2012年11月12日 星期一

阿毘達磨俱舍論卷第二十一


3.3 有關結乃至纏的五種名稱
3.3.1 結等的五種
[] 由如此義,故說彼名流,乃至名取。
[] 如是已辯隨眠并纏世尊說為漏瀑流等,為唯爾所?為復有餘?

[] 偈曰:由結等差別 復說彼五種
[] 頌曰:由結等差別 復說有五種 (saṃyojanādibhedena punas te pañcadhoditāḥ /)

[] 釋曰:是隨眠惑,由結、縛、隨眠、染污、倒起差別,更語五種。
[] 論曰:即諸煩惱、結、縛、隨眠、隨煩惱、纏義差別故,復說五種。(ta evānuśayāḥ punaḥ saṃyojanavandhanānuśayopavaleśaparyavasthānabhedena pañcadhābhittvoktāḥ /)

3.4 九結
3.4.1 九結

[] 且結云何?頌曰:結九

[] 此中,結有九種:謂隨順結、違逆結、慢結、無明結、見結、取結、疑結、嫉姤結、慳吝結。
[] 論曰:結有九種:一愛結、二恚結、三慢結、四無明結、五見結、六取結、七疑結、八嫉結、九慳結。(tatra nava saṃyojanāny anunayapratighamānāvidyādṛṣṭiparāmarśavicikitserṣyā mātsaryasaṃyojanāni /)

3.4.1.1 愛結等
[] 此中,隨順結者,謂三界欲。
[] 此中,愛結,謂三界貪。(tatrānunayasaṃyojanaṃ traidhātuko rāgaḥ /)

[] 所餘諸結,應如理思。
[] 此餘隨所應,當辯其相。(evam anyāni yathāsaṃbhavam yojyāni /)

3.4.1.2 特別是見結和取結的關係
[] 見結者謂三見。
[] 見結謂三見。(dṛṣṭisaṃyojanaṃ tisro dṛṣṭayaḥ /)

[] 取結者謂二見。
[] 取結謂二取。(parāmarśasaṃyojanaṃ dve dṛṣṭī /)

[] 是故說此言:「為有此義不?與見相應法中,但由隨順結相應,不由見結;於中,見結隨眠,非非隨眠。」
[] 依如是理故,有說言:「頗有見相應法為愛結繫、非見結繫?非不有見隨眠隨增?」(ata evocyate syāt dṛṣṭisaṃprayukteṣu dharmeṣv anunayasaṃyojanena saṃyukto na dṛṣṭisaṃyojanena na ca tatra dṛṣṭyanuśayo nānuśayīta /)

[] 說:「有」。集智已生,滅智未生;於見滅道所滅法中,與見取、戒執取相應。
[] 曰:「有」。云何?集智已生,滅智未生;見滅道所斷二取相應法。(āha syāt samudayajñāne utpanne nirodhajñāne 'nutpanne nirodhamārgadarśānaprahātavyeṣu dṛṣṭiśīlavrataparāmarśasaṃprayukteṣu dharmeṣu /)

[] 何以故?彼法與隨順結相應,與見結不相應。
[] 彼為愛結為所緣繫,非見結繫。(teṣv anunayasaṃyojanena saṃyuktas tadālamvanena dṛṣṭisaṃyojanenāsaṃyuktaḥ /)

[] 遍行已滅故,非遍行以彼為境界故,相應見結無有故。
[] 遍行見結已永斷故,非遍見結所緣、相應二俱無故。(sarvatragasya prahīṇatvād asarvatragasya ca tadālambanasaṃprayogiṇo dṛṣṭisaṃyojanasyābhāvāt /)

[] 見隨眠於彼隨眠,謂二取見,但由相應故。
[] 然彼有見隨眠隨增,二取見隨眠於彼隨增故。(dṛṣṭyanuśayaś ca teṣv anuśete /te eva parāmarśaḍṛṣṭī saṃprayogataḥ /)

3.4.1.3 三見、二取別立的原因
[] 復有何因,於結中合三見立為別見結?復以二見別立為取結?
[] 何緣三見別立見結?二取別立為取結耶?(kiṃ punaḥ kāraṇaṃ saṃyojaneṣu tisro dṛṣṭayo dṛṣṭisaṃprayojanaṃ pṛthag uktaṃ dve punar dṛṣṭī parāmarśāsaṃyojanaṃ pṛthak /)

[] 偈曰:物取平等故 立見為別結
[] 頌曰:物取等 立見取二結 (dravyāmarśanasāmānyād dṛṣṭī saṃyojanāntaram //)

[] 釋曰:三見唯十八物,二取亦唯十八物,是故彼言,由物等故。
[] 三見、二取物取等故,謂彼三見有十八物,二取亦然,故名物等。(aṣṭādaśa dravyāṇi tisro dṛṣṭyaḥ /aṣṭādaśaiva dve parāmarśadṛṣṭī /ataḥ kila dravyasāmānyād ete saṃyojanāntaram kṛte /)

[] 離見立為二結,此二見以能取為性。所餘不爾,但是所取。
[] 三等所取,二等能取,故名取總。(ete ca dve parāmarśas trabhāvena śeṣā iti)

[] 由能取、所取差別故,立為二結。
[] 所取、能取有差別故,立為二結。(parāmarśanasāmānyād apy ete pṛthagvihite grāhyagrāhakabhedāt /)

3.4.1.4 嫉、慳二纏別立的原因
[] 云何嫉姤、慳吝,於諸結中立為二結?不立餘倒起?
[] 何故纏中嫉、慳二種建立為結?非餘纏耶?(atha kasmād īṣryāmātsarye saṃyojane pṛthak saṃyojanadvayam uktaṃ nānyat paryavasthānam /)

[] 偈曰:由一向不善 由二自在故 於中惑姤吝 別立為二結
[] 頌曰:由二唯不善 及自在起故 纏中唯嫉慳 建立為二結 (ekāntākuśalaṃ yasmāt svatantraṃ cobhayaṃ yataḥ /īṣryāmātsaryameṣūktaṃ pṛthak saṃyojanadvayam //)

[] 釋曰:無餘倒起惑如此種性:
{[] 餘皆不然,故唯立二。}(nahy anyat paryavasthānam evaṃ jātīyakam asti)

[] 若二在於此處,此處則一向不善;此二又自在起,不隨屬他。
[] 二唯不善、自在起故,謂唯此二兩義具足。(yatraitad ubhayaṃ syād ekāntākuśalatvaṃ satantratvaṃ ceti /)

3.4.1.4.1 異解
[] 若人執唯八是倒起,於此人可有如此答。
[] 若纏唯八,此釋可然。(yasyāṣṭau paryavasthānāni tasyevaṃ syāt /)

[] 若人立十為倒起,於此人忿恨及覆藏,亦有此二種性,是故此救不成救難。
[] 許有十纏,此釋非理,以忿、覆二種亦具兩義故。(yasya punar daśa tasya krodhabrakṣāv apy ubhayaprakārī /tasmān na bhavaty ayaṃ parihāra ity apare /)

[] 偈曰:無貴重富財 因故遍相故 能損二部故 別立姤吝結
[] 頌曰:或二數行故 為賤貧因故 遍顯隨惑故 惱亂二部故

[] 釋曰:有餘師說:於倒起中妒、吝,有三重失,由嫉妒得輕賤報;由慳吝得貧窮報。
[] 由此若許具有十纏,應言:嫉、慳過失尤重,謂此二種數現行故。又二能為賤、貧因故。

[] 如偈言:「無貴重之財。」非自親所敬。

[] 由憂喜相起故,能顯示諸惑相。
[] 遍顯慼歡,隨煩惱故。

[] 由嫉姤能損他部,由慳吝能損自部。
[] 惱亂出家、在家部故,或惱亂天、阿素洛故,或惱人、天二勝趣故,或惱亂他及自部故。

[] 他得利益事不能忍故,自不能為他作利益事故,是故立姤、吝為二結。

3.5 五下分結
[] 復有餘處,佛、世尊說結。
[] 佛於餘處依差別門,即以結聲結有五種。(punar anyatra bhagavatā saṃyojanam uktam)

[] 偈曰:五種下分結
[] 頌曰:又五順下分 (pañcadhā 'varabhāgīyaṃ)

3.5.1 五下分結之名
[] 釋曰:何者為五?謂身見、戒執取、疑、貪欲、瞋恚。
[] 論曰:何等為五?謂有身見、戒禁取、疑、欲貪、瞋恚。(tadyathā satkāyadṛṣṭiḥ śīlavrataparāmarśo vicikitsā kāmacchando vyāpāda iti /)

3.5.2 名義
[] 云何說彼為下分結?於下分好故。
[] 何緣此五名順下分?此五順益下分界故。(kasmād etāny avarabhāgīyāny ucyante / avarabhāgahitatvāt /)

[] 下分者謂欲界,此五惑於欲界隨順事故好。
[] 謂唯欲界得下分名,此五於彼能為順益。(avaro hi bhāgaḥ kāmadhātur etāni ca tasyānuguṇāni /)

3.5.3 下分結的理由
[] 云何為好?偈曰:由二不過欲 由三更還下
[] 頌曰:由二不超欲 由三復遷下 (yasmāt /dvābhyāṃ kāmānatikramaḥ /tribhistu punar āvṛttiḥ)

[] 釋曰:由貪欲、瞋恚,眾生不能出離欲界。
[] 由後二種不能超欲界。(kāmacchandavyāpādābhyāṃ kāmadhātuṃ nātikrāmati /)

[] 由身見等三,若已出離,更還欲界,譬如守門及尋叛。
[] 說有能超,由前三遷下,如守獄卒、防邏人故。(satkāyadṛṣṭacyādibhir atikrānto 'pi punar āvartyate dauvārikānucarasādharmyāt /)

3.5.3.1 異說
[] 復由三,不過得下分眾生,所謂凡夫眾生。
[] 有餘師說:言下分者,謂下有情,即諸異性。(tribhiḥ sattvāvaratāṃ nātikrāmati pṛthagjanatvaṃ)
[] 由二,不得過下分界,所謂欲界,故說此五為下分結。
[] 及下界即欲界,前三能障超下有情,後二能令不超下界,故五皆得順下分名。(dvābhyāṃ dhātvavaratāṃ kāmadhātum /ata eva tāny avarabhāgīyānīty apare /)

3.5.4 經裏說明預流斷三結的理由
[] 若須陀洹人,由三結滅盡故,六煩惱已滅,何因除三見?
[] 諸得預流,六煩惱斷,何緣但說斷三結耶?(yadā srotāapannasya paryādāya trisaṃyojanaprahāṇāt saṭkleśāh prahīṇāḥ kim artha tisro dṛṣṭīr apahāya)

3.5.4.1 第一解答
[] 但說滅三結,謂身見、戒執取、疑。若欲說,應說一切。
[] 理實應言斷六煩惱,攝門根故,但說斷三。(trayam evāha tatkāyadṛṣṭiṃ śīlavrataparāmarśa vicikitsāṃ ca /sarvam etad vaktavyaṃ syāt /)

[] 今何為?偈曰:由執門根三
[] 頌曰:攝門根故三 (kiṃ tūktaṃ mukhamūlagrahāt trayam //)

[] 釋曰:諸惑有三類,謂一種、二種、四種,一切惑門此三能執。
[] 謂所斷中,類有三種,唯一、通二、通四部,故說斷三種攝彼三門。(triprakārāḥ kila kleśā ekaprakārā dviprakārākaś catupprakārākaś ca /teṣām ebhis tribhir mukhaṃ gṛhītam iti /)

[] 復次,邊見由身見生,見取由戒執取生,邪見由疑惑生,是故彼為能執根。
[] 又所斷中,三隨三轉,謂邊執見隨身見轉,見取隨戒取轉,邪見隨疑轉。(api cāntagrāhadṛṣṭiḥ satkāyadṛṣṭipravartitā / dṛṣṭiparāmarśaḥ śīlavrataparāmarśapravartitaḥ mithyādṛṣṭir vicikitsāpravatitā /mūlaṃ gṛhītam iti /)

[] 說斷三種攝彼三根,故說斷三已說斷六。

3.5.4.2 異說
[] 有餘師說:偈曰:不欲去亂道 疑道是三事 是障解脫行 故說滅三結
[] 頌曰:或不欲發趣 迷通及疑道 能障趣解脫 故唯說斷三 (apare punar āhuḥ / agantukāmatā mārgavibramo mārgasaṃśayaḥ /ity antarāyā mokṣasya gamane 'tas trideśanā //)

