2013年2月6日 星期三

大乘廣五蘊論

ācārya vasubandhuviracitam Pañcaskandhaprakaraṇam
大乘五蘊論,世親菩薩造,三藏法師玄奘譯

prathamādhikāraḥ – skandhoddeśanirdeśakaḥ pañcaskandhāḥ
rūpaskandhaḥ vedanāskandhaḥ saṃjñāskandhaḥ saṃskāraskandhaḥ vijñānaskandhaśca // 1 //如薄伽梵略說五蘊:一者、色蘊;二者、受蘊;三者、想蘊;四者、行蘊;五者、識蘊。[]佛說五蘊,謂色蘊、受蘊、想蘊、行蘊、識蘊。

rūpasya dvau bhedau
rūpaṃ katamat / yat kiñcid rūpaṃ sarvaṃ taccatvāri mahābhūtāni catvāri ca mahābhūtāny upādāya // 2 //云何色蘊?謂四大種及四大種所造諸色。[]云何色蘊,謂四大種及大種所造色。

mahābhūtanāmāni
katamāni catvāri mahābhūtāni / pṛthivī dhātuḥ abdhātuḥ tejodhātuḥvāyudhātuśca // 3 //云何四大種?謂地界、水界、火界、風界。[]云何四大種?謂地界、水界、火界、風界。

mahābhūtalakṣaṇāni
tatra pṛthivīdhātuḥ katamaḥ / kaṭhinatā // 4 //
abdhātuḥ katamaḥ / niṣyandatā // 5 //
tejodhātuḥ katamaḥ uṣṇatā // 6 //
vāyudhātuḥ katamaḥ / paunaḥ punyakampanatā // 7 //
云何地界?謂堅強性。云何水界?謂流濕性。云何火界?謂溫燥性。云何風界?謂輕等動性。[]此復云何?謂地堅性、水濕性、火煖性、風輕性。界者,能持自性、所造色故。

upādāyarūpanāmāni
upādayarūpaṃ katamat / cakṣurindriyam, śrotrendriyam, ghraṇendriyam, jihvendriyam, kāyendriyam,rūpam, śabdaḥ, gandhaḥ, rasaḥ, spraṣṭavyaikadeśaḥ, abijñaptiśca // 8 //
云何四大種所造諸色?謂眼根、耳根、鼻根、舌根、身根,色、聲、香、味、所觸一分、無表色等。[]云何四大所造色?謂眼根、耳根、鼻根、舌根、身根、色、聲、香、味、及觸一分、無表色等。
造者,因義。根者,最勝自在義、主義、增上義,是為根義。
所言主義,與誰為主,謂即眼根,與眼識為主,生眼識故。如是乃至身根與身識為主,生身識故。

upādāyarūpalakṣaṇāni cakṣurindrayaṃ katamat / varṇabiṣayo rūpaprasādaḥ // 9 //云何眼根?謂色為境,清淨色。[]云何眼根?謂以色為境,淨色為性。謂於眼中,一分淨色如淨醍醐,此性有故,眼識得生,無即不生。

śrotrendrayaṃ katamat / śabdaviṣayo rūpaprasādaḥ // 10 //云何耳根?謂聲為境清淨色。[]云何耳根?謂以聲為境,淨色為性。
謂於耳中,一分淨色,此性有故,耳識得生,無即不生。

ghrāṇendriyam katamat / gandhaviṣayo rūpaprasādaḥ // 11 //云何鼻根?謂香為境清淨色。[]云何鼻根?謂以香為境,淨色為性。
謂於鼻中,一分淨色,此性有故,鼻識得生,無即不生。

jihvendriyam katamat / rasaviṣayo rūpaprasādaḥ // 12 //云何舌根?謂味為境清淨色。[]云何舌根?謂以味為境,淨色為性。
謂於舌上,周遍淨色。有說:此於舌上,有少不遍,如一毛端,此性有故,舌識得生,無即不生。

kāyendriyam katamat / spraṣṭavyaviṣayo rūpaprasādaḥ // 13 云何身根?謂所觸為境清淨色。[]云何身根?謂以觸為境,淨色為性。
謂於身中,周遍淨色,此性有故,身識得生,無即不生。

rūpaṃ katamat / cakṣurgocaraḥ / varṇaḥ saṃsthānam bijñaptiśca // 14 //云何為色?謂眼境界,顯色、形色及表色等。
[]云何色?謂眼之境,顯色、形色及表色等。
顯色有四種,謂青、黃、赤、白。形色,謂長、短等。

śabdaḥ katamaḥ / śrotragocaraḥ / niṣpannḥ aniṣpannaḥ ubhayaḥ / upāttacatumarhābhutahetukaḥ anupāttacaturmahābhūtahetukaḥ ubhayacaturmahābhūtahetukaśca // 15 //云何為聲?謂耳境界,執受大種因聲,非執受大種因聲,俱大種因聲。[]云何聲?謂耳之境,執受大種因聲,非執受大種因聲,俱大種因聲。
諸心心法是能執受。蠢動之類,是所執受。
執受大種因聲者,如手相擊,語言等聲。
非執受大種因聲者,如風林、駛水等聲。
俱大種因聲者,如手擊鼓等聲。

gandhaḥ katamaḥ / ghrāṇagocaraḥ / surabhiḥ asurabhiḥ tadanyaśca // 16 //云何為香?謂鼻境界,好香、惡香及所餘香。
[]云何香?謂鼻之境,好香、惡香、平等香。
好香者,謂與鼻合時,於蘊相續,有所順益。
惡香者,謂與鼻合時,於蘊相續,有所違損。
平等香者,謂與鼻合時,無所損益。

rasaḥ katamaḥjihvāgocaraḥ / madhuraḥ amalaḥ lavaṇaḥ kaṭuḥ tiktaḥ kaṣāyaśc // 17 //云何為味?謂舌境界,甘味、酢味、[*]味、辛味、苦味、淡味。[]云何味?謂舌之境,甘、醋、[*]、辛、苦、淡等。

spraṣṭavyaḥ katamaḥ / kāyagocaraḥ / mahābhūtānyupādāya ślakṣṇatvam karkasatbam gurutvam laghutvam śītatvam jighatsā pipāsā ca // 18 //云何為所觸一分?謂身境界,除四大種,餘所造觸,滑性、澀性、重性、輕性、冷飢渴等。[]云何觸一分?謂身之境,除大種,謂滑性、澀性、重性、輕性、冷飢渴等。
滑謂細軟,澀謂麤強,重謂可稱,輕謂反是。煖欲為冷,觸是冷因。此即於因,立其果稱。如說:諸佛出世樂,演說正法樂,眾僧和合樂,同修精進樂。精進勤苦,雖是樂因,即說為樂。此亦如是。欲食為飢,欲飲為渴,說亦如是。已說七種造觸,及前四大十一種等。

abijñaptirūpaṃ katamat / vijñaptisamādhisaṃbhūtaṃ rūpam anidarśanam apratigham // 19 //云何名為無表色等?謂有表業及三摩地所生色等無見無對。[]云何無表色等?謂有表業、三摩地所生無見無對色等。
有表業者,謂身、語表。此通善、不善、無記性。
所生色者,謂即從彼善、不善表所生之色。
此不可顯示,故名無表。
三摩地所生色者,謂四靜慮所生色等。此無表色是所造性,名善律儀。不善律儀等亦名業,亦名種子。如是諸色。略為三種:一者、可見有對;二者、不可見有對;三者、不可見無對。
是中,可見有對者,謂顯色等。
不可見有對者,謂眼根等。
不可見無對者,謂無表色等。

