2017年12月30日 星期六

辯中邊論頌-辯修對治品第四、辯修分位品第五、辯得果品第六Mvk_4.1-18

Pratipakṣabhāvanāvasthāphalaparicchedaścaturthaḥ 辯修對治品第四、辯修分位品第五、辯得果品第六
[親]染善相翻,稱之為對。善巧除染,立以治名。此非自生,要習方起,是故名修對治品也。

dauṣṭhulyāt tarṣahetutvād vastutvādavimohataḥ /
catussatyāvatārāya smṛtyupasthānabhāvanā // Mvk_4.1 //
 以麁重愛因  我事無迷故 為入四聖諦  修念住應知

[1.Pratipaksabhāvanā]
pratipakṣabhāvanā bodhipakṣyabhāvanā sedānīṃ vaktavyā /
[親]已辯真實。今次當辯修諸對治,即修一切菩提分法。
[基]此品有三。初結前生,後標品所明。次此中下,正明覺分。三修對治總義,下結前修義。此即初也。對治者何?即修一切菩提分法,出對治體。然對治更有眾多,此廣攝餘故但此。

[a. Catvāri smṛtyupasthānāni]
tatra tāvad ādau /
[親]此中,先應說修念住。
[基]1)此下第二,正明覺分。
2)於此品中,有十四頌。合分為二。初十二頌,別明道品。第十三、十四頌,明修覺分差別之相。
3)十二頌中合分為六。
初一頌明修念住。
次一頌明修正斷。
次四頌明修神足。
次有二頌明修根、力。以總解根力已,別有半頌,總明根力位。故不分根力以成二門。
次有二頌明修覺支。
次有二頌明修道支。
4)然則七位覺分,雖復不同。創修治道,先修念住。
5)對法第十卷說。是故,最初為正觀察真實事相,建立念住。如彼廣說。故先說此。
6)於中有二。初總簡持,生下所明。後頌曰下依舉正釋。此即初也。

dauṣṭhulyāt tarṣahetutvād vastutvād avimohataḥ /
catuḥsatyāvatārāya smṛtyupasthānabhāvanā // IV.1
[親]頌曰:以麁重愛因 我事無迷故 為入四聖諦 修念住應知
[基]上二句頌,明念住所治。下二句頌,明修念住意。

kāyena hi dauṣṭhulyaṃ prabhāvyate / tatparīkṣayā duḥkhasatyam avatarati /
[親]麁重由身而得顯了,故觀察此,入苦聖諦。
[基]1)有漏麁重由身顯之,以觀於身,知麁重故。身知麁重故,身為苦果故,觀入苦諦。
2)對法第十說:所有色身皆行苦相,麁重所顯。故觀於身,正斷麁重。

tasya sadauṣṭhulyasaṃskāralakṣaṇatvāt /
[親]身以有麁重諸行為相故。
[基]釋麁重由身故。

dauṣṭhulyaṃ hi saṃskāraduḥkhatā / tayā sarvaṃ sāsravaṃ vastv āryā duḥkhataḥ paśyantīti /
[親]以諸麁重,即行苦性。由此聖觀有漏皆苦。
[基]1)麁重者,不調柔異名。有漏色身,以有此麁重諸行而為體相,即是行苦,故觀為苦。
2)對法云:是故修觀行時治此,輕安於身生故。然麁重有唯染,有通異熟,有通無漏。如瑜伽第二唯識抄會。

tṛṣṇāhetur vedanā tatparīkṣayā samudayasatyam avatarati /
[親]諸有漏受,說為愛因。故觀察此,入集聖諦。
[基]1)對法同此,文易可知。
2)然,前解諦中,受是苦諦,何故今觀入於集諦?所望別故。
3)若望熟因,即是苦諦。若生愛義,觀入集諦,集之因故。愛是受果,觀應入苦。如此徵難,如理應思。

ātmābhiniveśavastu cittaṃ tatparīkṣayā nirodhasatyam avataraty
[親]心是我執所依、緣事,故觀察此,入滅聖諦。
[基]心是我執所依、所緣之自體事,觀知此心,我見便斷,故入滅諦。

