣說。("sāsravā dharmāḥ katame / cakṣuryāvad eva spraṣṭavyam"ityasya sūtrasya virodhād iti cet /)

[] 此經中說:十五界全皆有漏故。

[] 是義不然,由依別觸身識,別意說故。
[] 無違經過,此約餘觸及餘身識,密意說故。(na / anyaspraṣṭavya kāyavijñānābhisaṃdhivacanāt /)

1.4.2.3.12 有部難、經部答
[] () 若汝言:於無流法,無一分有流,一分無流。
[] 如何無漏靜慮現前,少支有漏,少支無漏?(na cānāsrave kiṃcid aṅgaṃ sāsravaṃ kiṃcid anāsravaṃ syād iti cet /)

[] () 是義不然,不俱時起故,於中復有何失?
[] 起不俱時,斯有何失?(ayaugapadyāt ko doṣaḥ)

[] (1) 若汝言:樂及喜不並起故,初定應無五分。
[] 若謂:喜樂不俱起故,應無五支及四支理。(sukhaprītyasamavadhānān na pañcāṅgaṃ syād iti cet /)

[] 是義不然,依應有義說故,譬如說覺、觀。
[] 此亦無過,約容有說有喜樂支,如有尋伺。(na saṃbhavaṃ pratyupadeśāṃ dvitarkavicāravat/)

[] (2) 若汝言:此義未成,由譬不成就故。
[] 若謂:尋伺亦許俱起,於不俱起為喻不成。

[] 是義不然,由粗細二心一時相違故,由汝不說此義中過失故。
[] 此非不成,心之粗細互相違故不應俱起,又於不俱起不能說過故。(sādhyam iti cet / siddhaṃ cittasyaudārikasūkṣmatayor virodhāt doṣāvacanāc ca /)

1.4.2.3.13 經部釋靜慮支
[] 是故於初定五分中,由減二、三、四分故,安立第二定等。
[] 由此可說,依初五支,減二、三、四,立第二等。(tasmād yāny eva prathamadhyāne pañcāṅgāni teṣāṃ dvitricaturaṅgāpakarṣeṇa dvitīyādidhyānavyavasthānam /)

[] 由此義故,於初定說有五分。
[] 即由此理,初說五支。(ata eva ca prathame dhyāne pañcānām aṅgatvam uktam /)

[] 為欲減前,安立後定故。
[] 擬漸離前,建立後故。(tad apakarṣeṇottaradhyānavyavasthāpanāt /)

[] 是故不減想等。
[] 無漸減故,不說想等。(na tu saṃjñādīnām aṅgatvam uktam /)

1.4.2.3.14 難有部說
[] 若不爾,云何唯五為分?
[] 或應說:何故初唯立五支?(kim artha vā pañcānām evāṅgatvam uktam /)

[] 若汝言:由有益故,立別分。
[] 若謂:此五資初定勝故,立為支。(upakārakatvād iti cet /)

[] 是義不然,覺、觀二法於念、慧中,最有益故。
[] 此不應理,念、慧能資勝尋、伺故。(na / vitarkavicārābhyāṃ smṛtiprajñayor apakārakataratvāt /)

[] 有諸部師作如此諍論。
[] 雖有一類作如是說。(asty eṣa ekeṣāṃ vādaḥ /)

[] 宿舊諸師不說如此,不隨可,知所有法立為定分。
[] 然非古昔諸軌範師共施設故。(naiva tu pūrvācāryā evaṃ nirdiśanti sma yāvantaḥ prajñāntam /)

[] 是故彼執,應須思量。
[] 應審思擇。(tasmād vicāryam etat /)

1.4.2.4 特別是有關內等淨支的論諍
[] 何法名內澄淨?
[] 應說何法名內等淨?(adhyātmasaṃprasādo nāma ka eṣa dharmaḥ /)

1.4.2.4.1 經部答、有部說宗義
[] () 覺、觀散動,滅離故,相續、清淨流,說名內澄淨。
[] 此定遠離尋、伺豉動,相續、清淨,轉名為內等淨。(vitarka-vicāra-kṣobha-virahāt praśāntavāhitā saṃtater adhyātmasaṃprasādaḥ /)

[] 何以故?如江有浪,由覺、觀散動故,此相續生起,不得清淨。
[] 若有尋、伺豉動,相續、不清淨轉,如河有浪。(sormikeva hi nadī vitarkavicārakṣobhitā saṃtatir aprasannā vartate iti /)

[] () 若爾,此非別物。云何由此實物定分有十一?
[] 若爾,此應無有別體。如何許有十一實事?(na tarhi sa dravyāntaram iti kathaṃ dravyata ekādaśāṅgāni bhavanti /)

[] 是故偈曰:信根內淨
[] [頌曰:內淨即信根]( tasmāt tarhi śraddhā prasādaḥ)

[] 釋曰:有別物謂信根。此人由得第二定地故,於出離寂靜地中,生起決信故。
[] 是故應說:此即信根。謂若證得第二靜慮,則於定地亦可離中,有深信生。(tasya ih dvitīyadhyānalāt samāhibhūminiḥsaraṇe saṃpratyaya utpadyate/)

[] 此中說信根,為內澄淨。
[] 名內等淨。信是淨相故,立淨名。離外均流故,名內等。淨而內等故,立內等淨名。(so `trādhyātmasaṃprasāda iti/)

1.4.2.4.2 有餘部說
[] 有餘師說:覺、觀、三摩提、內澄淨悉非別物。
[] 有餘師言:此內等淨、等持、尋、伺皆無別體。(naiva hi vitarkavicārasamādhayo nāpy adhātmasaṃprasādo dravyāntarāṇīty apare/)

1.4.2.4.3 有部難、有餘答
[] () 若彼非實別物,云何成心法?
[] 若無別體,心所應不成。(katham asati dravyāntaratve caitasikatvaṃ siddhyati /)

[] () 心位差別,有時說為心法,由心成故。
[] 心分位殊,亦得名心所。(avasthāviseso hi nāma cetasaZ cetasiko bhavati /)

1.4.2.4.4 有部的歸結
[] 阿毗達磨悉檀不說如此,是汝所說。
[] 雖有此理,非我所宗。(na tv eṣa Zastrasiddhāntah /)

1.4.2.5 喜支的論諍
[] () 喜者是適心。此義云何可知?
[] 如上所言:喜即喜受。以何為證知決定然?(yad uktaṃ ``ptītir hi saumanasyam ``iti / katham idaṃ gamyate /)

1.4.2.5.1 有部返責、有餘答
[] () 若不爾,欲以何法為別?
[] 汝等豈言:喜非喜受?(kim anyat bhavatu /)

[] () 如別部所許。
[] 如餘部許,我亦許然。(yathecchanti nikāyāntarīyāh)

1.4.2.5.2 有部徵、有餘答
[] () 別部云何許?
[] 餘部云何許非喜受?

[] () 彼執:有別心法,名喜適心,是三定中樂。
[] 謂別有喜,是心所法。三定中樂,皆是喜受,故喜喜受其體各異。(dharmāntaram eva caitasikaṃ prītih saumanasyaṃ tu triṣv api dhyāneṣu sukham iti / tasmād dhi cāryam etat /)

1.4.2.5.3 有部破
[] 若非於三定中,樂應成適心。
[] 非三定,樂可名喜受。(na vai sukhaṃ dhyāneṣu saumanasyaṃ yujyate /)

[] 偈曰:喜 適心由二証
[] [頌曰:喜即是喜受](prītis tu saumanasyaṃ dvidhāgamāt //)

[] 釋曰:佛、世尊於《毗波利多經》中說:第三定已於中先生適心,根滅盡無餘。
[] 二阿笈摩分明證故,如《辯顛倒契經》中說:漸無餘滅憂等五根,第三定中無餘滅喜。(uktaṃ hi bhagavatā aviparītakasūtre tṛtīyaṃ dhyānam uktvā "atrāsyotpannaṃ saumanasyendriyam apariśeṣaṃ nirudhyata iti /)

[] 於第四定中,樂根滅盡無餘。
[] 於第四定,無餘滅樂。(caturthe ca dhyāne sukhendriyaṃ nirudhyata" ity uktam /

[] 佛復於餘經中說:由樂根、苦根滅故,於前憂根、適心根滅故。廣說如經。
[] 又餘經說:第四靜慮斷樂、斷苦。先喜、憂沒。(punaś coktaṃ "sukhasya ca prahāṇāt duḥkhasya ca prahāṇāt pūrvam eva ca saumanasyadaurmanasyayor astaṃgamād"ity)