rūpaskandhaḥ soniddeśaḥ pariniṣṭhitaḥ / atha vedanā salakṣaṇaprabhedā vedanā katamā / trividho 'nubhavaḥ / sukhaḥ duḥkhaḥ aduḥkhāsukhaśca // 20 //
云何受蘊?謂三領納,一、苦;二、樂;三、不苦不樂。
sukho yasmin niruddhe saṃyogecchā jāyate // 21 //樂,謂滅時有和合欲。
duḥkho yasminnutpanne viyogecchā jāyate // 22 //苦,謂生時有乖離欲。
aduḥkhāsukho yasminnutpanne nobhayecchā jāyane // 23 //不苦不樂,謂無二欲。
vedanaskandhaḥ sonideśanirdeśaḥ parinisṭhataḥ /
[]云何受蘊?受有三種,謂樂受、苦受、不苦不樂受。
樂受者,謂此滅時,有和合欲。
苦受者,謂此生時,有乖離欲。
不苦不樂受者,謂無二欲。
無二欲者,謂無和合及乖離欲。受謂識之領納。

atha saṃjñā lakṣaṇa prabhedā saṃjñā katamā / viṣayanimittod grahaṇam // 24 //云何想蘊?謂於境界取種種相。[]云何想蘊?謂能增勝取諸境相。增勝取者,謂勝力能取,如大力者,說名勝力。

sā tridhā parittā mahadgatā apramāṇā ca // 25 //
saṃjñā skandhaḥ soddeśanirdeśaḥ parinisṭhitaḥ /
saṃskārāṇāṃ dvaubhedau saṃskārāḥ katame / vedanāsaṃjñābhyāmanye caitāḥ cittaviprayuktāśca // 26 //云何行蘊?謂除受、想,諸餘心法及心不相應行。
[]云何行蘊?謂除受、想,諸餘心法及心不相應行。

tatra caitadharmāḥ katame / ye dharmārś cittena saṃprayuktāḥ // 27 //云何名為諸餘心法?謂彼諸法與心相應。[]云何餘心法?謂與心相應諸行。

Caitaparisaṃkhyānam te katame / sparśaḥ manaskāraḥ vedanā saṃjñā cetanā chandaḥ adhimokṣaḥ smṛtiḥ samādhiḥ prajñā śraddhā hrīḥ apatrapā alobhaḥ kuśalamūlam adveṣaḥkuśalamūlam amohaḥkuśalamūlam vīryam praśrabdhiḥ apramādaḥ upekṣā avihiṃsā rāga pratighaḥ mānaḥ avidyā dṛṣṭiḥ vicikitsā krodha upanāhaḥ mrakṣaḥ pradāśaḥ īrṣyā mātsaryarm māyā śāṭhyam madaḥ ahiṃsā āhrikyam anapatrāpyam styānam, auddhatyam, āśraddhyam, kauśīddhyam pramādaḥ muṣitāsmṛti, bikṣepaḥ, aprasajanyam, kaukrityam, middham,vitarkaḥ, vicāraśca // 28 //
彼復云何?謂觸、作意、受、想、思、欲、勝解、念、三摩地、慧、信、慚、愧、無貪善根、無瞋善根、無癡善根、精進、輕安、不放逸、捨、不害、貪、瞋、慢、無明、見、疑、忿、恨、覆、惱、嫉、慳、誑、諂、憍、害、無慚、無愧、惛沈、掉舉、不信、懈怠、放逸、忘念、散亂、不正知、惡作、睡眠、尋伺,是諸心法。
[]觸、作意、思、欲、勝解、念、三摩地、慧、信、慚、愧、無貪、無瞋、無癡、精進、輕安、不放逸、捨、不害、貪、瞋、慢、無明、見、疑、無慚、無愧、昏沈、掉、不信、懈怠、放逸、失念、散亂、不正知、惡作、睡眠、尋伺,是諸心法。

eteśāṃ paśca sarvatragāḥ / pañcapratiniyataviṣayā / ekādaśakuśalāḥ / ṣaṭkleśāḥ / śiṣṭā upakleśāḥ / catvāro 'nyatrāpi bhavantītyaniyatāḥ // 29 //五是遍行,五是別境,十一是善,六是煩惱,餘是隨煩惱,四是不決定。
[]五是遍行,此遍一切善、不善、無記心,故名遍行。
五是別境,此五一一於差別境,展轉決定,性不相離,是中有一,必有一切。
十一為善,六為煩惱,餘是隨煩惱,四為不定。
此不定四,非正隨煩惱,以通善及無記性故。

caittalakṣaṇāni sparśaḥkatamaḥ / trikasaṃnipāte indriyavikāraparicchedaḥ // 30 //
云何為觸?謂三和合分別為性。[]觸等體性及業,應當解釋。
云何觸?謂三和合,分別為性。三和,謂眼、色、識。如是等此諸和合,心心法生,故名為觸。與受所依為業。

manaskāraḥ katamaḥ / cetasa ābhogaḥ // 31 //云何作意?謂能令心發悟為性。[]云何作意?謂令心發悟為性,令心心法現前警動,是憶念義,任持、攀緣心為業。

cetanā katamā / guṇadoṣānubhayeṣu cittābhisaṃskāro manaskarma // 32 //云何為思?謂於功德過失及俱相違,令心造作,意業為性。
[]云何思?謂於功德、過失及以俱非,令心造作,意業為性。
此性若有,識攀緣用,即現在前。猶如磁石引鐵令動,能推善、不善、無記心為業。

chandaḥ katamaḥ / abhiprete vastunyabhilāṣaḥ // 33 //云何為欲?謂於可愛事,希望為性。[]云何欲?謂於可愛樂事,希望為性。
愛樂事者,所謂可愛見聞等事,是願樂希求之義,能與精進所依為業。

adhimokṣaḥ katamaḥ / niścite vastuni tathaivāvadhāraṇam // 34 //
云何勝解?謂於決定事,即如所了,印可為性。
[]云何勝解?謂於決定境,如所了知,印可為性。
決定境者,謂於五蘊等。如日親說:
色如聚沫,受如水泡,想如陽炎,行如芭蕉,識如幻境。如是決定。
或如諸法所住自相,謂即如是而生決定。
言決定者,即印持義,餘無引轉為業。此增勝故,餘所不能引。

smṛtiḥ katamā / saṃstute vastunyasaṃpramoṣaḥ // 35 //
云何為念?謂於串習事,令心不忘,明記為性。
[]云何念?謂於慣習事,心不忘失,明記為性。
慣習事者,謂曾所習行,與不散亂所依為業。

samādhiḥ katamaḥ / upaparīkṣye vastuni cittasyaikāgratā // 36 //
云何三摩地?謂於所觀事,令心一境,不散為性。
[]云何三摩地?謂於所觀事,心一境性。
所觀事者,謂五蘊等,及無常、苦、空、無我等。
心一境者,是專注義,與智所依為業。由心定故,如實了知。

prajñā katamā / tatraiva pravicayo yogāyogavihito 'nyathā ca // 37 //
云何為慧?謂即於彼擇法為性,或如理所引,或不如理所引,或俱非所引。
[]云何慧?謂即於彼擇法為性,或如理所引,或不如理所引,或俱非所引。
即於彼者,謂所觀事。
擇法者,謂於諸法自相、共相,由慧簡擇,得決定故。
如理所引者,謂佛弟子。
不如理所引者,謂諸外道。
俱非所引者,謂餘眾生。
斷疑為業,慧能簡擇,於諸法中,得決定故。