[] 釋曰:若人欲行於餘處,有三種障:一不欲去、二迷亂路,由取異路故、三於路心有疑。
[] 有作是釋:凡趣異方,有三種障:一不欲發、二迷正道,依邪道故、三疑正道。(trayo 'ntarāyā deśāntaragamane bhavanti /agantukāmatā mārgavibramo 'nyamārgasaṃśrayaṇāt mārgasaṃśayaś ca/)

[] 若人欲行求解脫,即有如此三障。
[] 趣解脫者亦有如斯相似三障。(evaṃ mokṣagamane 'py eta eva trayontarāyāḥ /)

[] 此中,由身見,於解脫生怖畏心,故不欲去。
[] 謂由身見,怖畏解脫,不欲發趣。(tatra satkāyadṛṣṭacyā mokṣād utrāsamāpannasyāgantukāmatā bhavati /)

[] 由戒執取,捨聖道,取餘道,故於道心迷亂。
[] 由戒禁取,依執邪道,迷失正路。(śīlavrataparāmarśenānyamārgasaṃśrayaṇān mokṣavibramaḥ /)

[] 由疑惑於世、出世道,起二道心,故不得進。
[] 由疑,於道深懷猶豫。(vicikitsayā mārgasaṃśayaḥ /)

[] 由滅三解脫行障故,得進至解脫道,成須陀洹,佛、世尊為顯須陀洹德,故說滅三結。
[] 佛顯預流永斷如是趣解脫障,故說斷三。(eṣāṃ mokṣagamāantarāyāṇāṃ prahāṇaṃ dyotayan bhagavān kleśatrayasyaiva prahāṇaṃ deśitavān /)

3.6 五上分結
[] 如世尊已說五種下分結,復如此說偈曰:上分結有五
[] 佛於餘經如順下分,說順上分亦有五種。頌曰:順上分亦五 (yathā bhagavatā pañcavidham avarabhāgīyaṃ saṃyojanam uktam /evaṃ punaḥ pañcadhaivordhvabhāgīyaṃ)

[] 釋曰:復有五結於上分好,云何為五?偈曰:二色非色欲 掉起慢無明
[] 頌曰:色無色二貪 掉舉慢無明 令不超上故 (katham ity āha dvau rāgau rupyarupijau tau auddhatyamānamohāś ca)

[] 釋曰:應知此五是隨順上分結,謂色界欲、無色界欲、掉起、慢、無明。(ity etāni pañcordhvabhāgīyāni saṃyojanāni /tadyathā rūparāga ārupyarāga auddhatyaṃ māno 'vidyā ca /)

[] 由未滅此五,不能得出離上界,故說此五於上界好
[] 論曰:如是五種若未斷時,能令有情不超上界,順益上界,故名順上分結。(eṣām aprahāṇenordhvadhātvanatikramāt /samāptaḥ saṃyojanaprasaṅgaḥ /)

3.7 三縛
3.7.1 三縛的根據
[] 分別結義已,何者為縛?
[] 已辯結,縛云何?(vandhanāni katamāni /)

[] 縛有三:一欲縛謂一切欲、二瞋縛、三無明縛謂一切無明。
[] 論曰:縛有三種:一貪縛謂一切貪、二瞋縛謂一切瞋、三痴縛謂一切痴。(trīṇi vandhanāni /rāgo vandhanaṃ sarvaḥ dveṣo vandhanaṃ sarvaḥ moho vandhanaṃ sarvaḥ /)

[] 云何說此三名縛?
[] 何緣唯說此三為縛?(kasmād etad eva trayaṃ vandhanam uktaṃ bhagavatā /)

[] 偈曰:因受說三縛
[] 頌曰:縛三由三受 (vidvaśād vandhanatrayam //)

[] 釋曰:由隨屬三受,故說三縛。
[] 由隨三受,說縛有三。(trivedanāvaśārttīṇi vandhanāni /)

[] 何以故?於樂受,欲縛隨眠,由緣緣及由相應故。
[] 謂於樂受,貪縛隨增,所緣、相應俱隨增故。(sukhāyāṃ hi vedanāyāṃ rāgo 'nuśete ālambanasaṃprayogābhyām /)

[] 於苦受,瞋。
[] 於苦受,瞋。(duḥkhāyāṃ dveṣaḥ /)

[] 於不苦不樂受,無明隨眠。欲、瞋不爾。
[] 於捨受,痴,應知亦爾。雖於捨受,亦有貪、瞋,非如痴故。(aduḥkhāsukhāyāṃ moho na tathā rāgadveṣau /)

[] 復次,以自相續為境界,故定如此。
[] 約自相續樂等三受為縛所緣,作此定說。(svāsāṃtanikālambanato vā niyamaḥ /)

3.8 隨眠的分類
3.8.1 隨眠
[] 已分別縛。隨眠云何?頌曰:隨眠前已說

[] 論曰:隨眠有六、或七、或十、或九、十、八,如前已說。

3.9 隨煩惱論
3.9.1 總論
3.9.1.1 隨煩惱
[] 隨眠義於前已釋。
[] 隨眠既已說。(anuśayāḥ pūrvam evoktāḥ /)

[] 小分惑今當說。(upakleśāḥ vaktavyāḥ /)

[] 是大分惑,應說名煩惱,能染污心故,小分惑亦爾。
{[] 論曰:此諸煩惱亦名隨煩惱,以皆隨心為惱亂事故。}(tatra ye yāvat kleśā upakleśā api te /cittopakleśanāt /)

[] 何者為小分惑?偈曰:餘染污心法 說名為行陰 於煩惱小分 說彼非煩惱
[] 隨煩惱云何?頌曰:隨煩惱此餘 染心所行蘊 (ye 'py anye caitasāḥ kliṣṭāḥ saṃskāraskandhasaṃjñitāḥ /kleśebhyas te 'py upakleśās te tu na kleśasaṃjñitāḥ //)

[] 釋曰:有染污餘法異大煩惱,是行陰所攝,是心相應法,說名小分惑,非是大惑。
[] 復有,此餘異諸煩惱染污心所,行蘊所攝,隨煩惱起故,亦名隨煩惱,不名煩惱,非根本故。(ye 'py anye kleśebhyaḥ kliṣṭā dharmāḥ saṃskāraskandhasaṃgṛhītāś caitasikās ta upakleśās te)

[] 是彼於麤類中所說。
[] 應列彼相如難事中,後當略論。(punar ye kṣudravastuke paṭhitāḥ /)

3.9.2
[] 此中倒起,煩惱垢所攝,我今當說。
[] 纏,煩惱垢攝者,且應先辯。(iha tu paryasthānakleśamalasaṃgṛhītān eva nirdekṣyāmaḥ /)

[] 何法為倒起?
[] 纏相云何?(kāni punaḥ paryavasthānānīty āha /)

[] 煩惱亦名倒起,由經中說:「欲欲,倒起所變心。」
[] 論曰:根本煩惱亦名為纏,經說:「欲貪,纏為緣故。」(kleśā apīha paryavasthānaṃ kāmarāgaparyavasthānapratyayaduḥkham iti sūtre vacanāt /)

3.9.2.1 八纏說和十纏說
[] 於分別道理論說。偈曰:無羞及無慚 姤吝及掉起 憂悔疲弱睡 倒起惑有八 及忿覆
[] 然品類足說有八纏。頌曰:纏八無慚愧 嫉慳并悔眠 及掉舉惛沈 或十加忿覆 (prakaraṇaśāstre tu āhlīkyamanapatrāpyamīrṣyāmātsaryamuddhavaḥ /kaukṛtyaṃ styānamiddhaṃ ca paryavasthānam aṣṭadhā //)

[] 釋曰:若隨毗婆沙道理說,有十種倒起,八如前,并忿恨及覆藏為十。
[] 毗婆沙宗說纏有十,謂於前八更加忿、覆。(vaibhāṣikandhāyena punar daśa paryavasthānāny etāni cāṣṭau krodhabrakṣau ca)

3.9.2.2 纏的名義
[] 此中,無羞、無慚,於前已釋。
[] 無慚、無愧,如前已釋。(tatrāhlīkyānapatrāpye vyākhyāte /)

3.9.2.2.1
[] 於他圓德,心不安喜,名嫉姤。
[] 嫉謂於他諸興盛事,令心不喜。(parasaṃpattau cetaso vyāroṣa īrṣyā /)

3.9.2.2.2
[] 與法財施聰解相違,心執,名慳吝。
[] 慳謂財法巧施相違,令心吝著。(dharmāmiṣakauśalapradānavirodhī cittāgraho mātsaryam /)

[] 心散不靜,名掉起。(auddhatyaṃ cetaso 'vyupaśamaḥ /)

3.9.2.2.3
[] 憂悔、疲弱,於前已釋。
[] 悔即惡作,如前已辯。(kaukṛtyaṃ styānaṃ ca vyākkhyāte /)

3.9.2.2.4
[] 於持身無能,心細昧名睡。
[] 眠謂令心昧略為性,無有功力執持於身。(kāyasaṃdhāraṇāsamarthaś cittābhisaṃkṣepo middham /)

[] 安立彼必有染污,憂悔亦爾。
[] 悔、眠二纏唯取染污。(tat tu kliṣṭam eva paryavasthānam / kaukṛtyaṃ ca)

3.9.2.2.5 掉舉和惛沉
[] 掉舉、惛沈亦如前釋。

3.9.2.2.6 忿
[] 除瞋恚及逼惱,於眾生、非眾生,心逆名忿恨。
[] 除瞋及害,於情、非情,令心憤發,說名為忿。(vyāpādavirhisāvarjitaḥ sattvāsattvayor āghātaḥ krodhaḥ /)

3.9.2.2.7
[] 隱秘可訶,名覆藏。
[] 隱藏自罪,說名為覆。(avadyapracchādanaṃ brakṣaḥ /)

3.9.2.3 十纏和根本煩惱的關係
[] 是十種倒起惑。偈曰:欲生 無羞掉起吝
[] 頌曰:無慚慳掉舉 皆從貪所生 (eṣāṃ ca daśānāṃ paryavasthānānāṃ rāgotthā āhlīkyauddhatyamatsarāḥ /)

[] 釋曰:此三小分惑,是貪欲等流。
[] 於此所說十種纏中,無慚、慳、掉舉是貪等流。(ete traya upakleśā rāganiḥṣyandāḥ /)

3.9.2.4 有關覆的異說
[] 偈曰:於覆諍
[] 頌曰:覆諍 (brakse)

[] 釋曰:有餘師說:覆藏是愛欲等流。
[] 有說:覆是貪等流。(vivādaḥ tṛṣṇāniḥṣyanada ity eke /)

[] 有餘師說:是無明等流。
[] 有說:是無明等流。(avidyāniḥṣyanda ity apare /)

[] 有餘師說:是欲、痴等流。次第已知、未知。
[] 有說:是俱等流。有知、無知,如其次第。(ubhayor ity anye /yathā kramaṃ jñātājñātānām iti /)

3.9.3 煩惱六垢
[] 偈曰:痴生疲弱睡無慚
[] 頌曰:無愧眠惛沈 從無明所起 (avidyātaḥ styānamiddhānapatrapāḥ //)

[] 釋曰:此三小惑是無明等流。
[] 無愧、眠、惛沈是無明等流。(ete trayo 'vidyāniḥṣyandāḥ /)

[] 偈曰:憂悔從疑生
[] 頌曰:悔從疑 (kaukṛtyaṃ vicikitsātaḥ)

[] 釋曰:若人於義不了,故疑,必生憂悔心。
{[] 悔是疑等流。}

[] 偈曰:忿姤瞋恚流
[] 頌曰:嫉忿從瞋起 (krodherṣye pratighānvaye /)

[] 釋曰:此二小惑從瞋恚生。
[] 嫉、忿是瞋等流。(pratighasamutthe ity)

[] 如此十種,由大惑流,故說名小惑。(ete ca daśa kleśaniḥṣyandā upakleśāḥ)

[] 偈曰:復餘六惑垢
[] 餘煩惱垢其相云何?頌曰:煩惱垢六(anye ca ṣaṭkleśamalāḥ )