ātmocchedabhayāpagamāt /
[親]怖我斷滅,由斯離故。
[基]1)未證滅諦,我見恒生。修道求滅,常恐我斷。今觀於心,是我執事。我見既斷,怖畏亦無。由斯入滅,離我怖也。
2)故對法說:觀離我識,當無所有懼我斷門,生涅槃怖,永遠離故。文雖返解。意與此同。

dharmaparīkṣayā sāṃkleśikavaiyavadānikadharmāsaṃmohāt / mārgasatyam avataraty ataḥ (/)
[親]觀察法故,於染淨法,遠離愚迷,入道聖諦。
[基]於染淨法,所有愚癡,觀法能離,故觀入道。然對法說:為斷所治法,為修能治法。故觀法時,能入道諦。

 ādau catuḥsatyāvatārāya smṛtyupasthānabhāvanā vyavasthāpyate /
[親]是故為入四聖諦理,最初說修四念住觀。
[基]此結前明義釋頌下二句。此中但約入諦觀說。對法,又有斷除四倒,得四離繫,合三義說。
---

parijñāte vipakṣe ca pratipakṣe ca sarvathā /
tadapāyāya vīryaṃ hi caturdhā sampravartate // Mvk_4.2 //
 已遍知障治  一切種差別 為遠離修集  勤修四正斷

[b. Catvāri samyakprahāṇāni]
tataḥ samyakprahāṇabhāvanā yasmāt /
parijñāte vipakṣe ca pratipakṣe ca sarvathā /
tadapāyāyavīryaṃ hi caturdhā saṃpravartate // IV.2
[親]已說修念住,當說修正斷。頌曰:
已遍知障治 一切種差別 為遠離修集 勤修四正斷
[基]頌中上半,結前念住。下之二句,明修正斷及修之意。

smṛtyupasthānabhāvanayā vipakṣe pratipakṣe ca sarvaprakāraṃ parijñāte
[親]前修念住,已能遍知一切障、治品類差別。
[基]釋頌上半,四諦理即能治,四種境即所治。

vipakṣāpagamāya pratipakṣopagamāya ca vīryañ caturdhā saṃpravartate /
[親]今為遠離所治障法,及為修集能對治道,於四正斷精勤修習。
[基]此中六句,此為初二句釋頌。第三句中,為遠離三字。次二句釋頌為修集三字。然一為字貫雜,次二修句釋第四句頌。

utpannānāṃ pāpakānām akuśalānāṃ dharmāṇāṃ prahāṇāyeti vistaraḥ /(Mvbh 51)
[親]如說已生惡不善法,為令斷故,乃至廣說。
[基]1)此指經說顯四正斷。如契經說:已生惡不善法為令斷故。此舉一正斷。
2)乃至廣說者,謂生欲、策、勵、發起正勤,策心、持心。乃至餘三正斷作此說。如顯揚第二對法等說。
3)然菩薩藏經亦有此說,法蘊足說與此不同,不可為證。
---

karmaṇyatā sthitestatra sarvārthānāṃ samṛddhaye /
pañcadoṣaprahāṇāṣṭasaṃskārāsevanānvayā // Mvk_4.3 //
 依住堪能性  為一切事成 滅除五過失  勤修八斷行

[c. Catvāra ṛddhipādāḥ]
karmaṇyatā sthites tatra sarvārthānāṃ samṛddhaye /
pañcadoṣaprahāṇāṣṭasaṃskārāsevanānvayā // IV.3
[親]已說修正斷,當說修神足。頌曰:
依住堪能性 為一切事成 滅除五過失 勤修八斷行
[基]1)明四神足,合有四頌。
第一頌出此體用。
第二頌明用所治。
第三、四頌明用能治。
2)此即初也。於此頌中,上二句說修神足自性及修之意,下二句明神足用。

tasyāṃ tadapāyāyavīryabhāvanāyāṃ cittasthiteḥ (/)
[親]依前所修離集精進,心便安住,有所堪能。
[基]1)依前正斷中,遠離二惡,修集二善,精進故者。解頌中依字。
2)心便安住,解住字。
3)有所堪能者,心之用也。
4)初解堪能字。論下自明。此即解頌第一句也。