[] 由此二證,於第三定中必定無有適心根。
[] 故第三定必無喜根。(ato 'pi na tṛtīye dhyāne saumanasyendriyam asti /)

[] 是故喜根即是適心根,非樂。
[] 由此喜受是喜,非樂。(tasmāt prītir eva saumansyaṃ na sukham /)

1.4.3 有關染靜慮支
1.4.3.1 染靜慮支
[] 如清淨定中所說分,於染污定為有不?
[] 如是所說諸靜慮支,染靜慮中為皆有不?(kiṃ punaḥ kliṣṭeṣv api dhyāneṣu yathā vihitāny aṅgāni bhavanti /)

[] 不有,何分於彼不有?偈曰:染污無喜樂 內澄淨念慧 及捨念清淨
[] 不爾,云何?頌曰:染如次從初 無喜樂內淨 正念慧捨念 (na hi kiṃ teṣu na vidyate / kliṣṭeṣvasatprītisukhaṃ prasādaḥ saṃpradhīḥ smṛṭiḥ / upekṣāsmṛtiśuddhiś ca)

1.4.3.2 有關缺染靜慮支
[] 論曰:如上所說諸靜慮支,染靜慮中非皆具有。

1.4.3.2.1 第一說
[] 釋曰:若定有染污,初定無寂離生喜樂,不能寂離惑故。
[] 且有一類隨相說言:初染中無離生喜樂,非離煩惱而得生故。(prathame dhyāne vivekajaṃ prītisukhaṃ nāsti / kleśāviviktatvāt /)

[] 第二定無內澄淨,由惑所染濁故。
[] 第二染中無內等淨,彼為煩惱所擾濁故。(dvitīye dhyāne 'dhyātmasaṃprasādo nāsti / kleśāvilatvāt /)

[] 第三定無念慧,由染污樂所亂故。
[] 第三染中無正念慧,彼為染樂所迷亂故。(tṛtīye smṛtisaṃprajanyaṃ nāsti / kliṣṭasukhasaṃ brhamitatvāt /)

[] 第四定無捨清淨念,清淨由與惑相應故。
[] 第四染中無捨念淨,彼為煩惱所染污故。(caturthe upekṣāsmṛtipariśuddhir nāsti / kleśamalinatvāt /)

1.4.3.2.2 第二說
[] 有餘師說:唯如此。偈曰:餘說無輕捨
[] [頌曰:餘說無安捨] (evaṃ tāvat kecid āhuḥ / kecit prasrabdhyupekṣaṇe //)

[] 釋曰:有餘師說:初定、二定若有染污,則無輕安。
[] 有餘師說:初、二染中,但無輕安。(kecit punaḥ prathamadvitīyayoḥ kliṣṭayoḥ prasrabdhir nāsti /)

[] 第三、第四定若有染污,則無捨,由此二法是善大地故。
[] 後二染中,但無行捨,大善攝故。(tṛtīyacaturthayor upekṣā nāsti / kuśalamahābhūmikatvād anayor iti /)

1.4.4 靜慮中的動、不動
[] 佛、世尊說:三定有動變。
[] 契經中說:三定有動,第四不動。依何義說?(trīṇi ca dhyānāni señjitāni uktāni bhagavatā )

1.4.4.1 動定
[] 論曰:下三靜慮名有動者。

[] 由有過失故。
[] 有災患故。(sāpakṣālatvāt /)

1.4.4.2 第四不動定
[] 偈曰:離八過失故 說第四不動
[] [頌曰:第四名不動 離八災患故] (aṣṭāpakṣālamuktatvād āniñjaṃ tu caturthakam /)

[] 第四靜慮名不動者,無災患故。

1.4.4.3 八災患
[] 釋曰:何者為八過失?
[] 災患有八,其八者何?(ke punas te 'pakṣālāḥ /)

[] 偈曰:覺觀及二息 餘樂等四種
[] [頌曰:八者謂尋伺 四受入出息] (vitarkacārau śvāsau ca sukhādi ca catuṣṭayam //)

[] 釋曰:覺、觀、樂、苦、喜、憂、出息、入息。
[] 尋、伺、四受、入息、出息。(vitarkavicārau sukhaduḥkhe saumanasyadaurmanasye śvāsapraśvāsāś ca /)

[] 此八是諸定過失,此八過失中隨一過失於第四定中無,是故唯說第四定為不動。
[] 此八災患第四都無,故佛世尊說為不動。(eṣām aṣṭānām eko 'py apakṣālaś caturthe nāsty atas tad āneñjyam uktam /)

1.4.4.4 經說的不動定
[] 覺、觀、喜、樂等所不能動變故,故經中說:第四定為不動。
[] 然契經說:第四靜慮不為尋、伺、喜、樂所動。(vitarkavicāraprītisukhair akampanīyatvād āneñjyaṃ caturthaṃ dhyānaṃ sūtre)

1.4.4.5 異說
[] 譬如內密室無風燈光,餘師說如此。
[] 有餘師說:第四靜慮如密室燈照而無動。(nirvātapradīpanidarśanād ity apare /)

1.4.5 生靜慮之受
[] 於前二定,說有適心受,由與喜相應故。(dvayor dhyānayoḥ saumanasyam uktaṃ prītivacanāt /)

[] 第三樂,第四捨。(tṛtīye sukhaṃ caturthe upekṣā /)

[] 如:修觀定中受,於生得定中受,為如此不?非,此云何?
[] 如:定靜慮所有諸受,生亦爾不?不爾,云何?(tas kiṃ yā dhyānasamāpattiṣu vedanāstā eva dhyānopapattiṣu / nety āha / kiṃ tarhi /)

[] 偈曰:喜受樂捨受 捨受及喜受 樂捨及捨受 生得定諸受
[] 頌曰:生靜慮從初 有喜樂捨受 及喜捨樂捨 唯捨受如次
(saumanasyasukhopekṣā upekṣāsumanaskate / sukhopekṣe upekṣā pravido dhyānopapattiṣu //)

1.4.5.1 初靜慮
[] 釋曰:於初生得定中有三受:
[] 論曰:生靜慮中初有三受:(prathamadhyānotpatto tisro vedanāḥ /)

[] 一樂受,與三識俱起。
[] 二樂受,三識相應。(sukhaṃ trivijñānakāyikaṃ)

[] 二喜受,以意識為地。
[] 一喜受,意識相應。(saumanasyaṃ manobhūmikam /)

[] 三捨受,與四識相應起。
[] 三捨受,四識相應。(upekṣā caturvijñānakāyikī /)

1.4.5.2 第二靜慮
[] 於第二生得定中有二受:謂喜及捨,此二以意識為地。
[] 第二有二:謂喜與捨,意識相應。(dvitīyadhyānopapattau dve vedane saumanasyopekṣe manobhūmike /)

[] 無樂,餘識不有故。
[] 無有樂受,無餘識故,心悅粗故。(sukhaṃ nāsty asya vijñānakāyābhāvāt /)

1.4.5.3 第三靜慮
[] 於第三生得定中有二受:謂樂、捨,此二以意識為地。
[] 第三有二:謂樂與捨,意識相應。(tṛtīyadhyānopapattī dve vedane / sukhopekṣe manobhūmike /)

1.4.5.4 第四靜慮
[] 於第四生得定中,唯有捨受。
[] 第四有一:謂唯捨受,意識相應。(caturthadhyānopapattāv upekṣaiva /)

1.4.5.5
[] 由如此義,生得定受與修得定受不同。
[] 是謂定、生受有差別。

1.4.6 生的上三靜慮之眼識等及發業心
[] 於第二定等,若無三識及覺,彼眾生云何得見、聞、觸?彼復云何得起有教身、口業?
[] 上三靜慮無三識身及無尋、伺,如何生彼能見、聞、觸及起表業?(yadi dvitīyādiṣu dhyāneṣu trayo vijñānakāyā na saṃvidyante vitarkavicārau ca katham te paśyanti yāvat spṛśanti katham cāvijñapti samutthāpayanti /)

[] 不說:於彼受生眾生眼識等不有?
[] 非生彼地,無眼識等。(na vai teṣūpapannānāṃ cakṣurvijñānādayo na santi /)

[] 雖有,不屬二定等地。
[] 但非彼繫。(na tu svabhūmikāḥ /)

[] 此云何?偈曰:眼耳身三識 身口業緣起 二等初定得
[] 所以者何?頌曰:生上三靜慮 起三識表心 皆初靜慮攝 (kiṃ tarhi / kāyākṣiśrotravijñānaṃ vijñaptyutthāpakaṃ ca yat / dvitīyādau tadādyāptaṃ)