[] 釋曰:復有六種小惑,說名惑垢。

[] 謂偈曰:誑諂醉如前 不捨及結過 逼惱
[] 頌曰:惱害恨諂誑憍 (tadyathā māyā śāṭhyaṃ madas tathā //pradāśa upanāhaś ca vihiṃsā ceti)

3.9.3.1
[] 釋曰:此中,於他假偽名誑心。
[] 誑謂惑他。(tatra paravañcanā māyā /)

3.9.3.2
[] 邪曲名諂曲,此惑不能如實顯自意,作方便為避不分明信受,於前已釋。
[] 諂謂心曲,由此不能如實自顯,或矯非撥,或說方便,令解不明。(cittakauṭilyaṃ śāṭhyaṃ yena yathābhūtaṃ nāviṣkaroti vikṣipatya parisphuṭaṃ vā pratipadyate /)

3.9.3.3
[] 醉亦如前釋。
[] 憍前已釋。(madaḥ pūrvoktaḥ /)

3.9.3.4
[] 堅執有何類說名不捨?由此惑如實所教不受正教。
[] 論曰:惱謂堅執諸有罪事,由此不取如理諫悔。(sāvadyavastudṛḍhagrāhitā pradāśo yena nyāyasaṃjñaptiṃ na gṛhlāti /)

3.9.3.5
[] 數思忿心所緣事,名結過。
[] 恨謂於忿所緣事中,數數尋思,結怨不捨。(āghātavastuvahullīkāra upanāhaḥ /)

3.9.3.6
[] 損辱他意名逼惱,由此惑故,行打、罵等事,困苦於他。
[] 害謂於他能為逼迫,由此能行打、罵等事。(viheṭhnaṃ vihiṃsā yena prahārapāruṣyādibhiḥ parān viheṭhyate /)

3.9.3.7 六垢和根本煩惱的關係
[] 如是六種,從煩惱生穢污相粗名煩惱垢。

[] 此六種惑垢中。
[] 於此六種煩惱垢中。(eṣāṃ punaḥ ṣaṇṇāṃ kleśamalānāṃ)

[] 偈曰:從欲生 誑醉
[] 頌曰:誑憍從貪生 (rāgajau māyāmadau)

[] 釋曰:此二小惑,由自愛故欺誑,及不計他故,是欲等流垢。
[] 誑、憍是貪等流。

[] 偈曰:瞋恚生 結過及逼惱
[] 頌曰:害恨從瞋起 (pratighaje upanāhavihiṃsane //)

[] 釋曰:此二小惑,於他損心所生故,故是瞋恚等流垢。
[] 害、恨是瞋等流。

[] 偈曰:從見取不捨 從見諂曲生
[] 頌曰:惱從見取起 諂從諸見生 (dṛṣṭacyāmarśāt pradāśastu śāṭhyaṃ dṛṣṭisamutthitam /)

[] 釋曰:若人於戒執取起見取,此人有二僻執,如理教捨,由此二見,不能捨此僻執故,是二見等流垢。
[] 惱是見取等流,諂是諸見等流。

[] 如偈言:「何法名邪曲?謂邪見等見。」是故,諂曲是諸見等流垢。
[] 如言:「何曲?謂諸惡見。」故諂定是諸見等流。("kiṃ kuṭilaṃ pāpikā dṛṣṭir iti" gāthāvacanād yujyate /śāṭhyaṃ dṛṣṭiniḥṣyandaḥ /)

3.9.3.8 隨煩惱
3.10 特別是隨煩惱的諸門分別
3.10.1 見修所斷門
[] 此垢并纏從煩惱起,是故皆立隨煩惱名。

[] 於中何惑何道所滅?前所說十倒起惑。偈曰:此中無羞慚 疲弱睡掉起 有二
[] 此垢及纏為何所斷?頌曰:纏無所慚愧眠 惛掉見修斷 (ka eṣāṃ kiṃ prahātavyaḥ /yāni tāvat daśa paryavasthānānānyuktāni tatrāhlīkyānapatrāpy asty ānamiddhoddhavā dvidhā //)

3.10.1.1 無慚等
[] 釋曰:是五法有二取,或見諦所滅,或修道所滅,與二部惑相應故。
[] 論曰:且十纏中,無慚等五通見、修斷,由此通與二部煩惱相應起故。(ete pañca dharmā dvividhā darśanabhāvanāprahātavyā ubhayaprakārakleśasaṃprayogāt /)

[] 此惑隨與見諦所滅相應,即由見此諦滅。
[] 隨與見此諦所斷相應,即說名為見此諦所斷。(yaś ca yaddarśanaheyasaṃprayuktaḥ sa taddarśanaprahātavyaḥ /)

3.10.1.2 餘纏和一切垢
[] 偈曰:餘修滅
[] 頌曰:餘 (tadanye bhāvanāheyāḥ)

[] 釋曰:餘倒起惑異此五,必定修道所滅,謂嫉姤、慳吝、憂悔、忿恨、覆藏。
[] 餘嫉、慳、悔、忿、覆。(tebhyo 'nye paryavasthānasaṃgṛhītā upakleśā bhāvanāheyā eva / irṣyāmātsaryakaukṛtyakrodhabrakṣāḥ svatantrāś ca /)

3.10.1.3 自在起
[] 偈曰:及自在惑垢
[] 頌曰:及煩惱垢 自在故唯修 (svatantrāś ca)

[] 釋曰:此五小分惑,唯與無明相應故,如嫉姤等五小分惑,修道所滅,自在惑垢亦爾。
[] 并垢自在起故,唯修所斷,唯與修斷他力無明共相應故,名自在起。(ete pañcopakleśā adhimātrasaṃprayogitvāt /yathaite īrṣyādayaḥ pañcopakleśā bhāvanāheyāḥ svatantrāś ca tathā malāḥ /)

[] 是六種惑垢,由自在故,修道所滅,如前所說。(ṣaṭkleśamalās tathaiva /ete punar yathoktā )

3.10.2 三性門
3.10.2.1 欲界繫者
[] 一切小惑。偈曰:於欲惡
[] 此隨煩惱誰通?所何性?頌曰:欲 (upakleśāḥ kāme 'śubhāḥ)

[] 釋曰:若在欲界,皆悉是惡。
[] 所餘一切皆唯不善。(kāmadhātāv akuśalāḥ /)

[] 偈曰:三二
[] 頌曰:三二餘惡 (atrāpi trayo dvidhā)

[] 釋曰:疲弱、掉起、睡,或惡、或無記。
[] 論曰:欲界所繫眠、惛、掉三皆通不善、無記二性。(styānauddhatyamiddhāny akuśalāvyākṛtāni /)

3.10.2.2 上界繫者
[] 偈曰:上界彼無記
[] 頌曰:上界皆無記 (pareṇāvyākṛtās tataḥ //)

[] 釋曰:從欲界上,隨所有小分惑,皆是無記。
[] 上二界中,隨應所有一切,唯是無記性攝。(kāmadhātor urdhvam avyākṛtāḥ upakleśā yathāsaṃbhavam /)

3.10.3 三界繫門
[] 於中幾惑於何界有?應知偈曰:誑諂從欲界 初定
[] 此隨煩惱誰何界繫?頌曰:諂誑欲初定 (kati punareṣāṃ kutastyā veditavyāḥ /māyā śāṭhyaṃ ca kāmādyadhyānayoḥ)

3.10.3.1 諂誑
[] 釋曰:此二惑於欲界及初定有。
[] 論曰:諂誑唯在欲界、初定。

[] 云何知於梵處有欺誑?偈曰:梵誑故
[] 寧知梵世有諂誑耶?(kathaṃ brahmaloke māyāḥ /brahmavañcanāt /)

[] 釋曰:於色界大梵王,由不如顯示自體故,欺誑淨命阿輸實。
[] 寧知梵世有諂誑耶?以大梵王匿己情事,現相誑惑馬勝苾芻。(sa hi tatra mahābrahmā vitathātmasaṃdarśanatayā āyuṣmantam aśvajitaṃ vañcayituṃ pravṛttaḥ /)

[] 於前已說諂曲,由義相應今更說,於中亦說有諂曲,由相應至故。
[] 此二於前雖已分別義相應故,今復重辯。(uktam api śāṭhyaṃ prasaṅgāgataṃ punar evoktam/)

3.10.3.2 惛、掉、憍
[] 偈曰:疲掉醉三界
[] 頌曰:三三界 (styānauddhatyamadā dhātutraye)

[] 釋曰:此三小惑於三界皆有。
[] 惛、掉、憍三通在三界。(ete trayas traidhātukāḥ /)

3.10.3.3 餘的十一隨煩惱
[] 偈曰:餘惑唯欲界
[] 頌曰:餘欲 (anye kāmadhātujāḥ //)

[] 釋曰:於十六中,除五惑,所餘十一小惑,但行於欲界。
[] 所餘一切皆唯在欲,謂十六中五如前辯,所餘十一唯欲界繫。(ṣoḍaśabhyaḥ pañcāpanīyānya ekādaśopakleśāḥ kāmāvacarā eva /)

3.11 根本煩惱及隨煩惱的六識相應分別
3.11.1 六識相應門
3.11.2 意地起之惑
[] 說惑及小惑已。
[] 已辯隨眠及隨煩惱。(uktā kleśāḥ upakleśāś ca /)

[] 於中幾惑依意識地起?幾惑依六識地起?若略說。偈曰:見滅及慢睡 依意識地生
[] 於中有幾唯在意地?有幾通依六識地起?頌曰:見所斷慢眠 (athaiṣām anuśayānāṃ kati manobhūmikāḥ kati ṣaḍvijñānakāyikāḥ /saṃkṣepataḥ samānasiddhā dṛggheyā manovijñānabhūmikāḥ /)

[] 釋曰:一切見諦所滅惑,皆依意地起,慢、睡亦爾,若此二,修道所滅。
[] 論曰:略說應知:諸見所斷及修所斷一切慢、眠。(darśanaprahātavyāḥ sarve manobhūmikāḥ saha mānasiddhābhyāṃ bhāvanāheyābhyām api /)

[] 何以故?此具起於心地。(te hi sakale manobhūmike /)

[] 偈曰:自在小分惑
[] 頌曰:自在隨煩惱 皆唯意地起 (upakleśāḥ svatantrāś ca)

[] 釋曰:隨有小分惑自在起,若是修道所滅,應知亦依心地起。
[] 隨煩惱中自在起者,如是一切皆依意識。(ye ca kecid upakleśāḥ svatantrās te bhāvanāheyā api santo manobhūmikā eva draṣṭavyāḥ /)

[] 依五識身,無容起故。

3.11.3 六識起之惑
[] 偈曰:餘依六識 起
[] 頌曰:餘通依六識 (ṣaḍvijñānāśrayāḥ pare //)

[] 釋曰:所餘大惑及小惑,應知依六識地起。
[] 所餘一切,通依六識。(anye kleśopakleśāḥ ṣaḍvijñānabhūmikāḥ veditavyāḥ /)

[] 何者為餘修道所滅?欲、瞋、無明,及餘小分惑與欲等相應。
[] 謂修所斷貪、瞋、無明,及彼相應諸隨煩惱。(ke punar anye /bhāvanāprahātavyā rāgapratighāvidyā upakleśāś ca tatsaṃprayuktāḥ /)

[] 又無羞、無慚、疲弱、掉起,及餘於惑大地所說。
[] 即無慚愧、惛、掉,及餘大煩惱地法所攝隨煩惱,依六識身皆容起故。(āhlīkyānapatrāpyastyānauddhatyāni /ye ca kleśamahābhūmikeṣūktāḥ /)

3.12 根本煩惱及隨煩惱的五受根相應分別
3.12.1 根本煩惱的受相應門
3.12.2 欲界繫煩惱的受相應
3.12.2.1
[] 是前所說樂受等五根,於中與何根有何惑?及小惑相應?
[] 如先所辯樂等五受根,今此所明煩惱、隨煩惱,何煩惱等何根相應?(yānīmāni sukhādīni pañcendriyāṇi eṣāṃ katamenendriyeṇa katamaḥ kleśa upakleśo vā saṃprayuktaḥ /)

[] 於此先應辯諸煩惱。

[] 偈曰:欲與喜樂應
[] 頌曰:欲界諸煩惱 貪喜樂相應 (sukhabhyāṃ saṃprayukto)