karmaṇyatā catvāra ṛddhipādāḥ sarvārthasamṛddhihetutvāt
[親]為勝事成修四神足,是諸所欲勝事因故。
[基]釋第二句頌。為勝神通等事成故,修此神足。勝事,即一切事。以是勝事,所依因故。勝事解神,勝因解足。前加行時,所求勝事。勝事之因,即此神足。

sthitir atra cittasthitiḥ samādhir veditavyaḥ / ataḥ samyakprahāṇānantaram ṛddhipādāḥ /
[親]住謂心住,此即等持故。次正斷說四神足。
[基]此廣住體,即是於定,既能離惡,集諸善已。次說神足,而安住心。

sā punaḥ karmaṇyatā pañcadoṣaprahāṇāyāṣṭaprahāṇasaṃskārabhāvanānvayā veditavyā /
[親]此堪能性,謂能滅除五種過失,修八斷行。
基]此廣堪能性體。
---

kausīdyamavavādasya sammoṣo laya uddhavaḥ /
asaṃskāro 'tha saṃskāraḥ pañca doṣā ime matāḥ // Mvk_4.4 //
 懈怠忘聖言  及惛沈掉舉 不作行作行  是五失應知

[Paṃca dosāḥ]
katame pañca doṣā ity āha /
kausīdyam avavādasya saṃmoṣo laya uddhataḥ /
asaṃskāro 'tha saṃskāraḥ pañca doṣā ime matāḥ // IV.4
[親]何者名為五種過失?頌曰:
懈怠忘聖言 及惛沈掉舉 不作行作行 是五失應知
[基]1)上三句出五失體,第四句結失勸知。
2)然第一句長行不釋,懈怠可知。
3)妄聖言者,舊論言妄尊教,即和上、闍梨教誡、教授。然今聖言者,如聖言量,稱理可信,故名聖言。縱非尊師,言可信用,即名聖言。餘長行自釋。

tatra layauddhatyam eko doṣaḥ kriyate /
[親]應知此中,惛沈、掉舉合為一失。
[基]能治一故,所以合之。

anabhisaṃskāro layauddhatyapraśamanakāle doṣaḥ / abhisaṃskāraḥ praśāntau [/]
[親]若為除滅惛沈、掉舉,不作加行。或已滅除惛沈、掉舉,復作加行,俱為過失。
[基]此釋頌第三句。為除惛掉,須作加行,勤求斷之。不作加行,故成過失。既已斷竟,應任其心,平等流注,住無功用。復作加行,諠動其心。故不作、作,二俱有失。
---

āśrayo 'thāśritastasya nimittaṃ phalameva ca /
ālambane 'sammoṣo layauddhatyānubuddhyanā // Mvk_4.5 //
tadapāyābhisaṃskāraḥ śāntau praśaṭhavāhitā /
 為斷除懈怠  修欲勤信安 即所依能依  及所因能果
 為除餘四失  修念智思捨 記言覺沈掉  伏行滅等流

[Aṣṭa prahāṇasaṃskārāḥ]
eṣāṃ prahāṇāya katham aṣṭau prahāṇasaṃskārā vyavasthāpyante / catvāraḥ kausīdyaprahāṇāya cchandavyāyāmaśraddhāprasrabdhayas te punar yathākramaṃ veditavyāḥ /
[親]為除此五,修八斷行。云何安立彼行相耶?
[基]問生能治。

āśrayo 'thāśritas tasya nimittaṃ phalam eva ca /
[親]頌曰:
為斷除懈怠 修欲勤信安 即所依能依 及所因能果
為除餘四失 修念智思捨 記言覺沈掉 伏行滅等流
[基]1)第一頌舉一失四能治。第二頌舉四失四能治。
2)第一頌中,第一句述所治。第二句出能治。第三四句,各出二種能治之義,合治一失之所由也。所依一,能依二,所因三,能果四。
3)第二頌中,第一句所治。第二句述能治。第三四句,各出二種能治之義。別治所由。記言一。覺沈掉二。伏行三。滅等流四。長行自知。