śraddā katamā / karmaphalāsatyaratneṣvabhisaṃpratyayaḥ / cetaso 'bhilāṣaḥ cetasaḥ prasādaḥ // 38 //云何為信?謂於業、果、諸諦、寶中,極正符順,心淨為性。
[]云何信?謂於業、果、諸諦、寶等,深正符順,心淨為性。
於業者,謂福、非福、不動業。
於果者,謂須陀洹、斯陀含、阿那含、阿羅漢果。
於諦者,謂苦、集、滅、道諦。
於寶者,謂佛、法、僧寶。於如是業果等,極相符順,亦名清淨,及希求義,與欲所依為業。

hrīḥ / katamā ātmānaṃ dharmaṃ vādhipatiṃ kṛtvā svayamavayena lajjā // 39 //云何為慚?謂自增上及法增上,於所作罪,羞恥為性。
[]云何慚?謂自增上及法增上,於所作罪,羞恥為性。
罪,謂過失,智者所厭患故。
羞恥者,謂不作眾罪,防息惡行所依為業。

apatrapā katamā / lokamadhipatiṃ kṛtvā parato 'vadhena lajjā // 40 //
云何為愧?謂世增上,於所作罪,羞恥為性。
[]云何愧?謂他增上,於所作罪,羞恥為性。
他增上者,謂怖畏責罰,及議論等所有罪失,羞恥於他,業如慚說。

alobhaḥ katamaḥ / lobha pratipakṣaḥ / cetaso dānakṣetrāparigrahaḥ // 41 //云何無貪?謂貪對治,令深厭患,無著為性。
[]云何無貪?謂貪對治,令深厭患,無著為性。
謂於諸有及有資具,染著為貪。彼之對治,說為無貪。
此即於有及有資具,無染著義,遍知生死諸過失故,名為厭患。惡行不起所依為業。

adveṣaḥ katamaḥ / dveṣapratipakṣaḥ / maitri // 42 //云何無瞋?謂瞋對治,以慈為性。[]云何無瞋?謂瞋對治,以慈為性。謂於眾生,不損害義。業如無貪說。

amohaḥ katamaḥ / mohapratipakṣaḥ / yathābhūtasaṃpratipattiḥ // 43 //云何無癡?謂癡對治,以其如實,正行為性。
[]云何無癡?謂癡對治,如實正行為性。
如實者,略謂四聖諦。廣謂十二緣起。於彼加行,是正知義。業亦如無貪說。

vīryaṃ katamat kausīddyapratipakṣaḥ kuśale cetaso 'bhyutsāhaḥ // 44 //云何精進?謂懈怠對治,心於善品,勇悍為性。
[]云何精進?謂懈怠對治,善品現前,勤勇為性。
謂若被甲、若加行、若無怯弱、若不退轉、若無喜足。是如此義,圓滿成就善法為業。

praśrabdhiḥ katamā / dauṣṭhulyapratipakṣaḥ kāyacittakarmaṇyatā // 45 //云何輕安?謂麤重對治,身心調暢,堪能為性。
[]云何輕安?謂麤重對治,身心調暢,堪能為性。
謂能棄捨十不善行,除障為業。由此力故,除一切障,轉捨麤重。

apramādaḥ katamaḥ / pramādapratipakṣaḥ / alobhādīn vīryāntān niśritya akuśalānāṃ dharmāṇāṃ prahāṇam / tatpratipakṣāṇāṃ kuśalānāṃ dharmāṇāṃ bhāvanā // 46 //
云何不放逸?謂放逸對治,即是無貪,乃至精進,依止此故,捨不善法,及即修彼對治善法。
[]云何不放逸?謂放逸對治,依止無貪,乃至精進,捨諸不善,修彼對治諸善法故。
謂貪、瞋、癡及以懈怠,名為放逸。對治彼故,是不放逸,謂依無貪、無瞋、無癡、精進四法,對治不善法,修習善法故。世、出世間正行所依為業。

upekṣā katamā / alobhādīn vīryantān niśritya cittasamatā / cittapraśastā / cittānābhogatā / yayākliṣṭadharmānavakāśenākliṣṭeṣu sthitiḥ // 47 //
云何為捨?謂即無貪,乃至精進,依止此故,獲得所有心平等性、心正直性、心無發悟性。又由此故,於已除遣染污法中,無染安住。
[]云何捨?謂依如是無貪、無瞋,乃至精進,獲得心平等性、心正直性、心無功用性。又復由此,離諸雜染法,安住清淨法。
謂依無貪、無瞋、無癡,精進性故。或時遠離昏沈、掉舉諸過失故,初得心平等。
或時任運無勉勵故,次得心正直。
或時遠離諸雜染故,最後獲得心無功用。業如不放逸說。

avihiṃsā katamā / vihiṃsāpratipakṣaḥ karuṇā // 48 ///云何不害?謂害對治,以悲為性。[]云何不害?謂害對治,以悲為性。
謂由悲故,不害群生,是無瞋分,不損惱為業。

rāgaḥ katamaḥ / upādānaskandheṣvabhyarthanā / adhyavasānam // 49 //云何為貪?謂於五取蘊,染愛、耽著為性。
[]云何貪?謂於五取蘊,染愛耽著為性。
謂此纏縛,輪迴三界,生苦為業,由愛力故,生五取蘊。

pratighaḥ katamaḥ / satveṣvāghātacittatā // 50 //云何為瞋?謂於有情,樂作損害為性。
[]云何瞋?謂於群生,損害為性。
住不安隱,及惡行所依為業。
不安隱者,謂損害他,自住苦故。

mānaḥ katamaḥ / mānaḥ saptavidhaḥ / atimānaḥ, mānātimānaḥ asmimānaḥ, abhimānaḥ, ūnamānaḥ,mithyāmānaśca // 51 //云何為慢?所謂七慢:一、慢;二、過慢;三、慢過慢;四、我慢;五、增上慢;六、卑慢;七、邪慢。[]云何慢?慢有七種,謂慢、過慢、過過慢、我慢、增上慢、卑慢、邪慢。

atimānaḥ katamaḥ / hīnāt śreyānahamasmi sadṛśena vā sadṛśo 'smīti cintayato yā cittasyonnatiḥ // 53 //云何慢?謂於劣計己勝,或於等計己等,心高舉為性。云何過慢?謂於等計己勝,或於勝計己等,心高舉為性。
[]云何慢?謂於劣計己勝,或於等計己等,如是心高舉為性。
云何過慢?謂於等計己勝,或於勝計己等,如是心高舉為性。

mānātimānaḥ katamaḥ / śreyaso 'hameva śreyāniti cintayato yā cittasyonnatiḥ // 54 //云何慢過慢?謂於勝計己勝,心高舉為性。
[]云何過過慢?謂於勝計己勝,如是心高舉為性。

asmimānaḥ katamaḥ / pañcasūpādānaskandheṣvātmānamātmīyaṃ vā paśyato yā cittasyonnati // 55 //云何我慢?謂於五取蘊,隨觀為我或為我所,心高舉為性。[]云何我慢?謂於五取蘊,隨計為我,或為我所,如是心高舉為性。

abhimānaḥ katamaḥ / aprāpta uttare viśeṣādhigame prāpto mayeti cintayato yā cittasyonnatiḥ // 56 //云何增上慢?謂於未得增上殊勝所證法中,謂我已得,心高舉為性。
[]云何增上慢?謂未得增上殊勝所證之法,謂我已得,如是心高舉為性。
增上殊勝所證法者,謂諸聖果,及三摩地、三摩缽底等,於彼未得,謂我已得,而自矜倨。

