2012年11月12日 星期一

阿毘達磨俱舍論卷第五


42.同分有情等,無想無想中,心心所法滅,異熟居廣果。
sabhāgatā sattvasāmyaṃ āsaṃjñikam asaṃjñiṣu /
nirodhaś cittacaittānāṃ vipākaḥ te bṛhatphalāḥ // VAkK_2.41 //

6.6 同分
[] 何法名同分?偈曰:同分眾生等
[] 如是已辯得非相。同分者何?頌曰:同分有情等 (atha keyaṃ sabhāgatā / sabhāgatā sattvasāmyaṃ)

6.6.1 同分的體
[] 釋曰:有物名同分,謂眾生等類。於阿毗達磨藏說此,名謂聚同分。
[] 論曰:有別實物名為同分,謂諸有情展轉類等。本論說此,名眾同分。(sabhāgatā nāma dravyam /sattvānāṃ sākṛśyaṃ nikāyasa bhāga ity asyāḥ śāstre saṃjñā /)

6.6.1.1 二種同分
[] 此有不異、異。
[] 此復二種:一無差別、二有差別。(sā punar abhinnā bhinnā ca /)

6.6.1.2 無差別同分
[] 不異:謂一切眾生與眾生同分。隨一眾生同分,於一切眾生悉有故。
[] 無差別者:謂諸有情、有情同分,一切有情各等有故。(abhinnā sarvasattvānāṃ sattvasabhāgatā /pratisattvaṃ sarveṣu bhāvāt /)

6.6.1.3 有差別同分
[] 異:謂是一切眾生同分。由界、地、道、雜生、男、女、優婆塞、比丘、有學、無學等差別,各不相應故。
[] 有差別者:謂諸有情界、地、趣生、種姓、男、女、近事、苾芻、學、無學等各同別同分。一類有情各等有故。(bhinnā punas teṣām eva sattvānāṃ dhatubhūmigatiyonijātistrīpuruṣopāsakabhikṣuśaikṣāśaikṣyādibhedena pratiniyatā)

6.6.2 法同分
[] 亦有法同分:由陰、入、界等故。
[] 復有法同分:謂隨蘊、處、界。(dharmasabhāgatā /punaḥ skndhāyatanadhātunaḥ)

6.6.3 同分實有的論證
[] 不異如前。若無聚同分,非別有實物,於眾生由種種別類更互不同,此亦眾生,彼亦眾生。
[] 若無實物,無差別相,名同分者,展轉差別諸有情中,有情等無差別。(yadi satvasabhāgatā dravyam aviśiṣtaṃ na syāt anyonyaviśeṣabhinneṣu sattveṣu sattvasttva ity abhedena)

[] 如此同智及同言說,不應得成。
[] 覺及施設不應得有。(buddhir na syāt prajñaptiś ca /)

[] 陰等同智及同言說亦爾。
[] 如是蘊等等無差別,覺及施設如理應知。(evaṃ skandhādi buddhiprajñaptavyo 'pi yojyāḥ/)

6.6.4 同分的得、捨
[] 有退亦生不捨聚同分,不得同分不?立此,成四句。
[] 頗有死生不捨、不得有情同分?應作四句。(syāc cyavetopapadyeta na ca sattvasabhāgatāṃ vijahyān na ca pratilabheteti /catuṣkoṭikaḥ /)

[] 第一句者,從此退,於中更受生。
[] 第一句者,謂是處死,還生是處。(prathamā koṭiḥ yataś cyavate tatraivopapadyamānaḥ /)

[] 第二句者,入正定聚。何以故?此人捨凡夫聚同分,得聖人聚同分。
[] 第二句者,謂入正性離生位時,捨異生同分,得聖者同分。(dvitīyā niyāmam avakrāman /sa hi pṛthagjanasabhāgatāṃ vijahyād āryasabhāgatāṃ pratilabhate /)

[] 第三句者,由度餘道。
[] 第三句者,謂是趣死生餘趣等。(tṛtīyā gatisaṃcārāt /)

[] 第四句者,除前三句。
[] 第四句者,謂除前相。(catuthryetānākārān sthāpayitvā /)

6.6.5 同分假、實的論諍
6.6.5.1 難一:異生性無用
[] 若有實物名凡夫同分,何用別立凡夫性?
[] 若別有實物名異生同分,何用別立異生性耶?(yadi pṛthagjanasabhāgatā nāma dravyam asti kiṃ punaḥ pṛthagjanatvena /)

[] 何以故?若離人同分,無別人性可分別。
[] 非異人同分,別有人性故。(nahi manuṣyasabhāgatāyā anyanmanuṣyatvaṃ kalpyate /)

6.6.5.2 難二:現量不可見
[] 復次,世間亦不曾見有人同分法,以無色故。
[] 又非世間現見同分,以非色故。(naiva ca lokaḥ sabhāgatāṃ paśyaty arupiṇītvāt)

6.6.5.3 難三:覺慧不了別
[] 智慧亦不能分別
[] 亦非覺慧所能了別,無別用故。(na caināṃ prajñayā paricchinatti)

6.6.5.4 難四:無用
[] 眾生生類不異,但許如此眾生同分。若實有,於中何所能作?
[] 世雖不了有情同分,而於有情謂無差別故,設有體亦何所用?(pratipadyate ca satvānāṃ jātyabhedam iti satyā api tasyāḥ kathaṃ tatra vyāpāraḥ /)

6.6.5.5 難五:非情同分
[] 復次,云何不許非眾生有同分?如舍利、穀、麥、豆、波那婆、菴羅、鐵、金等,自性類等故。
[] 又何因不許有無情同分?諸穀、麥、豆、金、鐵、菴羅、半娜婆等,亦有自類互相似故。(api cāsittvasattvasabhāgatā 'pi kiṃ neṣyate /śāliyavamudgamāpāsrapanasalohakāñcanādīnāṃ svajātisādāṛśyāt)

6.6.5.6 難六:各別同分
[] 如此等同分更互有異,云何可說不異同分?
[] 又諸同分展轉差別,如何於彼更無同分,而起無別覺施設耶?(tāsāṃ ca sabhāgatānām anyonyabhinnānāṃ katham abhedena sabhāgatā prajñaptiḥ kriyate /)

6.6.5.7 難七:同勝論
[] 若爾,鞞世師外道由此執得顯成。何以故?此執即是鞞世師悉壇。
[] 又應顯成勝論所執。(vaiśeṣikāśvaivaṃ dyotitā bhavanti /teṣām api hy eṣa siddhāntaḥ /)

[] 彼立六句義中,此執是同異句義。
[] 彼宗執有總同句義,於一切法總同言智,由此發生。(sāmānyapadārtho nāmāsti yataḥ samānapratyayotpattir)

[] 由此法於不同物中生起同智,說名同異。
[] 彼復執有同異句義,於異品類同異言智,由此發生。(atulyaprakāreṣv apīti /)

6.6.5.8 毘婆沙師救、再難
[] 毗婆沙師說:彼執有異,彼謂同異唯是一物,遍在多物,眾生同分則不爾。
[] 毗婆沙師作如是說:彼執與此義類不同,以說一物於多轉故。(ayaṃ tu teṣāṃ viśeṣaḥ /sa eko 'py anekasmin varttate)

[] 若顯成,若不顯成,實有同分,由經所証。
[] 又縱於彼,若顯、不顯,然此同分必有實物,契經說故。(yadi dyotitā yadi na dyotitā / asty eṣā tu sabhāgatā sūtre vacanād iti vaibhāṣikāḥ /)

[] 佛、世尊說:若此人還,成此類,謂於人聚同分。
[] 如世尊言:若還來此,得人同分,乃至廣說。(uktaṃ hi bhagavatā "saced itathaṃ tvam āgacchati manuṣyāṇāṃ sabhāgatām" iti /)

[] 實有如此說,非說別有物。
[] 雖有是說,而不說言別有實物名為同分。(uktam etan na tūktaṃ dravyāntaram iti /)

6.6.5.9 有部徵、答
[] 若爾,此經所顯同分是何法?是有為法如此生起,於中假說人天等,如說舍利穀等同分。
[] 若爾,所說同分是何?即如是類諸行生時,於中假立人同分等,如諸穀麥豆等同分。(kā tarhi sā /ta eva hi tathābhūtāḥ saṃskārā yeṣu manuṣyādiprajñaptiḥ śālyādiṣu sabhāgatāvat /)

6.6.5.10 世親歸本宗
[] 如此義非毗婆沙師所讚許。
[] 此非善說,違我宗故。(tat tv etan na varṇayanti /)

6.7 無想果
6.7.1 無想果的體
[] 何法名無想有?偈曰:無想於彼天 能滅心心法
[] 已辯同分。無想者何?頌曰:無想無想中 心心所法滅 (atha kim idam āsaṃjñikaṃ nāma /āsaṃjñikam asaṃjñiṣu /nirodhaś cittacaittānāṃ)

[] 釋曰:於無想眾生天中受生,有法能遮滅彼心及心法,此說名無想有。
[] 論曰:若生無想有情天中,有法能令心心所滅,名為無想。(asaṃjñisattveṣu deveṣūpapannānāṃ yaś cittacaittānāṃ nirodhas tad āsaṃjñikaṃ nāma)

6.7.2 無想果的實有說
[] 由此法心及心法,於未來中暫時不起,於生無有功能,如堰遏江水。
[] 是實有物,能遮未來心、心所法,令暫不起,如堰江河。(dravyaṃ yena cittacaittā anāgate 'dhvani kālāntaraṃ saṃnirudhyante notpattuṃ labhante /nadītoyasaṃnirodhavat /)

6.7.3 無想果是異熟果
[] 此法一向。
[] 此法一向是異熟果。(tat punar ekāntena)

[] 偈曰:果報
[] 頌曰:異熟(vipākaḥ)

[] 釋曰:此是何業果報?無想定業
[] 誰之異熟?謂無想定。(kasya vipākaḥ /asaṃjñisamāpatteḥ /)

6.7.4 無想有情的居處
[] 於何處眾生有此無想天?
[] 無想有情居在何處?(katame te sattvā yeṣv asaṃjñisattvāḥ /)

[] 偈曰:諸廣果

[] 頌曰:居廣果 (te bṛhatphalāḥ //)

[] 釋曰:有諸天名廣果,於彼一處有眾生,名無想天,如初定中間。
[] 居在廣果謂廣果天中有高勝處,如中間靜慮,名無想天。(bṛhatphalā nāma devā yeṣāṃ kecid asaṃjñisattvāḥ pradeśe bhavanti dhyānāntarikāvat /)

6.7.5 無想天也有有想時
[] 彼眾生為一向無想,為或暫一時有想故,名無想?
[] 彼為恆無想,為亦有想耶?(kiṃ punas tenaiva kadācit saṃśino bhavanti /)

[] 有時有想:謂受生時,退墮時。
[] 生死位中,多時有想。(bhavanty upapattikāle cyutikāle ca /)

[] 言無想者:由彼有情中間長時想不起故。

[] 於長時起想故,彼眾生從此處方,退墮。經言如此。
[] 如契經說:彼諸有情由想起故,從彼處沒。("prakṛṣṭam api kālaṃ sthitvā saha saṃjñotpādāt teṣāṃ sattvānāṃ tatsthānāt cyutir bhavatī"ti sūtre pāthaḥ /)

[] 於彼眾生如久時熟眠,覺起。
[] 然彼有情如久睡覺,還起於想。(te ca tato dīrghasvapnavyutthitā iva)

6.7.6 無想天末後的生處
[] 即便退墮,必欲界受生,更無餘處。
[] 從彼沒已,必生欲界,非餘處所。(cyutvā kāmadhātāv upapadyante nānyatra /)

[] 由宿世定業功能盡故,不能生長未曾有業故,譬如放箭速疾勢盡故,即便墮地。
[] 先修定行勢力盡故,於彼不能更修定故,如箭射空力盡便墮。(pūrvasamāpattisaṃskāraparikṣayāt apūrvānupacayāc ca kṣiptā iva kṣīṇavegā iṣavaḥ pṛthivīṃ patanti /)

[] 若眾生必應生彼天,此眾生定有欲界後報業,譬如北鳩婁必有生天後報業。
[] 若諸有情應生彼處,必有欲界順後受業,如應生彼北俱廬洲,必定應有生天之業。(yena ca tatropapattavyaṃ tasyāvaśyaṃ kāmāvacaraṃ karmāparaparyāyavedanīyaṃ bhavati / yathottarakauravāṇāṃ devopapāttivedanīyam /)


43.如是無想定,從靜慮求脫,善唯順生受,非聖得一世。
tathāsaṃjñisamāpattiḥ dhyāne 'ntye niḥsṛtīcchayā /
śubhā upapadyavedanīyaiva nāryasya ekādhvikāpyate // VAkK_2.42 //

6.8 無想定
[] 阿毗達磨藏說:何者為二?三摩跋提無想定及滅想受定?何法名無想定?
[] 已弁無想。二定者何?謂無想定及滅盡定。初無想定其相云何?(atha samāpattī iti yad uktaṃ katame ta samāpattī /asaṃjñisamāpattir nirodhasamāpattiś ca /keyam asaṃjñisamāpattiḥ /)

6.8.1 無想定的體
[] 如前所說,無想有能滅心、心法
[] 論曰:如前所說,有法能令心、心所滅,名為無想。(yathaiyāsaṃjñikam uktaṃ "nirodhaś cittacaittānām" iti /)

6.8.2 無想定的名義
[] 偈曰:如此無想定
[] 頌曰:如是無想定 (tathā 'saṃjñisamāpattiḥ)

[] 如是復有別法能令心、心所滅,名無想定。

[] 釋曰:無想觀行人定,名無想定。
[] 無想者定,名無想定。asaṃjñināṃ samāpattir asaṃjñā vety asaṃjñisamāpattiḥ /)

[] 又此定無想,名無想定。
[] 或定無想,名無想定。(sā 'pi cittacaittānāṃ nirodhaḥ /)

[] 此定能遮滅心及心法,是如此言所引。
[] 說如是聲,唯顯此定滅心、心所與無想同。(etāvat tathāśabdenānvākṛṣyate /)

6.8.3 依地
[] 此定在何處?
[] 此在何地?(sā tu samāpattiḥ /)

[] 偈曰:後定
[] 頌曰:後靜慮 (dhyāne 'ntye )

[] 釋曰:最後定,謂第四定最上品,此定於中相應,非於餘地
[] 謂後靜慮,即在第四靜慮,非餘。(antyadhyānaṃ caturthaṃ tatparyāpannā 'sau nānyabhumikā/)

6.8.4 修無想定的目的
[] 何用修此定?
[] 修想定為何所求?(kim artham enāṃ samāpadyate /)

[] 偈曰:欲解脫
[] 頌曰:求脫 (niḥsṛtīcchayā /)

[] 謂求解脫。

[] 釋曰:諸外觀行人執此定為決定出離,是故由求解脫故,修習此定。
[] 彼執無想是真解脫,為求證彼,修無想定。(niḥsaraṇam eṣāṃ manyante /ato mokṣakāmatayā samāpadyante /)

6.8.5 無想定是善
[] 無想有是果報故,成無記法。
[] 前說無想是異熟故,無記性攝,不說自成。(āsaṃjñikaṃ vipākatvāt avyākṛtam iti siddham/)