1.4.6.1 借起的識心
[] 釋曰:眼等三識及能起有教業識,於第二定等雖不有,彼能令現前。
[] 論曰:生上三地起三識身及發表心,皆初定繫,生上起下。(prathamadhyānabhūmikaṃ cakṣuḥśrotrakāyavijñānaṃ vijñaptisamutthāpakaṃ ca dvitīyādiṣu ca dhyāneṣu saṃmukhīkurvanti /)

[] 譬如變化心,彼由此識能見、聞、觸及能起有教業。
[] 如起化心,故能見、聞、觸及發表。(nirmāṇacittavadyena te paśyanti yāvad vijñapti samutthāpayanti /)

1.4.6.2 其性類
[] 偈曰:此無染無記
[] [頌曰:唯無覆無記] (akliṣṭāvyākṛtaṃ ca tat //)

[] 釋曰:此四識無染污,亦無記。第二定等眾生所引四識令現前,此四識應知以初定為地。
[] 此四唯是無覆、無記。(anivṛtāvyākṛtaṃ ca tat prathamadhyānabhūmikaṃ vijñānaṃ veditavyaṃ yat te saṃmukhīkurvanti /)

[] 非有染污,由彼離欲下地故;非善,下劣品故。
[] 不起下染,已離染故;不起下善,以下劣故。(na kliṣṭaṃ vītarāgatvān na kuśalaṃ hīnatvād iti /)

1.5 淨等三等至之諸問題
1.5.1 等至的初得、全得
[] 說定事已。復次,清淨等四色定及四無色定至得云何?
[] 如是別釋靜慮事已。淨等等至初得云何?(avasitaṃ dhyānakāryam / atha śuddhakādīnāṃ dhyānārupyāṇāṃ kathaṃ lābhaḥ /)

[] 偈曰:不得得清淨 由離欲及生
[] 頌曰:全不成而得 淨由離染生 (athadvān labhate śuddhaṃ vairāgyeṇopapattitaḥ /)

1.5.1.1 淨定的初得
[] 釋曰:若人不至得彼,此人能得清淨四色定及四無色定。
[] 論曰:八本等至隨其所應,若全不成而獲得者。(asamanvāgatas tena śuddhakaṃ dhayanam ārupyaṃ vā pratilabhate /)

[] 或由離欲下地,或由受生下地。
[] 淨由離染及由受生。謂在下地離下地染,及從上地生自地時,下七皆然。(adhobhūmivairāgyād vā / adhobhūmyupapattito vā /)

[] 除有頂。何以故?清淨有頂不由受生得故。
[] 有頂不爾。唯由離染,無由生故。(anyatra bhavāgrāt / na hi tasyopapattito lābhaḥ /)

1.5.1.1.1 淨定的捨得和淨定中的分得、分捨之別
[] 不得者,此言云何?
[] 遮何故說:全不成言?(atadvān iti kim arthaḥ samanvāgataḥ /)

[] 若人未曾得及捨至得。
[] 為遮已成更得少分。

[] 由加行能得清淨,或得決擇分清淨,由退故得退分定。
[] 如由加行得順決擇分等,及由退得順退分定。(śuddhakena prayogato 'pi nirvedhabhāgīyaṃ śuddhakaṃ pratilabhate parihāṇo vā hānabhāgīyam /)

1.5.1.1.2 引證
[] 是故,《毗婆沙》中說此言:為有如此不?或由離欲,至得清淨定?或由離欲,棄捨清淨定?
[] 即依此義作是問言:頗有淨定由離染,得?由離染,捨?(ata evocyate "syāc chuddhakaṃ dhyānaṃ vairāgyeṇa pratilabheta vairāgyeṇa vijahyāt /)

[] 由退墮及受生亦爾。
[] 由退,由生為問亦爾。(evaṃ parihāṇyā copapattyā ca /)

[] 說:有。約退墮分初定,論此六義。
[] 曰:有。謂順退分,且初靜慮順退分攝。(syād dhānabhāgīyaṃ prathamaṃ dhayānam /)

[] 何以故?由離欲,得此故。
[] 離欲染時,得。(tad dhi kāmavairāgyeṇa labhyate /)

[] 由離欲大梵處,棄捨此故。
[] 離自染時,捨。(brahmalokavairāgyeṇa tyajyate /)

[] 由退墮大梵處、離欲,得此故。
[] 退離自染,得。(brahmalokavairāgyaparihāṇyā labhyate /)

[] 由退墮離欲欲界,棄捨此故。
[] 退離欲染,捨。(kāmavairāgyaprahāṇyā tyajyate /)

[] 由捨上大梵處受生,得此故。
[] 從上生自,得。(upariṣṭād brahmaloka utpadyamāno labhate /)

[] 由從此退墮受生欲界,棄捨此故。
[] 從自生下,捨。(tasmāt punaḥ kāmadhātāv upapapadyamāno vijahātīti /)

[] 餘地所攝應如理思。

1.5.1.2 無漏定的初得
[] 偈曰:無流由離欲
[] [頌曰:無漏由離染] (anāsravaṃ tu vairāgyāt)

[] 釋曰:不得,得此言:流。(atadvān iti vartate /)

[] 無漏,但由離染故得。謂聖離下染,得上地無漏,此亦但據:全不成者。

[] 若人已曾得,由盡智更得無學、無流。
[] 若先已成,餘時亦得:謂盡智位,得無學道。(tadvāṃs tu kṣayajñānato 'py aśaikṣaṃ labhate)

[] 若由修練根道,或得有學或得無學。
[] 於練根時,得學、無學。(indriyasaṃcārato 'pi śaikṣaśaikṣam /)

[] 餘加行及退皆如理應思。

1.5.1.2.1 問、答
[] () 為不如此耶?由入正定聚,初得無流?
[] 豈不由入正性離生亦名初得無漏等至?(nanu ca niyāmā vakrāntito 'py anāsravaṃ prathamato labhate /)

[] () 次第修觀人不必定由未曾得,得此無流定。
[] 此非決定,以次第者爾時未得根本定故。(nāvaśyamānupūrvikeṇālābhāt /)

[] 如必定應得,是今所說。
[] 此中,但論決定得者。(yathā tv avaśyaṃ labhate tathoktam /)

1.5.1.3 染定的初得
[] 偈曰:染污退生得
[] [頌曰:染由生及退](kliṣṭaṃ hāny upapattitaḥ //)

[] 釋曰:不得得此言流。(atadvān labhata ity evānuvartate /)

[] 由退得者,若人退此離欲,更還得此;由受生得者,從上地更生下地。
[] 染由受生及退故得,謂上地沒,生下地時,得下地染;於及此地離染退時,得此地染。(parihāṇito yadi tad vairāgyāt parihīyate / upapattito yady uparibhūmer adharāyām upapadyate /)

1.5.2 淨等三種等至的相生論
[] 復次,從何定法後幾種定次第得生?
[] 何等至後生幾等至?(katam asmāt samāpattidravyād anantaraṃ katy upapadyante /)

1.5.2.1 從無漏等至生等至之數
[] 從無流初定,後有六定無間得生。
[] 論曰:無漏次生自、上、下善。(anāsravaprathamadhyānāntaraṃ ṣaḍ utpadyante /)

[] 於自地,清淨定、無流定為二;於第二、第三定,亦各有二。
[] 善言具攝淨及無漏;然於上、下各至第三。(svabhūmike śuddhakānāsrave dvitīyatṛtīyadhyānabhūmike ca /)

[] 遠故,無能超生第四。故於無漏七等至中,從初靜慮無間生六:謂自、二、三各淨無漏。

[] 從無所有入,後次第生有七。
[] 無所有處,無間生七。(ākiṃcanyāyatanānantaraṃ sapta /)

[] 於自地,清淨、無流為二;識無邊入、空無邊入,亦各有二;於有頂,但有清淨,無無流。
[] 謂自、下六,上地唯淨。(svabhūmike śuddhakānāsrave vijñānākāśānantyāyatanabhūmike ca/ bhavāgraṃ śuddhakam evānāsravābhāvāt /)

[] 從第二定,後次第生有八。
[] 第二靜慮,無間生八。(dvitīyadhyānāntaram aṣṭau /)

[] 於自地,清淨、無流為二;於第三、第四及初定,亦各有二。
[] 謂自、上六,并下地二。(svabhūmike śuddhakānāsrave tṛtīyacaturthaprathamadhyānabhūmike ca /)