[] 釋曰:如理應知:欲與樂、喜二根相應。
[] 論曰:欲界所繫諸煩惱中,貪、喜、樂相應,以歡行轉,遍六識故。(hi rāgaḥ sukhasaumanasyābhyāṃ rāgaḥ saṃprayuktaḥ /)

3.12.2.2
[] 偈曰:瞋與憂苦應
[] 頌曰:瞋憂苦痴遍 (dveṣo viparyayāt /)

[] 釋曰:瞋與苦、憂二根相應。何以故?此二惑由歡喜、憂惱相起故,由六識為地故。
[] 瞋,憂、苦相應,以戚行轉,遍六識故。(duḥkhābhyām ity arthaḥ /duḥkhena daurmanasyena ca /harṣadainyākāravartitvāt ṣaḍvijñānabhūmikatvāc ca rāgadveṣayoḥ /)

3.12.2.3 無明
[] 偈曰:無明一切應 (mohaḥ sarvaiḥ avidyāyāḥ)

[] 釋曰:無明與一切惑相應故,是故與五根相應。
[] 無明遍與前四相應,歡、戚行轉,遍六識故。(sarvakleśasaṃprayogitvāt pañcabhir apīndriyaiḥ saṃprayogaḥ /)

3.12.2.4 邪見
[] 偈曰:邪見憂喜應
[] 頌曰:邪見憂及喜 (asaddṛṣṭir manoduḥkhasukhena tu //)

[] 釋曰:邪見依心地起故,是故與憂、喜相應,如次第於有福行、無福行人。
[] 邪見通與憂、喜相應,歡、戚行轉,唯意地故。何緣邪見歡、戚行轉?如次先造罪、福業故。(manoduḥkhaṃ daurmanasyaṃ manaḥsukhaṃ saumanasyaṃ ca /tābhyaṃ mithyādṛṣṭiḥ saṃprayuktā puṇyakarmaṇāṃ pāpakarmaṇāṃ ca yathākramam /)

3.12.2.5
[] 偈曰:疑憂應
[] 頌曰:疑憂 (daurmanasyena kāṅkṣā)

[] 釋曰:若人有疑心,求得決知,是故由疑生憂。
[] 疑、憂相應,以戚行轉,唯意地,懷猶豫者求決定知,心愁戚故。(saṃśayito hi niścayenārthī durmanāyate /)

3.12.2.6 其餘的四見和慢
[] 偈曰:餘惑與喜應
[] 頌曰:餘五喜 (anye saumanasyena)

[] 釋曰:所餘諸惑與喜相應,何者為餘?謂四見、慢,由歡喜相故。
[] 餘,四見、慢與喜相應,以歡行轉,唯意地故。(anye 'nuśayāḥ saumanasyenaiva saṃprayuktāḥ /ke punar anye /catasro dṛṣṭyo mānaś ca /harṣākāravartitvāt /)

[] 如此分判已,諸惑與何界相應?(kiṃ pratisaṃyuktā ime 'nuśayā nirdiṣṭāḥ /)

[] 偈曰:欲生 (āha / kāmajāḥ/)

[] 釋曰:於欲界生諸惑,應如此判。

3.12.2.7 特別是捨的受相應
[] 說決定相應惑已,通相應今當說。
[] 已約別相說受相應,就通相說受相應者。(evaṃ pratiniyataṃ saṃprayogam uktvā sāmānyenāha)

[] 偈曰:一切與捨應
[] 頌曰:一切捨相應 (sarve 'ṣyupekṣayā)

[] 釋曰:一切隨眠惑與捨根相應,相續斷時,彼說諸惑必定依捨受起。
[] 一切皆與捨受相應,以諸隨眠相續斷位,勢力衰歇,必住捨受。(sarve 'py ete 'nuśayā upekṣendriyeṇa saṃprayuktāḥ /pravāhacchedakāle kila kleśānām avaśyam upekṣā saṃtiṣṭhate /)

3.12.3 上地煩惱的受相應
[] 若爾,上地惑云何判?
[] 欲界既爾,上地云何?(adhobhūmikāḥ katham ity āha)


[] 偈曰:隨自自如地 上地惑相應
[] 頌曰:一切捨相應 土地皆隨應 遍自識諸受 (svaiḥ svair yathābhumyūrdhvabhūmikāḥ //)

[] 釋曰:上地諸惑與自受根相應,若於彼地,隨根量多少,如於彼地。
[] 皆隨所應,遍與自地、自識俱起諸受相應。(svaiḥ svair indriyair urdhvabhūmikā anuśayāḥ saṃprayujyante /yasyāṃ bhūmau yāvantīndriyāṇi /)

[] 若惑依四識地起,如理應知,與四識地受相應。
[] 謂若地中,具有四識,彼一一識所起煩惱,各遍自識、諸受相應。(tatrāpi cāturvijñānakāyikāś cāturvijñānakāyikair manobhūmikā manobhūmikair eva yathāsaṃbhavam /)

[] 若諸地中,唯有意識,即彼意識所起煩惱,遍與意識識、受相應。

[] 上諸地中,識、受多少如前已辯,故不別說。

3.12.4 隨煩惱的受相應門
[] 說隨眠惑與根相應已,小惑相應,今當說。
[] 已辯煩惱、諸受相應,今次復應辯隨煩惱。(uktaḥ kleśānām indriyasaṃprayogaḥ / upakleśānāṃ punaḥ)

[] 偈曰:憂根應憂悔 嫉姤忿逼惱 結過不捨耶
[] 頌曰:諸隨煩惱中 嫉悔忿及惱 害恨憂俱起 (daurmanasyena kaukṛtyamīrṣyā krodho vihiṃsanam /upanāhaṃ pradāśaś ca saṃprayuktānīti vartate /)

3.12.4.1 嫉等六惑
[] 釋曰:如此等惑與憂根相應,緣憂、惱相起故,依意地起故。
[] 論曰:隨煩惱中,嫉等六種一切皆與憂根相應,以戚行轉,唯意地故。(dainyākāravartitvād eṣāṃ manobhūmikatvāc ca /)

3.12.4.2
[] 偈曰:慳吝翻此義
[] 頌曰:慳喜受相應 (mātsaryaṃ tu viparyayāt //)

[] 釋曰:此惑與喜根相應,由是貪愛等類故,緣歡喜相生故。
[] 慳喜相應,以歡行轉,唯意地故,歡行轉者,慳相與貪極相似故。(saumanasyenety arthaḥ /lobhānvayatvena harṣākāravartitvāt /)

3.12.4.3 諂誑眠覆
[] 偈曰:欺誑及諂曲 覆藏睡三種
[] 頌曰:諂誑及眠覆 通憂喜俱起 (māyā śāṭhacyamathī brakṣo middhaṃ cobhayathā)

[] 釋曰:此四惑與喜、憂二根相應。
[] 諂、誑、眠、覆,憂、喜相應。(saumanasya daurmanasyābhyāṃ saṃprayujyante /)

[] 何以故?有時心歡喜欺誑他,有時憂惱心,乃至睡亦爾。
[] 歡、戚行轉,唯意地故,歡戚行者,謂或有時以歡喜心而行諂等,或時有以憂戚心行。(kadācid dhi sumanāḥ paraṃ vañcayate /kadācid durmanāḥ /evaṃ yāvat svap iti /)

3.12.4.4
[] 偈曰:醉喜樂
[] 頌曰:憍喜樂 (madaḥ /sukhābhyām)

[] 釋曰:若醉在第三定,與樂根相應,若在下地與喜根相應,若在上地與捨根相應。
[] 憍,喜、樂相應,歡行唯意故,在第三靜慮與樂相應,若在下諸地與喜相應,此上所說諸隨煩惱一切皆與捨受相應。(tṛtīye dhyāne sukhenādhastāt saumanasyena ūrdhvam upekṣayā /)

3.12.4.5 皆與和捨相應
[] 何以故?偈曰:捨遍
[] 頌曰:皆捨 (yasmāt sarvagopekṣā)

[] 釋曰:一切小分惑與捨受相應。
[] 相續斷時,皆住捨故,有通行在唯捨地故。(atas tayā sarve 'nuśayāḥ saṃprayujyante /)

[] 何以故?捨根無遮處,譬如無明。
[] 捨於一切相應無遮,譬如無明遍相應故。(na hi tasyāḥ kvacit pratipedho yathā 'vidyāyāḥ /)

3.12.4.6 無慚愧惛掉等四
[] 偈曰:餘四五根應
[] 頌曰:餘四遍相應 (cātvāryanyāni pañcabhiḥ //)

[] 釋曰:無羞、無慚、疲弱、掉起,此四惑與五根相應,屬惡大地故,屬惑大地故。
[] 餘無慚愧、惛沈、掉舉四皆遍與五受相應,前二是大不喜地法攝故,後二是大煩惱地法攝故。(āhlīvayamanapatrāpyaṃ styānamauddhatyaṃ caitāni catvāri paryavasthānāni pañcabhir indriyaiḥ saṃprayujyante /akuśalamahābhūmikatvāt kleśamahābhūmikatvāc ca /)

3.13 五蓋
3.13.1 五蓋
[] 所說煩惱、隨煩惱中,有依異門佛說為蓋,今次應辯蓋相云何?

[] 經中所說五蓋,謂貪欲、瞋恚、睡弱、掉悔、疑。
[] 論曰:佛於經中說蓋有五:一欲貪蓋、二瞋恚蓋、三惛眠蓋、四掉悔蓋、五疑蓋。(yāni sūtre pañca nivaraṇāni uktani kāmacchando vyāpādaḥ styānam iddham auddhatyakaukṛtyaṃ vicikitsā ca/)

3.13.1.1 五蓋唯欲界有
[] 於此中,為並取三界所攝睡弱、掉悔、疑?為但取欲界所攝?
[] 此中,所說惛掉及疑,為如欲貪、瞋恚、眠、悔唯在欲界?通三界耶?(tatra kiṃ traidhātukyaḥ styānauddhatyavicikitsā gṛhyante /atha kāmapratisaṃyuktā eva /)

[] 「是無雜圓滿惡聚是五蓋」。由經中說,彼一向惡故。
[] 應知此三亦唯在欲,以契經說:「如是五種純是圓滿、不善聚故。」色、無色界無有不善,然此五種純不善故。("devalo 'yaṃ paripūrṇo 'kuśalarāśir yaduta pañcanivaraṇānī"ty ekāntākuśalatvavacanāt sūtre /)

[] 偈曰:欲界中五蓋
[] 頌曰:蓋五唯在欲 (kāme nivaraṇāni nānyatra dhātau /)

[] 釋曰:於餘界,不立五蓋故。唯欲界中,有五蓋。
[] 唯在欲界,非色、無色。

3.13.1.2 特別是惛眠蓋和掉悔蓋
[] 復有何因,立睡弱二小惑為一蓋?合掉悔亦爾?
[] 何故惛眠,掉悔二蓋,各有二體,合立一耶?(kiṃ punaḥ kāraṇaṃ dve styānamiddhe ekaṃ nivaraṇam uktaṃ dve cauddhatyakaukṛtye ekam /)

[] 偈曰:一對治食事 合二一
[] 頌曰:食治用同故 雖二立一蓋 (ekavipakṣāhārakṛtyataḥ /dvacyekatā dvayor ekatā)

[] 釋曰:此二雙同一對治故,同食故,同一事故,故合為一。
[] 食、治、用同,故合立一。(dvacyekatā /vipakṣaḥ pratipakṣo 'nāhāra ity eko 'rthaḥ /)

[] 食謂所食,亦名資糧;治謂能治,亦名非食;用謂事用,亦名功能。

[] 經中說:睡弱一食、一非食。
[] 由此,經中作如是說:惛眠雖二,食、非食同。(styānamiddhayor ekāhāraḥ sūtre 'nāhāraś ca /)

3.13.1.3 惛眠蓋的食與非食
[] 何法是睡弱蓋食?有五種法:謂倦、不安、頻申、不節食、心沈下。
[] 何等名為惛眠蓋食?謂五種法:一[-+]瞢、二不樂、三頻申、四食不平性、五心昧劣性。(kaḥ styānamiddhanivaraṇasyāhāraḥ /pañca dharmāḥ /tandra aratir vijṛmbhikā bhakte 'samatā cetaso līnatvam iti /)


[] 何法非睡弱蓋食?謂光明想。
[] 何等名為此蓋非食?謂光明想。(atha styānamiddhanivaraṇasyānāhāraḥ ālokasaṃjñeti /)