[] 此定偈曰:善
[] 頌曰:善 (iyaṃ tu śubhā)

[] 釋曰:此無想定一向是善,此定於無想天五陰為果報。
[] 今無想定一向是善,此是善故,能招無想有情天中五蘊異熟。(kuśalaivāsaṃjñisamāpattiḥ /tasyā asaṃjñisattveṣu pañcaskandhako vipākaḥ /)

6.8.6 無想定的招果
[] 若善,於三報位中是何位?
[] 既是善性為順何受?(kuśalā satī)

[] 偈曰:必有生報
[] 頌曰:唯順生受 (upapadyavedanīyaiva)

[] 釋曰:此定唯生報,非現報及後報,亦非不定報。
[] 唯順生受,非順現後及不定受。(upapadyavedanīyaiva /na dṛṣṭadharmapāryāyavedanīyā nāpi aniyatā /)

[] 若人已生起此定,後更退失,彼說:此人必還更得受無想天生。
[] 若起此定,後雖退失,傳說:現身必還能起,當生無想有情天中。(yo 'py enām utpādya parihīyate so 'pi kilāvaśyaṃ punar utpādyasaṃjñisattveṣūpapadyata iti /)

[] 是故,若人得此定,必不得入正定聚。
[] 故得此定,必不能入正性離生。(ata eva tallābhī niyāmaṃ nāvakrāmati /)

6.8.7 修無想定者
[] 此定但凡夫所得。
[] 又許此定唯異生得,非諸聖者。(seyaṃ pṛthagjanasyaiveṣyate /)

[] 偈曰:非聖
[] 頌曰:非聖 (nāryasya)

[] 釋曰:聖人不得修習此定,彼見此定如見深坑。
[] 以諸聖者於無想定如見深坑,不樂入故。(nahy āryā asaṃjñisamāpattiṃ samāpadyante vinipātasthānam ivaitāṃ paśyantaḥ/)

[] 何以故?若人於此定起解脫心,乃修此定。
[] 要執無想為真解脫,起出離想而修此定。(niḥsaraṇasaṃjñino hi tāṃ samāpadyante /)

[] 聖人於生死不起解脫心。
[] 一切聖者不執有漏為真解脫及真出離,故於此定必不修行。

6.8.8 無想定僅是加行得
[] 聖人若已得第四定,為於過去、未來得此定不?猶如諸定?
[] 若諸聖者修得第四靜慮定時,為如靜慮亦得去、來無想定不?(atha kim enām āryāś caturthadhyānalābhād atītānāgatāṃ pratilabhante dhyānavat /)

[] 非聖亦不得。
[] 餘亦不得。(anye 'pi atāvan na pratilabhante /)

[] 何以故?此定若已曾數數所習,大功用所成故,又無心故。
[] 所以者何?彼雖曾習,以無心故,要大加行方便修得。(kiṃ kāraṇam /eṣā hy acitā 'pi satī mahābhisaṃskārasādhyatvād acittakatvāc ca /)

[] 偈曰:一世得
[] 頌曰:得一世 (ekādhvikāpyate //)

[] 釋曰:但一時得,謂現在得,如波羅提木叉戒。
[] 故初得時,唯得一世,謂得現在,如初受得別解脫戒。(ekakālike atyarthaḥ /vartthamānakālikaiva labhyate yathā prātimokṣasaṃvaraḥ /)

[] 得此定,於第二剎那有過去至得,乃至未捨此定,無心故於未來無修。
[] 得此定已,第二念等乃至未捨亦成過去,以無心故,無未來修。(labdhayā tu dvitaīyādiṣu kṣaṇeṣv atītayā 'pi samanvāgato bhavati yāvan na tyajati / acittakatvān nānāgatā bhāvyate /)


44.滅盡定亦然,為靜住有頂,善二受不定,聖由加行得。
nirodhākhyā tathaiveyaṃ vihārārthaṃ bhavāgrajā /
śubhā dvivedyāniyatā ca āryasya āpyā prayogataḥ // VAkK_2.43 //

6.9 滅盡定
[] 今滅心定其相云何?偈曰:滅定亦如此
[] 次滅盡定其相云何?頌曰:滅盡定亦然 (nirodhasamāpattir idāniṃ katamā /nirodhākhyā tathaiveyaṃ)

6.9.1 滅盡定與無想定
[] 釋曰:如無想定,無心定亦如此。
[] 論曰:如無想定,滅定亦然。(yathaivāsaṃjñimāpatthiḥ /)

[] 如此言引何義?能滅心及心法。
[] 此亦然聲為例何義?例無想定心、心所滅。(tathāśabdena kaḥ prakāro gṛhyate / "nirodhaś cittacaittānām" iti /)

[] 如說復有別法能令心、心所滅名無想定,如是復有別法能令心、心所滅名滅盡定。

6.9.2 二無定的差別
[] 此二定異相云何?
[] 如是二定差別相者。(ayaṃ dvasthā viśeṣaḥ /)

[] 此定偈曰:為靜住
[] 頌曰:為靜住 (iyaṃ vihārārthaṃ)

[] 釋曰:寂靜住想為思惟先故,聖人修此定。
[] 此滅盡定為求靜住,以止息想作意為先。(śāntavihārasaṃjñāpūrvakeṇa manasikāreṇa enāṃ samāpadyante /)

[] 彼定解脫想為思惟先,彼與第四定同地。
[] 前無想定為求解脫,以出離想作意為先。(tāṃ tu niḥsaraṇasaṃjñāpūrvakeṇa /sā khalv api caturthadhyānabhūmikā /)

[] 此定偈曰:有頂
[] 頌曰:有頂 (iyaṃ tu bhavāgrajā /)

[] 釋曰:此定以非想非非想為地。
[] 前無想定在後靜慮,此滅盡定唯在有頂,即是非想非非想處。(naivasaṃjñānāsaṃjñāyatanabhūmikaiva /)

6.9.3 滅盡定的性
[] 此定偈曰:善
[] 頌曰:善 (sā ceyaṃ śubhā)

[] 釋曰:此定必是善,無染污故,非無記。
[] 此同前定,性唯是善,非無記染。(kuśalaiva na kliṣṭā nāvyākāṛtā /)

6.9.4 二定招果的差別
[] 雖復是善,偈曰:二報不定
[] 善等起故,頌曰:二受不定 (kuśalā satī dvivedyā 'niyatā ca /)

[] 釋曰:此定由二因有二報,或生報、或後報,有時於果報不定,有時無果報。
[] 前無想定唯順生受,此滅盡定通順生、後及不定受,謂約異熟有順生受,或順後受,或不定受,或全不受。(dvayoḥ kālayor vedyā upapadyavedanīyā cāparaparyāyavedanīyā ca /aniyatā ca vipākaṃ prati kadācin na vipacyate /)

[] 若得定人般涅槃,此定於有頂以四陰為果報。
[] 謂若於下得般涅槃,此定所招何地?幾蘊?唯招有頂四蘊異熟。(yadīha parinirvāṇāt tasyā hi bhavāgre catuḥskandhako vipākaḥ /)

6.9.5 修滅盡定者
[] 此定一向,偈曰:唯聖
[] 頌曰:聖 (sā ceyam ekāntena āryasya)

[] 釋曰:但聖人能得此定,非凡夫。
[] 前無想定唯異生得,此滅盡定唯聖者得,非異生能起。

[] 何以故?凡夫不能得修此定,怖畏斷絕故,又由聖道力所生起故。
[] 怖畏斷滅故,唯聖道力所能起故。(nahi pṛthagjanā nirodhasamāpattim utpādayituṃ śaknuvanty ucchedabhīrutvād āryamārgabalena cotpādanād d)

[] 云何如此?於中生現世涅槃願樂故。
[] 現法涅槃勝解入故。(dṛṣṭadharmanirvāṇasya tadadhimuktitaḥ /)

6.9.6 滅盡定加行得
[] 此定雖是聖人所得,非離欲所得。
[] 此亦如前,非離染得。(āryasyāpi ceyaṃ na vairāgyalabhyā /)

[] 云何得?偈曰:由修得
[] 由何而得?頌曰:由加行得 (kiṃ tarhi /āpyā prayogataḥ //)

[] 釋曰:此定由修習力得,非過去得,未來不可修,由心力強故成。
[] 由加行得,要由加行方證得故,又初得時唯得現在,不得過去,不修未來,要由心力方能修故,第二念等乃至未捨亦成過去。(prayogalabhyaiveyam /na cātītā labhyate nāpy anāgata bhāvyate /cittabalena tadbhāvanāt /)


45.成佛得非前,三十四念故,二定依欲色,滅定初人中。
bodhilabhyā muneḥ na prāk catustriṃśatkṣaṇāptitaḥ /
kāmarūpāśraye bhūte nirodhākhyādito nṛṣu // VAkK_2.44 //

6.9.7 世尊的滅盡定
[] 若爾,於佛、世尊亦由修習得耶?不。
[] 世尊亦以加行得耶?不爾。(kiṃ bhagavato 'pi parāyogikī /nety āha /)

6.9.7.1 成佛得
[] 云何?偈曰:菩提得
[] 云何?頌曰:成佛得 (bodhilabhyā)

[] 釋曰:諸佛、世尊與盡智同時得此定。何以故?諸佛無有一德由功用得。
[] 成佛時得,謂佛、世尊盡智時得,佛無一德由加行得。(muneḥ kṣayajñānasamanaṃ kālaṃ buddhā bhagavanta enāṃ labhante nāsti kiñcid buddhānāṃ prayogikaṃ nāma /)

[] 由一切圓德現前,皆隨佛欲成故。
[] 暫起欲樂現在前時,一切圓德隨樂而起故。(icchāmātraprativaddho hi teṣāṃ sarvaguṇasaṃpāt saṃmukhībhāvaḥ /)

[] 是故一切功德,於佛悉是離欲所得。
[] 佛眾德皆離染得。(tasmād eṣāṃ sarvavairāgyalābhikam /)

6.9.7.2 問、答
[] 若爾,先未生滅心定,於盡智時,佛世尊云何成具解脫人?
[] 世尊曾未起滅盡定,得盡智時,云何得成俱分解脫?(kathaṃ khalv idānīm anutpāditāyāṃ nirodhasamāpattau kṣayajñānakāle bhagavān ubhayatobhāgavimuktaḥ sidhyati /)

[] 得成,如於已生,此中得自在故。
[] 於起滅定得自在故,如已起者成俱解脫。(sidhyaty utpāditāyām iva tasyāṃ vaśitvāt)

6.9.7.3 西方師的解釋
[] 西國諸師說:菩薩在有學位,先已生此定,後方得菩提。
[] 西方師說:菩薩學位先起此定,後得菩提。(prāg eva tāṃ bodhisattvaḥ śaikṣyāvasthāyām utpādayatīti pāścattyāḥ /)

[] 云何不許如此?若爾,與大德優婆掘多所造道理足論,彼順成証。
[] 云何此中不許彼說?若許彼說,便順尊者鄔波鞠多理目足論。(atha kasmād evaṃ neṣyate /evaṃ ca sthaviropaguptasyāpīdaṃ netrīpadaṃ prāmāṇikaṃ bhaviṣyati /)

[] 彼論說:先已起滅想受定,後方得盡智。應說如來如此。
[] 如彼論說:當言:如來先起滅定,後生盡智。("nirodhasamāpattim utpādya kṣayajñānam utpādayatīti vaktavyaṃ tathāgata"iti/)

6.9.7.4 迦溼彌羅師的說法
[] 偈曰:非前
[] 頌曰:非前 (na prāk)

[] 釋曰:罽賓國毗婆沙師說:先入無心定,後得盡智,是義不然。
[] 迦濕彌羅國毗婆沙師說:非前起滅定,後方生盡智。(nahi pūrvaṃ tasyā utapādanaṃ yujyata iti kāśmīrakāḥ /)

[] 何以故?偈曰:三十四念得故
[] 所以者何?頌曰:三十四念故 (kiṃ kāraṇam /catustriṃśatkṣaṇāptitaḥ /)

[] 釋曰:彼說:三十四心剎那中,菩薩得無上菩提。
[] 傳說:菩薩三十四念得菩提故。(catustriṃśatā kila cittakṣaṇair bodhisattvo bodhim anuprāptaḥ /)

[] 在四諦觀有十六心剎那,於離欲有頂有十八心剎那。
[] 諦現觀中有十六念,離有頂貪有十八念。(satyābhisamaye ṣaḍaśabhir bhavāgravairāgye cāṣṭādaśabhir)

[] 為除有頂九分惑,由修九品次第道、九品解脫道故,合此心足三十四剎那。
[] 謂斷有頂九品煩惱,起九無間、九解脫道,如是十八足前十六成三十四。(navaprakārāṇāṃ kleśānāṃ prahāṇāya navānantaryavimuktimārgotpādanāt /ta ete catustriṃśat bhavanti /)

[] 菩薩先已離欲無所有處,後方入正定聚,下地諸惑不復更除滅。
[] 一切菩薩決定於無所有處,已得離貪,方入見道,不復須斷下地煩惱。(ākiñcanyāyatanavītarāgasyāsyaniyāmāvakramaṇād adhobhūmikā na punaḥ praheyā bhavanti /)

[] 是故,於此中間,不同類心不生起故,無道理得入滅心定。
[] 於此中間,無容得起不同類心,故諸菩薩學位不應起滅盡定。(ata etasminn antare visabhāgacittāsaṃbhavān nirodhasamāpatter ayoga iti /)

6.9.7.5 外國師反問、迦溼彌羅師徵
[] 此何所為?若於中間不同類心生起現前?
[] 外國諸師作如是說:若中間起不同類心,斯有何過?(kiṃ punaḥ syād yadi visabhāgacittam antarā saṃmukhīkuryāt /)

[] 有更起心,諸菩薩無更起心。
[] 若爾,便有越期心過,然諸菩薩不越期心。(vyutthānāśayaḥ syād avyutthānāśayāś ca bodhisattvāḥ /)

6.9.7.6 外國師通釋、迦溼彌羅師難、外國師通釋
[] 實如此無更起心,不由無流道不更起。
[] 理實菩薩不越期心,然非不越無漏聖道。(satyam avyutthānāśayā na tu āsravamārgāvyutthānāt /)

[] 若爾,立不更起云何?佛說:我未壞金剛座,乃至未得諸流盡。
[] 若爾,期心如何不越?謂:我未得諸漏永盡,終不解斯結加趺坐。(kathaṃ tarhi "na tāvat bhetsyāmi paryaṅkam aprāpte āsravakṣaya" iti /)

[] 如此意無改故,是故說無更起,於一坐時一切事究竟故。
[] 決定不越如是期心,唯於一坐時諸事究竟故。(asyāśayasyāvyutthānād ekāyana eva sarvārthaparisamāpter iti bahirdeśakāḥ /)

6.9.7.7 世親歸本宗
[] 此義如前,是外國諸師所說。
[] 前說為善,我所宗故。(pūrvam eva tu varṇayanti kāśmīrāḥ /)

6.10 無想定與滅盡定的異同
[] 若此二定多種別異相。
[] 雖已說二定有多同異相,而於其中復有同異。(yady apy anyoḥ samāpattyor bahuprakāro viśeṣaḥ /)