[] 從識無邊入,後次第生有九。
[] 識無邊處,無間生九。(vijñānānantyāyatanān antaraṃ nava /)

[] 自地有二;空無邊入及第四定有四;無所有入及有頂有三。
[] 謂自、下六,并上地三。(svabhūmike dve ākāśānantyāyatanacaturthadhyānabhūmikāni catvāri ākiṃcanyāyatanabhavāgrabhūmikāni trīṇīti /)

[] 由如此方,所餘色、無色定次第十十定法。應如此知。
[] 第三、四、空,無間生十。謂上、下八,并自地二。(evam anyadhyānārupyān antaraṃ daśa dravyāṇi yojyāni /)

[] 此中是略攝。偈曰:從第三上下 無流後善生
[] [頌曰:無漏次生善 上下至第三](eṣa tu saṃkṣepaḥ / tṛtīyādyāvadūrdhvādho 'nāsravān antaraṃ śubham / utpadyate)

[] 釋曰:由說善性清淨及無流皆彼攝,同是善性故。(śubhagrahaṇena śuddham anāsravaṃ ca gṛhyate kuśalatvāt)

[] 無流定法後次第,或依自地二種定法生:謂清淨、無流。(anāsravasya samāpattidravyasyān antaraṃ svabhūmike ca śuddhānāsrave utpadyete /)

[] 或上地、下地乃至第三亦爾。(ūrdhvādhobhūmike ca tṛtīvādyāvat /)

[] 何以故?超修觀人過第三處求超不得成。云何如此?由過遠故。(vyutkrāntakasamāpattāro hi tṛtīyāt pareṇa laṅghayituṃ notsahante /)

1.5.2.2 在類智品和法智品的無間生者
[] 從類智次第,能修無色定觀。
[] 類智無間能生無色。(anvayajñānān antaraṃ cārupyān samāpadyante)

[] 從法智次第不得如此,以下地依止為境界故。
[] 法智不然,依緣下故。(na dharmajñānān antaram / tasyādharāśrayālambanatvād iti /)

1.5.2.3 從淨等至生等至之數
[] 如說:從無流次第生諸定,所餘應知亦爾。(yathā cānāsravādanantaram uktam veditavyam )

[] 偈曰:從淨生亦爾 長染污自地
[] [頌曰:淨次生亦然 兼生自地染] (tathā śuddhāt kliṣṭaṃ cāpi svabhūmikam//)

[] 釋曰:此中,生自地染污定長於前,此從清淨定後次第得生,所餘諸義如無流。
[] 從淨等至所生亦然,而各兼生自地染污故。(svabhūmikaṃ kliṣṭam adhikaṃ śuddhakādanantaram utpadyate /)

[] 何以故?無流定後,染污不得生故。(śeṣaṃ yathaivānāsravāt / anāsravasya hi samanantaraṃ kliṣṭopattir nāstīti /)

[] 有頂淨無間生六,謂自淨染下淨無漏。

[] 從初靜慮無間生七;無所有八;第二定九;識處生十;餘生十一。

1.5.2.3.1 問、答
[] () 偈曰:從污自地淨 染
[] [頌曰:染生自淨染] (kliṣṭāt svaṃ śuddhakaṃ kliṣṭaṃ)

[] 釋曰:從染污定,後次第於自地清淨及染污定得生。
[] 從染等至生,自淨、染并生次。(kliṣṭāt samāpattidravyādanantaraṃ svabhūmike śuddhakliṣṭe utpadyete /)

[] 偈曰:一下地淨
[] [頌曰:并下一地淨] (evaṃ cādharaśuddhakam /)

[] 釋曰:若人為惑所逼,下地若清淨,於中亦生尊重。
[] 下一地淨定:謂為自地煩惱所逼,於下淨定亦生尊重故,有從染生次下淨。(kleśotpīḍito hy adharam api samāpattiṃ śuddhakaṃ bahu manyate /)

[] 若人已了別此定,謂此定染污行於下地定,則從善行於善,不從染污。
[] 若於染淨能正了知,可能從染轉生下淨,非諸染污能正了知。(yadi kliṣṭaṃ paricchidyādhaḥ saṃcarati / kuśalāt saṃcarito bhavati na kliṣṭāt /)

[] 若不分別,云何得行於下地清淨定?
[] 如何彼能從染生淨?(athāparicchidya kathaṃ saṃcarati /)

[] () 由前引心力。
[] 先願力故。(pūrvāvedhāt)

[] 何以故?此人於前有如此欲樂:謂寧得下地清淨,不用上地染污。
[] 謂先願言:寧得下淨,不須上染。(pūrvaṃ hi sa evaṃ kāmo bhavati varam adhastāt śuddhakaṃ nopariṣṭāt kliṣṭam iti /)

[] 是先意欲,眾生相續亦能隨逐。
[] 先願勢力隨相續轉,故後從染生下淨定。(pūrvābhiprāyaṃ ca saṃtatir anuvartate sattvānām/)

[] 譬如人先發願,方眠,如所要期時即覺。
[] 如先立願,方趣睡眠,至所期時便能覺寤。(praṇidhāya suptasyābhipretakālaprabodhavat)

1.5.2.3.2 前三定相生差別的原因
[] 若無流,從染污後,一切種次第不得生。
[] 無漏與染必不相生,淨俱相生故三有別。(anāsravaṃ tu kliṣṭād anantaraṃ sarvathā notpadyate /)

1.5.2.4 從生靜慮生者
[] 此言約修觀時說:謂從清淨定及染污定,後次第自地染污定生,非於餘地。
[] 如是所說:淨染生染,但約在定淨及染說。(samāpattikālaṃ praty etad uktam / śuddhakāt kliṣṭāc ca samanantaraṃ svabhūmikam eva kliṣṭam utpadyate nānyabhūmikam iti /)

[] 偈曰:退時從淨染 一切
[] [頌曰:死淨生一切] (cyutau tu śuddhakāt kliṣṭaṃ sarvaṃ)

[] 釋曰:死墮時,從生得清淨定,後次第一切地染污定生。
[] 若生淨染,生染不然,謂命終時,從生得淨,一一無間生一切染。(cyutikāle tu upapattilābhikāc chuddhakād anantaraṃ sarvabhūmikaṃ kliṣṭam utpadyate /)

[] 偈曰:染非上
[] [頌曰:染生自下染] (kliṣṭāt tu nottaram /)

[] 釋曰:從染污四色定、四無色定,後死墮時,次第自地、下地染污定生,非上地。
[] 若從生染,一一無間能生自地一切下染,不生上者,未離下故。(kliṣṭāt tu dhyānārupyād anantaraṃ cyutikāle svadharabhūmikaṃ kliṣṭam utpadyate / nordhvabhūmikam /)

1.5.3 淨定的順退等之四分定
[] 復次,非從一切清淨定,後無流定生。
[] 所言:從淨,生無漏者,為一切種皆能生耶?(na ca sarvasmāc chuddhakād anāśravaṃ samāpattidravyam utpadyate /)

[] 若爾,此義云何?偈曰:清淨定有四 退分等
[] 不爾,云何?頌曰:淨定有四種 謂即順退分 順住順勝進 順決擇分攝 (kiṃ tarhi / caturdhā śuddhakaṃ hānabhāgīyādi)

1.5.3.1 淨定的四種
[] 釋曰:退墮分、安住分、增進分、決擇分,清淨定有此四種。
[] 論曰:諸淨等至總有四種:一順退分攝、二順住分攝、三順勝進分攝、四順決擇分攝,地各有四。(hānabhāgīyaṃ viśeṣabhāgīyaṃ sthitibhāgīyaṃ nirvedhabhāgīyam iti caturvidhaṃ śuddhakam /)

[] 有頂有三種,除決擇分故。
[] 有頂唯三,由彼更無上地可趣故,彼地無有順勝進分攝。(bhavāgraṃ tu trividham anyatra viśeṣabhāgīyāt /)

1.5.3.2 生無漏定和四定的釋名
[] 於此四中唯第四分能生無漏,所以者何?