[] 彼事亦一,謂此二小惑能令心沈下。
[] 如是二種事用亦同,謂俱能令心性沈昧。(kṛtyam anayor apy ekam /ubhe api hy ete cittaṃ layaṃ codayataḥ /)

3.13.1.4 掉悔蓋的食、非食
[] 掉、悔二小惑,亦說同一食、同一非食。
[] 掉悔雖二,食、非食同。(auddhatyakaukṛtyayor apy eka āhāra uktaḥ eko nāhāraḥ /)

[] 何法是掉悔蓋食?有四法:親屬覺、國土覺、不死覺、數憶昔所更事,謂遊戲、安樂、給侍。
[] 何等名為掉悔蓋食?謂四種法:一親里尋、二國土尋、三不死尋、四隨念昔種種所更,戲笑、歡娛、承奉等事。(kaś cauddhatyakaukṛtyanivaraṇasyāhāraḥ /catvāro dharmāḥ /jñātivitarko janapadavitarko 'maravitarkaḥ paurāṇasya ca hasitakriḍitaramitaparibhāvitasyānusmartā bhavatīti/)

[] 何法非掉悔蓋食?謂奢摩他。
[] 何等名為此蓋非食?謂奢摩他。(kaś cauddhatyakaukṛtyanivaraṇasyāhāraḥ /śamatha iti /)

[] 此二亦同一事,何以故?此二同能令心不寂靜。
[] 如是二種,事、用亦同,謂俱能令心不寂靜。(kṛtyam apy anayor ekam /ubhe api hy ete cittam avyupaśāntavartayataḥ /)

[] 是故同一對治、食、事,故合二立一蓋。
[] 由此說食、治、用同,故惛眠,掉悔二合為一。(ata ekavipakṣāhārakṛtyatvāt dvayor apy ekatvam uktam /)

3.13.2 蓋唯五的理由
[] 若一切惑皆是蓋,云何唯說五為蓋?
[] 諸煩惱等皆有蓋義,何故如來唯說此五?(yadi sarvakleśā nivaraṇaṃ kasmāt pañcaivoktāni/)

[] 偈曰:能破法聚起 疑故
[] 頌曰:障蘊故唯五 (pañcatā skandhavidhātavicikitsanāt //)

[] 唯此於五蘊,能為勝障故。

[] 釋曰:由貪欲、瞋恚蓋,戒法聚破壞。
[] 謂貪、恚蓋能障戒蘊。(kāmacchandavyāpādābhyāṃ śīlaskandhavidhātaḥ /)

[] 由睡弱蓋,慧法聚破壞。
[] 惛沈、睡眠能障慧蘊。(styānamiddhena prajñāskandhasya)

[] 由掉、悔蓋,定法聚破壞。
[] 掉舉、惡作能障定蘊。(auddhatyakaukṛtyena samādhiskandhasya)

[] 若定慧無則,於四諦起疑惑心故,解脫、解脫知見破壞。
[] 定慧無故,於四諦疑,疑故能令乃至解脫、解脫智見皆不得起。(samādhiprajñayor abhāve satyeṣu vicikitsako bhavatīty)

[] 由此義故,說五為蓋。
[] 故唯此五,建立為蓋。(ataḥ pañcoktāni /)

3.13.2.1 論主難有部
[] 於此執中,與定法聚相違,掉、悔蓋應在慧障前。
[] 若作如是解釋經意,掉、悔理應惛、眠前說,以必依定,方有慧生,定障亦應先慧障故。(etasyāṃ tu kalpanāyāṃ samādhiskandhavirodhina auddhatyakaukṛtyanivaraṇasya pūrva grahaṇaṃ prapnoti /)

3.13.2.2 異師第一說
[] 是故,餘師說:如其次第能破定聚及慧聚。
[] 依如是理,有餘師言:此五蓋中,惛、眠、掉、悔如次能障定蘊、慧蘊。(ato yathāsaṃkhyam etābhyāṃ samādhiprajñāskandhopaghāta ity apare /)

[] 何以故?經中說:若人修行定觀,怖畏睡、弱。
[] 由此,契經作如是說:修等持者怖畏惛眠。(samādhiprayuktasya hi styānamiddhād bhayam/)

[] 若人修行簡擇法,怖畏掉、悔。
[] 修擇法者怖畏掉、悔。(dharmapravicayaprayuktasyauddhatyakaukṛtyād iti /)

3.13.2.3 異師的蓋的五因別說
[] 有餘師釋:蓋義有異,云何釋?
[] 有餘別說:唯立五因,彼說云何?(anye tv anyathā varṇayanti /kathaṃ varṇayanti /)

[] 若人在六識行位,於可愛、可憎相塵中,由執相故。
[] 謂在行位,先於色等種種境中,取可愛、憎二種相故。(cāragatasya priyāpriyarupeṣu viṣayeṣu nimittagrāhād)

[] 若在住位,是貪欲、瞋恚,以彼為先因,故起障初正欲入定相心。
[] 後在住位,由先為因,便起欲貪、瞋恚二蓋,此二能障將入定心。(vihāragatasya tatpūrvakau kāmacchandavyāpādau samādhipraveśasyād ito 'ntarāyaṃ kurutaḥ /)

[] 次若已入定,不如理修奢摩他、毗缽舍那,故起睡弱、掉悔、疑,如次第障奢摩他、毗缽舍那。
[] 由此後時,正入定位,於止及觀不能正習,由此便起惛眠、掉悔,如其次第障奢摩他、毗缽舍那,令不得起。(tataḥ samādhipraviṣṭasyāprayogeṇa śamathavipaśyanā sevanāt styānamiddhamauddhatyakaukṛtyaṃ vicikitsā ca yathākramaṃ śamathavipaśyanayor antarāyaṃ kurutaḥ /)

[] 故解脫、解脫知見不得成。
[] 由此於後出定位中,思擇法時,疑復為障。(vyutthitasyāpi dharmanidhyānakāle vicikitsāntarāyaṃ karoti /)

[] 是故說五為蓋。
[] 故建立蓋唯有此五。(ataḥ pañca nivaraṇāny uktāni /)

4 煩惱的斷滅
4.1 煩惱的滅和斷惑的四因
4.1.1 煩惱的斷滅
[] 今應思此義。
[] 今應思擇。(idaṃ vicāryate /)

[] 是遍行不同分界惑、見滅道所滅,緣有流法為境諸惑,是時若觀察彼境,是時彼不滅;是彼滅時,彼境不可觀察。
[] 他界遍行及見滅道斷有漏緣諸惑,於彼斷位,不知彼所緣;知彼所緣時,而彼不斷。 (visabhāgadhātusarvatragāṇāṃ nirodhamārgadarśanaprahātavyānāṃ ca sāsravālambanānāṃ yadālambanaṃ parijñāyate tadā na prahīyante / yadā prahīyante tadālambanaṃ na parijñāyate iti)

[] 由此義彼云何可滅?非必定唯由了別境界,諸惑得滅。
[] 如是諸惑斷由何因?非要遍知所緣故,斷。(katham eṣāṃ prahāṇam / nāvaśyam ālambanaparijñānāt kleśānāṃ kṣayo bhavati /)

4.1.1.1 斷惑的四因
4.1.2 見惑的斷蓋
4.1.2.1 所緣的遍知
[] 何為?由四種因諸惑得滅。何者為四?
[] 若爾,斷惑總由幾因?由四種因,何等為四?(kim tarhi /caturbhiḥ prakāraiḥ / katamaiś caturbhiḥ / darśanaheyānāṃ tāvat)

[] 若約見諦所滅惑,由三因。
[] 論曰:且見所斷惑斷,由前三因。(darśanaheyānāṃ tāvat)

[] 偈曰:由了別彼境 能緣境滅故 境界惑滅故
[] 頌曰:遍知所緣故 斷彼能緣故 斷彼所緣故 (ālambanaparijñānāt tadālambanasaṃkṣayāt / ālambanagrahāṇāc ca)

[] 釋曰:此中,由了別彼境者,謂見苦、集所滅惑,能緣自他起,及緣無流法為境。
[] 一由遍知所緣故斷,謂見苦、集斷自界緣,及見滅道斷無漏緣。(tatrālambanaparijñānād duḥkhasamudayadarśanaheyānāṃ svabhūmy ālambanānām anāsravālambanānāṃ ca /)

4.1.2.2 能緣的斷
[] 能緣境滅故者,謂遍行不同分界惑。何以故?遍行同分界惑是彼境,若所緣為境惑滅,能緣亦同滅。
[] 二由斷彼能緣故斷,謂見苦、集斷他界緣,以自界緣能緣於彼,能緣若斷,彼隨斷故。(tadālambanasaṃkṣayād visabhāgadhātusarvatragāṇām / tadālambanā hi sabhāgadhātusarvatragāḥ /teṣu prahīṇeṣu te 'pi prahīṇā bhavanti /)

4.1.2.3 所緣的斷
[] 境界惑滅故彼滅者,謂見滅道所滅惑,緣有流境起。何以故?緣無流境起惑,是彼境界,此惑若滅,彼亦同滅。
[] 三由斷彼所緣故斷,謂見滅道斷有漏緣,以無漏緣能為彼境所緣,若斷,彼隨斷故。(ālambanaprahāṇān nirodhamārgaheyānāṃ sāsravālambanānām /te hy anāsravālambanās teṣām ālambanam /atas teṣu prahīṇeṣu te 'pi prahīṇā bhavanti /)

4.1.3 修惑的斷
[] 修道所滅惑,云何得滅?
[] 若修所斷惑斷,由後一因,謂但由第四對治起故,斷。(bhāvanāheyānāṃ punaḥ)

[] 偈曰:對治起故盡
[] 頌曰:對治起故斷 (pratipakṣodayāt kṣayaḥ //)

[] 釋曰:此惑品若是對治道起,此惑即滅。
[] 以若此品對治道生,則此品中諸惑頓斷。(yasya hi kleśaprakārasya pratipakṣo mārga utpadyate sa prahīyate /)

[] 何惑是所對治?何道是能對治?最上上品惑是所對治,最下下品道是能對治。
[] 何品諸惑?誰為對治?謂上上品所有諸惑,下下品道能為對治;至下下品所有諸惑,上上品道能為對治。(kasya punaḥ kaḥ pratipakṣaḥ /adhimātrādhimātrasya mṛdumṛdur iti)

[] 此義後當廣說。
[] 如是義門後當廣辯。(vistāreṇa paścāt pravedayiṣyāmaḥ /)

4.2 四種對治
[] 此對治有幾種?偈曰:滅持能遠離 厭惡對治四 說次異
[] 所言對治,總有幾種?頌曰:對治有四種 謂斷持遠厭 (kati vidhaś ca pratipakṣa ity āha prahāṇādhārabhūtatvadūṣaṇāruyaś caturvidhaḥ /pratipakṣaḥ)

4.2.1(一)斷對治
[] 釋曰:一滅對治,謂無間道。
[] 論曰:諸對治門總有四種:一斷對治,謂無間道。(prahāṇapratipakṣaḥ ānantaryamārgaḥ /)

4.2.2(二)持對治
[] 二持對治,謂次此後道,由此道,能持前道所得滅。
[] 二持對治,謂此後道,由彼,能持此斷得故。(ādhārapratipakṣas tasmāt pareṇāryo mārgo yena tatprāpitaṃ prahāṇam ādhāryate /)

4.2.3(三)遠對治
[] 三遠離對治,謂解脫道後所有諸道,能令已斷滅惑至得,遠相離故。
[] 三遠分對治,謂解脫道後所有道,由彼道,能令此所斷惑得,更遠故。
(dūrībhāvapratipakṣo vimuktimārgāt pareṇa yo mārgaś chinnaprāptidūrīkaraṇāt /)

4.2.3.1 異說
[] 有餘師說:此即是解脫,此道能令惑至得最遠相離。
[] 有餘師說:亦解脫道,以解脫道,如彼能令此所斷惑得更遠故。(vimuktimārgo 'pīty apare /so 'pi hi tāṃ prāpti dūrīkaroti /)

4.2.4(四)厭患對治
[] 四厭惡對治,謂由此道觀察諸界所有過患,於中起厭離心。
[] 四厭患對治,謂若有道見此界過失,深生厭患。(vidūṣaṇāpratipakṣo yena mārgeṇa taṃ dhātum doṣatādarśanād vidūṣayati /)