6.10.1 二定的同相
[] 偈曰:二依欲色
[] 頌曰:二定依欲色 (kāmarūpāśraye bhūte)

6.10.1.1 二定現起的處所同
[] 釋曰:此二定謂無想定、無心定,依欲、色二界修得。
[] 論曰:言二定者謂無想定及滅盡定,此二俱依欲、色二界而得現起。(ubhe api atvete asaṃjñinirodhasamāpattī kāmadhātau cotpatsyete /)

[] 若人不許:於色界修得無色定,是伽蘭他,於此人相違。
[] 若有不許:亦依色界起無想定,便違此文。(ye tv asaṃjñisamāpattiṃ rūpadhātau necchanti teṣām ayaṃ grantho virudhyate /)

[] 或時色有,不成有。此中,有五種判
[] 謂本論言:或有是色有,此有非五行。(syād rūpabhavo na cāsau bhavaḥ pañcavyavacāraḥ/)

[] 一色界眾生。
[] 謂色纏有情。(syād rūpāvacarāṇāṃ sattvānāṃ)

[] 二有想諸天住於不同分心。
[] 或生有想天住不同類心。(saṃjñināṃ devānāṃ visabhāge citte sthitānām)

[] 三入無想天生。
[] 若入無想定。(asaṃjñisamāpattir)

[] 四入無心定。
[] 若入滅盡定。(nirodhasamāpattir ca samāpannānām)

[] 五無想諸天,已得無想天生,各是彼有。
[] 或生無想天,已得入無想,是謂是色有,此有非五行。(asaṃjñināṃ ca devānām āsaṃjñike pratilabdhe yo bhava" iti /)

[] 由此文句,是故此二定,決定依止欲、色二界。
[] 由此證知,如是二定俱依欲、色而得現起,是名同相。(ata ubhe apy ete kāmarūpāśraye /)

6.10.2 二定的異相
[] 此中是二定差別。偈曰:滅定初人道
[] 頌曰:滅定初人中 (tatrāpi tv ayaṃ viśeṣaḥ /nirodhākhyādito nṛṣu //)

[] 釋曰:此滅心定,初於人道中修得已,昔經退,人後方於色界修得。
[] 言異相者:謂無想定欲色二界皆得初起,滅定初起唯在人中,此在人中初修起已,由退為先,方生色界,依色界身後復修起。(nirodhasamāpattiḥ prathamato manuṣyeṣūtpādyate paścād rūpadhānau parihīṇapūrvaiḥ /)

6.10.3 滅盡定的退
[] 於滅心定為退不?說:有。
[] 此滅盡定亦有退耶?應言:亦有。(kim ato 'py asti parihāṇiḥ / astīty āha /)
[] 若不爾,則與大德優陀夷經相違。
[] 若不爾者,即便違害鄔陀夷經。(anyathā hi udāyi sūtraṃ virudhyeta /)

[] 經言:淨命!有諸比丘在正法內,具清淨戒、具清淨定、具清淨慧,是人數數入觀,修滅想受定,數數出觀,則有是處。應如實知。
[] 經言:具壽!有諸苾芻先於此處具淨尸羅、具三摩地、具般羅若,能數入出滅受想定,斯有是處。應如實知。("ihāyuṣmanto bhikṣuḥ śīlasaṃpannaś ca bhavati samādhisaṃpannaś ca prajñāsaṃpannaś ca /so 'bhīkṣṇaṃ saṃjñāvedayitanirodhaṃ samāpadyate ca vyuttiṣṭhate cāsti caitat sthānam iti yathābhūtaṃ prajānāti)

[] 此人於現法,先若不得知已根,及於臨死時,由身破滅故,過斷食諸天,隨一意生諸天中。
[] 彼於現法或臨終位,不能勤修令解滿足,從此身壞,超段食天,隨受一處意成天身。(sa na haiva dṛṣṭa eva dharme pratipattye vājñāmārāgayati nāpi maraṇakālasamaye bhedāc ca kāyasyātikramya devān kavaḍīkārāhārabhakṣān anyatarasmin divye manomaye kāya upapadyate /)

[] 或於中受生,此人於中生已,數數入無心定觀,不更出此定,無有是處。應如實知。
[] 於彼生已,復數入出滅受想定,亦有是處。應如實知。(sa tatropapanno 'bhīkṣṇaṃ saṃjñāveditanirodhaṃ samāpadyate ca vyuttiṣṭāhate cāsti caitat sthānam iti yathābhūtaṃ prajānātī"ti /)

[] 此中意生天者,世尊說是色界,是定與有頂相應。
[] 此意成天身,佛說是色界,滅受想定唯在有頂。(atra hi divyo manomayaḥ kāyo rūpāvacara ukto bhagavatā /iyaṃ ca samāpattir bhāvāgrikī /)

[] 若人得此定不退,云何得於色界受生?
[] 若得此定必無退者,如何得往色界受生?(tatkatham aparihīṇasya tallābhino rūpadhātī syād upapattiḥ /)

6.10.3.1 異說
[] 有餘部執:此滅心定,以第四定為地。
[] 有餘部執:第四靜慮亦有滅定。(caturthadhyānabhūmikām api nirodhasabhāpatiṃ nikāyāntarīyā icchanti /)

[] 於此部,若離退墮,是義亦成。
[] 依彼所執,滅定無退,此義亦成。(teṣāṃ vināpi parihāṇyā sidhyaty etat /)

6.10.3.2 論主破
[] 是義不得成:謂無心定以第四定為地。
[] 第四靜慮有滅盡定,義必不成。(etad eva tu na sidhyati /caturthadhyānabhūmikā 'py asāv astīti /)

[] 何以故?由經言故。經說:有九種次第定。
[] 所以者何?九次第定,契經說故。(kiṃ kāraṇam /"navānupūrvasamāpattaya" iti sūtre vacanāt/)

6.10.3.3 難、世親釋
[] 若有如此決定,超越定云何得成?
[] 此若必然,如何得有超越定義?(yady eṣa niyamaḥ kathaṃ vyutkrāntasamāpattayo bhavanti/)

[] 此定次第決定,約初學人。
[] 此定次第,依初學說。(prathamakalpikaṃ praty eṣa niyamaḥ /)

[] 若觀行人已至定自在位,超越亦得。
[] 得自在時,隨樂超入。(praptaprakāmavāśitvās tu santo vilaṅghacyāpi samāpadyante /)

6.10.3.4 二定異相的總結
[] 修如此二定,約地有差別:一以第四定為地,一以有頂為地。
[] 如是二定有多種異:謂地有異,第四靜慮、有頂地故。(evam anayoḥ samāpattyor bhūmito 'pi viśeṣaḥ /caturthadhyānatayā 'grābhūmikatvāt /)

[] 復由加行有異,謂解脫、靜住想為思惟先所修習故。
[] 加行有異,出離、止息想作意為先故。(prayogato 'pi niḥsaraṇavihārasaṃjñāpūrvakamanasikāraprayogāt /)

[] 復由相續有異,謂生在凡夫、聖人相續中故。
[] 相續有異,異生、聖者相續起故。(saṃtānato 'pi pṛthagjanāryasaṃtānatvāt /)

[] 復由果有異,謂無想有及有頂為果故。
[] 異熟有異,無想、有頂異熟果故。(phalato 'py āsaṃjñikabhavāgraphalatvāt /)

[] 復由受報有異,謂定受報、不定受報,及二受報故。
[] 順受有異,順定、不定、生二受故。(vedanīyāto 'pi niyatāniyatopapadyobhayathāvedanīyatvāt/)

[] 復由初生有異,謂於二界及於人道初生故。
[] 初起有異,二界、人中最初起故。(prathamotpādanato 'pi dvidhātumanuṣyotpādanāt /)

6.10.3.5 二定的名義
[] 云何此二定同滅離心及心法為自性,說第一為無想定?說第二為滅想受定?
[] 二定總以心心所滅為其自性,何緣但說名為無想、滅受想耶?(kasmāt punar ete cittacaittanirodhasvabhāve satyāvasaṃjñisamāpattiḥ saṃjñāveditanirodhasamāpattiś cocyate /)

[] 由違逆想、違逆想受故,此二修觀得成。
[] 二定加行中,唯厭逆此故。(tatprātikūlyena tatsamāpattiprayogāt /)

[] 譬如於他心通中,亦知他受等,但說名知他心通。
[] 如亦知受等唯名他心智。(vedanādijñāne 'pi paracittajñānavacanavat /)

6.10.4 出定心
[] 今云何從久久時滅心,後更生心?
[] 今二定中心久時斷,如何於後心復得生?(katham idānīṃ bahukālaṃ niruddhāc cittāt punar api cittaṃ jāyate /)

6.10.4.1 毘婆沙師的說法
[] 毗婆沙師說:雖復過去,以是有故,是故前滅成後次第緣。
[] 毗婆沙師許:過去有前心為後等無間緣。(atītasyāpy astitvāt iṣyate vaibhāṣikaiḥ samanantarapratyayatvam /)

6.10.4.2 經部師的說法
[] 有餘師說:云何於無色界生眾生,色久久時斷盡,後時更生色?
[] 有餘師言:如生無色,色久時斷,如何於後色復得生?(apare punar āhuḥ /kathaṃ tāvad ārupyopapannānāṃ ciraniruddhe 'pi rūpe punar api rūpaṃ jāyate /)

[] 此色定從心生,不從色生。
[] 彼生定應由心非色。(cittād eva hi tajjāyate na rūpāt /)

[] 若爾,心亦從此有根身更生,不從心生。
[] 如是出定心亦應然,由有根身非由心起。(evaṃ cittam apy asmād eva sendriyāt kāyāj jāyate na cittāt /)

[] 何以故?此二更互為種子,謂心及有根身。宿舊諸師皆說如此。
[] 故彼先代諸軌範師咸言:二法互為種子,二法者謂心、有根身。(anyonyabījakaṃ hy etadubhayaṃ yaduta cittaṃ ca sendriyaśca kāya iti pūrvācāryāḥ /)

6.10.5 滅盡定有心、無心論
6.10.5.1 世友說
[] 大德婆須蜜多羅,於問中說:若人執滅心定無心,此人則有如此失,我今執滅心定有心。
[] 尊者世友問論中說:若執滅定全無有心,可有此過,我說滅定猶有細心故無此失。(bhadantavasumitras tv āha paripṛcchāyāṃ "yasyācittikā nirodhasamāpattis tasyaiṣa doṣo sama tu sacittikā samāpattir" iti /)

6.10.5.2 妙音破世友的說法
[] 大德瞿沙說:此執不然。
[] 尊者妙音說:此非理。(bhadantaghoṣaka āha tad idaṃ nopapadyate /)

[] 若識有,從三和合有觸。
[] 所以者何?若此定中猶有識者,三和合故必應有觸,由觸為緣應有受、想。(sati hi vijñāne trayāṇāṃ saṃnipātaḥ sparśaḥ /)

[] 佛、世尊說:以觸生受、想、作意等。
[] 如世尊說:意及法為緣生於意識,三和合觸俱起受、想、思。(sparśapratyayā ca vedanā saṃjñā cetan''ety uktaṃ bhagavatā /)

[] 是故於此定中,想受等法不應滅。
[] 則此定中,受想等法亦應不滅。(ataḥ saṃjñāvedanayor apy atra nirodho na syāt /)

[] 若汝言:佛、世尊說緣受生愛,今有受於阿羅漢,愛不生。
[] 若謂:如說受緣愛,然阿羅漢雖有諸受,而不生愛。(athāpi syāt /yathā vedanāpratyayā tṛṣṇe"ty uktam /satyām api tu vedanāyām arhato na tṛṣṇotpattir)

[] 如此於無心定雖復有觸,受、想等不生。
[] 觸亦應爾,非一切觸皆受等緣。(evaṃ satyapi sparśe vedannādayo na syuriti /)

[] 是義不然,有簡別故。
[] 此例不然,有差別故。(tasyāviśeṣitatvāt /)

[] 緣無明觸所生受,則貪愛生起。
[] 經自簡言:若無明觸所生諸受為緣生愛。(avidyāsaṃsparśajaṃ hi veditaṃ pratītyotpannā tṛṣṇety uktaṃ)

[] 於生受中,不簡別觸,是故此義不平。
[] 曾無有處,簡觸生受,故有差別。(na tu vedanotpattau sparśo viśeṣita ity asamānam etat /)

[] 是故毗婆沙師說:滅想受三摩跋提必定無心。
[] 由此道理,毗婆沙師說:滅定中諸心皆滅。(tasmād acittikā nirodhasamāpattir iti vaibhāṣikāḥ/)

6.10.5.3 世友問、有部答
[] 若無心,云何成三摩跋提?
[] 若都無心,如何名定?(katham acittikāyāḥ samāpattitvam /)

[] 由成立四大平等義。
[] 此令大種平等行故,說名為定。(mahābhūtasamatāpādanāt /)

[] 復由三摩跋提心故,至此定。
[] 或由心力平等,至此,故名為定。(samāpatticittena ca nāṃ samāpadyante samāgacchantīti samāpattiḥ /)

6.10.6 二定假實論
[] 此二定為由實物有?為由假名有?
[] 如是二定為是實有?為是假有?(kiṃ punar ete samāpattī dravyataḥ stautāho? prajñaptitaḥ)

6.10.6.1 有部的實有論
[] 彼說:實有物,由能遮礙心相續生故。
[] 應言:實有,能遮礙心,令不生故。(dravyata ity āha /cittotpattiprativandhanāt /)

6.10.6.2 經部的二定假有論
[] 是義不然。
[] 有說:此證理不應然。(na /)

[] 由三摩跋提心,此心相續斷故。
[] 由前定心能遮礙故。(samāpatticittenaiva tatprativandhanāt /)

[] 三摩跋提心與餘心相續生起,由此心生起,於中間時唯餘心不生起為相,故無有別物。
[] 謂前定心與所餘心相違而起,由此起故,唯令餘心暫時不轉。(samāpatticittam eva hi taccittāntaraviruddham utpadyate yena kālāntaraṃ cittasyā pravṛttimātraṃ bhavati /)

[] 此定能引與餘識相違相續為依止故,名三摩跋提。
[] 此能引發違心所依令相續故,唯不轉位假立為定,無別實體。(tadviruddhāśrayāpādanāt /yā 'sau samāpattir iti prajñapyate)

[] 此定唯心心法不起為相。
[] 此唯不轉分位假定。(tac cāpravṛttimātraṃ)

[] 若觀行人出定,此定先無後無故,此定假說名有為。
[] 入前、出後兩位皆無,故假說此是有為攝。(na pūrvamāsīnna paścāt bhavati vyutthitasyeti saṃskṛtā 'sau samāpattiḥ prajñapyate /)

6.10.6.3 經部的異釋
[] 復次,此定唯能令依止如此平等故,名三摩跋提。
[] 或即所依由定心引令如是起,假立為定。(atha vā āśrayasyaiva tathā samāpādanaṃ samāpattiḥ /)

[] 應知無想有亦如此。
[] 應知無想亦復如是。(evam āsaṃjñikam api draṣṭavyam /)