[] 此四其相云何?偈曰:次第 或生自上地 無流隨得故
[] [頌曰:如次順煩惱 自上地無漏](kim asya lakṣaṇam / yathākramam / kleśotpattisvabhūmyūrdhvānāsravānuguṇaṃ hi tat //)

[] 釋曰:若此定功德隨順煩惱生,名退墮分。
[] 由此四種有如是相:順退分能順煩惱。(kleśotpattyanuguṇaṃ hānabhāgīyaṃ)

[] 若此定功德隨順自地,名安住分。
[] 順住分能順自地。(svabhūmyanuguṇaṃ sthitibhāgīyam)

[] 若此定功德隨順上地,名增進分。
[] 順勝進分能順上地。(ūrdhvabhūmyanuguṇaṃ viśeṣabhāgīyam)

[] 若此定功德隨順無流,名決擇分,是故說此定名無流。
[] 順決擇分能順無漏,故諸無漏唯從此生。(anāsravānuguṇaṃ nirvedhabhāgīyam / tasmād anāsravam utpadyate /)

1.5.3.3 四淨定相生
[] 此四種定中,幾定從幾定後次第生?偈曰:二三三及一 從退等次第
[] [頌曰:互相望如次 生二三三一] (athaiṣāṃ caturṇā kati kasmād anantaram utpadyante / dve trīṇi trīṇi caikaṃ ca hānabhāgādyanantaram /)

[] 釋曰:退墮分定後,次第二定得生:謂退墮分及安住分。
[] 此四相望,互相生者:初能生二,謂順、退住。(hānabhāgīyaṃ hānabhāk / tasmād anantaraṃ dve utpadyete / hānisthitibhāgīye /)

[] 安住分定後,次第三定得生,除決擇分。
[] 第二生三,除順決擇。(sthitibhāgīyān antaraṃ trīṇyanvatra nirvedhabhāgīyāt /)

[] 增進分定後,次第三定得生,除退墮分,所餘次第得生。
[] 第三生三,除順退分。(viśeṣabhāgīyādanantaraṃ trīṇyanyatra hānabhāgīyāt)

[] 決擇分定後,次第一定得生,謂決擇分定。
[] 第四生一,謂自非餘。(nirvedhabhāgīyād anantaraṃ tad evaikam iti /)

1.5.4 超等至的修成
1.5.4.1 超定
[] 修超定觀,云何得成?
[] 如上所言:淨及無漏皆能上下超至第三,行者如何修超等至?(kathaṃ vyutkrāntakasamāpattir utpadyate /)

[] 偈曰:去來於二類 八地密超一
[] 頌曰:二類定順逆 均間次及超 (gatvāgamya dvidhā bhūmīr aṣṭau śliṣṭaikalaṅghitāḥ //)

[] 偈曰:修超諸定觀 行非等分三
[] 頌曰:至間超為成 三洲利無學 (vyutkrāntakasamāpattir visabhāgatṛtīyagā /)

1.5.4.2 超定之相
[] 釋曰:去者謂次第修觀。來者謂逆修觀。於二類者謂有流、無流。
[] 論曰:本善等至分為二類:一者有漏、二者無漏。往上名順。還下名逆。(gatvetyanulomaṃ samāpadya / āgamyeti pratilomaṃ samāpadya / dvidheti sāsravānāsravā bhūmīḥ /)

[] 八地者謂四色定、四無色定。(aṣṭāv iti dhyānārupyasamāpattīḥ /)

[] 同類名均。

[] 異類名間。

[] 密者謂上下次第。
[] 相鄰名次。(śliṣṭā ity anukrameṇa /)

[] 超一者謂過一一地。
[] 越一名超。(ekalaṅghitā ity ekām ekām utkramya /)

1.5.4.3 超定的加行和成滿
[] (1) 先於有流八地,或順或逆修觀。
[] 謂觀行者修超定時,先於有漏八地等至順、逆、均、次,現前數習。(sāsravā aṣṭau bhūmir anulomapratilomasamāpattito nirjitya)

[] (2) 修觀成熱已,次於七無流地修觀亦爾。
[] 次於無漏七地等至順、逆、均、次,現前數習。(anāsravaś ca sapta /)

[] (3) 次於有漏、無漏等至順、逆、間、次,現前數習。

[] 修觀成熱已,後時為成就於修自在故。從有流初定,超入有流第三定。(paścāt sāsravāt prathamād dhacyānāt sāsravaṃ tṛtīyaṃ samāpadyate /)

[] 從有流第三定,超入空無邊入。(tasmād ākāśānantyāyatanaṃ)

[] 從空無邊入,超入無所有入。(tasmād ākiṃcanyāvatanam /)

[] (4) 次更如此逆、超。
[] 次於有漏順、逆、均、超,現前數習。(evaṃ punaḥ pratilomaṃ nirjitya)

[] (5) 若此修已成熱,後於無流定修順、逆、超、一亦爾。
[] 次於無漏順、逆、均、超,現前數習。(anāsravā apy ekalaṅghitā anulomapratilomaṃ ca samāpadyate /)

[] 應如此次第修順、逆觀,為超定加行。
[] 是名修習超加行滿。(ayaṃ prayogo vyutkrāntakasamāpatteḥ /)

[] 是時,若從有流初定,能入無流第三定。(yadā tu prathamāt sāsravāt tṛtīyamanāsravaṃ dhyānaṃ samāpadyate)

[] 從無流第三定,能入有流空無邊入。(tasmāt sāsravam ākāśānantyāyatanaṃ)

[] 從有流空無邊入,能入無流無所有入。(tasmād anāsravam ākiṃcanyāyatanam /)

[] (6) 次修逆、超亦如此。(evaṃ punaḥ pratilomam /)

[] (7) 是時,非等分第三定中,去、來成故,超修定得成。
[] 後於有漏、無漏等至順、逆、間、超,名超定成。(tadā visabhāgatṛtīyadravyagamanād abhiniṣpannā bhavati /)

[] 此中,超者唯能超一。

[] 由最遠故,第四不可超修。
[] 遠故,無能超入第四。(ativiprakṛṣṭatvān na caturthī samāpadyate /)

1.5.4.4 能修之人
[] 此修於三洲中,是非時解脫阿羅漢。所修得惑滅盡故。於定有自在故。
[] 修超等至唯人三洲,不時解脫諸阿羅漢,定自在故,無煩惱故。(tāṃ ca triṣu dvīpeṣu asamayavimukta evārhann utpādayati / niḥkleśatvāt samādhivaśitvāc ca /)

[] 見至聖人,彼根雖利,於定若有自在,彼惑未盡,故不得修。
[] 諸見至者雖定自在,有餘煩惱,故皆不能修超等至。(dṛṣṭiprāptasya yady api tīkṣṇendriyatvāt samādhau vaśitvaṃ na tu niḥkleśaḥ /)

[] 時解脫阿羅漢惑雖已盡,於定不得自在,亦不得修。
[] 時解脫者雖無煩惱,定不自在。(samayavimukto yady api niḥkleśo na tv asya samādhau vaśitvam iti /)

1.5.5 起等至的所依身
[] 由何依止有幾色定、無色定可令現前?
[] 此諸等至依何身起?(kenāśrayeṇa kati dhyānārupyāḥ saṃmukhīkriyante /)

[] 偈曰:自下地依止 色無色
[] 頌曰:諸定依自下 (svādhobhūmyāśrayā eva dhyānāśrayā eva dhyānārupyāḥ)

1.5.5.1 起等至的所依身
[] 論曰:諸等至起依自下身。

[] 釋曰:有頂定於有頂處,可修令現前。(bhavāgraṃ bhavāgre ca saṃmukhīkriyate)

[] 於下地乃至欲界,皆能修令現前,如判有頂。(adhaś ca yāvat kāmadhātau /)

[] 所餘諸定於自地及下地,皆得修令現前。(śeṣāṇi svasyāṃ bhūmāv adhaśceti /)

1.5.5.2 一般
[] 云何如此?若人生於上地,不能令下地諸定現前。
[] 依上地身,無容起下。(kiṃ kāraṇam ūrdhvopapanno nādharāṃ samāpattir saṃmukhīkaroti)

[] 何以故?於此人,偈曰:非下
[] [頌曰:非上無用故] (tasmāt asya vṛthā 'dharam //)

[] 釋曰:生上地人,下地定於彼無毫釐用,由下劣被輕故。
[] 上地起下,無所用故,自有勝定故,下勢力劣故,已棄捨故,可厭毀故。(na hi tasyādhareṇa samāpattidravyeṇa kiṃcit prayojanaṃ vidhīyate / niḥnatvāt /)

1.5.5.3 例外(在有頂生的聖者)
[] 說通義已,此中更說別義。偈曰:聖現無所有 入於有頂流盡
[] [頌曰:唯生有頂聖 起下盡餘惑] (utsarga kṛtvā 'pavādaṃ karoti āryā kiṃcanyasāṃmukhyāt bhavāgre tv āsravakṣayaḥ /)