[親]為滅懈怠,修四斷行。一、欲,二、正勤,三、信,四、輕安。如次應知,即所依等。
[基]正解初頌上二句文,兼以下半頌四能治。

āśrayaś chando vyāyāmasya / āśrito vyāyāmas
[親]所依謂欲,勤所依故。能依謂勤,依欲起故。
[基]解初頌第三句。對法論說:欲為勤依,由欲求故。為得此義,發勤精進。

tasyāśrayasya cchandasya nimittaṃ śraddhā saṃpratyaye (/) saty abhilāṣāt
[親]所因謂信,是所依。欲生起近因。若信受彼,便希望故。
[基]以信三寶,即起希望。故信是欲生起近因。對法論說:如是欲求,不離信受,有體等故。

tasyāśritasya vyāyāmasya phalaṃ prasrabdhir ārabdhavīryasya samādhiviśeṣādhigamāc (Mvbh 52)
[親]能果謂安,是能依。勤近所生果。勤精進者,得勝定故。
[基]由勤得定,定起安立。能依精進所生果,故名為能果,非能即果。以上合釋第一頌第四句。對法論別開安,為攝受益身心故,約安功能以辯能治。

cheṣāś catvāraḥ prahāṇasaṃskārāḥ smṛtisaṃprajanyacetanopekṣāś caturṇāṃ doṣāṇāṃ yathāsaṃkhyaṃ pratipakṣās te punaḥ smṛtyādayo veditavyā yathākramaṃ /
[親]為欲對治後四過失,如數修餘四種斷行。一、念,二、正知,三、思,四、捨。如次應知。即記言等。
[基]此中初二句解第二頌第一句。餘解第二句正解。復上來兼屬下半,即記言等。

ālambane 'saṃmoṣo layauddhatyānubuddhyanā /
tadapāyābhisaṃskāraḥ śāntau praśaṭhavāhitā // IV.5
smṛtir ālambane 'saṃpramoṣaḥ saṃprajanyaṃ smṛtyasaṃpramoṣe sati layauddhatyānubodhaḥ /
[親]記言謂念,能不忘境,記聖言故。覺沈掉者,謂即正知。由念記言,便能隨覺惛沈、掉舉二過失故。
[基]解第二頌第三句二能治用。隨起沈掉,即能隨覺,故言隨覺。

anubudhya tadapagamāyābhisaṃskāraś cetanā /
[親]伏行謂思,由能隨覺沈掉失已,為欲伏除,發起加行。
[基]沈掉失已等是結前。為欲伏除,發起加行,正解伏行。此加行道未能正斷,故言伏除。

tasya layauddhatyasyopaśāntau satyāṃ praśaṭhavāhitā cittasyopekṣā /
[親]滅等流者,謂彼沈掉既斷滅已,心便住捨平等而流。
[基]1)既斷滅已,等結上伏行,正解滅字。
2)心便住捨平等而流,正解等流。對法第一:解捨中說,最初心平等。次心正直。次心無功。此當彼第三任運,而平等流。初後相似,故名平等,念念隨緣,故稱流也。故除滅已,作加行失。亦總解頌第四句二能治也。
3)此中言滅,若伏、若斷,皆言斷滅。非此位中,已能斷障。然對法束為四。與此不同,據義別故。
---

ropite mokṣabhāgīye cchandayogādhipatyataḥ // Mvk_4.6 //
已種順解脫  復修五增上
ālambane 'sammoṣāvisāravicayasya ca /
謂欲行不忘  不散亂思擇

[d. Pañcendriyāṇi]
ṛddhipādānām anantaraṃ pañcendriyāṇi śraddhādīni teṣāṃ kathaṃ vyavasthānaṃ /
[親]已說修神足,當說修五根。所修五根云何安立?
[基]此下第四,明修根、力。於中有二頌。第一頌明修五根。次半修。次半總明根力位。次將解於根故為結問。

ropite mokṣabhāgīye cchandayogādhipatyataḥ /
ālambane 'saṃmoṣāvisāravicayasya ca // IV.6
[親]頌曰:已種順解脫 復修五增上 謂欲行不忘 不散亂思擇
[基]第一句結上神足。下三句正明修根。第二句增上釋根義,通五根皆言增上。