[] 此定但心於此位中與心生起相違,此心唯不起,假說為無想有。
[] 謂由前心與所餘心,相違而起,由此起故,唯令餘心暫時不轉,唯不轉位立無想,餘說如前。(cittam evāsau tatra cittapravṛttiviruddhaṃ labhate tac cāpravṛttimātram āsaṃjñikaṃ prajñapyata iti)

6.10.6.4 世親歸有部
[] 毗婆沙師不說如此,彼執實有物
[] 此非善說,違我宗故。(tad etan na varṇayanti /)


46.命根體即壽,能持煖及識,相謂諸有為,生住異滅性。
āyurjīvitam ādhāra ūṣmavijñāyor hi yaḥ /
lakṣaṇāni punar jātir jarā sthitir anityatā // VAkK_2.45 //

6.11 命根
[] 說二定已。何法為命?偈曰:壽即命
[] 已辯二定。命根者何?頌曰:命根體即壽 (vyākhyāte samāpattī //jīvitaṃ katamat / āyurjīvitam)

6.11.1 命即壽
[] 釋曰:云何如此?阿毗達磨藏中說:何者為命根?謂三界壽。
[] 論曰:命體即壽,故對法言:云何命根?謂三界壽。(evaṃ hy uktam abhidharme 'jīvitenriyaṃ katamat /traidhātukam āyur" iti /)

6.11.2
[] 此非可知。此壽是何法?
[] 此復未了。何法名壽?(etac caiva na jñāyate āyur nāma ka eṣa dharma iti /)

[] 偈曰:能持身暖及意識
[] 頌曰:能持煖及識 (ādhāra ūṣmavijñānayor hi yaḥ /)

[] 釋曰:此偈是佛、世尊所說:壽暖及意識 此三捨身時 所捨身即眠 如枯木無意
[] 謂有別法能持煖、識,說名為壽,故世尊言:壽煖及與識 三法捨身時 所捨身僵仆 如木無思覺 (idam uktaṃ bhagavatā "āyur uṣmāṣtha vijñānaṃ yadā kāyaṃ jahatyamī /apaviddhas tadā śete yathā kāṣṭham acetana" iti //)

[] 是故此法能持暖及識,為相續住因,說名為壽。
[] 故有別法,能持煖、識相續住因,說名為壽。(tad ya ūṣmaṇo vijñānasya cādhārabhūto dharmaḥ sthitihetus tadāyuḥ /)

6.11.3 經部問、有部答
[] 若爾,有何別法能持此壽?
[] 若爾,此壽何法能持?(tasyedānīm āyuṣaḥ ka ādhārabhūtaḥ /)

[] 此暖及識還持此壽。
[] 即煖及識還持此壽。

6.11.4 經部難、有部轉計
[] 若爾,此三法互相持起故,於中何法先謝?由此法謝,餘法後謝。
[] 若爾,三法更互相持相續轉故,何法先滅?由此滅故,餘二隨滅。(evaṃ tarhi parasparāpekṣyavṛttitvād eṣāṃ kaḥ pūrvaṃ nivartiṣyate /yadvaśā adibhavau vivarttiṣyete iti)

[] 若執如此,應立三法恆起無謝。
[] 是則此三應常無謝。(nityā anivṛttiprasaṅgaḥ /)

[] 是義不然,此壽以業為持,如業所引,相續隨生、住故。
[] 既爾,此壽應業能持,隨業所引,相續轉故。(āyuṣas tarhi karmādhārabhūtaṃ yāvad ākṣiptaṃ karmaṇā tāvad anuvarttanāt /)

6.11.5 經部難、有部反責、經部轉計
[] 若爾,是暖及識,何故不許以業為持?
[] 若爾,何緣不許唯業能持煖、識,而須壽耶?(ūṣmavijñānayor api kim arthaṃ karmaivādhārabhūtaṃ neṣyate /)

[] 勿執諸識從始至終皆是果報。
[] 理不應然,勿一切識從始至終恆異熟故。(mā bhūt sarvaṃ vijñānam āmaraṇād vipāka iti /)

[] 若爾,此暖應以業為持,此識應以暖為持。
[] 既爾,應言:業能持煖復持識。何須此壽?(ūṣmaṇas tarhi karmādhārbhūtaṃ bhaviṣyati ūṣmā ca vijñānasya /)

6.11.6 有部難、經部答
[] 如此,於無色界,識應無持,以暖、觸無故。
[] 如是,識在無色界中應無能持,彼無煖故。(evam apy ārupyeṣv anādhāraṃ vijñānaṃ syād ūṣmābhāvāt /)

[] 此識於彼以業為持。
[] 應言:彼識業為能持。(tasya punaḥ karmādhāro bhaviṣyati /)

6.11.7 有部責、經部問、有部答
[] 君不可隨意作,或說暖為識持,或說業為識持。
[] 豈得隨情數為轉計,或說此識唯煖能持,或復說言唯業持識。

[] 汝前已許。何所許?
[] 又前已說。前說者何?(uktaṃ cātra /kim uktam /)

[] 勿執諸識從始至終皆是果報。
[] 謂前說言:勿一切識從始至終皆是異熟。("mā bhūt sarvaṃ vijñānam āmaraṇād vipāka" iti/)

[] 若爾。是故唯有壽於二為持。
[] 是故,定應許有別法能持煖識,說名為壽。(tasmād asty eva tayor ādhārabhūtam āyuḥ /nahi nāstīti braūmo natu dravyāntaram /)

6.11.8 經部的宗義、有部問、經部答
[] 我亦說此不無,但非別實物。
[] 今亦不言全無壽體,但說壽體非別實物。(na hi nāstīti brūmo na tu dravyāntaram /)

[] 若爾,汝立壽是何法是?
[] 若爾,何法說名壽體?(kiṃ tarhi /)

[] 三界業所引聚同分住時。
[] 謂三界業所引同分住時勢分,說為壽體。(traidhātukena karmaṇā nikāyasabhāgasya sthitikālāvedhaḥ /)

[] 何以故?此聚同分速疾隨宿業所作,謂應住如量時,是聚同分得如此時住,說名為壽。
[] 由三界業所引同分住時勢分,相續決定隨應住時,爾所時住,故此勢分說為壽體。(yāvad dhi karmaṇā nikāyasabhāgasyāvedhaḥ kṛto bhavaty etāvantaṃ kālam avasthātavyam iti tāvat so 'vatiṣṭhate tadāyur ity ucyate /)

[] 譬如稻等所引熟時,又如放箭所引住時。
[] 如穀種等所引乃至熟時勢分,又如放箭所引乃至住時勢分。(sasyānāṃ pākakālāvedhavat kṣipteṣu sthitikālāvedhavac ca /)

6.11.9 從有部立場批評勝論
[] 若有人執:有別德名速疾,生在箭上,由隨此德故,箭行乃至墮時。
[] 有謂:有行是德差別,依箭等生,由彼力故,乃至未墮恆行不息。(yas tu manyate saṃskāro nāma kaścin guṇaviśeṣa iṣau jāyate yadvaśād gamanam āpatanād bhavatīti /)

[] 於此人是德由唯一故,及無礙故,於餘處,急、緩、至時,差別不應成。
[] 彼體一故,無障礙故,往趣餘方,急、緩、至時分位,差別應不得有,又應畢竟無墮落時。(tasya tadekatvāt pratipannābhāvāc ca deśāntaraiḥ śīghrataratamaprāptikālabhedānupapattiḥ patanānupapattiś ca /)

[] 若汝說:由風此德有礙。
[] 若謂:由風所障礙故。(vāyunā tatpratibandha iti cet /)

[] 是義不然,放時即應墮,或無墮時,風不異故。
[] 應初即墮或無墮時,能障礙風無差別故。(arvākpatanaprasaṅgo na vā kadācid vāyor aviśeṣāt/)

6.11.10 世親歸本宗
[] 毗婆沙師強說如此:此壽有實別物。
[] 有別實物能持煖識名為壽體,是說為善。(evaṃ tu varṇayanti drvyāntaram evāyur astīti /)

6.11.11 壽與死
6.11.11.1 壽與死的關係
[] 今為但由壽盡死?為別由餘法死?
[] 為壽盡故死?為更有餘因?(atha kim āyuḥ kṣayād eva maraṇaṃ bhavaty āhosvid anyathāpi/)

6.11.11.2 施設論的四種死
[] 於《假名論》中說:有死由壽盡,死由福盡。
[] 《施設論》說:有壽盡故死,非福盡故死。(prajñaptāv uktam "āyuḥkṣayān maraṇaṃ na puṇyakṣayād"iti /)

[] 此義有四句。第一句者:感壽命報業盡故。
[] 廣作四句。第一句者:感壽異熟業力盡故。(catuṣkoṭiḥ /prathamā koṭir āyurvipākasya karmaṇaḥ paryādānāt /)

[] 第二句者:感富樂報業盡故。
[] 第二句者:感富樂果業力盡故。(dvitīyā bhogavipākasya /)

[] 第三句者:二業俱盡故。
[] 第三句者:能感二種業俱盡故。(tṛtīyobhayoḥ /)

[] 第四句者:由不離不平等事故。
[] 第四句者:不能避脫枉橫緣故。(caturthī viṣamāparihāreṇa /)

[] 若壽命已盡,福業盡於死有何能?
[] 又亦應言捨壽行故,壽盡位中,福盡於死無復功能。(āyur utsargāc ceti vaktavyakm /na vaktavyam /āyuḥkṣayād eva tan maraṇam /prathamakoṭyantargamāt /)

[] 於福業盡死中,壽命盡亦爾。是故於二盡死,是名俱盡死。
[] 故俱盡時有死,說為俱盡故死。(kṣīṇe tv āyuṣi puṇyakṣayasya maraṇe nāsti sāmarthyam /tasmād ubhayakṣaye sati maraṇam āyuḥkṣayād ity uktam /)

6.11.12 壽的隨相續轉與一起便住
[] 又於《發慧論》中說:為應說壽隨相續起?為一起便住?
[] 《發智論》說:此壽當言隨相續轉?為復當言一起便住?(jñānaprasthāne 'py uktam "āyuḥ santatyupanibaddhaṃ vartatīti vaktavyam / sakṛdutpannaṃ tiṣṭhanīti vaktavyam /)

[] 彼答:欲界眾生不入無想定,無心定觀,應說:壽隨相續起。
[] 欲纏有情不入無想定,不入滅盡定,當言:此壽隨相續轉。(āha /kāmāvacarāṇāṃ sattvānām asaṃjñisamāpattir nirodhasamāpattir ca samāpannānāṃ santatyupanivaddhaṃ varttata iti vaktavyam /)

[] 若入二定觀及色無、色界眾生,應說:壽一起便住。
[] 若入無想定,若入滅盡定及無色纏一切有情,當言:此壽一起便住。(samāpannānāṃ rūpārupyāvacarāṇāṃ ca sattvānāṃ sakṛdutpannaṃ tiṣṭhatīti vaktavyam" /)

6.11.12.1 有說
[] 此答顯何義?若由依止傷害,壽亦被傷害,此壽隨相續起。此是第一句義。
[] 彼言何義?若所依身可損害故,壽隨損害,是名第一隨相續轉。(ko 'sya bhāṣitasyārthaḥ /yasyāśrayopaghātād upāghatas tatsantatyadhīnatvāt prathamam /)

[] 若壽依止不可傷害,如起便住,此是第二句義。
[] 若所依身不可損害,如起而住,是名第二,一起便住。(yasya tv āśrayopaghāta eva nāsti tadyathotpannāvasthānāt dvitīyam /)

6.11.12.2 毘婆沙師的說法
[] 第一句顯有障礙,第二句顯無障礙。罽賓國師判義如此。
[] 迦濕彌羅國毗婆沙師言:初顯有障,後顯無障。(sāntarāyaṃ prathamaṃ nirantarāyaṃ dvitīyam iti kāśmīrāḥ /)

[] 是故有夭枉死。
[] 由此決定有非時死。(tasmād asty akālamṛtyuḥ /)

6.11.13 有情自害他害的四句分別
[] 於經中說:眾生所得身有四種:一有眾生身,於中自害得行,他害不得行,此義有四句。
[] 故契經說:有四得自體:謂有得自體,唯可自害非可他害,廣作四句。(sūtra uktam "catvāra ātmabhāvapratiladbhāḥ /asty ātmabhāvapratiladbho yatrātmasaṃcetanā kramate na parasaṃcetane"ti /catuṣkoṭikaḥ /)

[] 唯自害得行者,於欲界中,如戲忘諸天恨污諸天。
[] 唯可自害非他害者,謂生欲界戲忘念天意憤恚天。(ātmasaṃcetanaiva kramate kāmadhātau krīḍāpramoṣkāṇāṃ devānāṃ manaḥpradūṣakāṇāṃ ca /)

[] 此二天由重喜恨,從此處退墮,不由餘緣。
[] 彼由發起增上喜怒,是故於彼殞沒,非餘。(teṣāṃ hi praharṣamanaḥpradoṣābhyāṃ tasmāt sthānāc cyutir bhavati nānyathā/)

[] 說諸佛亦爾,由自死故。
[] 又應說諸佛自般涅槃故。(buddhānāṃ ceti vaktavyam / svayaṃ mṛtyutvāt /)

[] 唯他害得行者,如在胎、卵中身。
[] 唯可他害非自害者,謂處胎、卵,諸有情類。(parasaṃcetanaiva kramate garbhāṇḍagatānām/)

[] 二俱害者,於欲界多。
[] 俱可害者,謂餘多分欲界有情。(ubhayamapyeṣāṃ kāmāvacarāṇāṃ prāyeṇa /)

[] 非二害者,一切中陰眾生色界、無色界,欲界隨一。
[] 俱非害者,謂在中有色無色界一切有情及在欲界一分有情。(nobhayaṃ sarveṣām antarābhavikāṇāṃ rūpārupyāvacarāṇām anekajātīyānāṃ kāmāvacarāṇāṃ)

[] 如地獄、比鳩婁、在見諦道、慈悲、滅心定、無想定觀、王仙、佛使、佛所記達寐羅、鬱多羅、強耆羅長者兒、耶舍俱摩羅、時婆等人、一切後生、菩薩母菩薩在胎時、轉輪王、轉輪王母王在胎時,於此中俱非二害。
[] 如那落迦、北俱廬洲、正住見道、慈定、滅定、及無想定、王仙、佛使、佛所記別達弭羅、嗢怛羅、殑耆羅長者子、耶舍鳩磨羅、時婆、最後身菩薩、及此菩薩母懷菩薩胎時、一切轉輪王、及此輪王母懷輪王胎時。(tadyathā nārakāṇām uttarakauravāṇāṃ darśanamārgamaitrīnirodhāsaṃjñisamāpattisamāpannānāṃ rajarṣijinadūtajinādiṣṭadharmilo ttaragaṃgilaśreṣṭhiputrayaśaḥkumārajīvakādīnāṃ sarveṣā paramabhavikānāṃ bodhisattvamātustadgarbhāyāḥ cakravarttinaś cakravarttimātuś ca tadgarbhāyāḥ/)

6.11.13.1 外人難
[] 復次,於經中云何說此言:婆壇多!於何眾生,自害不行,他害亦不行?
[] 若爾,何故契經中言:大德!何等有情所自體非可自害,非可他害?(atha kasmāt sūtra uktaṃ katame te bhadanta sattvā yeṣāṃ nātmasaṃcetanā kramate na parasaṃacetanā /)