[] 釋曰:若聖人已生有頂,由現前修無流無所有入,至得流盡。
[] 總相雖然,若委細說,聖生有頂必起無漏無所有處,為盡自地所餘煩惱。(bhavāgre tūpapannasyānāsravākiṃcanyāyatanasaṃmukhībhāvād āsravakṣayo bhavati /)

[] 云何已生有頂能現前修無流無所有入?(kathaṃ tatropapannasya tat saṃmukhībhāvaḥ /)

[] 於自地無故,此熟所悉故,得現前修。
[] 自無聖道欣樂起故,唯無所有最鄰近故起,彼現前盡餘煩惱。(svasyābhāvāt tasya cābhyāsāt /)

1.5.6 等至的對境
[] 復次,色定、無色定所緣何境?
[] 此諸等至緣何境生?(athaiṣāḥ dhyānārupyāṇāṃ kim ālambanam /)

[] 偈曰:有愛自有境
[] 頌曰:味定緣自繫 (satṛṣṇāḥ svabhavālambāḥ)

1.5.6.1 味定之境
[] 釋曰:若定與噉味相應,說名有愛,緣自地有起。
[] 論曰:味定但緣自地有漏。(āsvādanāsaṃprayuktaḥ svabhūmikaṃ bhavam ālamvante /)

[] 有言者顯取有流境,不能緣下地,已離欲故。
[] 必無緣下,已離染故。(bhavagrahaṇena sāsravaṃ vastugṛhyate / nādharam ālamvante)

[] 不能緣上地,由諸地貪愛各所隔礙故。
[] 亦不緣上,愛地別故。(vītarāgatvān nottaraṃ tṛṣṇāparichinnatvāt bhūmīnām /)

[] 不能緣無流為境,應成清淨故。
[] 不緣無漏,應成善故。(nānāsravaṃ kuśalatvaprasaṅgād iti /)

1.5.6.2 淨及無漏定的境
[] 偈曰:善定遍有境
[] [頌曰:淨無漏遍緣] (dhyānaṃ sadviṣayaṃ śubham //)

[] 釋曰:若定以善為性:謂清淨及無流。
[] 淨及無漏俱能遍緣自上、下地。(kuśalaṃ dhyānaṃ śubhakam anāsravaṃ ca /)

[] 此定以一切法為境,彼境實有物:謂有為、無為。
[] 有為、無為皆為境故。有差別者無記無為,非無漏境。(tat sarvālambanaṃ yat kiṃcid asti saṃskṛtam asaṃskṛtaṃ vā /)

1.5.6.3 根本善的無色定之境
[] 偈曰:本善色無色 非有流下境
[] [頌曰:根本善無色 不緣下有漏] (na maulāḥ kuśalārupyāḥ sāsravādharagocarāḥ /)

[] 釋曰:根本清淨色定及無色定,下地有流法非彼境界,緣自地及上地為境界故。
[] 根本地攝善無色定,不緣下地諸有漏法,自上地法無不能緣。(maulānāṃ kuśalārupyāṇām adhobhūmikaṃ sāsravaṃ vastu nālambanaṃ svor dhvabhūmyālambanatvāt /)

[] 若無流為境界,一切類智種類是彼境界,法智種類,非下地滅。
[] 雖亦能緣下地無漏,緣類智品道,不緣法智品,亦不能緣下地法滅。(anāsravaṃ tv ālambanam / sarvānvayajñānapakṣyo na dharmajñānapakṣo nādhobhūminirodhaḥ /)

[] 若近分定及無間道,以下地為境界。
[] 無色近分亦緣下地,彼無間道必緣下故。(sāmantakānantaryamārgāṇāṃ tv adharā bhūmir ālambanam /)

1.5.7 斷等至惑的作用
[] 此三種色定、無色定中,何定能滅惑?
[] 味、淨、無漏三等至中,何等力能斷諸煩惱?(eṣāṃ ca punas trividhānāṃ dhyānānāṃ rūpyārupyāṇām)

[] 偈曰:由無流惑滅
[] 頌曰:無漏能斷惑 (anāsraveṇa hīyante kleśāḥ)

1.5.7.1 無漏等至
[] 論曰:諸無漏定皆能斷惑。

1.5.7.2 有漏的根本不斷
[] 釋曰:惑滅不由清淨定,何況由染污定?
[] 本淨尚無能,況諸染能斷?(na śuddhakena / kuta eva kliṣṭena /)

[] 由此下界惑不得滅,於下未離欲故。
[] 不能斷下,已離染故。(vītarāgatvān nādhaḥ /)

[] 自不能對治自故,是故不能滅自地惑。
[] 不能斷自,自所縛故。(tasyaiva tadapratipakṣatvān na svabhūmau /

[] 由最勝故,不能滅上地惑。
[] 不能斷上,以勝己故。(viśiṣṭataratvān nordhvam iti /)

[] 但由無流定得滅。

1.5.7.3 淨的近分定
[] 復次,偈曰:及諸定近分
[] [頌曰:及諸淨近分] (samantakena ca //)

[] 釋曰:由色、無色、近分清淨定,諸惑亦得滅,是下地對治故。
[] 若淨近分亦能斷惑,以皆能斷次下地故。(dhyānārupyasāmantakena ca kleśāḥ prahīyante śuddhakenāpi / adhobhūmipratipakṣatvāt /)

1.5.7.4 中間定不斷
[] 中間攝淨亦不能斷。

1.5.8 近分定
[] 此近分有幾種?偈曰:彼定近分八
[] 近分有幾?何受相應?於味等三為皆具不?頌曰:近分八 (kati punaḥ sāmantakāni /aṣṭau sāmantakāny eṣāṃ)

1.5.8.1 近分定的種類
[] 釋曰:隨一一定,近分亦爾,依近分得入根本故。
[] 論曰:諸近分定亦有八種,與八根本為入門故。(ekaikasyaikaikaṃ yena tatpraveśaḥ /)

[] 近分為如根本有三種不?近分受為如根本受不?非。(kiṃ tāny api trividhāni tathaiva ca teṣu vedanā / nety ucyate /)

[] 偈曰:清淨非苦樂
[] [頌曰:捨淨] (śuddhāduḥkhāsukhāni hi /)

1.5.8.2 近分定的受相應
[] 釋曰:彼近分定,但是清淨一類,與捨受相應。
[] 一切唯一捨受相應。(śuddhakāni ca tāny upekṣendriyasaṃprayuktāni ca)

[] 由功用所引故,未離下地厭怖故,離欲為果故,是故唯捨受,無噉味。
[] 作功用轉故,未離下怖故。(yantavāh yatvād adhobhūmyudvegānapagamāt vairāgyapathatvāc ca nāsvādanāsaṃprayuktāni /)

1.5.8.3 近分定的淨等之三等至分別
[] 偈曰:初聖
[] [頌曰:初亦聖] (āryaṃ cādhyaṃ)

[] 釋曰:最初近分定,名非至定。此有二種:有清淨、有無流。
[] 此八近分皆淨定攝,唯初近分亦通無漏,皆無有味,離染道故。(ādyaṃ sāmantakam anāgamyaṃ tac chuddhakaṃ cānāsravaṃ ca)

[] 若由近分心,結生,即有染污。
[] 雖近分心,有結生染。(yady api sāmantakacittena pratisaṃdhivandhaḥ kliṣṭo bhavati /)

[] 若入觀必無染污,由前已遮故。
[] 而遮定染,故作是說。(samāhitasya tu kliṣṭatvaṃ pratiṣidhyate /)

1.5.8.4 異說
[] 偈曰:餘說三
[] [頌曰:惑三] (tridhā ke cit)

[] 釋曰:有餘師說:非至近分定,亦與噉味相應。
[] 有說:未至定亦有味相應,未起根本,亦貪此故,由此未至具有三種。(kecit punar icchanti / āsvādanāsaṃprayuktam apy anāgamyaṃ)

1.5.9 中間靜慮和近分的不同
[] 此中,有說:名近分定;有說:名中間定。此二名為一義,為有別義?
[] 中間靜慮與諸近分,為無別義?為亦有殊?(sāmantakaṃ cocyate dhyānāntaraṃ ca / kim idam ekārtham āhosvin nānārthakam /)

1.5.9.1 中間定
[] 有別義。何以故?近分者是離欲道。
[] 義亦有殊,謂諸近分為離下染是入初因,中定不然。(sāmantakaṃ hi vairāgyamārgaḥ /)