ādhipatyata iti vartate / ṛddhipādaiḥ karmaṇyacittasyāropite mokṣabhāgīye kuśalamūle
[親]由四神足,心有堪能,順解脫分善根滿已。
[基]1)釋初句頌。由者第三囀聲,謂由神足,能滅五失。修八斷行,心有堪能。此位即是順解脫分善根滿心而修習之故言滿已。
2)問:此四神足既言解脫分滿心,修習念住、正斷,於四十心何位修習?答:此總在彼滿心修習,然有前後。又解:雖無正文,以義准者。
3)問:如說有部五停總、別,是順決擇方便之心即彼分攝。今此既言四種神足順解脫分滿心修習解脫分收,故知念處更在前位,非順決擇分之方便也。
4)然,此品未通。約下菩薩及與二乘並修道品。此文不障二乘。神足在解脫分,故知念住。設薩婆多非決擇,故於此義應設劬勞。

[親]復,應修習五種增上。
[基]釋第二句頌。言增上者,近生五力,至生上道果。

cchandādhipatyataḥ prayogādhipatyataḥ / ālambanāsaṃpramoṣādhipatyataḥ / avisārādhipatyataḥ / pravicayādhipatyataś ca / yathākramaṃ pañca śraddhādīnīndriyāṇi veditavyāni /
[親]一、欲增上。二、加行增上。三、不忘境增上。四、不散亂增上。五、思擇增上。此五如次第即信等五根。已說修五根。
[基]信、進、念、定、慧,如次應知。精進根名加行者,策發勝故,定加行故。餘易可知。
---

vipakṣasya hi saṃlekhāt pūrvasya phalam uttaram // Mvk_4.7 //
dvau dvau nirvedhabhāgīyāvindriyāṇi balāni ca /
即損障名力  因果立次第 順決擇二二  在五根五力

[e. Pañca balāni]
tāny eva śraddhādīni balavanti balānīty ucyante / teṣāṃ punar balavatvaṃ
[親]當說修五力,何者五力?次第云何?
[基]第二明力也。上二句結前。下三句生後。為二問。何者五力?問體性。次第云何?問前後。

vipakṣasya hi saṃlekhad /(Mvbh 53)
[親]頌曰:即損障名力 因果立次第
[基]第一句答體性,以即五根能損障故,說之為力。第二句答次第,以依因果立次第故。

yadā tāny aśraddhādibhir
[親]即前所說信等五根,有勝勢用,復說為力。
[基]釋頌初句中,即名力三字,體無別故。

vipakṣair na vyavakīryante /
[親]謂能伏滅不信障等,亦不為彼所陵雜故。
[基]1)釋初句頌中損障二字,由不信等是此所治故。此信等能伏滅之,不是無漏,非能斷滅。
2)此信等力非但能伏不信等障,亦不為彼不信障等之所陵者,蔑義。抑伏信等令不得起,說之為陵。
3)雜者間義。雖起信等,彼不信等間信等生,說之為雜。
4)今此竝無,故說為力。根位不然,但名根也。此即根、力,前立所由。此上總解頌第一句答第一問。

kasmāc chraddhādīnāṃ pūrvottaranirdeśaḥ / yasmāt pūrvasya phalam uttaraṃ /
[親]此五次第,依因果立。以依前因,引後果故。
[基]總釋第二句。總答第二問。

śraddadhāno hi hetuphalaṃ vīryam ārabhate / ārabdhavīryasya smṛtir upatiṣṭhate / upasthitasmṛteś cittaṃ samādhīyate / samāhitacitto yathābhūtaṃ prajānāti /
[親]謂若決定信有因果,為得此果,發勤精進。勤精進已,便住正念。住正念已,心則得定。心得定已,能如實知。既如實知,無事不辦。故此次第,依因果立。
[基]1)此別解第二句,別答第二問。
2)頌中因果言,非是所信因果,故立次第。然相生中,前因後果,立次第也。
3)所信之中,言因果者。對法論說:四諦染淨之因果也。配信等五,如次可知。
4)無事不辦者,得真無漏也。