[] 舍利弗!非想非非想受生眾生。
[] 舍利子!謂在非想非非想處,受生有情。(naivasaṃjñānāsaṃjñāyatanopagāḥ śāriputre"ti /)

6.11.13.2 毘婆沙師答
[] 諸師解:於餘定及餘無色處,自害謂依自他聖道,他害謂依上地、近分定,於中無此二。
[] 傳說:所餘無色靜慮所得自體,可為自地聖道所害,亦上他地近分所害,有頂自上二害俱無,是故說為俱非可害。(anyeṣu kila dhyānarupyeṣv ātmasaṃcetanā svabhūmika āryamārgaḥ parasaṃcetanā uttarabhūmisāmantakas tatra cobhayaṃ nāstīti /)

6.11.13.3 論主難、通經
[] 若爾,依餘地聖道,於彼應成他害,若不爾,其義云何?
[] 豈不有頂亦為他地聖道所害,應名他害?(nanu caivaṃ tatrāpi parabhūmika āryamārgaḥ parasaṃcetanā prāpnoti /)

[] 或由取後兼顯前,或由取前兼顯後。
[] 如是應說舉後顯初,如或有處舉初顯後,或復有處舉後顯初。(paryantagrahaṇāt tarhi tadādisaṃpratyayaḥ / kvacid ādisaṃpratyayaḥ)

6.11.13.4 外人問答
[] 取前兼顯後者,如經言:如梵眾天是第一樂生天。
[] 云何有處舉初顯後?如契經說:如梵眾天是名第一樂生天。(kvacid ādinā paryanto 'pi pratīyate /yadāha /"tadyathā devā brahmakāyikāḥ /iyaṃ prathamā sukhopapattir iti /)

[] 取後兼顯前者,如經言:如光曜天是第二樂生天。
[] 云何有處舉後顯初?如契經說:如極光淨天是名第二樂生天。(kvacit paryantenādir api pratīyate /yadāha /tadyathā devā ābhāsvarāḥ /iyaṃ dvitīyā sukhopapattir" iti)

6.11.13.5 外人難、世親反難
[] 於彼經如言,顯譬喻義,是故於彼經,此義可然:謂取前兼後,取後兼前。
[] 彼經如聲,顯譬喻義,可作是說:舉一顯餘。(ayam atra tadyathāśabdo dṛṣṭāntavācaka iti yukta etasmāc cheṣasaṃ pratyayaḥ /)

[] 何以故?是譬喻法,由顯一類,所餘類例可知。
[] 喻法,舉一顯同類故。(eṣa hi dṛṣṭāntadharmo yad ekam api tajjātīyakaṃ dṛśyate /)

[] 此舍利弗問中,無有如言,是故不可引彼經為此經証。
[] 此無如聲,不可例彼。(sa ceha tadyathāśabdo nāstīty anupasaṃhāra eṣaḥ /)

[] 若汝執顯譬喻,是如言義,則此經中,不應有如言。
[] 若顯喻義,方得有如聲,是則如聲,餘經應不有。(yady ayaṃ tadyathāśabdo dṛṣṭāntavācakaḥ syād iha na prāpnuyāt /)

[] 經言:有諸眾生身有別異,想有別異,如人及隨一諸天。
[] 如餘經說:有色有情身異、想異,如人、一分天是第一識住。(santi sattvā nānātvakāyā nānātvasaṃjñinas tadyathā manuṣyas tadekatyāś ca devā iti /)

[] 是故應知:如言唯為顯,不為譬。勿過多言。
[] 故知:非喻亦有如聲。傍論且止。(tasmād upadarśanārtha evāyaṃ draṣṭavya ity alam atiprasaṅgena /)

6.12 生住異滅四相
6.12.1 四本相
[] 說壽命已。偈曰:復有有為相 生老住無常
[] 已辯命根。諸相者何?頌曰:相謂諸有為 生住異滅性 (uktaṃ jīvitam //lakṣaṇāni punar jātir jarā sthitir anityatā //)

6.12.1.1 四相與有為法
[] 釋曰:有為法唯此四相,若於法中有此四相,應知此法是有為。
[] 論曰:由此四種是有相法,若有此,應是有為。(etāni hi saṃskṛtasya catvāri lakṣaṇāni / yatraitāni bhavanti sa dharmaḥ saṃskṛto lakṣyate /)

[] 與前相翻,則是無為。
[] 與相違是無為法。(viparyayād asaṃskṛtaḥ /)

6.12.1.2 四相
[] 此中生者能生此法。
[] 此於諸法能起名生。(tatra jātis taṃ dharmaṃ janayati)

[] 住者能安立此法。
[] 能安名住。(sthitiḥ sthapayati)

[] 老者能變異此法。
[] 能衰名異。(jarā jarayati)

[] 無常者能滅此法。
[] 能壞名滅。性是體義。(anityatā vināśayati /)

6.12.2 經中說三相的理由
[] 為不如此耶?如經言:有三種有為法有為相。若具言,於經中應說第四相。
[] 豈不經說:有三有為之有為相?於此經中應說有四。(nanu "trīṇamāni saṃskṛta lakṣaṇānī"ti sūtra uktam /caturtham apy atra vaktavyaṃ syāt /)

6.12.2.1 問、答
[] 此經中不說何相?
[] 不說者何?(kiṃ cātra noktam /)

[] 謂住。
[] 所謂住相。(āha /sthitiḥ /)

[] 若爾,此經中,說何法為住、異?此住、異是老別名。
[] 然經說住異,是此異別名。(yat tarhi "idaṃ sthityanyaśrātvam" iti /jarāyā eṣa paryāyas)

[] 譬如起是生別名。
[] 如生名起。(tadyathā jāter utpāda ity)

[] 滅是無常別名。
[] 滅名為盡。(anityatā yāś ca āyaya iti /)

[] 住異亦爾,是老別名。
[] 如是應知,異名住異。

6.12.2.2 不說住相的理由一
[] 若諸法能起,唯為有為法行於世?此法於經中說是有為相,為起他厭怖心。
[] 若法令行三世遷流,此經局為有為之相,令諸有情生厭畏故。(ye hi dharmāḥ saṃskārāṇām adhvasaṃcārāya pravṛttās ta eva sūtre lakṣaṇāny uktāny udvejanārtham /)

[] 何以故?生者,從未來世,能引有為法,令入現在世。
[] 謂彼諸行,生力所遷,令從未,流入現在。(jātir hi yā saṃskārān anāgatād adhvanaḥ pratyutpannam adhvānaṃ saṃcārayati /)

[] 老及無常能損其力,從現在世,遣入過去世。
[] 異及滅相力所遷迫,令從現在流入過去,令其衰異及壞滅故。(jarā 'nityate punaḥ pratyutpannād atītaṃ durbalīkṛtya pratighātāt /)

6.12.2.3
[] 譬如:有人在棘稠林中,有三怨家。
[] 傳說:如有人處稠林,有三怨敵欲為損害。(tadyathā kila gahanapraviṣṭasya puruṣasya trayaḥ śatravaḥ /)

[] 一能於稠林中牽令出外,二能損其力,三能斷其命。三相於有為亦爾。
[] 一從稠林牽之令出,一衰其力,一壞命根。三相於行應知亦爾。(tata eka enaṃ gahanād ākarṣet dvau punar jīvitād vacyaparāpayenāṃ tadvad iti /)

[] 住者攝持有為法,如欲不相離,是故不立此住為有為相。
[] 住於彼行攝受安立,常樂與彼不相捨離,故不立在有為相中。(sthitis tu tān saṃskārān upaguhya tiṣṭhaty aviyogam ivecchantī /ato 'sau saṃskṛtalakṣaṇaṃ na vyavasthāpitā /)

6.12.2.4 不說住相的理由二
[] 復有無為法於自相住故,住相相濫。
[] 又無為法有自相住,住濫彼,故經不說。(asaṃskṛtasyāpi ca svalakṣaṇe sthitibhāvāt /)

6.12.3 經中合說住異
[] 有餘師執:此經中,住與老合為一,故說三相。
[] 有謂:此經說住與異總合為一,名住異相。(anye punaḥ kalpayanti sthitir jarāṃ cābhisamasya sthityanyathātvam ity ekaṃ laksaṇam uktaṃ sūtre /)

6.12.3.1 問、答、總結
[] 何用如此?
[] 何用如是總合說為?(kiṃ prayojanam /)

[] 此住於有為是愛著依止故,佛顯此住。
[] 住是有情所愛著處,為令厭捨與異合說。(eṣā hy eṣu saṅgās padam)

[] 如吉祥王位與災橫相應,為令他於中不生愛著。
[] 如說:如示黑耳與吉祥俱。(ataḥ śriyam ivaināṃ kālakarṇīsahitāṃ darśayāmā sa tasyām anāsaṅgārtham iti /)

[] 是故有為定有四相。
[] 是故定有四有為相。(ataś catvāryeva saṃskṛtalakṣaṇāni /)


47.此有生生等,於八一有能,生能生所生,非離因緣合。
jātijātyādayas teṣāṃ te 'ṣṭadharmaikavṛttayaḥ /
janyasya janikā jātirna hetupratyayair vinā // VAkK_2.46 //

6.12.4 四隨相
6.12.4.1 問、答
[] 復有生等四相有為故,更有別生等四相不?
[] 此生等相既是有為,應更別有生等四相,若更有相便致無窮,彼復有餘生等相故。(teṣām api nāma jātyādīnāṃ saṃskṛtatvād anyair jātyādibhir bhavitavyam /)

[] 說有。偈曰:生生等彼相
[] 應言:更有。然非無窮,所以者何?頌曰:此有生生等 (bhavanty eva /jātijātyādayas teṣāṃ)

6.12.5 本相、隨相、答
[] 釋曰:彼言顯四本相。
[] 論曰:此謂前說四種本相。(teṣām apy catvāryanulakṣaṇāni bhavanti /)

[] 由諸法有本相,故成有為,本相亦爾,由隨相故成有為,故立本相。

[] 更有四隨相,謂生生、住住、老老、無常無常。
[] 生生等者,謂四隨相,生生、住住、異異、滅滅。(jātijātiḥ sthitisthitiḥ jarājarā anityatā 'nityatā iti /)

[] 若爾,隨一一相應更有四相,則有無窮過失,此隨相更立別相故。
[] 諸行有為由四本相,本相有為由四隨相,豈不本相如所相法,一一應有四種隨相,此復各四展轉無窮?(nanu caikasyaikasya caturlakṣaṇī prāpnoti aparyavasānadoṣaś ca /teṣāṃ punar anyajātyādiprasaṅgāt)

[] 無有無窮過失。
[] 無斯過失。(na prāpnoti /)

[] 何以故?偈曰:諸八一法事
[] 頌曰:於八一有能 (yasmāt /te 'ṣṭadharmaikavṛttayaḥ /)

[] 釋曰:如此諸相於八法有事。
[] 四本四隨於八於一功能別故。(teṣāṃ jātyādīnām aṣṭāsu dharmeṣu vṛttiḥ /)

6.12.6 本相與隨相的功能
[] 何法名事?功能、人功。
[] 何謂功能?謂法作用或謂士用。(kim idaṃ vṛttir iti /kāritraṃ puruṣakāraḥ /)

[] 生生等諸相唯於一法有事,云何如此?
[] 四種本相一一皆於八法有用,四種隨相一一皆於一法有用,其義云何?(jātijātyādīnāṃ caikatradharme kathaṃ kṛtvā)

6.12.6.1 九法俱起
[] 一切有為法,若生取自體為第九,其本相及隨相八。
[] 謂法生時并其自體九法俱起,自體為一相、隨相八。(ātmanā navamo hi dharma utpadyate /sārdhaṃ lakṣaṇānulakṣaṇair aṣṭābhiḥ /)

6.12.6.2 本生與隨生作用別
[] 此中生者,離自體,能生八法。
[] 本相中生,除其自性,生餘八法。(tatra jātir ātmānaṃ virahayyānyān aṣṭau dharmān janayati/)

[] 生生者唯生本生。
[] 隨相生生於九法內唯生本生。(jātijātiḥ punas tām eva jātim /)

[] 譬如雌雞有生多子,有生一子,二生亦爾。
[] 謂如雌雞有生多子,有唯生一,生與生生,生八、生一,其力亦爾。(tadyathā kila kācit kusduṭi bahūny apatyāni prajāyate kācid alpāni /)

6.12.6.3 本住異滅與隨相的作用
[] 住者,離自體能安立八法。
[] 本相中住,亦除自性住餘八法。(tadvat sthitir apy ātmānaṃ varjayitvā 'nyān aṣṭau dharmān sthāpayati)

[] 住住者,唯安立本住。
[] 隨相住住於九法中唯住本住。(sthitisthitis tu tām eva sthitim /)

[] 如此老及無常,如前義應合之。
[] 異及滅相,隨應亦爾。(evaṃ jarā 'nityate api yathāyogyaṃ yajye /)

6.12.6.4 結文
[] 是故無有無窮過失。
[] 是故生等相,復有相,隨相唯四無無窮失。(tasmānā bhavaty anavasthāprasaṅgaḥ /)

6.12.7 本相、隨相的假實問答
6.12.7.1 經部問、有部責
[] 經部師說:此執即是破虛空事。
[] 經部師說:何緣如是分析虛空?(tad etad ākāśaṃ pāṭyata iti sautrāntikāḥ /)

[] 何以故?生等諸法非實有物故,如汝所分。
[] 非生等相有實法體,如所分別。(nahy ete jātyādayo dharmā dravyataḥ saṃvidyante yathā 'bhivyajyante /)

[] 云何得知?非實有物,無量証故。
[] 所以者何?無定量故。(kiṃ kāraṇam /pramāṇābhāvāt /)

[] 於四相實有物中,無隨一量,謂證量、比量、聖言量,譬如於色等諸法。
[] 謂此諸相非如色等有定現、比或至教量,證體實有。(nahy eṣāṃ dravyato 'stitve kiṃcid api pramāṇam asti pratyakṣamanumānam āptāgamo vā yathā rūpādīnāṃ dharmāṇām iti /)

[] 若爾,經中云何說:有為法者若生可知,及滅、住、異可知?
[] 若爾,何故契經中言:有為之起亦可了知,盡及住、異亦可了知?(yat tarhi sūtra uktaṃ "saṃskṛtasyotpādo 'pi prajñāyate vyayo 'pi sthityanyathātvam apī" ti /)

6.12.7.2 經部徵、有部徵
[] 天愛!汝今能誦伽蘭他,不解伽蘭他義。佛世尊說:義是量,非文句。
[] 天愛!汝等執文迷義。薄伽梵說:義是所依。(granthajño devānāṃ priyo na tv arthajñaḥ /arthaś ca pratiśaraṇam uktaṃ bhagavatā /)

[] 何者為義?
[] 何謂此經所說實義?(kaḥ punar asyārthaḥ /)

6.12.7.3 經部釋及主張
[] 無明所盲凡夫眾生有為法相續執為我及我所,於中生愛著。
[] 謂愚夫類無明所盲,於行相續執我我所,長夜於中而生耽著。(avidyāndhā hi bālāḥ saṃskārapravāham ātmāta ātmīyataś cādhimuktā abhiṣvajante /)