4.2.5 論主整理四種對治的次第
[] 復次,四對治應如此次第。
[] 然此對治若欲善說,理實應為如是次第。(api tv eṣām iyamātupūrvīṃ sādhvī bhavet /)

[] 一厭惡對治,謂緣苦、集所修方便道。
[] 一厭患對治,謂緣苦、集起加行道。(vidūṣaṇāpratipakṣo duḥkhasamudayālambanaḥ prayogamārgaḥ /)

[] 二滅對治,即是前無間道。
[] 二斷對治,謂緣一切起無間道。(prahāṇapratipakṣaḥ sarva ānantaryamārgaḥ /)

[] 三持對治,即是解脫道。
[] 三持對治,謂緣一切起解脫道。(ādharapratipakṣo vimuktimārgaḥ /)

[] 四遠離對治,謂勝德道。
[] 四遠分對治,謂緣一切起勝進道。(dūrībhāvapratipakṣo viśeṣamārga iti /)

4.3 斷惑處
[] 若惑正滅,何處可滅?
[] 諸惑永斷,為定從何?(prahīyamāṇaḥ kleśaḥ kutaḥ prahātavyaḥ /)

[] 偈曰:應除 惑於自境界
[] 頌曰:應知從所緣 可令諸惑斷 (prahātavyaḥ kleśa ālambanāt mataḥ //-/)

[] 釋曰:何以故?諸惑若正滅,不可令與相續相離相應,處不可知故,可令與境界相離。
[] 論曰:應知諸惑得永斷時,不可令其離相應法,但可令彼遠離所緣。(na hi saṃprayogāt kleśo vivecayituṃ śakyate ālambanāc ca śakyate /)

[] 由此惑不能更緣境生。
[] 令於所緣不復生故。(yasmān na punas tadālambanotpadyate /)

4.3.1 論主難
[] 若爾,未來煩惱可令與境相離。
[] 斷未來惑,理且可然,容令於境不復生故。(anāgatas tāvac chakyetālambanād vivecayitum/)

[] 若已過去,云何可令與境相離?
[] 過去諸惑,云何說斷?(atītas tu katham /)

[] 若汝言:由了別境界,此惑可令相離。
[] 若謂頌說:「從所緣」言,意顯遍知所緣,故斷。(athālambanaparijñānāt prahātavya ity ayam asyārthaḥ /)

[] 此義不必可定。
[] 此亦非理。不決定故。(eṣo 'pi naikāntaḥ /)

4.3.2 論主自釋
[] 是故應說此義:有幾量應說此惑已滅?
[] 由此應說煩惱等斷,定何所從?(tasmād vaktavyam etat /kiyatā kleśaḥ prahīṇo vaktavyaḥ /)

[] 若惑依自相續生,由至得斷絕。
[] 自相續中,煩惱等斷,由得斷故。(svāsaṃtānikaḥ prāpticchedāt /)

[] 若惑依他相續生,一切色及一切無染污法,能緣彼等為境,自相續惑滅故,說彼永所遠離。
[] 他相續中,諸煩惱等及一切色、不染法斷,由能緣彼自相續中,所有惑究竟斷故。(pārasāṃtānikas tu kleśaḥ sarvaṃ ca rūpam akliṣṭaś ca dharmas tadālambanasvāsāṃtānikakleśaprahāṇāt /)

4.4 遠生的四種
4.4.1 四種的遠性
[] 若爾,遠義有幾種?偈曰:相異對治故 各處別時故 四大戒處所 世二如遠義
[] 所言遠分,遠性有幾?頌曰:遠性有四種 謂相治處時 如大種尸羅 異方二世等 (dūrībhāva ity ucyate /kati vidhho dūrībhāvaḥ /caturvidhā kila dūratā / vailakṣaṇyād vipakṣatvād deśavicchedakālataḥ /bhūtaśīlapradeśādhvadvayānām iva dūratā //)

4.4.2 責難論主時遠、有部答
[] 論曰:傳說:遠性總有四種。

[] 釋曰:相遠者,譬如四大,由相不同故,雖共生說互相遠。
[] 一相遠性,如四大種,雖復俱在一聚中生,以相異故,亦名為遠。(vilakṣaṇadūratā yathā mahābhūtānām /vailakṣaṇyāt sahajānām api dūratā /)

[] 對治遠者,譬如戒於破戒,破戒於戒亦爾。
[] 二治遠性,如持,犯戒,雖復俱在一身中行,以相治故,亦名為遠。(vipakṣadūratā yathā śīlasya dauḥśīlyam /)

[] 處遠者,最相去遠法,由處各別,故說名遠,譬如東西海。
[] 三處遠性,如東西海,雖復俱在一世界中方,處隔故亦名為遠。(deśavicchedadūrata yathā viprakṛṣṭadeśānāṃ deśavicchedāt pūrvapaścimasamudravat /)

[] 時遠者,譬如說過去,未來為遠。
[] 四時遠性,如過、未世,雖復俱依一法上立時,分隔故亦名為遠。(kāladūratā yathā atītānāgatadūram ucyate /)

4.4.3 論主難、有部答
[] 此二於何世遠?
[] 望何說遠?(kutas taddūram /)

[] 於現世
[] 望現在世。(vartamānāt /)

4.4.4 舉論主諸救釋而難破
[] 若無間已滅,及向生,於現世云何遠?
[] 無間已滅及正生時,與現相鄰,如何名遠?(yad anantarātītam utpadyamānaṃ vā tat kathaṃ dūram /)

[] 由世別異,故遠,不由久已滅,及久方生。
[] 由世性別,故得遠名,非久曾,當方得,名遠。(adhvanānātvena taddūraṃ na cirabhūtabhāvitvena /)

[] 若爾,亦應立現世為遠。
[] 若爾,現在亦應得遠名。(vartamānam apy evaṃ dūraṃ prāpnoti /)

[] 不爾,由約功能故說遠。
[] 以望去、來世性亦別故。(akāritrāt tarhi taddūram /)

[] 若爾,無為近義云何成?於一切世中,有至得故。
[] 若謂去來法無作用,離作用故,名為遠者。諸無為法作用說無,云何名近?(asaṃskṛtasya katham antikatvaṃ sidhyati /sarvatra tatprāpteḥ /)


[] 若爾,於過去、未來,亦應如此,虛空復云何?
[] 若謂由現遍得無為,故名近者,去、來二世,例亦應然,虛空無能如何名近? (atītānāgate 'pi tatprasaṅgaḥ /ākāśaṃ ca katham /)

[] 若爾,過去、未來更互遠,現世所隔故,現世於二近故成近,無為法無隔故近。
[] 若謂過、未更互相望,由隔現在,故名為遠,現望二世俱極相鄰,無為無隔故皆近者。
(evaṃ tarhy atītānāgatam anyo 'nyaṃ varttamānavyavahitatvād dūram /varttamānam ubhayo rāsannatvād antikam /asaṃskṛtaṃ cāpy avyavahitatvād iti /)

[] 若爾,過去、未來於現世近故,應具二義。
[] 則應去、來鄰,現在世相望有隔,故具二名,不應一向說名為遠。(evam apy atītānāgataṃ varttamānasyāntikatvād ubhayaṃ prāpnoti /)

4.4.5 論主說
[] 若作此執,是義可然,於法自體相未來世遠,未得至故。過去已謝滅,故遠。
[] 若依正理,應說去來離法自相,故名為遠。未來未得法自相故,過去已捨法自相故。(evaṃ tu yuktaṃ syāt /dharmasvalakṣaṇād anāgataṃ dūram asaṃprāptatvāt /atītaṃ ca pracyutatvād iti /)

4.4.6 頌的「等」字
[] 等言為明舉事未盡。

4.5 有關惑的無再斷義和離繫的重得
[] 由急恆修故,進勝道諸惑滅,亦漸漸轉勝為?
[] 前言惑斷由治道生,道勝進時所斷諸惑為再斷不?所得離繫有重得耶?(kim mārgaviśeṣagamanāt kleśānāṃ punaḥ prahāṇaviśeṣo bhavati /)

4.5.1 惑無再斷
[] 不爾,無如此。何以故?偈曰:諸惑同一滅
[] 頌曰:諸惑無再斷 (naitad asti /sarveṣāṃ hi kleśānāṃ)

[] 釋曰:彼惑若應滅,此道若是彼滅道,由此道,彼則同一滅。
[] 論曰:諸惑若得彼能斷道,即由彼道此惑頓斷,必無後時再斷惑義。(sakṛt kṣayaḥ yasya yaḥ prahāṇamārgas tenaiva tasya kṣayaḥ /)

4.5.2 離繫重得
4.5.3 離繫重得的六時
[] 偈曰:重得彼永離
[] 頌曰:離繫有重得 (visaṃyogalābhas teṣāṃ punaḥ punaḥ /)

[] 所得離繫雖無隨道漸勝進理,而道進時,容有重起彼勝得義。

[] 釋曰:有幾時中重得?說於六時。何者為六?
[] 所言重得,總有幾時?總有六時。何等為六?(katiṣu kāleṣv ity āha ṣaṭsu kāleṣu /)

[] 偈曰:對治生得果 練根六時中
[] 頌曰:謂治生得果 練根六時中 (pratipakṣodayaphalaprāptīndriyavivṛddhiṣu //)

[] 釋曰:對治生者,此義中謂解脫道。
[] 謂治道起得果練根。治道起時,謂解脫道。(pratipakṣo vimuktimārga etasminn abhipretaḥ/)

[] 得果者,謂四沙門果。
[] 得果時者,謂得預流、一來、不還、阿羅漢果。(phalāni catvāri śrāmaṇyaphalāni /)

[] 練根者,謂修增勝根道,於此六時中,數得諸惑永離。
[] 練根時者,謂轉根時,此六時中,諸惑離繫隨道勝進,重起勝得。(indriyavivṛddhir indriyasaṃcāraḥ /eteṣu kāleṣu kleśasya visaṃyogalābhaḥ /)

4.5.4 特別是鈍根的次第證和重得
[] 此得應如理知。
[] 然諸離繫隨應當知。(sa punar eṣa yathāyogaṃ draṣṭavyaḥ /)

[] 有餘人於六時得;有餘人乃至二時,得此永離。
[] 有具六時,起勝得者;乃至亦有唯具二時。(keṣāṃcit ṣaṭsu kāleṣu keṣāṃ cid yāvad dvayoḥ/)

[] 謂欲界繫見四諦斷,及色、無色見三諦斷所有離繫,具六時得。

[] 色、無色界見道諦斷所有離繫,唯五時得。由治生時,即得果故,不應於此分為二時。

[] 欲界修斷五品離繫,亦五時得,除預流果。

[] 第六離繫,唯四時得,謂於前五又除一時,得果治生時無異故。

[] 第七八品亦四時得,得果四中除前二故。

[] 第九離繫,唯三時得,謂於前四又除一時,亦治生時即得果故。

[] 色、無色界修所斷中,唯除有頂。

[] 第九離繫所餘離繫,亦三時得,得果四中除前三故。

[] 有頂第九,唯二時得,謂前三內又除一時,亦治生時即得果故。

4.5.5 特別是利根的超越證和重得
4.6 九遍知論
4.6.1 九遍知的名稱
[] 如是且說,容有理說,以利根者前諸位中,一一皆除練根得故。

[] 諸有超越入聖道者,隨應有除預流等故。

[] 於別別位中,得永斷智名。
[] 即諸離繫彼彼位中,得遍知名。(sa eva visaṃyogas tāsu tāsv avasthāsu parijñāsaṃjñāṃ labhate /)

[] 永斷有二種:一智永斷、二滅永斷。
[] 遍知有二:一智遍知、二斷遍知。(dve hi parijñe jñānaparijñā prahāṇaparijñā ca /)

[] 智永斷謂無流智,滅永斷唯滅。
[] 知遍知者謂無漏智,斷遍知者謂即諸斷。(tatra jñānaparijñā sāsravaṃ jñānam /prahāṇaparijñā tu prahāṇam eva /)

[] 合此名永斷智,於果說因故。為一切滅悉是永斷智?
[] 此於果上,立因名故。為一切斷立一遍知?(phale hetūpacārāt /kim ekaiva parijñā sarvaprahāṇam /)