1.5.9.2 中間依和無尋有伺
[] 偈曰:無覺中間定
[] 復有別義,頌曰:中靜慮無尋 (atarka dhyānam antaram //)

[] 論曰:初本、近分尋、伺相應,上七定中皆無尋、伺。

[] 釋曰:此定與覺不相應,說名中間定。與二定異故,由勝初定故。
[] 唯中靜慮有伺、無尋,故彼勝初未及第二,依此義故,立中間名。(dhyānam eva hi vitarkāsaṃprayuktaṃ dhayānāntaraṃ dhyānaviśeṣatvāt /)

[] 於初定中不立,於第二定等中,亦非所立,由無勝類故。
[] 由此上,無中間靜慮,一地升降無如此故。(ata eva dvitīyādiṣu dhyāneṣu na vyavasthāpyate viśeṣābhāvād iti /)

1.5.9.3 中間定和受
[] 復次,此中間定有幾種?有幾受?偈曰:三種
[] [頌曰:具三] (tat punar dhyānāntaraṃ tridhā)

[] 釋曰:此定或與噉味相應,或清淨或無流。
[] 此定具有味等三種,以有勝德、可愛味故。(āsvādanāsaṃprayuktam śuddhakam anāsravaṃ ca /)

[] [偈曰:無苦樂]
[] [頌曰:唯捨受] (aduḥkhasukhaṃ tac ca)

[] 是無苦無樂受,與捨根相應故。
[] 同諸近分唯捨相應。(nātra sukhaṃ duḥkham ity aduḥkhāsukham upekṣendriyasaṃprayuktam ity arthaḥ /)

[] 不與喜根相應,大功用所引故,故說為苦遲速行。
[] 非喜相應,功用轉故,由此說是苦通行攝。(na prītisaṃprayuktaṃ sābhisaṃskāravāhitvāt / ata eva duḥkhā pratipat /)

1.5.9.4 中間定的果
[] 此中間定,果差別云何?偈曰:大梵王為果 (tasya tarhi dhyānāntarasya kaḥ phalaviśeṣaḥ / taddhi mahābrahmaphalaṃ ca tat /)

[] 釋曰:若人修習上品中間定,受大梵王報。
[] 此定能招大梵處果,多修習者為大梵故。(tāṃ hi dhyānāntarikāṃ bhāvayitvā mahābrahmā bhavati /)

1.6 諸等持
1.6.1 有尋有伺等的三等持
[] 復次,攝一切諸定,於經中說有三定。
[] 已說等至。云何等持?經說等持總有三種。(punaḥ sarvasamādhīn saṃkalayyatrayaḥ samādhayaḥ uktāḥ sūtre /)

[] 一有覺有觀三摩提、二無覺有觀三摩提、三無覺無觀三摩提。
[] 一有尋有伺、二無尋唯伺、三無尋無伺。(savitarkaḥ savicāraḥ samādhiḥ / avitarko vicāramātraḥ / avitarko 'vicāra iti /)

[] 此中,中間定即是無覺有觀三摩提,由此經第二言所證。(tatra dhyānāntaraṃ tāvad avitarko vicāramātraḥ samādhir iti jñāpitam /)

[] 但遮覺故。(vitarkamātrapratiṣedhāt /)

1.6.1.1 有尋有伺
[] 從此定,偈曰:有覺觀此下
[] 其相云何?頌曰:初下有尋伺 (tataḥ savitarkavicāro 'dhaḥsamādhiḥ)

[] 釋曰:從此向下所有諸定,悉名有覺、有觀。
[] 論曰:有尋、有伺三摩地者:謂與尋、伺相應等持。(tasmād dhacyānāntarād adhaḥsamādhiḥ savitarkaḥ savicāraḥ /)

[] 謂初定及依初定餘定。
[] 此初靜慮及未至攝。(prathamaṃ dhyānam anāgamyaṃ ca /)

1.6.1.2 無尋唯伺
[] 偈曰:此上定無二
[] [頌曰:中唯伺上無] (parato 'dvayaḥ //)

[] 釋曰:於彼中,無二:謂過中間定,向上餘定。
[] 無尋唯伺三摩地者:謂唯與伺相應等持,此即靜慮中間地攝。(nātra dvayam astīty advayaḥ/)

1.6.1.3 無尋無伺
[] 無覺觀二:從第二定近分,乃至有頂皆無二。
[] 無尋無伺三摩地者:謂非尋伺相應等持。此從第二靜慮近分,乃至非想非非想攝。(pareṇa tu dhyānāntarāt samādhir avitarko 'vicāraḥ / dvitīyadhyānasāmantakād yāvat bhavāgram /)

1.6.2 空、無願、無相等持
[] 復次,經中說:三摩提有三種謂空定、無願定、無相定。
[] 契經復說三種等持:一空、二無願、三無相。(punas trayaḥ uktāḥ / śūnyatāsamādhir apraṇihita ānimittaś ca /)

1.6.2.1 無相三摩地
[] 此中,偈曰:無相應靜相
[] 其相云何?[頌曰:空謂空非我 無相謂滅四] (tatra ānimittaḥ samākāraiḥ)

[] 釋曰:與滅諦行相相應定,說名無相定。
[] 無相三摩地:謂緣滅諦四種行相相應等持。(nirodhasatyākāraiḥ saṃprayuktaḥ samādhir ānimittaś caturākāraḥ /)

[] 此定有四行相。何以故?涅槃者由離十相,說名無相。
[] 涅槃離十相,故名無相。(nirvāṇaṃ hi daśanimittāpagatatvād animittam /)

[] 此定以涅槃為境,故名無相。
[] 緣彼三摩地得無相名。(tad ālambanaḥ samādhir ānimittaḥ /)

[] 十相者:謂五塵、男、女、三有為相,是名十相。
[] 十相者何?謂色等五、男女二種、三有為相。(pañcaviṣayastrīpuruṣatrisaṃskṛtalakṣaṇanimittāni daśa /)

1.6.2.2 空三摩地
[] 偈曰:空定無我空
[] [頌曰:空謂空非我] (śūnyatānātmaśunyataḥ /)

[] 釋曰:與無我、空二行相相應定,說名空定。此定有二行相。
[] 論曰:空三摩地:謂空、非我二種行相相應等持。(pravartate anātmaśūnyatākārābhyāṃ saṃprayuktaḥ śūnyatāsamādhidvarcyākāraḥ /)

1.6.2.3 無願三摩地
[] 偈曰:無願定所餘 諦相相應故
[] [頌曰:無願謂餘十 諦行相相應] (apraṇihitaḥ satyākārair ataḥ paraiḥ //)

[] 釋曰:與所餘諸諦行相相應定,說名無願定,此定有十行相。
[] 無願三摩地:謂緣餘諦、十種行相相應等持。(paraiḥ śeṣaiḥ satyākāraiḥ saṃprayuktaḥ samādhipraṇihito daśākāraḥ /)

[] 何以故?於無常、苦及彼因生厭背故。
[] 非常、苦因可厭患故。(anityaduḥkhataddhetubhya udvegāt)

[] 於道由筏喻義,必定應棄捨。
[] 道如船筏,必應捨故。(mārgasya ca kolopamatayā 'vaśyaty)

[] 觀行人於彼生過背意故,彼皆不可願,以彼為境,故名無願。
[] 能緣彼定,得無願名,皆為超過現所對故。(ājyatvāt tadākāraḥ samādhir apraṇihitaḥ /)

[] 於無我、空中,無厭背義,由與涅槃相似故。
[] 空、非我相,非所厭捨,以與涅槃相相似故。(tad atikramābhimukhatvāt śūnyatānātmatābhyāṃ tu nodvego nirvāṇasāmānyāt /)

1.6.2.4 三三摩地的淨和無漏
[] 此三定有二。偈曰:彼清淨無垢
[] [頌曰:此通淨無漏] (ta ete trayaḥ samādhayo dvividhāḥ / śuddhāmalāḥ)

[] 釋曰:此三定以清淨及無流為種類,屬世、出世故。
[] 此三各二種:謂淨及無漏,世、出世間等持別故。(śuddhākāś cānāsravāś ca / laukikalokottaratvāt /)

[] 若世間定,依十一地成。
[] 世間攝者通十一地。(laukikā ekādaśasu bhūmiṣu /)

[] 若出世定,隨無流道地。
[] 出世攝者唯通九地。(lokottarā yatra mārgaḥ /)

1.6.2.5 三解脫門
[] 偈曰:淨三解脫門
[] [頌曰:無漏三脫門] (nirmalās tu te vimokṣamukhatrayam /)