[] 世尊為除彼愛著心,欲顯行法相續是有為相及緣生相,故說此經。
[] 世尊為斷彼執著故,顯行相續體是有為及緣生性,故作是說。(yasya mithyādhimokṣasya vyāvarttanārthaṃ bhagavāṃs tasya saṃskārapravāhasya saṃskṛtatvaṃ pratītyasamutpannatāṃ dyotayitukāma idam āha)

[] 經言:有三種有為法有為相。
[] 有三有為之有為相。("triṇīmāni saṃskṛtasya saṃskṛtalakṣaṇāni" /)

[] 非為顯一剎那有為四相是實有物,若法不可知,不堪立為相。
[] 非顯諸行一剎那中具有三相,由一剎那起等三相不可知故,非不可知應立為相。(na tu kṣaṇasya /nahi kṣaṇasyotpādādayaḥ prajñāyante /na cāprajñāyamānā ete lakṣaṇaṃ bhavitum arhanti/)

[] 是故此經中說:有為法若生可知等。
[] 故彼契經復作是說:有為之起亦可了知,盡及住異亦可了知。(atha evātra sūtre "saṃskṛtasyotpādo 'pi prajñāyata" ity uktam /)

[] 經說重有為名,為令他知此相顯有為性。
[] 然經重說有為言者,令知此相表是有為。(punaḥ saṃskṛtagrahaṇaṃ saṃskṛtatve lakṣaṇānīti yathā vijñāye ta /)

[] 勿如此為顯有為法類是有,故立四相,譬如於水白鷺。
[] 勿謂此相表有為有,如居白鷺表水非無。(maivaṃ vijñāyi saṃskṛtasya vastuno 'stitve lakṣaṇāni jalavalākāvat)

[] 及於好惡童女相。
[] 亦勿謂表有為善惡,如童女相表善非善。(sādhvasādutve vā kanyālakṣaṇavad iti /)

6.12.7.4 經部宗義的四相
[] 此中相續初起名生。
[] 諸行相續初起名生。(tatra pravāhasyādirutpādo)

[] 終謝名滅。
[] 終盡位中說名為滅。(nivṛttir vyayaḥ /)

[] 此相續流名住。
[] 中間相續隨轉名住。(sa eva pravāho 'nuvarttamānaḥ sthitiḥ /)

[] 前後差別名住異。
[] 此前後別名為住異。(tasya pūrvāparaviśeṣaḥ sthityanyathātvam /)

[] 佛世尊顯示此義故約難陀說:難陀!善男子善知受生,善知受住,預善知受謝、滅、盡。
[] 世尊依此說難陀言:是善男子善知受生,善知受住,及善知受衰、壞、滅。(evaṃ ca kṛtvoktaṃ "viditā eva nandasya kulaputrasya vedanā utpadyante viditā avatiṣṭhante viditā astaṃ parikṣayaṃ paryādānaṃ gacchantī"ti /)

[] 此中說偈:生謂相續初 斷名滅續住 住異此相續 是前後差別
[] 故說頌曰:相續初名生 滅謂終盡位 中隨轉名住 住異前後別 (āha cātra "jātir ādiḥ pravāhasya vyayaś chedaḥ sthitis tu saḥ /sthityanyathātvaṃ tasyaiva pūrvāparaviśiṣṭatā //")

[] 復次偈曰:非曾有名生 住相續無常 相續斷住異 相續前後異
[] 復有頌言:本無今有生 相續隨轉住 前後別住異 相續斷名滅 ("jātir apūrvo bhāvaṃ sthitiḥ pravandho vyayas taducchedaḥ /sthityanyathātvam iṣṭaṃ pravandhapūrvāparaviśeṣa" iti //)

[] 復次偈言:若法剎那滅 離住即便滅 此常滅是故 分別住非理
[] 又有頌言:由諸法剎那 無住而有滅 彼自然滅故 執有住非理 ("kṣaṇikasya hi dharmasya vinā sthityā vyayo bhavet / na ca vyety eva tenāsya vṛthā tatparikalpanā //)

[] 是故,定以相續為住。
[] 是故,唯於相續說住。(tasmāt pravāha eva sthitiḥ /)

[] 若執如此義,是阿毗達磨藏釋言,則與道理相應。
[] 由斯對法所說理成。(evaṃ ca kṛtvā 'yam apy abhidharmanirdeśa upapannno bhavati /)

[] 阿毗達磨藏云:何者為住?已生有為法不滅。
[] 故彼論言:云何名住?謂一切行已生未滅。("sthitiḥ katamā /utpannānāṃ saṃskārāṇām avināśa" iti /)

[] 此義云何?何以故?剎那滅法,已生無不滅。
[] 非生已不滅,名剎那法性。(nahi kṣaṇasyotpannasyāvināśo 'stīti /)

[] 《發慧論》中說:於一心中何法名生?謂初起。何法名滅?謂死。何法名住異?謂老。
[] 雖《發智論》作如是說:於一心中誰起?謂生。誰盡?謂死。誰住異?謂老。(yad api ca jñānaprasthāna uktam "ekasmiṃś citte ka utpādaḥ /āha /jātiḥ /ko vyayo maraṇam /kiṃ sthityanyathātvaṃ jare"ti /)

[] 此論文中,但是聚同分一心。於此心中是如前。
[] 而彼論文,依眾同分相續心說,非一剎那。(tatrāpi nikāyasabhāgacittaṃ yujyate /)

[] 復有別釋:於剎那剎那有為法中,此義亦成,離分別有別物。
[] 又一一剎那諸有為法,離執實有物四相亦成。(pratikṣaṇaṃ cāpi saṃskṛtasyaitāni lakṣaṇāni yujyante vinā 'pi dravyāntarakalpanayā /)

[] 云何成?隨一一剎那未有有,名生。
[] 云何得成?謂一一念本無,今有,名生。(katham iti /pratikṣaṇam abhūtvābhāva utpādaḥ /)

[] 有已,不有,名滅。
[] 有已,還無,名滅。(bhūtvā 'bhāvo vyayaḥ /)

[] 前前後後剎那相應,名住。
[] 後後剎那嗣前前起,名為住。(pūrvasya pūrvasyottarakṣaṇānuvandhaḥ sthitiḥ /)

[] 此彼不相似,名住異。
[] 即彼前後有差別故,名住異。(tasyāvisdṛśatvaṃ sthityanyathātvam iti /)

[] 若爾,有法生不異。
[] 於前後念相似生時,前後相望非無差別。(yadā tarhi sadṛśā utpadyante /na te nirviśeṣā bhavanti /)

6.12.7.4.1 有部徵、經部答
[] 此義云何?雖復如此,不無別異,云何得知?
[] 彼差別相,云何應知?(katham idaṃ jñāyate /)

[] 擲、不擲、強力擲、弱力擲金剛等物,久、速落時有差別故,是彼四大變異差別則成。
[] 謂金剛等有擲、未擲、及強力擲與弱力擲,速、遲墮落時差別故,大種轉變差別義成。(kṣiptākṣiptabalidurbalakṣiptasya vajrādeś cirāśutarapātakālabhedāt tan mahābhūtānāṃ pariṇāmaviśeṣasiddheḥ /)

[] 諸有為法不由大差別異,雖復別異,顯現相似。
[] 諸行相似相續生時,前後相望無多差別故,雖有異而見相似。(nātivahuviśeṣabhinnās tu saṃskārāḥ saty apy anyathātve sadṛśā eva dṛśyante /)

6.12.7.4.2 有部難、經部答
[] 若爾,是最後聲及光明剎那,於涅槃時是最後六入,後剎那無故。
[] 若爾,最後聲光剎那及涅槃時,最後六處無後念故。(antim asya tarhi śabdārciḥ kṣaṇasya parinirvāṇakāle ca ṣaḍāyatanasyottarakṣaṇābhāvāt)

[] 無有在異相,是故立此為相不遍有為。
[] 應無住異,是則所立相應不遍有為。(sthityahnyanyathātvaṃ nāstīty avyāpinī lakṣaṇavyavasthā prāpnoti/)

[] 若不說住為有為相,何者謂住異?
[] 此不說住為有為相,其義云何?(na vai saṃskṛtasya sthitir evocyate / lakṣaṇam api tu sthityanyathātvam /)

[] 若法有住,此法必有住異,是故立無不遍。
[] 謂住之異故,若有住亦必有異,由此立相無不遍失。(ato yasyāsti sthitis tasyāvaśyam anyathātvaṃ bhavatīti nāsti lakṣaṇavyavasthābhedaḥ /)

6.12.7.4.3 經部釋經、有部難
[] 於此經中若略說,此經中世尊所顯有為法相,必如此。
[] 然此經中世尊所說:有為之相,略顯示者。(samāsatas tv atra sūtre saṃskṛtasyedaṃ lakṣaṇam iti dyotitaṃ bhagavatā "saṃskṛtaṃ nāma yadbhūtavā bhavati bhūtvā ca punarna bhavati yaścāsya sthitisaṃjñakaḥ pravandhaḥ so 'nyathā cānyathā ca bhavatī"ti /)

[] 經云:有為何相?若先未有今有,有已更不有,此法相續名住,此相續前後不同名住異。
[] 謂有為法本無今有,有已還無,及相續住,即此前後相望別異。("saṃskṛtaṃ nāma yadbhūtavā bhavati bhūtvā ca punar na bhavati yaś cāsya sthitisaṃjñakaḥ pravandhaḥ so 'nyathā cānyathā ca bhavatī"ti /)

[] 於中何用立生等物?
[] 此中何用生等別物?(kim atra dravyāntarair jātyādibhiḥ)

[] 云何此法是所相即立為能相?
[] 云何所相法即立為能相?(katham idānīṃ sa eva dharmo lakṣyas tasyaiva lakṣaṇaṃ yokṣyate/)

6.12.7.4.4 經部反難、有部反徵
[] 大人相與大人不異,云何立為相?壺尾領蹄角於牛成相,與牛不異,復云何立為相?
[] 如何大士相非異於大士?角犎[*]蹄尾牛相非異牛?(kathaṃ tāvan mahāpuruṣalakṣaṇāni mahāpuruṣān nānyāni sāsnā-lāṅgūla-kakuda-śapha-viṣāṇādīni ca gotvalakṣaṇāni gor nānyāni)

[] 譬如堅實等是地等大相與地不異。
[] 又如堅等地等界相非異地等。(kāṭhinyādīni ca pṛthivīdhātvādīnāṃ lakṣaṇāni tebhyo nānyāni/)

[] 又如上昇為煙相,由此相故,遠處知煙,此相與煙不異。
[] 遠見上升,知是煙相,非異煙體。(yathā codhrvagamanena dūrāddhamasya dhūmatvaṃ lakṣyate na ca tattasmād anyat /)

[] 於有為相,道理亦爾。
[] 此有為相,理亦應然。(sa evātra nyāyaḥ syāt /)

[] 色等有為法,不由有故,有為相可相。(na ca saṃskṛtānāṃ rūpādīnāṃ tāvat saṃskṛtatvaṃ lakṣyate /)

[] 若人已了別自性,乃至未解先無後有相續差別相,是故由此相,不可相有為性。
[] 雖了有為色等自性,乃至未了先無後無相續差別,仍未知彼體是有為故,非彼性即有為相。(gṛhṇatāpi svabhāvaṃ yāvat prāgabhāvo na jñāyate paścāc ca santateś ca viśeṣaḥ /tasmān na tenaiva tallakṣitaṃ bhavati)

[] 復次,諸相於有為法,非別有實物。
[] 然非離彼性,有生等實物。(na ca tebhyo dravyāntarāṇy eva jātyādīni vidyante /)

6.12.7.4.5 經部出過、有部通釋
[] 若強執生等諸相別有實物,更何非理義而應劇此,何以故?
[] 若離有為色等自性,有生等物,復何非理?(athāpi nāma dravyāntarāṇye va jātyādīni bhaveyuḥ /kim ayuktaṃ syāt /

[] 是一法於一時,正生、正住、正老、正滅。云何為正?諸相共起故。
[] 一法一時應即生、住、衰異、壞滅,許俱有故。(eko dharmaḥ ekasminn eva kāle jātaḥ sthito jīrṇo naṣṭaḥ syād eṣāṃ sahabhūtvāt /)

[] 是義不然,由功能差別故。
[] 此難不然,用、時別故。(kāritrakālabhedāt /)

[] 生者正在未來世,得作功能。
[] 謂生作用在於未來。(anāgatā hi jātiḥ kāritraṃ hi karoti /)

[] 云何知?由法已生,不可生故。
[] 現在已生不更生故。(yasmān na jātaṃ janyate)

[] 若法生所生已,住等正在現世,得起功能。
[] 諸法生已,正現在時住等三相,作用方起。(janite tu dharme varttamānāḥ sthityādayaḥ kāritraṃ kurvantīti)

[] 是時法生,非是時中住、老、無常。
[] 非生用時,有餘三用。(na yadā jāyate tadā tiṣṭhati jīryati vinaśyati vā /)

[] 故雖俱有,而不相違。

6.12.7.4.6 經部廣破有部四相說
[] 此義應共思量:未來法為有?為無?後能生、不能生,此義應成。
[] 且應思擇:未來法體為有?為無?然後可成生於彼位,有用、無用。(idaṃ tāvad iha saṃpradhāryaṃ bhavet /kim anāgataṃ dravyato 'sti nāstīti paścāj janayati vā na veti sidhyet /)

[] 若此法有於中生作功能,此法云何成未來?應說此法未來相。
[] 設許未來生有作用,如何成未來?應設未來相。(saty api tu tasmin jātiḥ kāritaraṃ kurvatī katham anāgatā sidhyatīty anāgatalakṣaṇaṃ vaktavyam /)

[] 功能已謝,體已生,云何成現在?亦應說現在相。
[] 法現在時,生用已謝,如何成現在?應說現在相。(uparatakāritrā cotpannā kathaṃ varttamānā sidhyatīti varttamānalakṣāṇaṃ vaktavyam /)

[] 住等俱在功能中,於一剎那,此法住、老、滅相俱成。
[] 又住等三用俱現在,應一法體一剎那中,即有安住、衰異、壞滅。(sthityādayo 'pi ca yugapat kāritre varttamānā ekakṣaṇa eva dharmasya sthitajīrṇavinaṣṭatāṃ prasañjeyuḥ /)

[] 何以故?是時住正安立此法,是時老變異此法,是時無常滅此法。
[] 若時住相能住此法,即時異、滅能衰、壞者。(yadaiva hy enaṃ sthitiḥ sthāpayati tadaiva jīrṇā jarayati anityatā vināśayatīti /)

[] 於一時,此法為是住?為是老?為是滅?
[] 爾時,此法為名安住?為名衰異?為名壞滅?(kim ayaṃ tatra kāle tiṣṭatv āhosvij jīryatu vinaśyatu vā)

[] 有餘人說:住等諸相功能次第不俱。
[] 諸說:住等用不同時。(yo 'pi hi brayāt sthityādīnām api kāritraṃ krameṇeti)

[] 於此人則失剎那滅義。
[] 彼說便違剎那滅義。(tasya kṣaṇikatvaṃ vādhyate /)