[] 不。說云何為?偈曰:永斷九
[] 不爾,云何?頌曰:斷遍知有九 (nety āha /kiṃ tarhi / parijñā nava)

[] 論曰:諸斷總立九種遍知,謂三界繫見諦所斷煩惱等斷,立六遍知,所餘三界修道所斷煩惱等斷,立三遍知。

4.6.1.1 見諦斷的六遍知
[] 釋曰:云何九?此中偈曰:欲界 初二部惑滅一
[] 頌曰:欲初二斷一 (tatra tāvat kāmādyaprakāradvayasaṃkṣayaḥ /ekā)

[] 釋曰:於欲界中,初二部惑滅離,謂見苦、集諦所滅惑為一永斷智。
[] 且三界繫見諦所斷煩惱等斷,立六,云何?謂欲界繫初二部斷,立一遍知。(kāmadhātāv ādyasya prakāradvayasya duḥkhasamudayadarśanaheyasya prahāṇam ekā parijñā /)

[] 偈曰:後二滅離二
[] 頌曰:二各一合三 (dvayoḥ kṣaye dve)

[] 釋曰:於欲界見滅所滅惑,滅離為二,見道所滅惑,滅離為三。
[] 初二部言,即顯見苦、見集所斷,第二部斷,各立一遍知;次二部言,顯見滅道斷。(te kāmadhātāv eva nirodhadarśanaheyasya prakārasya prahāṇam ekā parijñā / mārgadarśanaheyasyaikā/)

[] 如欲界相應見諦所滅惑,有三永斷智。
[] 如是欲界見諦所斷立煩惱等斷,立三遍知。(yathā kāmāvacarāṇāṃ darśanaprahātavyānāṃ prahāṇaṃ tisraḥ parijñāḥ)

[] 偈曰:上三亦爾
[] 頌曰:上界三亦爾 (tathordhvaṃ nisra eva tāḥ //)

[] 釋曰:色、無色界相應見諦所滅惑滅離,立三永斷智亦如此。
[] 如欲界三上界亦爾,謂色、無色二界所繫。(rūpārupyāvacarāṇāṃ darśanaprahātavyānāṃ prahāṇaṃ tathaiva tisraḥ parijñā bhavanti /)

[] 見苦、集所滅惑滅離為一;見滅所滅惑滅離為二;見道所滅惑滅離為三。
[] 亦初二斷一、二各一合三,是見苦、集,見滅、見道所斷法斷,合立三義。(duḥkhasamudayadarśanaprahātavyānāṃ prahāṇam ekā nirodhadarśanaheyānāṃ prahāṇaṃ dvitīyā mārgadarśanaheyānāṃ prahāṇaṃ tṛtīyeti)

[] 如此三界見諦所滅惑滅離,成六永斷智。
[] 如是名為三界見諦所斷法斷,六種遍知。(traidhātukānāṃ darśanaheyānāṃ prahāṇaṃ ṣaṭ parijñā bhavanti /)

4.6.1.2 修道之三(遍知)
4.6.1.3 五順下分結盡遍知
[] 偈曰:所餘下分色 一切惑滅盡 更三永斷智
[] 頌曰:餘五順下分 色一切斷三 (anyā avarabhāgīyarūpasarvāsravakṣayāḥ / tisraḥ parijñāḥ avarabhāgīyaprahāṇam ekā parijñā /)

[] 釋曰:下分惑滅離為一。
[] 餘三界繫修道所斷煩惱等斷立三,云何?謂欲界繫修道所斷煩惱等斷立一遍知。

[] 應知即是五順下分結盡遍知,并前立故。

4.6.1.4 色愛盡遍知
[] 色流滅離為二,謂色、欲永斷。
[] 色界所繫修道所斷煩惱等斷立一遍知,應知此即是色愛盡遍知。(rūpāsravaprahāṇam ekā rūparāgakṣayaparijñā /)

4.6.1.5 一切結永盡遍知
[] 一切流滅離為三,謂一切結滅盡永斷。
[] 無色界繫修道所斷煩惱等斷立一遍知,即一切結永盡遍知,此亦并前合立一故,如是名為三界修道所斷法斷三種遍知。(ārupyāptānāṃ sarvāsravaprahāṇam ekā sarvasaṃyojanaparyādānaparijñā /)

[] 云何色、無色界修道所滅惑滅離,立為別永斷智?見諦所滅不爾?
[] 以何因緣色、無色界修道所斷煩惱等斷,別立遍知?非見所斷?(kasmād rūpārupyāvacarāṇāṃ bhāvanāheyānāṃ prahāṇaṃ pṛthak parijñā na darśanaheyānām /)

[] 修道所滅惑對治不同故。
[] 以修所斷治不同故。(bhāvanāheyānām atulyapratipakṣatvāt /)

4.6.2 做為道果的九遍知分別
4.6.2.1(一)忍智果
[] 如此九永斷智,於前偈曰:六忍果
[] 如是所立九種遍知,應辯,於中幾何道、果?頌曰:於中忍果六 (ity etā nava parijñāḥ /āsāṃ pūrvikāḥ ṣaṭ kṣāntiphalaṃ)

[] 論曰:於此九中,且應先辯與忍智道為果差別。

[] 釋曰:見諦所滅惑滅離為性,是六忍果。
[] 忍果有六,謂三界繫見斷法斷六種遍知。(yā eva darśanaheyaprahāṇasvabhāvāḥ /)

[] 偈曰:餘智果
[] 頌曰:餘三是智果 (jñānasya śeṣitāḥ //)

[] 釋曰:下分惑滅離等三永斷智,是修道果故,說名智果。
[] 智果有三,謂順下分、色愛、一切結盡遍知,由此三遍知是修道果故。(avarabhāgīyaprahāṇādiparijñā bhāvanāmārgaphalatvāt /)

4.6.2.1.1 說明遍知忍果的理由
[] 若爾,云何說為忍果?由忍是智伴類故,是故約忍說智事。
[] 如何忍果說為遍知?諸忍皆定智眷屬故。(kathaṃ kṣāntiphalaṃ parijñā bhavanti /kṣāntīnāṃ jñānaparivāratvāt /)

[] 譬如於王伴類說王事,復次與智同果故。
[] 如王眷屬假立王名,或忍與智同一果故。(rājaparivāre rājopacāravat /jñānaikaphalatvāc ca/)

4.6.2.2(二)未至和根本之果的一對
4.6.2.2.1 未至定之九
[] 今次應辯與靜慮地眷屬根本為果差別。

[] 偈曰:非至果一切 本定五或八
[] 頌曰:未至果一切 根本五或 八 (anāgamyaphalaṃ sarvā dhyānānāṃ pañca vātha vā /aṣṭau)

[] 釋曰:若約毗婆沙意判,一切九品永斷智,是非至定果。
[] 未至靜慮果具有九。

[] 何以故?依此地能滅三界見、修所滅二部惑故。
[] 謂此為依能斷三界見、修所斷煩惱等故。

4.6.2.2.2 四根本定的五或八
[] 若論根本定果有五,謂色、無色界相應惑滅離為性,一切欲界惑滅離,是非至定果故。
[] 根本靜慮果五或八。所言五者。毗婆沙師說:根本地唯能永斷色、無色攝煩惱等故,欲界所繫煩惱等斷,彼唯許是未至果故。(vaibhāṣikamatena mauladhyānaphalaṃ pañca parijñā yā rūpārupyāvacarakleśaprahāṇasvabhāvāḥ /kāmāvacarakleśaprahāṇasyānāgamyaphalatvāt)

[] 大德瞿沙意云:八永斷智根本定果。
[] 所言八者,尊者妙音說:根本地亦與欲界諸煩惱等為斷對治。(bhadantaghoṣakasya matenāṣṭau)

[] 何以故?此師意明,已離欲人若入四諦觀,一切欲界見諦惑滅離,是見道果,依此定成因,此定得無流相離果故。
[] 諸有先離欲界染者,依根本地入見諦時,於欲界繫見斷法斷,許別道引無漏得故,由此亦是彼見道果。(sa hi vītarāgasyāpi kāmāvacarāṇāṃ darśanaheyānāṃ prahāṇaṃ darśanamārgaphalam icchanti /anāsravavisaṃyogaprāptilābhāt /)

[] 此永斷智屬此地果,下分惑滅離,但是非至定果。
[] 除順下分結盡遍知,以彼唯是未至果故,無容修彼斷對治故。(avarabhāgīyaprahāṇaparijñā tv anāgamyaphalam eva /)

4.6.2.2.3 中間定之果
4.6.2.3(三)無色的近分和根本之果的一對
[] 中間定應知如定。
[] 中間靜慮如根本說。(dhyānāntaraṃ dhyānavad draṣṭavyam /)

[] 今次應辯與無色地眷屬根本為果差別。

[] 若約無色定。偈曰:無色定果一
[] 頌曰:無色邊果一 (ārupyāṇāṃ tu sāmantakasyaikā)

[] 釋曰:空遍入道果,是一永斷智,謂離欲色界永斷智。
[] 無色邊地果唯有一,謂依空處近分地道,得色愛盡遍知果故。 (ākāśānantyāyatanasāmantakasyaikā rūparāgakṣāyaparijñā phalam /)

[] 偈曰:本三無色一
[] 頌曰:三根本亦爾 (maulārupyatrayasya ca //)

[] 釋曰:根本三無色定,唯一永斷智為果,謂一切結滅盡為果。
[] 前三根本果亦唯一,謂依無色前三根本,得一切盡遍知果故。(maulānāṃ ca trayāṇām ārupyāṇām ekaiva sarvasaṃyojanaparyādānaparijñā phalam /)

4.6.2.4(四)世俗道和聖道之果的一對
[] 今次應辯與世俗道及諸聖道為果差別。

[] 偈曰:聖道果一切
[] 頌曰:聖九 (āryamārgasya sarvāḥ)

[] 釋曰:九永斷智皆是聖道果。
[] 聖道果九,謂聖道力遍能永斷三界法故。(nava parijñāḥ phalam /)

[] 偈曰:世道二
[] 頌曰:俗果二 (dve laukikasya)

[] 釋曰:若約世道論,下分惑及色界惑滅離,此二永斷智,但是世道果。
[] 俗道果二,謂俗道力唯能獲得順下分盡及色愛盡遍知果故。(laukisya mārgasya dve avarabhāgīyarūparāgakṣayaparijñe phalam /)

4.6.2.5(五)法治類治的一對
[] 今次應辯與法類智為果差別。

[] 偈曰:類爾
[] 頌曰:類二 (anvayasya ca /)

[] 釋曰:類智果亦有二,謂最後二。
[] 類智果二,謂類智力但能永斷色、無色界修所斷故,得後二果。(anvayajñānasyāpi dveparijñe phalaṃ paścime /)

[] 偈曰:法智三
[] 頌曰:法智三 (dharmajñānasya tisras tu)

[] 釋曰:法智由通能對治三界修道所滅惑故,以最後三永斷智為果。
[] 法智果三,謂法智力能斷三界修所斷故,得後三果。(paścimā eva tridhātukabhāvanāheya pratipakṣatvāt /)

4.6.2.6(六)法智品類智品之果的一對
[] 今次應辯與法類智同品諸道為果差別。

[] 偈曰:二類 六五永斷智
[] 頌曰:法智品果六 類智品果五 (ṣaṭ tatpakṣasya pañca ca //)

[] 釋曰:法智類道以六永斷智為果,謂法忍、法智果。
[] 法智品果六,謂即是前法智、法忍所得六果。(dharmajñānapakṣasya ṣaṭ parijñāḥ phalaṃ yā eva dharmajñāna kṣantijñānānām /)

[] 類智類道以五為果,謂類忍類智果,由說類故,通攝忍及智。
[] 類智品果五,謂即是前類智、類忍所得五果,品言通攝智及忍故。(anvayajñānapakṣasya pañca yā evānvayakṣāntijñānānām /pakṣagrahaṇena hi kṣāntijñānāni gṛhyante /)

4.6.3 九遍知的建立
4.6.3.1 局限九遍知的理由
4.6.3.2 九遍知建立的四緣論
4.6.3.2.1 見道的三緣
[] 云何不立一滅離為永斷智?由安立忍果為滅故。
[] 何故一一斷不別立遍知?唯就如前九位建立。(kasmān naikaikaṃ prahāṇaṃ parijñā vyavasthāpyate /yasmāt kṣāntiphalaṃ tāvat prahāṇaṃ vyavasthāpyate /)