ūnamānaḥ katamaḥ / bahṛvantaraviśiṣṭādalpāntarahino 'smīti cintayato yā cittasyonnatiḥ // 57 //云何卑慢?謂於多分殊勝計己少分下劣,心高舉為性。[]云何卑慢?謂於多分殊勝,計己少分下劣,如是心高舉為性。

mithyāmānaḥ katamaḥ / aguṇavato guṇavānahamasmīti cintayato yā cittasyonnatiḥ // 58 //云何邪慢?謂實無德,計己有德,心高舉為性。
[]云何邪慢?謂實無德,計己有德,如是心高舉為性。
不生敬重所依為業,謂於尊者,及有德者。而起倨傲,不生崇重。

aviddhyā katamā / karmaphalasatyaratnānāmajñānam / sā punaḥ sahajā parikalpitā ca // 59 //rāgacaritasya rāgapratighayoḥ rāgacaritasyāviddyāyāścetyakuśalānāṃ trīṇī mūlāni / lobho 'kuśalamūlaṃ ddheṣo 'kuśalamūlaṃ, moho 'kuśalamūlaṃ ca // 60 //
云何無明?謂於業、果及諦、寶中,無智為性。此復二種:所謂俱生、分別所起。又欲纏、貪、瞋及欲纏無明,名三不善根,謂貪不善根、瞋不善根、癡不善根。
[]云何無明?謂於業、果、諦、寶,無智為性。此有二種:一者俱生,二者分別。又欲界貪瞋及以無明,為三不善根,謂貪不善根、瞋不善根、癡不善根。
此復俱生、不俱生、分別所起。
俱生者,謂禽獸等。
不俱生者,謂貪相應等。
分別者,謂諸見相應與虛妄決定、疑,煩惱所依為業。

dṛṣṭiḥ katamā pañcadṛṣṭyaḥ - satkāyadṛṣṭiḥ, antargrāhyadṛṣṭiḥ, mithyādṛṣṭiḥ, dṛṣṭiparāmarśaḥ, śīlavrataparāmarśaśca // 61 //
云何為見?所謂五見:一、薩迦耶見;二、邊執見、三、邪見;四、見取;五、戒禁取。
[]云何見?見有五種,謂薩迦耶見、邊執見、邪見、見取、戒取。

satkāyadṛṣṭiḥ katamā / pañcopādāna - skandhānātmata ātmīyato vā paśyato yā kliṣṭā prajñā // 62 //云何薩迦耶見?謂於五取蘊隨觀為我或為我所,染污慧為性。
[]云何薩迦耶見?謂於五取蘊,隨執為我,或為我所,染慧為性。
薩謂敗壞義。迦耶謂和合積聚義。即於此中,見一、見常。異蘊有我蘊、為我所等何故。
復如是說:謂薩者破常想,迦耶破一想。無常積集,是中無我及我所故。
染慧者,謂煩惱俱。一切見品所依為業。

antargrāhyadṛṣṭiḥ katamā / tānevādhipatiṃ kṛtvā śāśvatata ucchedato vā paśyato yā kliṣṭā prajñā // 63 //云何邊執見?謂即由彼增上力故,隨觀為常或復為斷,染污慧為性。
[]云何邊執見?謂薩迦耶見增上力故,即於所取,或執為常,或執為斷,染慧為性。
常邊者,謂執我自在,為遍、常等。
斷邊者,謂執有作者、丈夫等彼死已不復生。如瓶既破更無盛用,障中道出離為業。

mithyādṛṣṭiḥ katamā / hetuṃ vā phalaṃ vā kriyāṃ vāpavadataḥ sadāvastu vināśayato yā kliṣṭā prajñā // 64 //云何邪見?謂或謗因、或復謗果、或謗作用、或壞善事,染污慧為性。
[]云何邪見?謂謗因果、或謗作用、或壞善事,染慧為性。
謗因者,因謂業、煩惱性,合有五支。煩惱有三種,謂無明、愛、取。業有二種,謂行及有。
有者,謂依阿賴耶識諸業種子,此亦名業。如世尊說:阿難!若業能與未來果,彼亦名有如是等。此謗名為謗因。
謗果者,果有七支,謂識、名色、六處、觸、受、生、老、死。此謗為謗果。
或復謗無善行、惡行,名為謗因。謗無善行、惡行果報,名為謗果。
謗無此世他世、無父無母、無化生眾生,此謗為謗作用。
謂從此世往他世作用,種子任持作用,結生相續作用等。
謗無世間阿羅漢等,為壞善事,斷善根為業,不善根堅固所依為業,又生不善。不生善為業。

dṛṣṭiparāmarśaḥ katamaḥ / tā eva tikhro dṛṣṭistadāśrayāṃśca skandhān śreṣṭhataḥ paramataśca paśyato yā kliṣṭā prajñā // 65 //
云何見取?謂即於三見及彼所依諸蘊,隨觀為最、為上、為勝、為極,染污慧為性。
[]云何見取?謂於三見,及所依蘊,隨計為最、為上、為勝、為極,染慧為性。
三見者,謂薩迦耶、邊執、邪見。
所依蘊者,即彼諸見所依之蘊。業如邪見說。

śīlabrataparāmarśaḥ katamaḥ / śīlaṃ vrataṃ tadāśrayāṃśca skandhānaśuddhito muktito naiyāṇikataśca paśyato yā kliṣṭā prajñā // 66 //
云何戒禁取?謂於戒禁及彼所依諸蘊,隨觀為清淨、為解脫、為出離,染污慧為性。
[]云何戒禁取?謂於戒禁,及所依蘊,隨計為清淨、為解脫、為出離,染慧為性。
戒者,謂以惡見為先,離七種惡。
禁者,謂牛狗等禁,及自拔髮,執三支杖僧佉定慧等,此非解脫之因。
又計大自在或計世主,及入水火等,此非生天之因。如是等彼計為因。
所依蘊者,謂即戒禁所依之蘊。
清淨者,謂即說此無間方便,以為清淨。
解脫者,謂即以此解脫煩惱
出離者,謂即以此出離生死。
是如此義,能與無果,唐勞疲苦所依為業。
無果唐勞者,謂此不能獲出苦義。

vicikitsā katamā / satyādiṣu yā dvikoṭikā matiḥ // 67 //云何為疑?謂於諦等猶豫為性。
[]云何疑?謂於諦、寶等,為有?為無?猶預為性。不生善法所依為業。

eteṣāṃ kleśānāṃ paścimāstistro dṛṣṭayaḥ vīcikitsā ca parikalpitāḥ / śiṣṭāḥ sahajāḥ parikalpitāśca // 68 //諸煩惱中後三見及疑唯分別起,餘通俱生及分別起。
[]諸煩惱中,後三見及疑,唯分別起。餘通俱生,及分別起。

krodhaḥ katamaḥ / vartaṃmānamapakāramāgamya yā cetasa āghātacetanā // 69 //
云何為忿?謂遇現前不饒益事,心損惱為性。
[]云何忿?謂依現前不饒益事,心憤為性。能與暴惡,執持鞭杖,所依為業。

upanāhaḥ katamaḥ / vairānubandha // 70 //云何為恨?謂結怨不捨為性。
[]云何恨?謂忿為先,結怨不捨為性。能與不忍,所依為業。

mrakṣaḥ katamaḥ ātmano 'vaddhapracchādanā // 71 //云何為覆?謂於自罪,覆藏為性。
[]云何覆?謂於過失隱藏為性。
謂藏隱罪故,他正教誨時,不能發露,是癡之分。能與追悔,不安隱住所依為業。

pradāśaḥ katamaḥ caṇḍavacodāśitā // 72 //云何為惱?謂發暴惡言,尤蛆為性。
[]云何惱?謂發暴惡言,陵犯為性。
忿恨為先,心起損害。
暴惡言者,謂切害麤獷,能與憂苦,不安隱住所依為業。
又能發生非福為業,起惡名稱為業。