[] 釋曰:此三定若無流,說名三解脫門:謂空解脫門、無願解脫門、無相解脫門。
[] 於中,無漏者名三解脫門。(anāsravās tv ete trayaḥ samādhayastrīṇi vimokṣamukhāny ucyante / śūnyatā vimokṣamukham apraṇihitam ānimittaṃ vimokṣamukham iti /)

[] 由彼是解脫門故。
[] 能與涅槃為入門故。(mokṣadvāratvāt /)

1.6.3 三重等持
[] 由別義於彼更說別名,偈曰:空空等名定 復有三別定 (punaś cocyante / śūnyatāśūnyatādyākhyās trayo 'parasamādhayaḥ //)

[] 釋曰:有空空定、有無願無願定、有無相無相定。
[] 契經復說三重等持:一空空、二無願無願、三無相無相。(śūnyatāśūnyatā apraṇihitāpraṇihitaḥ ānimittānimittaś ca /)

[] 以空定等為境界故,彼名空空定等。(śūnyatādyālambanatvāt tan nāma /)

[] 於中,偈曰:二定緣無學 由空無常相
[] 其相云何?頌曰:重二緣無學 取空非常相 (teṣāṃ punaḥ ālambate akṣaikṣaṃ dvau Zunyataś cāpy anityataḥ /)

[] 釋曰:有二別定,緣無學諸定為境。(aśaikṣaṃ samādhiṃ dvāvaparasamādhī ālambate /)

[] 論曰:此三等持緣前空等,取空等相故,立空空等名。

1.6.3.1 空空
[] 空空定緣無學空定為境,由空行相故。
[] 空空等持緣前無學空三摩地,取彼空相,空相順厭勝非我故。(śūnyatāśūnyatā aśaikṣaṃ śūnyatāsamādhim ālambate śūnyatākāreṇa /)

1.6.3.2 無願無願
[] 無願無願定緣無學無願定為境,由無常行相故。
[] 無願無願緣前無學無願等持,取非常相。(apraṇihitāpraṇihito 'py aśaikṣam apraṇihitam anityākāreṇa /)

[] 不由苦及因等行相,無流法不以彼為相故;不由道諦行相,彼所應厭背故。
[] 不取苦因等,非無漏相故;不取道等,為厭捨故。(na duḥkhato na hetvādito 'nāsravasyāt alakṣaṇatvān na mārgākāraiḥ dūṣaṇīyatvāt /)

1.6.3.3 無相無相
[] 偈曰:無相無相定 靜相非擇滅
[] [頌曰:後緣無相定 非擇滅為靜] (ānimittānimittas tu śāntato 'saṃkhyayā kṣayam //)

[] 釋曰:無相無相定緣無學無相定,非擇滅為境,由寂靜行相故。
[] 無相無相即緣無學無相三摩地,非擇滅為境,以無漏法無擇滅故,但取靜相。(ānimittānimittas tu samādhir aśaikṣasyānimittasyāpratisaṃkhyānirodham ālambate / śāntākāreṇa / anāsravasya pratisaṃkhayānirodhābhāvāt /)

[] 不由滅妙離行相。何以故?與無常滅同故,無記性故,非永出離故。
[] 非滅妙離,濫非常滅故,是無記性故,非離繫果故。(na nirodhapraṇītaniḥsaraṇākārair anityatānirodhasādhāraṇatvād avyākṛtatvād avisaṃyogāc ca /)

1.6.3.4 三重等持是有漏
[] 此三別定一向。偈曰:有流
[] [頌曰:有漏] (ekāntena caite parasamādhayaḥ sāsravāḥ)

[] 釋曰:由背捨聖道故,彼是有流,若無流則不爾。
[] 此三等持唯是有漏,厭聖道故,無漏不然。(āryamārgadveṣitvāt na hy evam anāsravā iti)

1.6.3.5 能修之人
[] 此定是何道所得?偈曰:人
[] [頌曰:人] (kutrotpadyante / nṛṣu)

[] 釋曰:於人道中,非於天道。
[] 唯三洲人。(manuṣyeṣv eva na deveṣu /)

[] 於何人相續中生?偈曰:不壞
[] [頌曰:不時] (kasyotpadyante / akopyasya)

[] 釋曰:唯不壞相阿羅漢能得此定,由事究竟故,非餘阿羅漢。
[] 不時解脫能起如是重三摩地。(nānyasyārhataḥ /)

1.6.3.6 依地
[] 此定依幾地生?偈曰:七近分所離
[] [頌曰:離上七近分] (katibhūmikāḥ / saptasāmantavarjitāḥ /)

[] 釋曰:除七近分定,於十一地;謂欲界、非至定、中間定、四色定、四無色定。
[] 依十一地,除七近分,謂欲未至八本中間。(sapta sāmantakāni hitvānyāsvekādaśasu bhūmiṣu / kāmadhātvanāgamyadhyānāntaradhyān ārupyeṣu /)

1.6.4 四種的修等持
[] 復有經說有四三摩提修。
[] 契經復說四修等持。(punaś catasraḥ samādhibhāvanā ucyante /)

[] 經云:有三摩提修,若修、若事、若習成,為得現世安樂住,廣說如經。(asti samādhibhāvanā āsevitā bhāvitā bahulīkṛtā dṛṣṭadharmasukhavihārāya saṃvartate" iti vistaraḥ /)

[] 一為住現法樂、二為得勝知見、三為得分別慧、四為諸漏永盡修三摩地。

[] 此中,偈曰:有別修四定 淨初為現樂
[] 其相云何?頌曰:為得現法樂 修諸善靜慮 (tatra samādhibhāvanā dhyānaṃ śubhamādyaṃ sukhāya hi //)

1.6.4.1 為現法樂住而修等持
[] 論曰:如契經說:有修等持,若習、若修、若多所作,得現樂住,乃至廣說。

[] 釋曰:若初定是善性類或清淨或無流。此三摩提必定能得現世安樂住。
[] 善言通攝淨及無漏。修諸善靜慮,得住現法樂。(kuśalaṃ prathamaṃ śuddhakam anāsravaṃ vā dṛṣṭadharmasukhavihārāya samādhibhāvanā /)

[] 初定既爾,餘定應知亦然。
[] 而經但說初靜慮者,學初顯後,理實通餘。(tadādikatvād anyāny api jñeyāni /)

[] 不必定得未來安樂住,或退墮,或生上地,或入涅槃。於中未來安樂住,或不成就故。
[] 不言為住後法樂者,以後法樂非定住故,謂或退墮或上受生或般涅槃,便不住故。(nāvaśyaṃ saṃparāyasukhavihārāyāparihiṇordhvopapann aparinirvṛtānāṃ tad abhāvāt /)

1.6.4.2 為勝知見的得而修
[] 偈曰:為知見眼通
[] [頌曰:為得勝知見 修淨天眼通] (darśanāyākṣyabhijñeṣṭā)

[] 釋曰:第二三摩提修為得知見三摩提修:謂天眼通慧修。
[] 若依諸定,修天眼通,便能獲得殊勝知見。(divyacakṣurabhijñā jñānadarśanāya samādhibhāvanā /)

1.6.4.3 為分別慧而修
[] 偈曰:為別慧行生
[] [頌曰:為得分別慧 修諸加行善] (dhībhedāya prayogajāḥ /)

[] 釋曰:第三三摩提修為得差別慧三摩提修,一切勝德皆從加行生:謂三界無流諸德。
[] 若修三界諸加行善及無漏善,得分別慧。(prayogajāḥ sarve guṇās traidhātukā anāsravāḥ prajñāprabhedāya samādhibhāvanā /)

[] 若定能得此德,說此定修為差別慧三摩提修。

1.6.4.4 為諸漏永盡而修
[] 偈曰:金剛譬後定 能滅有流修
[] [頌曰:為得諸漏盡 修金剛喻定] (vajropamo 'ntye yo dhyāne sāsravakṣayabhāvanā //)

[] 釋曰:於第四定有三摩提,名金剛譬修,此定能得一切流盡。
[] 若修金剛喻定,便得諸漏永盡。(yaś caturthadhyāne vajropamaḥ samādhiḥ sa āsravakṣayāya sā adhibhāvanā /)

[] 彼言佛、世尊說:四三摩提修,依佛自修行說。此義云何可知?由依第四定,約時分別故。
[] 理實修此,通依諸地,而契經但說第四靜慮者。傳說:世尊依自說故說。(ātmopanāyikī kilaiṣā bhagavato dharmadeśanā / ataś caturbhya evāha /)