[] 是故偈曰:得無流離故 損有頂分故 拔除二因故 斷智
[] 頌曰:得無漏斷得 及缺第一有 滅雙因 (anāsravaviyogāpter bhavāgravikalīkṛteḥ /hetudvayasamudghātāt parijñā)

[] 論曰:有漏法斷雖多體位,而四緣故,立九道知。

[] 且由三緣立六忍果,謂得無漏離繫得故、缺有頂故、滅雙因故。

[] 釋曰:若於滅中具有三因,可說為永斷智。
[] 諸斷要具如是三緣,立遍知名,闕則不爾。(tatraitāni trīṇi kāraṇāni bhavanti tat prahāṇaṃ parijñocyate /)

[] 凡夫無有由無流得滅離,亦無損有頂分,是故凡夫所得滅,不名永斷智。
[] 如異生位,有滅雙因,無無漏斷得,未缺有頂故,雖亦得斷,不名遍知。(pṛthagjanasya tāvad anāsravā visaṃyogaprāptir nāsti bhavāgravikalīkaraṇaṃ ceti nāsya prahāṇaṃ parijñākhyāṃ labhate/)

[] 若聖人有忍果滅,於此滅中,乃至在苦類忍。
[] 若聖位中,從入見諦至苦類忍,現行以前。(āryasyāpi yat kṣāntiphalaṃ tāvat prahāṇam /)

[] 有無流永離至得,未有損有頂分。
[] 雖有已得無漏斷得,未缺有頂。(tatra yāvat duḥkhe 'nvayajñānakṣāntāv anāsravā visaṃyogaprāptir asti na tu bhavāgravikalīkṛṭam /)

[] 於苦類智,具有此二義,無拔除二因義。
[] 未滅雙因,至苦類智。(duḥkhe 'nvayajñāne ubhayam asti na tu hetudvayasamudghātaḥ /)

[] 未集所滅,遍行因未滅故。
[] 集法忍位,雖亦缺有頂,猶未滅雙因,未滅見集,斷諸遍行因故。(samudayadarśanaprahātavyasya sarvatragahetor aprahīṇatvāt /)

[] 於餘法類智中,具有三義,是故於此位中,所有滅離,得永離智名。
[] 至後法智類智位中,諸所得斷,三緣具故,於一一位建立遍知。(anyeṣu dharmānvayajñāneṣu sarvaṃ trayam asti /atas tāsv avasthāsu prahāṇaṃ parijñākhyāṃ labhate /)

4.6.3.2.2 修道的四緣
4.6.3.3 遍知的五緣建立說
[] 此滅是智果,由前三因及第四因,說名永斷智。
[] 具由四緣,立三智果,謂於前三加越界故。(jñānaphalaṃ tu prahāṇam /ataś ca kāraṇatrayāt parijñākhyāṃ labhate /caturthāc ca )

[] 偈曰:過界故
[] 頌曰:越界 故立九遍知 (dhātvatikramāt //)

[] 釋曰:若人出離界,由離欲一切界故,得二結相離,彼說是「第五因」。
[] 言越界者,謂此界中,煩惱等法皆全離故,有立離俱繫亦是一緣故,立遍知緣,總有五種。(yadā dhātuṃ samatikrāmati /kṛtsnadhātuverāgyāt ubhayasāṃyogaviyogaṃ pañcamaṃ kāraṇam āhur apare /)

[] 若於中,與能緣彼為境別惑相離,此義可然。
[] 離俱繫者,謂此雖斷,未立遍知,要離所餘緣,此境或方可建立。(yaḥ prakāraḥ prahīṇo yadi tatrānyena tadālambanena kleśena visaṃyukto bhavatīti /)

4.6.3.4 論主的前說詳取
[] 此出離界不異拔除二因故,是故不須立出離界義,為第五因。
[] 此離俱繫與滅雙因及越界緣,用無別故,雖義有異,而不別說。(sa tu nāsya ubhayahetusamudghātāt dhātusamatikramāc ceti na brūmaḥ /)

[] 雖諸越界位皆滅雙因,而滅雙因時,非皆越界故。

[] 滅雙因,各別立越界緣,滅三地雙因,未立遍知故。

4.6.4 補特伽羅和遍知的成就
4.6.4.1 機根和遍知的成就
4.6.4.2 異生
[] 何人得幾永斷智相應?偈曰:無與一至五 在見位相應
[] 誰成就幾遍知?頌曰:住見諦位無 或成一至五 (kaḥ katibhiḥ parijñābhiḥ samanvāgataḥ / naikayā pañcabhir yāvad darśanasthaḥ samanvitaḥ /)

[] 釋曰:凡夫人與永斷智無相應。
[] 論曰:異生定無成遍知理。(pṛthagjanas tāvan naiva samanvāgataḥ /)

4.6.4.3 見道位的聖者
[] 若聖人在見諦道中,乃至在集法忍,亦不與此相應。
[] 若諸聖者住見諦位,從初乃至集法忍時,於諸遍知亦未成就。(āryo 'pi darśanamārgastho yāvat samudayadharmajñānakṣāntiṃ naiva samanvāgataḥ /)

[] 於集法智,與一相應。
[] 至集法智、集類忍時,唯成就一。(samudaye dharmajñāna ekayā samanvāgataḥ /)

[] 於集類智,與二相應。
[] 至集類智,滅法忍時,便成就二。(samudaye 'nvayajñāne dvābhyām /)

[] 於滅法智,與三相應。
[] 至滅法智,滅類忍時,便成就三。(nirodhe dharmajñāne tisṛbhir)

[] 於滅類智,與四相應。
[] 至滅類智,道法忍時,便成就四。(nirodhānvayajñāne catasṛbhir)

[] 於道法智,與五相應,於道類忍亦與五相應,未離見位故。
[] 至道法智,道類忍時,便成就五。(mārgadharmajñāne pañcabhiḥ /)

4.6.4.4 修道位的聖者
[] 偈曰:住修復與六 乃至與一二
[] 頌曰:修成六一二 無學唯成一 (bhavanāsthaḥ punaḥ ṣaḍbhir ekayā vā dvayena vā //)

[] 釋曰:若聖人在修位中,謂道類智等與六相應,乃至未離欲欲界及已退。
[] 住修道位,道類智為初,乃至未得全離欲界染,及離欲退,皆成就六。(bhāvanāmārgasthaḥ punar āryapudgalo mārgānvayajñāne ṣaḍbhiḥ parijñābhiḥ samanvāgato yāvat kāmavairāgyaṃ na prāptaḥ /)

[] 次從此位,若至離欲欲界位,或前或後,與一下分惑滅離永斷智相應。
[] 至全離欲色愛未盡,或先離欲,從道類智未起色盡勝果道前,唯成一遍知,謂順下分盡。(parihīṇo vā tataḥ kāmavairāgyaṃ prāptaḥ pūrvaṃ paścād vā ekayā 'varabhāgīyaprahāṇaparijñayā/)

[] 若至阿羅漢果,更與一相應,謂一切結永斷智相應。
{[] 住無學位唯成就一,謂一切結永盡遍知。}(arhattvaṃ prāpta ekayaiva sarvasaṃyojanaparyādānaparijñayā /)

[] 若退,由色界上心惑,但與一下分惑永斷智相應。
[] 從色愛盡,及無學位起色纏退,亦一如前。有色愛者,從色愛永盡。(parihīṇo 'pi rūpāvacareṇa paryavasthānenaikayā 'varabhāgīyaprahāṇaparijñayā /)

[] 若至離欲色界位,與二相應,謂與下分惑及色界惑永斷智相應。
[] 先離色者,從起色盡道,至未全離無色愛前,成下分盡、色愛盡二。(rūpavairāgyaṃ prāpto dvabhyām avarabhāgīyaprahāṇarūparāgakṣayaparijñābhyām /)

4.6.4.5 無學位的聖者
[] 若退,由無色界上心惑,亦但與此二相應。
[] 從無學退,起無色纏,成二遍知,名如前說。(prahīṇo 'py ārupyāvacareṇa paryavasthānenābhyām eva /)

4.6.5 遍知的集處
4.6.5.1 對不還、羅漢果位僅立一遍知的原因
[] 何因唯阿那含及阿羅漢,安立與一一永斷智相應?不立與多相應?
[] 何緣不還、阿羅漢果,總集諸斷,立一遍知?(kiṃ punaḥ kāraṇam anāgāmyarhator ekaiva parijñā vyavasthāpyate na bhūyasyaḥ /)

[] 由此義,偈曰:算彼由離界 及至沙門果
[] 頌曰:越界得果故 二處集遍知 (yasmāt tāsāṃ saṃkalanaṃ dhātuvairāgyaphalalābhataḥ /)

[] 釋曰:由二種因,計算永斷智,安立為一。
[] 論曰:具二緣故,於一切斷總集建立為一遍知。(dvābhyāṃ kāraṇābhyāṃ parijñānāṃ saṃkalanaṃ bhavaty ekatvena vyavasthāpanaṃ)

[] 何者為二?由離欲諸界及得沙門果此二位中,具有二因。是故合一切滅離,立為一一永斷智。
[] 一者越界、二者得果,唯彼兩位具足二緣,故彼遍知總集為一。(dhātuvairāgyāt phalaprāptitaś ca / tayoś cāvasthayor etad ubhayaṃ bhavati /ataḥ sarvaṃ prahāṇaṃ saṃkalayyaikā parijñocyate /)

4.6.6 遍知的得捨
4.6.6.1 遍知的得捨
4.6.6.2 捨遍知的捨門一者
[] 復次,何人捨幾永斷智?及得亦爾?偈曰:有人捨一二 五六無得五
[] 誰捨?誰得幾種遍知?頌曰:捨一二五六 得亦然除五 (atha kaḥ kati parijñās tyajati labhate vā /ekāṃ dve pañca ṣaṭ kaścij jahāty āpnoti pañca na //)

[] 釋曰:捨一者,若從阿羅漢果退,及從離欲欲界退。
[] 論曰:言捨一者,謂從無學及色愛盡全離欲退。(ekāṃ tyajati arhattvāt kāmavairāgyād vā parihīyamāṇaḥ /)

4.6.6.2.1 捨二者
[] 捨二者,阿那含人離欲色界已,後退離欲欲界。
[] 言捨二者,謂諸不還從色愛盡起欲纏退,及彼獲得阿羅漢時。(dve parijñe tyajaty anāgāmī rūpavītarāgaḥ kāmavairāgyāt parihīyamāṇaḥ /)

4.6.6.2.2 捨五者
[] 捨五者,若人先已離欲欲界,後在道類智位。
[] 言捨五者,謂先離欲,後入見諦道類智時。(pañca tyajati vītarāgapūrvī mārgānvayajñāne /)

[] 何以故?此人得下分惑離滅時,捨前五永斷智。
[] 得下分盡,捨前五故。(sa hy avarabhāgīyaprahāṇaparijñālābhe pūrvikāḥ pañca parijñāstyajati/)

4.6.6.2.3 捨六者
[] 捨六者,若人次第修,由離欲欲界。
[] 言捨六者,謂未離欲所有聖者得離欲時。(ṣaṭ parijñās tyajaty ānupūrvikaḥ kāmavairāgyāt /)

4.6.6.3 遍知的得門
[] 如捨得亦爾。
[] 得亦然者,謂有得一、得二、得六,唯除得五。(lābhe 'py evam eva /)

4.6.6.3.1 得一者
[] 有人得一,若人得未曾得。
[] 言得一者,謂得未得,及從無學起色纏退。(kaś cid ekāṃ parijñāṃ labhate /yaḥ kaścid apūrvā labhate /)

4.6.6.3.2 得二者
[] 有得二,若人退無色界離欲。
[] 言得二者,謂從無學起無色界諸纏退時。(kaścid dve yaḥ kevalād ārupyadhātuvairāgyāt parihīyate /)

4.6.6.3.3 得六者
[] 有得六,若人退阿那含果。
[] 言得六者,謂退不還。(kaścit ṣaṭ yo 'nāgāmiphalāt parihīyate /)

[] 無退六還得五。(pañca tu naiva kaścil labhate /)

[] 論永斷智竟。
[] 因辯隨眠分別斷竟。(samāptaḥ parijñāprasaṅgaḥ)