īrṣyā katamā parasaṃpattau cetaso vyāropa // 73 //云何為嫉?謂於他盛事,心妒為性。
[]云何嫉?謂於他盛事,心妒為性。
為名利故,於他盛事,不堪忍耐。妒忌心生,自住憂苦所依為業。

mātsarya katamat / dānavirodhī cetasa āgrahaḥ // 74 //云何為慳?謂施相違,心吝為性。
[]云何慳?謂施相違,心吝為性。
謂於財等,生吝惜故,不能惠施,如是為慳。心遍執著利養眾具,是貪之分。與無厭足所依為業。
無厭足者,由慳吝故,非所用物,猶恒積聚。

māyā katamā / paravaścanābhūtārthasadarśanatā // 75 //
云何為誑?謂為誑他,詐現不實事為性。
[]云何誑?謂矯妄於他,詐現不實功德為性。是貪之分,能與邪命所依為業。

śāṭhyaṃ katamat / svadoṣapracchādanopāyasaṃgṛhitaṃ cetasaḥ kauṭilyam // 76 //
云何為諂?謂覆藏自過方便所攝,心曲為性。
[]云何諂?謂矯設方便,隱己過惡,心曲為性。
謂於名利,有所計著,是貪癡分,障正教誨為業。復由有罪,不自如實發露歸懺,不任教授。

madaḥ katamaḥ / svasaṃpattau raktasyoddharṣaḥ / cetasaḥ paryādānam // 77 //
云何為憍?謂於自盛事,染著倨傲,心恃為性。
[]云何憍?謂於盛事,染著倨傲,能盡為性。
盛事者,謂有漏盛事。
染著倨傲者,謂於染愛,悅豫矜恃,是貪之分。
能盡者,謂此能盡諸善根故。

vihiṃsā katamā / satveṣu viheṭhanā // 78 //云何為害?謂於諸有情,損惱為性。[]云何害?謂於眾生,損惱為性。是瞋之分。損惱者,謂加鞭杖等,即此所依為業。

āhrīkyaṃ katamat / avadyena svayamalajjā // 79 //云何無慚?謂於所作罪,不自羞恥為性。[]云何為慚?謂所作罪,不自羞恥為性。一切煩惱及隨煩惱,助伴為業。

anapatrāp katamat / avadyena parato 'lajjā // 80云何無愧?謂於所作罪,不羞恥他為性。[]云何無愧?謂所作罪,不羞他為性。業如無慚說。

satyānaṃ katamat / cittākarmaṇyatā / staimityam // 81 //
auddhatyaṃ katamat / cittasyāvyupasamaḥ // 82 //
云何惛沈?謂心不調暢,無所堪能,蒙昧為性。
[]云何昏沈?謂心不調暢,無所堪任,蒙昧為性。
是癡之分。與一切煩惱,及隨煩惱。所依為業。

āśraddhyaṃ katamat / karmaphalasatyaratneṣvanabhisaṃpratyayaḥ / śraddhāvipakṣaścetaso 'prasādaḥ // 83 //
云何掉舉?謂心不寂靜為性。
云何不信?謂信所對治,於業、果等不正信順,心不清淨為性。
[]云何掉舉?謂隨憶念喜樂等事,心不寂靜為性。
應知憶念先所遊戲歡笑等事,心不寂靜,是貪之分,障奢摩他為業。
云何不信?謂信所治,於業果等,不正信順,心不清淨為性。能與懈怠所依為業。

kauśiddyaṃ katamatṃḥ kuśale cetaso 'nabhyutsāho vīryavipakṣa // 84 //云何懈怠?謂精進所治,於諸善品,心不勇猛為性。
[]云何懈怠?謂精進所治,於諸善品,心不勇進為性。能障勤修眾善為業。

pramādaḥ katamaḥ / yā lobhadveṣamohekauśīddyaiścitasyānārakṣā kuśalasyābhāvanā // 85 //云何放逸?謂即由貪、瞋、癡、懈怠故,於諸煩惱心不防護,於諸善品不能修習為性。
[]云何放逸?謂依貪、瞋、癡、懈怠故,於諸煩惱心不防護。於諸善品,不能修習為性。
不善增長,善法退失所依為業。

muṣitāsmṛtiḥ katamā / kliṣṭāsmṛtiḥ / kuśalāpratipatiḥ // 86 //
云何失念?謂染污念,於諸善法不能明記為性。
[]云何失念?謂染污念,於諸善法,不能明記為性。
染污念者,謂煩惱俱。
於善不明記者,謂於正教授,不能憶持義,能與散亂所依為業。

vikṣepaḥ katamaḥ / rāgadveṣamohāṃśikaḥ pañcakāmaguṇeṣu cittasya visāraḥ // 87 //云何散亂?謂貪、瞋、癡分,心流蕩為性。
[]云何散亂?謂貪瞋癡分,令心心法流散為性,能障離欲為業。

aprasajanyaṃ katamat kleśasaṃprayuktā prajñā / tayā kāyavākcittacaryā asaṃviditeva pravartate // 88 //云何不正知?謂於身、語、意現前行中,不正依住為性。[]云何不正知?謂煩惱相應慧,能起不正身語意行為性。違犯律行所依為業,謂於去來等,不正觀察故。而不能知應作不應作,致犯律儀。

kaukṛtyaṃ katamat / cetaso vipratisāraḥ // 89 //云何惡作?謂心變悔為性。[]云何惡作?謂心變悔為性。
謂惡所作故名惡作,此惡作體非即變悔。由先惡所作,後起追悔故。此即以果從因為目,故名惡作。譬如六觸處說為先業。此有二位,謂善、不善。
於二位中,復各有二,若善位中,先不作善,後起悔心。彼因是善,悔亦是善。
若先作惡,後起悔心。彼因不善,悔即是善。
若不善位,先不作惡,後起悔心。彼因不善,悔亦不善。
若先作善,後起悔心。彼因是善,悔是不善。

middhaṃ katamat / asvataṃtravṛtticetaso 'bhisaṃkṣepaḥ // 90 //
云何睡眠?謂不自在轉,心極昧略為性。[]云何睡眠?謂不自在轉,昧略為性。
不自在者,謂令心等不自在轉,是癡之分。又此自性不自在故,令心心法極成昧略,此善、不善及無記性,能與過失所依為業。

vitarkaḥ katamaḥ paryeṣako manojalpaḥ cetanāprajñāviśeṣaḥ yā cittasyaudārikatā // 91 //云何為尋?謂能尋求意言分別思慧差別,令心麤為性。[]云何尋?謂思慧差別,意言尋求,令心麤相分別為性。
意言者,謂是意識,是中或依思,或依慧而起。
分別麤相者,謂尋求瓶、衣、車、乘等之麤相,樂觸、苦觸等所依為業。

vicāraḥ katamaḥ / paryeṣako manojalpaḥ tathaiva yā cittasya sūkṣmatā // 92 //// ittaviprayuktaparisaṃkhyānam //云何為伺?謂能伺察意言分別思慧差別,令心細為性。[]云何伺?謂思慧差別,意言伺察,令心細相分別為性。細相者,謂於瓶衣等,分別細相,成不成等差別之義。

cittaviprayuttasaṃskārāḥ katame / ye rūpacitacaittadhikāre prajñaptāḥ, ta evānyatrāprajñaptāḥ // 93 //云何心不相應行?謂依色、心、心法分位,但假建立,不可施設決定異性及不異性。[]云何心不相應行?謂依色心等分位假立,謂此與彼不可施設異不異性。