[] 若汝說:我立剎那,如此四相功能成,名一剎那。
[] 若言:我說一法諸相用皆究竟,名一剎那。(athāpy evaṃ brūyāt eṣa eva hi naḥ kṣaṇo yāvataitat sarvaṃ samāpyata iti /)

[] 若爾,住與餘二俱起,先暫安立法,老不變異,無常不滅?
[] 汝今應說:何緣住相與二俱生而住,先能住所住法,非異、非滅?(evam api tābhyāṃ sahotpannā sthitis tāvat sthāpayati na jīrṇā jarayati anityatā vā vināśyatīti /)

[] 此義云何成?由作力強故。(kuta etat / sthiter balīyastvāt /)

[] 云何住有強力,猶無常滅住并本法住?
[] 若住力強能先用者,後何成劣,而并本法俱遭異滅所衰壞耶?(punaḥ kenā balīyastvam /yadaināṃ saha dharmeṇānityatā hanti /)

[] 已起功能不能更起?猶如生生不更起功能,此義應理。
[] 若言住相已起,作用不應更起,猶如生者生,應可然。(kṛtakṛtyā punaḥ karttuṃ notsahate jātivat / sthatur yuktam anutsoḍhum /)

[] 何以故?應生法生已,引至現在,無更引義,是義可然。
[] 夫生用者,謂引所生令入現在,已入不應復引入故。(nahi śakyaṃ jātyādijanyaṃ varttamānatāmānītaṃ punar ānetum /)

[] 此法住所安立可永安立,若不能安立,則非道理。
[] 住不應爾,夫住用者,謂安所住,令不衰滅,已住可令永安住故,由斯住相用應常起,不可例生令無再用。(śasyaṃ tu khalu sthityā sthāpyam atyantam api sthāpayitum /ato na yuktaṃ yan notsahate /)

[] 何法為礙?老、無常是礙,若此二有力,應在前成。
[] 又誰障住用,令暫還無?若言異滅能為障者,異滅力應強,何不於先用?(ko vā 'tra pratibandhaḥ / te eva jarā 'nityate /yadi hi te balīyasyau syātāṃ pūrvam eva syātām /)

[] 若住功能已謝,此二亦不在,本法亦爾,云何作功能?何處作功能?此二更有何別事可作?
[] 又住用息,異滅本法自然不住,異滅二相何處?如何而起作用?復有何事須二用耶?(nivṛttakāritrāyāṃ khalv api sthitau ta cāpi na tiṣṭataḥ sa cāpi dharma iti kathaṃ kutra vā kāritraṃ karttum utsahiṣyete kiṃ vā punas tābhyāṃ karttavyam /)

[] 何以故?由住所攝故,法唯生則不滅。
[] 由住攝持,諸法生已暫時不滅。(sthitiparigrahād dhi sa dharma utpannamātro na vyanaśyat/)

[] 若住所捨,必定不住,即是此法滅。
[] 住用既捨,法定不住,即自然滅。(sa tu tathā vyupekṣyamāṇo niyataṃ na sthāsyaty ayam evāsya vināśaḥ /)

[] 是故此二無事可作,此義假說可然。
[] 故異滅用更無所為。

[] 是一法已生未滅立名住,滅名無常。
[] 又應一法生已未壞名住,住已壞時名滅,理且可然。(syāc ca tāvad ekasya dharmasyotpannasyāvināśaḥ sthitiḥ vināśo 'nityatā /)

[] 老於一法中,一切種不可成。
[] 又異於一法進退推徵,理不應有。 (jarā tu khalu sarvathātvena na tathā /)

[] 何以故?老謂前後不同及變異,從此法此法異類不應成。
[] 所以者何?異謂前後性相轉變,非即此法,可言異此。(pūrvāparaviśeṣāt vipariṇāmāc ca / tas tad anyathātve 'nya eva /)

[] 此中說偈:若如前無老 若異非前法 是故於一法 老相不得成
[] 故說頌言:即前異不成 異前非一法是故於一法 立異終不成 (uktaṃ hi "tathātvena jarā 'siddhir anyathātve 'nya eva saḥ /tasmānyaikasya bhāvasya jarā nāmopapadyate"//)

6.12.7.4.7 經部破正量部
[] 有餘部說:至滅因緣,無常能滅本法。
[] 雖餘部說:遇滅因緣,滅相方能滅所滅法。(yo 'py āha nikāyāntarīyo "vināśa kāraṇaṃ prāpyānityatā vināśāyatī"ti)

[] 於彼部此義應至:『謂服下藥,天來令利』,何用分別無常?
[] 而彼所說,應如有言:『服瀉藥時,天來令利』,即滅因緣應滅所滅,何須別執有滅相為?(tasya harītakīṃ prāpya devatā virecayatīty āpannaṃ bhavati kiṃ punas tāṃ kalpayitvā /)

[] 從此滅因自足立滅,心及心法由信剎那滅,此心及心法無常相,不觀滅因緣故,住及無常非於別時俱作功能故。
[] 又心心所許剎那滅,更不須待餘滅因緣,應滅與住用無先後。(tat evāstu vināśakāraṇād vināśaḥ cittacaittānāṃ ca kṣaṇikatvābhyupagamāt tadanityatāyā vināśakāraṇān apekṣatvāt sthityanityate kāritram abhinnakālaṃ kuryātām ity)

[] 一法於一時中,應立住滅俱成。
[] 是則一法於一時中,亦住、亦滅,不應正理。(ekasyaikatra kāle sthitavinaṣṭatā saṃprasajyeta/)

6.12.7.4.8 經部歸自宗
[] 是故約相續,世尊說有為法相,若依此義,彼經善立。
[] 故依相續,說有為相,不違正理,善順契經。(tasmāt pravāhaṃ pratyetāni saṃskṛtalakṣaṇāny uktānīty evam etat sūtraṃ sūnītaṃ bhavati /)

6.12.7.4.9 生相與所生法、答
[] 復次,若生在未來,能生應生法,云何一切未來法不一時俱起?
[] 若生在未來,生所生法,未來一切法何不俱生?(api ca yady anāgatā jātir janyasya janikā kim arthaṃ sarvam anāgataṃ yugapannotpadyate /)

[] 由此義,偈曰:生能生應生 不離因及緣
[] 頌曰:生能生所生 非離因緣合 (yasmāt janyasya janikā jātir na hetupratyayair vinā //)

[] 釋曰:若離因緣和合,生不能生,故未來法不俱起。
[] 論曰:非離所餘因緣和合,唯生相力能生所生,故諸未來非皆頓起。(nahi vinā hetupratyayasāmagryā jātir janikā bhavati /)

6.12.7.4.10 經部難、有部釋
[] 若爾,我等見此是因緣功能。
[] 若爾,我等唯見因緣有生功能,無別生相。(hetupratyayānām eva tarhi sāmarthyaṃ paśyāmaḥ/)

[] 若有和合,生有故,若無,不有故,則生不能生應生法,是故應許唯因緣能生。
[] 有因緣合,諸法即生,無即不生,何勞生相?故知唯有因緣力起。(sati sāmargyabhāvād asati cābhāvān na jāter iti hetupratyayā eva janakāḥ santaḥ /)

[] 若一切有,云何可知?謂此法已生,此智不應有。
[] 豈諸有法皆汝所知?法性幽微甚難知故,雖現有體而不可知。(kiṃ ca bhoḥ sarvaṃ vidyamānam upalabhyate /sūkṣmā api dharmaprakṛtayaḥ saṃvidyante /)

[] 若生實無,復次相應言亦不應成,謂色家生。
[] 生相若無,應無生覺,又第六轉言不應成,謂色之生、受之生等。(jātam ity eva tu na syād asatyāṃ jātau ṣaṣṭhivacanaṃ ca rūpasyotpādaḥ iti yathā rūpasya rūpam iti /)

[] 若如汝所執,應說色家色,乃至老死,如理應次第說。
[] 如不,應說色之色言,如責無生乃至無滅,皆如是責,隨其所應。(evaṃ yāvad anityatā yathāyogaṃ vaktavyā /)

6.12.7.4.11 經部反難
[] 若爾,是故汝應許無我義亦爾。
[] 若爾,為成空無我覺,法外應執空無我性。(tena tarhy anātmatvam apy eṣṭavyam anātmabuddhi-siddhyartham /)

[] 數、量、各、合、離、此彼有性如此等事,外道所立言實有物,汝等亦應信受,何以故?為成一、大、小、別、聚、散、自他有物等智故。
[] 為成一、二、大、小、各別、合,離、彼此有性等覺,應如外道,法外執有數、量、各別、合、離、彼此有等別性。(saṃkhyā-parimāṇa-pṛthaktva-saṃyoga-vibhāga-paratva-aparatva- sattādayo 'pi tīrthakara-parikalpitā abhyupagantavyā eka-dvi-mahad-aṇu-pṛthak-saṃyukta-viyukta- parāpara-sadādi-buddhi-siddhyartham /)

[] 又成就相應言故,如說色聚。
[] 又為成立第六轉言,應執別有色之聚性。(ṣaṣṭīvidhānārthaṃ ca rūpasya saṃyoga iti /)

[]此相應言,云何成是色自性?
[] 又如言色之自性,此第六轉言,何得成?(eṣā ca ṣaṣṭo kathaṃ kalpyate /rūpasya svabhāva iti /)

6.12.7.4.12 經部假立四相
[] 是故此生等唯假名立,為顯未有、有義故,假說名生。
[] 是故生等唯假建立,無別實物,為了諸行本無、今有,假立為生。(tasmāt prajñptimātram evaitad abhūtvābhāvajñāpanārthaṃ kriyate jātam iti /)

[] 此生,先未有,今有為相。有多種類。
[] 如是本無今有生相,依色等法,種類眾多。(sa cābhūtvābhāvalakṣāṇa utpādo bahuvikalpaḥ/)

[] 為簡別種類異故,約色說生,作相應言。
[] 為簡所餘,說第六轉言色之生、受之生等。(tasya viśeṣaṇārthaṃ rūpasyotpāda iti ṣaṣṭīṃ kurvanti)

[] 謂色生為令知此生,但色非餘。
[] 為令他知此生唯色,非餘受等,餘例亦然。(yathā rūpasaṃjñika evotpādaḥ pratīyeta mā 'nyaḥ pratyāyīti /)

[] 如說旃檀香等,又如石子體。
[] 如世間說栴檀之香、石子之體。(tadyathā candanasya gandhādayaḥ śilāputrakasya śarīram iti/)

[] 如前所論,生、住等如理應知亦爾。
[] 此亦應爾,如是住等隨應當知。(evaṃ sthityādayo 'pi yathāyogaṃ veditavyāḥ /)

6.12.7.4.13 有部難、經部答
[] 若法離生相得生,云何空等無為法不生?
[] 若行離生相而得生者,虛空無為等何故不生?(yadi jātyā vinā jāyate kasmād asaṃskṛtam apy ākāśādikaṃ na jāyate /)

[] 汝解不生者,未有有是名生,無為恆有,云何得生?
[] 諸行名生,由本無今有,無為體常有,何得言生?(jāyat ity abhūtvā bhavati /asaṃskṛtaṃ ca nityam astīti na jāyate /)

[] 若由法爾,汝許一切法無生,如此則一切不生,云何不執如此?
[] 又如法爾,不說一切皆有生,如是應許非一切法皆可生。(yathā ca dharmatayā na sarvaṃ jātimad iṣyate tathā na sarvaṃ jāyata ity eṣṭavyam /)

[] 如一切有為同有生,有餘因緣為生,別法無有功能。
[] 又如有為同有生相,而許因緣望有為法,或有功能或無功能。(yathā ca tulye jātimattve tadanye pratyayās tadanyasyotpādane na samarthā bhavanty)

[] 如此一切因緣為生,無為無有功能,由於生不同。
[] 如是應許一切有為及無為法同無生相,而諸因緣望彼二法,一有生用、一無生用。(evam evāsaṃskṛtasyotpādane sarva 'py asamarthāḥ syuḥ /)

6.12.7.4.14 有部歸本宗
[] 是故毗婆沙師說:生等四相,實有別物。
[] 毗婆沙師說:生等相,別有實物,其理應成。(siddhā eva tu dravyabhāvena jātyādaya iti vaibhāṣikāḥ /)

[] 何以故?不可由有離者故,棄背諸阿含。
[] 所以者何?豈容多有設難者故,便棄所宗。(nahi dūṣakāḥ santīty āgamā apāsyante)

[] 如為有鹿故,而不種麥;又如為多蠅附故,而不噉果。
[] 非恐有鹿,而不種麥;懼多蠅附,不食美團。(nahi mṛgāḥ santīti yavā noṣyante nahi makṣikāḥ patantīti modakā na bhakṣyante /)

[] 是故,於過失中應起對治,如本悉檀隨順修行
[] 故於過難,應勤通釋,於本宗義應順修行。(tasmād doṣeṣu pratividhātavyaṃ siddhāntaś cānuvarttitavyaḥ /)


48.名身等所謂,想章字總說,欲色有情攝,等流無記性。
nāmakāyādayaḥ saṃjñāvākyākṣarasamuktayaḥ /
kāmarūpāptasattvākhyā niḥṣyandāvyākṛtāḥ tathā // VAkK_2.47 //

6.13 名、句、文
[] 說八相已。何者為名聚等?偈曰:名句及字聚 號言文總集
[] 如是已辯諸有為相。名身等類其義云何?頌曰:名身等所謂 相章字總說 (uktāni lakṣaṇāni //nāmakāyādayaḥ katame /nāmakāyādayah saṃjñāvākyākṣarasamuktayaḥ /)

[] 論曰:等者等取句身、文身。(ādigrahaṇena padavyañjanakāyagrahaṇam /)

[] 釋曰:此中名謂所立號,如色、聲等。
[] 應知此中,名謂作想,如說色、聲、香、味等想。(tatra saṃjñākaraṇaṃ nāma /tadyathā rūpaṃ śabda ity evamādiḥ /)

[] 句謂所立言,隨量能成就所欲說義,如有為皆無常如是等。
[] 句者謂章,詮義究竟,如說諸行無常等章。(vākyaṃ padaṃ yāvatā 'rthaparisamāptis tadyathā "anityā bata saṃskārā" ity evamādi)

[] 若由此言事、得、時相應差別顯現,此言稱句。如偈言:善友一時遇。
[] 或能辨了業用、德、時相應差別,此章稱句。(yena kriyāguṇakālasaṃvandhaviśeṣā gavyante/)

[] 字謂無義文,如阿、阿、伊、伊等。
[] 文者謂字,如說衰、阿、壹、伊等字。(vyañjanam akṣaraṃ tadyathā a ā ity evamādi /)

6.13.1 問、答
[] 為不如此耶?字者書類分名。
[] 豈不此字亦書分名?(nanu cākṣurāṇy api lipyavayavānāṃ nāmāni /)

[] 君不為顯書類分故造立字,為顯字故造立書類分。
[] 非為顯書分製造諸字,但為顯諸字製造書分。(na vai lipyavayavānāṃ pratyāyanārtham akṣārāṇi praṇītānyakṣarāṇām eva tu pratyāyanārthaṃ lipyavayavāḥ praṇītāḥ /)

[] 若不聞說字,此字由書方便,云何應知?
[] 云何當令雖不聞說,而亦得解?(katham aśrūyamāṇāni lekhyena pratīyerennī)