te katame / prāpti, asaṃjñisamāpattiḥ, nirodhasamāpattiḥ, āsaṃjñikam, jīvitendriyam, nikāyasabhāgatā, jāti, jarā, sthitiḥ, anityatā, nāmakāyaḥ, padakāyaḥ, vyañjanakāyaḥ, pṛthagjanatvamityevamādibhedasamādānāḥ // 94 //ittaviprayuktalakṣaṇāni //
彼復云何?謂得、無想等至、滅盡等至、無想所有、命根、眾同分、生、老、住、無常、名身、句身、文身、異生性,如是等類。
[]此復云何?謂得、無想定、滅盡定、無想天、命根、眾同分、生、老、住、無常、名身、句身、文身、異生性。如是等。

tatra prāptiḥ katamā / pratilambhaḥ samanvāgamaśca / bījam, vaśitā,abhimukhībhāvaśca yathāyogam // 95 //云何為得?謂若獲、若成就。此復三種,謂若種子、若自在、若現前,如其所應。[]云何得?謂若獲、若成就。此復三種,謂種子成就、自在成就、現起成就,如其所應。

asaṃjñisamāpattiḥ katamṃ / śubhakṛtsnavītarāgasyoparyavītarāgasya niḥsaraṇasaṃjñāpūrvakeṇa manasikāreṇāvasthāvarāṇāṃ cittacaittadharmāṇāṃ yo nirodhaḥ // 96 //
云何無想等至?謂已離遍淨貪,未離上貪,由出離想作意為先,不恒現行心心法滅為性。
[]云何無想定?謂離遍淨染,未離上染,以出離想作意為先,所有不恒行心心法滅為性。

nirodhasamāpattiḥ katamā / ākiñcanyāyatanabītarāgasya bhavāgratāduccalitasya śāntavihāra - saṃjñāpūrvakeṇa manasikāreṇāsthāvarāṇāṃ cittacaittadharmāṇāṃ tadekatyānāṃ ca sthāvarāṇāṃ yo nirodhaḥ // 97 //云何滅盡等至?謂已離無所有處貪,從第一有更求勝進,由止息想作意為先。不恒現行及恒行一分心心法滅為性。
[]云何滅盡定?謂已離無所有處染,從第一有,更起勝進,暫止息想作意為先,所有不恒行,及恒行一分心心法滅為性。
不恒行,謂六轉識。恒行,謂攝藏識及染污意。是中六轉識品,及染污意滅,皆滅盡定。

āsaṃjñikaṃ katamat / asaṃjñisatvanikāyadeveṣupapannasyāsthāvarāṇāṃ cittacaittadharmāṇāṃ nirodhaḥ // 98 //
云何無想所有?謂無想等至果,無想有情天中生已,不恒現行心心法滅為性。
[]云何無想天?謂無想定所得之果,生彼天已,所有不恒行心心法滅為性。

jīvitendriyam katamat / nikāyasabhāgeṣu pūrvakarmānuviddhyeṣu yaḥ saṃskārāṇāṃ sthitikālaniyamaḥ // 99 //云何命根?謂於眾同分中,先業所引,住時決定為性。[]云何命根?謂於眾同分,先業所引,住時分限為性。

nikāyasabhāgaḥ katamaḥ / yā satvānāmātmabhāvasadṛśatā // 100 //
云何眾同分?謂諸有情自類相似為性。[]云何眾同分?謂諸群生,各各自類相似為性。

jātiḥkatamā / nikāyasabhāge saṃskārāṇāmabhūtvā yo bhāṣaḥ // 101 //
云何為生?謂於眾同分中,諸行本無今有為性。[]云何生?謂於眾同分,所有諸行,本無今有為性。

jarā katamā / tathā teṣāṃ prabandhānyathātvam // 102 //
云何為老?謂即如是諸行相續變異為性。[]云何老?謂彼諸行相續,變壞為性。

sthiti katamā / tathā teṣāṃ prabandhanvayaḥ // 103 //
云何為住?謂即如是諸行相續隨轉為性。[]云何住?謂彼諸行相續隨轉為性。

anityatā katamā / tathā teṣāṃ prabandhavināśaḥ // 104 //
云何無常?謂即如是諸行相續謝滅為性。[]云何無常?謂彼諸行相續謝滅為性。

nāmakāyaḥ katamaḥ / dharmāṇāṃ svabhāvādhivacanam // 105 //
云何名身?謂諸法自性增語為性。[]云何名身?謂於諸法自性增語為性。如說眼等。

pādakāyaḥ katamaḥ / dharmāṇāṃ viśeṣādhivacanam // 106 //
云何句身?謂諸法差別增語為性。[]云何句身?謂於諸法差別增語為性。如說諸行無常等。

vyañjanakāyaḥ katamaḥ / akṣarāṇi / tadubhayābhivyañjanatāmupādāya // 107 //vākyāni tāni / nāmapadāśreyeṇārthavacanatāmupādāya // 108 //
akṣaraṃ punaḥ paryāyākṣaraṇatāmupādāya // 109 //
云何文身?謂諸字為性,以能表彰前二種故。亦名為顯。由與名句為所依止,顯了義故。亦名為字,非差別門所變易故。
[]云何文身?謂即諸字,此能表了前二性故。亦名顯,謂名句所依顯了義故。亦名字,謂無異轉故。前二性者,謂詮自性及以差別。顯謂顯了。

pṛthagjanatvaṃ katamat / āryadharmāṇāmapratilambhaḥ // 110 //
iti saṃskāraskandho nāma //saṃskāraskandhaḥ soddyeśanirdeśaḥ pariniṣṭhitaḥ // 111 //云何異生性?謂於諸聖法不得為性,如是等類已說行蘊。[]云何異生性?謂於聖法,不得為性。

// vijñānalakṣaṇam //vijñānaṃ katamat / ālambanaṃbijñaptiḥ // 112 //云何識蘊?謂於所緣境了別為性。[]云何識蘊?謂於所緣了別為性。

cittamanasī vijñānaparyāyau sanirvacano taccitaṃ mano 'pi citrīkāratā manoniśrayatāṃ ca upādāya // 113 //亦名心意,由採集故,意所攝故。[]亦名心,能採集故,亦名意,意所攝故。

// salakṣaṇacittanirdeśaḥ //mūlacittamālayavijñānaṃ tadyathedaṃ sarvasaṃskārāṇāṃ saṃcitaṃ bījam // 114 //最勝心者,謂阿賴耶識。何以故?由此識中,諸行種子皆採集故。[]若最勝心,即阿賴耶識,此能採集諸行種子故。

tatpunarālambanamapyuparichinnamekasantānavarti / 又此行緣不可分別,前後一類相續隨轉。[]又此行相不可分別,前後一類相續轉故。

yathā nirodhasamāpatyasaṃjñisamāpatyā - saṃjñikebhyovyutthitasyāsmād viṣayavijñaptikaṃ nāma pravṛtti vijñānaṃ jāyate / ālambanapratyayamapekṣya bhinnākāreṣu vṛttitāmucchiddya punarjātatāṃ saṃsāre pravṛttinivṛtitāṃ copādāya tadālambanaṃ nāma vijñānam // 115 //
又由此故,從滅盡等至、無想等至、無想所有起者,了別境名轉識還生,待所緣緣差別轉故,數數間斷還復轉故。又令生死流轉旋還故。
[]又由此識,從滅盡定、無想定、無想天起者,了別境界轉識復生,待所緣緣差別轉故,數數間斷還復生起,又令生死流轉迴還故。

ālayavijñānaṃ hi sarvabījālayatāmātmabhāvālayahetutāmātmabhāve sthititāṃ copādāya // 116 //阿賴耶識者,謂能攝藏一切種子故,又能攝藏我慢相故,又復緣身為境界故。[]阿賴耶識者,謂能攝藏一切種子,又能攝藏我慢相故,又復緣身為境界故。

ādānavijñānamapi tat / ātmabhāvādānatāmupādāya // 117 //
即此亦名阿陀那識,能執持身故。[]又此亦名阿陀那識,執持身故。

// salakṣaṇamanonirdeśaḥ //
mūlamana ālayavijñānamāśritya nityamātmamohātmadṛṣṭyātmamānātmasnehaiḥ saṃprayuktaṃ vijñānamekajātīyasantānavarti arhatvāryamārganirodhasamāpattikāle vyāvartate // 118 //vijñānaskandhaḥ soniddeśanirdeśaḥ pariniṣṭhitaḥ //最勝意者,謂緣阿賴耶識為境,恒與我癡、我見、我慢及我愛等相應之識,前後一類相續隨轉,除阿羅漢果及與聖道滅盡等至現在前位。
[]最勝意者,謂緣藏識為境之識,恒與我癡、我見、我慢、我愛相應,前後一類相續隨轉,除阿羅漢聖道,滅定現在前位。
如是六轉識、及染污意、阿賴耶識,此八名識蘊。

// skandhanirvacanam //kimarthaḥ skandhaḥ rāśyarthaḥ / kālagotrākāragativiṣayabhinnānāṃ rūpādīnāmabhisaṃkṣepatāmupādāya // 119 //
skandhoddyeśanirdeśakaḥ prathamādhikāraḥ pariniṣṭhitaḥ //
問:以何義故說名為蘊?答:以積聚義說名為蘊,謂世相續、品、類、趣、處差別色等,總略攝故。[]問:蘊為何義?答:積聚是蘊義,謂世間相續、品、類、趣、處差別色等總略攝故。
如世尊說:比丘所有色,若過去、若未來、若現在,若內、若外,若麤、若細,若勝、若劣,若近、若遠,如是總攝為一色蘊。

Dvitīyādhikāraḥ āyatanoddyeśanirdeśakaḥ dvādaśāyatanāni / cakṣurāyatanam, rūpāyatanam, śrotrāyatanam, śabdāyatanam, ghrāṇāyatanam, gandhāyatanam, jihvāyatanam, rasāyatanam, kāyāyatanam, spraṣṭavyāyatanam, mana āyatanam,dharmāyatanaṃ ca // 120 //復有十二處,謂眼處、色處,耳處、聲處,鼻處、香處,舌處、味處,身處、觸處,意處、法處。[]復有十二處,謂眼處、色處、耳處、聲處、鼻處、香處、舌處、味處、身處、觸處、意處、法處。

/ 'ayatanānāṃ salakṣaṇaprapañcaḥ //cakṣurādīni rūpaśabdagandharasāyatanāni yathoktapūrvāṇi // 121 //眼等五處及色、聲、香、味處,如前已釋。[]眼等五處及色、聲、香、味處,如前已釋。

spraṣṭavyāyatanaṃ catvāri mahābhūtāni uktaśca yaḥ spraṣṭabyaikadeśaḥ // 122 //言觸處者,謂四大種及前所說所觸一分。[]觸處,謂諸大種及一分觸。

mana āyatanaṃ yo vijñānaskandhaḥ // 123 //言意處者,即是識蘊。[]意處,即是識蘊。

dharmāyatanaṃ vedanā, saṃjñā, saṃskārāḥ, avijñaptiḥ, asaṃskṛtāśca // 124 //言法處者,謂受、想、行蘊、無表色等及與無為。[]法處,謂受、想、行蘊、并無表色等及諸無為。

/ 'saṃskṛtāḥ salakṣaṇaprabhedāḥ //asaṃskṛtā katame / ākāśam, apratisaṃkhyānirodhaḥ, pratisaṃkhyānirodhaḥ tathatā ca // 125 //
云何無為?謂虛空無為、非擇滅無為、擇滅無為,及真如等。
[]云何無為?謂虛空無為、非擇滅無為、擇滅無為及真如等。

tatrākāśaṃ katamat / rūpāvakāśaḥ // 126 //云何虛空?謂若容受諸色。
[]虛空者,謂容受諸色。

apratisaṃkhyānirodhaḥ katamaḥ / yo nirodho na visaṃyogaḥ // 127 //sakleśāpratipakṣeṇa skandhānāmātyantiko nirodhaḥ // 128 //
云何非擇滅?謂若滅非離繫。此復云何?謂離煩惱對治,而諸蘊畢竟不生。
[]非擇滅者,謂若滅非離繫。云何非離繫?謂離煩惱對治諸蘊畢竟不生。

pratisaṃkhyānirodhaḥ katamaḥ / yo nirodho visaṃyogaḥ // 129 //
sakleśapratipakṣeṇa skandhānāmātyantiko nirodhaḥ // 130 //
云何擇滅?謂若滅是離繫。此復云何?謂由煩惱對治故,諸蘊畢竟不生。
[]云何擇滅?謂若滅是離繫。云何離繫?謂煩惱對治諸蘊畢竟不生。

tathatā katamā / yā dharmāṇāṃ dharmatā / dharmanairātmyam // 131 //云何真如?謂諸法法性、法無我性。[]云何真如?謂諸法法性、法無我性。

/ 'ayatananirvacanam //kimupādāyāyatanam iti / vijñānotpādadvāratāmupādāya // 132 //āyatanoddyeśanirdeśako dvitīyādhikāraḥ pariniṣṭhitaḥ /問:以何義故名為處耶?答:諸識生長門義,是處義。[]問:處為何義?答:諸識生長門,是處義。

tṛtīyādhikāraḥ dhātūddeśanirdeśakaḥ // dhātunāmāni // aṣṭadaśa dhātavaḥ / cakṣurdhātuḥ, rūpadhātuḥ, cakṣurvijñānadhātu, śrotradhātuḥ, śabdadhātuḥ, śrotravijñānadhātuḥ, ghrāṇadhātuḥ, gandhadhātuḥ, ghrāṇavijñānadhātuḥ, jihvādhātuḥ, rasadhātuḥ, jihvāvijñānadhātuḥ, kāyadhātuḥ, spraṣṭavyadhātuḥ, kāyabijñānadhātuḥ, manodhātuḥ, dharmadhātuḥ, manovijñānadhātuśca // 133 //復有十八界,謂眼界、色界、眼識界,耳界、聲界、耳識界,鼻界、香界、鼻識界,舌界、味界、舌識界,身界、觸界、身識界,意界、法界、意識界。[]復有十八界,謂眼界、色界、眼識界,耳界、聲界、耳識界,鼻界、香界、鼻識界,舌界、味界、舌識界,身界、觸界、身識界,意界、法界、意識界。

// dhātuprapaścaḥ //cakṣurādayo dhātavo rūpādayo dhātavaśca yathāyatanāni // 134 //眼等諸界及色等諸界,如處中說。[]眼等諸界,及色等諸界,如處中說。

ṣaḍvijñānadhātavaścakṣurāddyāśrayā rūpādyālambanāvijñaptayaḥ // 135 //六識界者,謂依眼等根,緣色等境,了別為性。[]六識界者,謂依眼等根,緣色等境,了別為性。

manodhātusteṣāmeva samanantaranirudhyaṃ ṣaḍvijñānadeśanāśrayatāmupādāya // 136 //言意界者,謂即彼無間滅等,為欲顯示第六意識。[]意界者,即彼無間滅等,為顯第六識依止。