[] 為令知故,立書類分,是故字非非書類分名。
[] 故造書分,是故諸字非書分名。(nākṣarāṇy eṣāṃ nāmāni /)

6.13.2
[] 是名等三各總集,稱聚。
[] 云何名等身?謂想等總說。(eṣāṃ ca saṃjñādīnāṃ samuktayo nāmādikāyāḥ /uca samavāye paṭhanti /)

[] 言總說者是合集義,於合集義中說嗢遮界故。(tasya samuktir ity etad rūpaṃ bhavati /yo 'rthaḥ samavāya iti so 'rthaḥ samuktir iti /)

6.13.3 名身、句身、文身
[] 此中名聚者,如色、聲、香、味、觸等。
[] 此中名身者,謂色、聲、香等。(tatra nāmakāyas tadyathā rūpaśabdagandharasaspraṣṭavyānīty evamādi /)

[] 句聚者,如一切有為無常,一切法無我,涅槃寂靜如是等。
[] 句身者,諸行無常,一切法無我,涅槃寂靜等。(padakāyaḥ tadyathā "sarvasaṃskārā anityāḥ sarvadharma anātmānaḥ śāntaṃ nirvāṇam" ity evamādi /)

[] 字聚者,如迦、佉、伽、伽、餓等。
[] 文身者,謂迦、佉、伽等。(vyañjanakāyas tadyathā ka kha ga gha ñety evamādi /)

6.13.4 經部問、有部答
[] 為不如此耶?此名聚等言說為體,即是音聲性屬色自性。
[] 豈不此三語為性故,用聲為體色自性攝?(nanu caite vāksvabhāvatvāc chabdātmakā iti rūpasvabhāvā bhavanti /)

[] 云何說是心不相應法?
[] 如何乃說為心不相應行?(kasmāc cittaviprayuktā ity ucyante /)

[] 此法不以言說為性,何以故?音聲即是言說,不由唯音聲諸義可解。
[] 此三非以語為自性,語是音聲,非唯音聲即令了義。(naite vāksvabhāvāḥ /ghoṣo hi vāk na ca ghoṣāmātrenārthāḥ pratīyante /)

6.13.5 經部問、有部答
[] 云何可解?
[] 云何令了?(kiṃ tarhi /)

[] 音聲於起名,名能顯示義。
[] 謂語發名,名能顯義,乃能令了。(vāṅnāmni pravṛttate nāmārthaṃ)

6.13.6 經部解釋、有部徵
[] 君不唯音聲稱言,若由此音聲義可了知,此音聲則稱言。
[] 非但音聲皆稱為語,要由此故,義可了知,如是音聲方稱語故。(dyotayati naiva ghoṣamātraṃ vāg yena tu ghoṣeṇārthaḥ pratīyate sa ghoṣo vāk /)

[] 由何音聲而義可解?
[] 何等音聲令義可了?(kena punar ghoṣeṇārthaḥ pratīyate /)

6.13.7 經部釋、有部救
[] 若說者於義中已共立定法,譬如瞿音聲於九義已立定法。
[] 謂能說者於諸義中,已共立為能詮定量,且如古者於九義中,共立一瞿聲為能詮定量。(yo 'rtheṣu kṛtāvadhir vaktṛbhis tadyathā ity eṣa śabdo navasvartheṣu kṛtāvadhiḥ /)

[] 如尼六多論偈說:言方地光牛 金剛眼天水 於此九種義 智人說瞿名
[] 故有頌言:方獸地光言 金剛眼天水 於斯九種義 智者立瞿聲 ("vāgdigbhūraśmivajreṣu paśvakṣisvargavāriṣu /navasvartheṣu medhāvī gośabdam upadhārayed" iti //)

[] 若人作如此執,謂名能顯義,此人亦應信受此義,若名於義已定顯立。
[] 諸有執名能顯義者,亦定應許如是義名,謂共立為能詮定量。(yo 'pi hi manyate nām arthaṃ dyotayatīti nenāpy etad avaśyam abhyupagantavyaṃ yadi pratītārthakaṃ bhavatīti /)

[] 若以名顯義,由唯音聲於義定立,此用得成,何用立名實有別法?
[] 若此句義由名能顯,但由音聲顯用已辦,何須橫計別有實名?(tac caita cchabdamātrād eva pratītapadārthakāt sidhyatīti kim artharaṃ nāma kalpayitvā /)

[] 此義不可知:云何音聲起於名?為音聲生名說起?為顯名說起?
[] 又未了此名如何由語發?為由語顯?為由語生?(idaṃ cāpi na jñāyate kathaṃ vāṅnāmni pravarttata iti /kiṃ vadutpādayaty āhosvit prakāśayati /)

[] 若生者,言語以音聲為自性故,應生一切名,唯音聲為體。
[] 若由語生,語聲性故,聲應一切皆能生名。(yady utpādayati /ghoṣasvabhāvatvād vācaḥ sarvaghoṣamātraṃ nāmotpādayiṣyati)

[] 復次,是音聲差別,如汝所許,能顯了名。
[] 若謂生名聲有差別,此足顯義,何待別名?(yādṛśo vā ghoṣaviśeṣa iṣyate nāmna pādakaḥ sa evārthasya dyotako bhaviṣyati /)

[] 唯應此能顯義,何用執名有別法?
[] 若由語顯,語聲性故,聲應一切皆能顯名,若謂顯名聲有差別,此足顯義,何待別名?(atha prakāśayati /ghoṣasvabhāvatvād vācaḥ ghoṣamātraṃ nāma prakaśayiṣyati yādṛśo vā ghoṣaviśeṣa iṣyate nāmnaḥ parakāśakaḥ evārthasya dyotako bhaviṣyati /)

[] 復次,諸聲無有聚集,一法分分生。
[] 又諸念聲不可聚集,亦無一法分分漸生。(na khalv api śabdānāṃ sāmargyam asti kṣaṇaikamilanam / caikasya bhāgaśa utpādo)

[] 是義不然,若執言語能生名,云何能生名?
[] 如何名生可由語發?(yukta iti katham utpādayantī vāṅnāmotpādayet /)

[] 云何觀過去教色剎那?最後教色剎那能生無教色。
[] 云何待過去諸表剎那?最後表剎那能生無表。(kathaṃ vadatītāpekṣaḥ paścimo vijñaptikṣaṇa utpādayaty avijñaptim /)

6.13.8 經部難、經部破餘部執
[] 若爾,於最後聲名生故,若人但聞最後一聲,是人便應能了知此義。
[] 若爾,最後位聲乃生名,但聞最後聲應能了義。(evaṃ tarhi paścima eva de nāmna utpādādyo 'pi tam evaikam śṛṇoti so 'py arthaṃ pratipadyata /)

[] 若汝執如此:音聲生字,以字生名。
[] 若作是執:語能生文,文復生名,名方顯義。(athāpy evaṃ pyeta vāgvyañjanaṃ janayati vyañjanaṃ tu nāmeti /)

[] 此中同前立難,字無聚集故。
[] 此中過難應同前說,以諸念文不可集故。(atrāpi sa eva prasaṅgo vyañjanāṃ sāmargyābhāvāt/)

[] 若說音聲顯字,此中亦同前立難。
[] 語顯名過,應例如生。(eṣa eva ca prasaṅgo nāmnaḥ prakāśakatve vācaḥ /)

[] 是字異音聲,聰慧人安靜心約異相,亦不能分別。
[] 又異語文,諸明慧者注心思擇,莫弁其相。(vyañjanāṃ pi vāgviśiṣṭaprajñā apy avahitacetaskā lakṣaṇataḥ paricchettum notsahanta iti)

[] 是故不可執音聲能生及能顯字。
[] 又文由語若顯若生,准語於名皆不應理。(vyañjayāpi vāk naivotpādikā na prakāśikā yujyate/)

[] 復次,若汝許:名與義必俱相應,猶如生等。
[] 又若有執:名如生等與義俱生。(athāpy arthasaharaṃ nāma jātyādidaṣyate /)

[] 此中,過去、未來義,現世名不應有。
[] 現在世名目,去、來義不應得有。(evaṃ saty atītānāgatasyārthasya varttamānaṃ nāma na syād /)

[] 云何父隨意立子名?云何名與無為法俱起?是故此執不成正術。
[] 又父母等隨意所欲,立子等名,云何可言名如生等與義俱起?又無為法應無有名,無生義故,而不應許。(apatyānāṃ tṛbhir yatheṣṭaṃ nāmāni kalpyanta iti kataman nāma tatsaharaṃ syāt asaṃskṛtānāṃ ca dharmāṇāṃ kena sahajaṃ nāma syād ity aniṣṭir eveyam /)

6.13.9 經部通經說
[] 佛世尊所說:依名伽他成 工製造伽他
[] 然世尊說頌:依於名及文生者。(yad apy uktaṃ gitā "nāmasaṃniśāritā gāthā gāthānāṃ kavir āśrayaḥ" iti)

[] 此中於義所立定法,音聲稱名別,莊飾諸名稱伽他。
[] 此於諸義共立分量,聲即是名,此名安布差別為頌。(ārtheṣu kṛtāvadhiḥ śabdo nāma nāmnā ca racanāviśeṣo gātheti)

[] 此莊飾即依名莊飾,是製置差別無有別物,譬如物行及心次第。
[] 由如是義,說頌依名,此頌是名安布差別,執有實物不應正理,如樹等行及心次第。(nāmasaṃnitā bhavati racanāviśeṣāś ca dravyāntaraṃ nopapadyate / paṅktivac cittānupūrvavyavac ca /)

6.13.10 經部破名句
[] 復次,唯於字中分別有別物,是字等總集,說為名聚、句聚、字聚,此但假說無有正用。
[] 或唯應執別有文體,即總集此為名等身,更執有餘,便為無用。(tu vā vyañjanamātrasya dravyāntarabhāvaparikalpanā /tatsamūhā eva nāmakāyādayo veṣyantīty apārthikā tatprajñaptiḥ /)

6.13.11 有部歸宗
[] 毗婆沙師說:實有不相應行為性,謂名、句、字聚。
[] 毗婆沙師說:有別物為名等身,心不相應行蘊所攝,實而非假。(santy eva tu viprayuttasaṃskārabhāvanā nāmakāyā dravyata iti vaibhāṣikāḥ /)

[] 何以故?非一切法皆是覺觀、思惟所能通達。
[] 所以者何?非一切皆是尋思所能了故。(nahi sarvadharmās tarkagamyā bhavantīti /)

6.14 不相應法的諸門分別
6.14.1 名、句、文的諸門分別
[] 名聚等不相應行,於何界中相應?為是眾生名?為非眾生名?為果報生?為增長生?為等流生?為善、為惡、為無記?此問應答。
[] 此名身等,何界所繫?為是有情數?為非有情數?為是異熟生?為是所長養?為是等流?性為善、為不善、為無記?此皆應弁。(atha kiṃ pratisaṃyuktā ete nāmakāyādayaḥ sattvākhyā asattvākhyā vipākajā aupacayikā naiḥṣyandikāḥ kuśalā akuśalā avyākṛtā iti vaktavyam /)

[] 偈曰:欲色眾生數 等流無記爾
[] 頌曰:欲色有情攝 等流無記性 (āha kāmarūpāptasattvākhyā niḥṣyandāvyākṛtāḥ /)

6.14.1.1 界繫門
[] 釋曰:名等有欲界相應,有色界相應。
[] 論曰:此名身等唯是欲、色二界所繫。(kāmāptā rūpāptāś ceti /)

[] 亦有說:於無色界相應,此不可言說。
[] 有說:亦通無色界繫,然不可說。(ārupyāptā api santi te tv anabhilāpyā ity apare /)

6.14.1.2 情、非情門
[] 但思惟依止,此名等即眾生名。
[] 又名身等有情數攝。(sattvākhyā ete /)

[] 若人能顯此,此人與其相應,非所顯義。
[] 能說者成,非所顯義。(yaś ca dyotayati sa taiḥ samanvāgato na yo dyotyate /)

6.14.1.3 五類門
[] 此名但等流果。
[] 又名身等唯是等流。(naiḥṣyandikā)

6.14.1.4 三性門
[] 是無覆無記。
[] 又唯無覆無記性攝。(anivṛtāvyākṛtāś ca /)


49.同分亦如是,并無色異熟,得相通三類,非得定等流。
sabhāgatā sā tu punar vipāko 'pi āptayo dvidhā /
lakṣaṇāni ca niḥṣyandāḥ samāpattya samanvayāḥ // VAkK_2.48 //

6.14.2 其他的不相應法的諸門分別
6.14.2.1 同分
[] 如上所說,餘不相應所未說義今當略弁。

[] 爾言者,如名聚等眾生名、等流果、無覆無記,如此同分亦爾。
[] 論曰:亦如是言,為顯同分如名身等,通於欲色、有情、等流、無覆無記。(yathā caite nāmakāyādayaḥ sattvākhyā naiḥṣyandikā anivṛtāvyākṛtāś ca /)

[] 偈曰:同分亦果報 三界有
[] 頌曰:同分亦如是 并無色異熟 (tathā //sabhāgatā)

[] 釋曰:又此亦是果報果,不但等流果,此通三界有:或欲界、或色界、或無色界有。
[] 并無色言顯非唯欲、色;言并異熟顯非唯等流;是界通三,類通二義。(sā tu punar vipāko 'pi na kevalaṃ naiḥṣyandikī kāmarūpārupyāvacarī /)

[] 偈曰:至二
[] 頌曰:得 (āptayo dvidhā /)

6.14.2.2 得及四相
[] 釋曰:至得有二種:或等流果、或果報果。
[] 得及諸相類并通三:謂有剎那、等流、異熟。(prāptayo naiḥṣyandikyo vipākajāś ca /)

[] 偈曰:諸相亦
[] 頌曰:相通三類 (lakṣaṇāni ca /)

[] 釋曰:生等諸相亦有二種,如至得。(dvidheti varttate praptivat /)

6.14.2.3 非得及二定、命想果、命根
[] 偈曰:二定非至亦 等流
[] 頌曰:非得定等流 (niḥṣyandāḥ samāpattya samanvayāḥ //)

[] 釋曰:謂無想定、無心定及非至得,此三一向是等流果。
[] 非得、二定唯是等流,唯言為明非異熟等。(dve acittasamāpattī asamanvāgamaś ca naiḥṣyandikā eva /)

[] 於中有所餘,應說所餘:謂無想有及壽命,於前已明故不重說。
[] 已說如是所未說義,無想、命根如前已弁。(śeṣam eṣāṃ vaktavyam uktam /śeṣayoś cāsaṃjñikajīvitayor ato na punar brumaḥ /)

[] 云何說至得為眾生名?由說是眾生相應故。
[] 何緣不說得等唯是有情數攝?已說有情所成等故。(kathaṃ prāptyādīnāṃ sattvākhyatoktā/)


[] 云何說諸相:有是眾生名,有非眾生名?與一切有為法俱起故
[] 何緣不說相通有情、非有情數?已說一切有為俱故,餘所未說隨應准知。(kathaṃ lakṣaṇānāṃ sattvāsattvākhyatoktā /sarvasaṃskṛṭasahabhūtvāt //)