// dhātuvyavasthanam //ebamaṣṭādaśadhātuvyavasthānam / yo rūpaskandhastāni daśāyatanadhātavaḥ // 137 // dharmāyatanaṃ dharmadhātv ekadeśaḥ // 138 //及廣建立十八界故,如是色蘊,即十處、十界及法處、法界一分。[]及廣建立十八界故,如是色蘊,即十處、十界及法處、法界一分。

yo vijñānaskandhastanmana āyatanam, saptama manodhātavaśca // 139 //識蘊即意處及七心界。[]識蘊即意處及七心界。

anye ye trayaḥ skandhā rūpadhātvekadeśaśca, te 'saṃskṛtai sahitā dharmāyatanaṃ dharmadhātuśca // 140 //餘三蘊及色蘊一分、并諸無為,即法處、法界。[]餘三蘊及色蘊一分、并諸無為,即法處、法界。

//dhātunirvacanam // kimupādāya dhātava iti / ākārakātmalakṣaṇadhāraṇatāmupādāya // 141 //
問:以何義故說名為界?答:以能任持,無作用性,自相義故,說名為界。
[]問:界為何義?答:任持無作用性,自相是界義。

// skandhāyatanadhātukrameṇa dharmadeśanāyāḥ prayojanam //kimartha skandhādikrameṇa deśanā / trividhātmagrāhapratipakṣeṇāyaṃ kramaḥ // 142 //
ātmagrāhastrividhaḥ ekātmagrāhaḥ, vedakātmagrāhaḥ, kārakātmagrāhaśca // 143 //問:以何義故宣說蘊等?答:為欲對治三種我執,如其次第,三種我執者,謂一性我執、受者我執、作者我執。[]問:以何義故說蘊界處等?答:對治三種我執故,所謂一性我執、受者我執、作者我執。如其次第。

// 'ṣṭādaśadhātuvikalpāḥ //aṣṭādaśadhātuṣu kati rūpiṇaḥ / ye rūpaskandhasvabhāvāḥ // 144 //復次,此十八界幾有色?謂十界一少分,即色蘊自性。[]復次,此十八界幾有色?謂十界一少分,即色蘊自性。

katyarūpiṇaḥ / śiṣṭāḥ // 145 //幾無色?謂所餘界。[]幾無色?謂所餘界。

kati sanidarśanāḥ / rūpadhātur ekaḥ sanidarśanaviṣayaḥ // 146 //幾有見?謂一色界。[]幾有見?謂一色界。

katy anidarśanāḥ / śiṣṭāḥ // 147 //幾無見?謂所餘界。[]幾無見?謂所餘界。

kati sapratidhāḥ / daśa rūpiṇaḥ / yatra yatpratidhātastatra tat sapratigham // 148 //幾有對?謂十有色界。若彼於是處有所障礙,是有對義。
[]幾有對?謂十色界。若彼於此有所礙故。

katyapratighāḥ / śiṣṭāḥ // 149 //幾無對?謂所餘界。[]幾無對?謂所餘界。

kati sāsravāḥ / pañcadaśa paścimānāṃ trayāṇāmekadeśaśca / te kleśotpādapratyakṣacaryāviṣayatām upādāyaṃ // 150 //
幾有漏?謂十五界及後三少分,由於是處煩惱起故,現所行處故。
[]幾有漏?謂十五界及後三少分,謂於是處煩惱起故,現所行處故。

katyayanāstravāḥ / paścimānāṃ trayāṇāmekadeśaḥ // 151 //幾無漏?謂後三少分。[]幾無漏?謂後三少分。

kati kāmapratisaṃyuktāḥ / sarva // 152 //幾欲界繫?謂一切。[]幾欲界繫?謂一切。

kati rūpapratisaṃyuktāḥ / caturdaśa sthāpayitvā gandharasaghrāṇajihvāvijñānadhātūn // 153 //幾色界繫?謂十四,除香、味、鼻、舌識。[]幾色界繫?謂十四,除香、味及鼻、舌識。

katyārūpyasaṃprayuktāḥ / paścimāśrayaḥ // 154 //幾無色界繫?謂後三。
[]幾無色界繫?謂後三。

katyapratisaṃyuktāḥ / trayāṇāmekadeśaḥ // 155 //幾不繫?謂即彼無漏界。[]幾不繫?謂即彼無漏。

kati skandhasaṃgrahītāḥ / asaṃskṛtān sthāpayitvā // 156 //幾蘊所攝?謂除無為。[]幾蘊所攝?謂除無為。

katyupādānaskandhasaṃgṛhītāḥ ye sāsravāḥ // 157 //幾取蘊所攝?謂有漏。[]幾取蘊所攝?謂有漏。

kati kuśalākuśalāvyākṛtāḥ / daśa trividhāḥ / sapta manodhātavaḥ, rūpaśabdadharmadhātavaśca / śiṣṭā avyākṛtāḥ // 158 //
幾善?幾不善?幾無記?謂十通三種,七心界及色聲法界八無記。
[]幾善?幾不善?幾無記?謂十通三性,七心界色聲及法界一分,八無記性。

katyādhyātmikāḥ / dvādaśa / sthāpayitvā rūpaśabda gandharasaspraṣṭāvyadharmadhātūn // 159 //幾是內?謂十二,除色、聲、香、味、觸及法界。[]幾是內?謂十二,除色、聲、香、味、觸及法界。

kati bāhyāḥ / ṣaṭ / ye sthāpitāḥ // 160 //幾是外?謂六即所除。[]幾是外?謂所餘六。

kati sālambanāḥ / saptacittadhātavaḥ dharmadhātvekadeśo 'pi yaścaittaḥ // 161 //幾有緣?謂七心界及法界少分心所有法。[]幾有緣?謂七心界及法界少分心所法性。

katyanālambanāḥ / śiṣṭā daśa dharmadhātvekadeśaśca // 162 //幾無緣?謂餘十及法界少分。[]幾無緣?謂餘十及法界少分。

kati savitarkāḥ / manodhātuḥ manovijñānadhātuḥ dharmadhātvekadeśaśca // 163 //幾有分別?謂意界、意識界、法界少分。[]幾有分別?謂意識界、意界、及法界少分。
kati niṣpannāḥ / pañcādhyātmikāḥ / caturṇāmekadeśaḥ // 164 //
幾執受?謂五內界及四界少分,謂色、香、味、觸。
[]幾有執受?謂五內界及四界少分,謂色、香、味、觸。
katyaniṣpannāḥ śiṣṭā daśa, caturṇāmekadeśaśca // 165 //幾非執受?謂餘九四少分。[]幾非執受?謂餘九及四少分。
kati sabhāgāḥ / ādhyātmikāḥ pañca rūpiṇaḥ / svavijñānasahitaviṣayasadṛśatām upādāya // 166 //幾同分?謂五內有色界,由與自識等境界故。[]幾同分?謂五內有色界,與彼自識等境界故。
kati tatsabhāgāḥ / ta eva svavijñānavirahitasvānvayasadṛśatāmupādāya // 167 //幾彼同分?謂即彼自識空時,與自類等故。[]幾彼同分?謂彼自識空時,與自類等故。
dhātūddyeśanirdeśakastṛtīyādhikaraḥ pariniṣṭitaḥ /
ācāryavasubandhuviracit pañcaskandhaprakaraṇaṃ samāptam /
pañcaskandhaprakaraṇaṃ śāstriṇā śāntibhikṣuṇā /
bhoṭānuvādamāgamya saṃskṛte punaruddhṛtam
yadatra sukṛtaṃ sarva tadācāryasya dhīmataḥ /
yat kukṛtaṃ tadāgo me kṣantavyaṃ sādhusūribhiḥ //