avaropitamokṣabhāgīyasyendriyāṇy uktāny
[親]如前所說,順解脫分既圓滿已,復修五根。
[基]第三將解根力修位,先為問起。於中牒前,後方為問。此牒前也。謂將解根結,修四神足。方修根也文。

atha nirvedhabhāgīyāni kim indriyāvasthāyāṃ veditavyāny āhosvid balāvasthāyāṃ /
[親]何位修習順決擇分?為五根位?五力位耶?
[基]雖於解脫分等辯修念住等,然今此問,約根及力,辯修決擇。總別相依以總為主。約解脫辯念住等,假實別說以實為言。根力是實,決擇是假。故約根、力,辯決擇修。

dvau dvau nirvedhabhāgīyāv indriyāṇi balāni ca // IV.7
[親]頌曰:順決擇二二 在五根五力
[基]順決擇分總有四種。前二後二,兩段別明,故言二、二。餘文可解。

uṣmagataṃ mūrdhānaś cendriyāṇi / kṣāntayo laukikāś cāgradharmā balāni /
[親]順決擇分中,暖、頂二種,在五根位。忍、世第一法,在五力位。
[基]順決擇分者,解頌初三字。煗頂二種者,解頌中第一二字。在五根位,解在五根字。忍世第一法,解第二二字。在五力位,解在五力字。然頌中順決擇是總,餘是別。然一在字,貫通根、力。
---

āśrayāṅgaṃ svabhāvāṅgaṃ niryāṇāṅgaṃ tṛtīyakam // Mvk_4.8 //
caturthamanuśaṃsāṅgaṃ niḥkleśāṅgaṃ tridhā matam /
 覺支略有五  謂所依自性 出離并利益  及三無染支

[f. Sapta bodhyaṅgāni]
balānantaraṃ bodhyaṅgāni teṣāṃ kathaṃ vyavasthānaṃ /
[親]已說修五力,當說修覺支。所修覺支云何安立?
[基]第五大段,將解覺支,故結徵起問。安立者,自性行相總為問也。

āśrayāṅgaṃ svabhāvāṅgaṃ niryāṇāṅgaṃ tṛtīyakaṃ /
caturtham anuśaṃsāṅgan niḥkleśāṅgaṃ tridhā mataṃ // IV.8
[親]頌曰:覺支略有五 謂所依自性 出離并利益 及三無染支
[基]答中有二頌。初頌束七為五,出自性行相。後頌解安等三合為無染。此初頌中,第一句總據束五,下三句別出五支。

darśanamārge bodhāv aṅgāni bodhyaṅgāni /
[親]此支助覺,故名覺支。由此覺支位,在見道。
[基]釋頌中,覺支二字。覺者擇義,即無漏慧。除自餘六,助此念覺,故名覺支。支者分義。此念自性,引助後念等流覺支,故亦名覺支。或此念覺現助於種。種後助現,故名覺支。由此覺位,在見道初,得無漏,立覺名故。然舊中邊文並同此,諸法師等皆不能知。

[親]廣有七種,略為五支。
[基]解頌中略為五字,以廣有七,故頌言略。

tatra bodher āśrayāṅgaṃ smṛtiḥ / svabhāvāṅgaṃ dharmavicayaḥ /
[親]一、覺所依支,謂念。二、覺自性支,謂擇法。
[基]五力位,念力繫心,令諸善法不妄失故。今無漏位,擇法得生故。此擇法相應之念亦名為支,是所依故。念及擇法。即解頌中第二句也。

niryāṇāṅgaṃ vīryaṃ / anuśansāṅgaṃ prītiḥ /
[親]三、覺出離支,謂精進。四、覺利益支,謂喜。
[基]對法論說:由精進力,能到所到,令覺出離,名出離支。由喜勢力,身得調適,故名利益。若未得喜,身恒剛強故,能喜覺為利益。又此解頌中第三句也。

asaṃkleśāṅgaṃ tridhā prasrabdhisamādhyupekṣāḥ /
[親]五、覺無染支,此復三種,謂安、定、捨。
[基]此總解彼第四句頌。
---

nidānenāśrayeṇeha svabhāvena ca deśitam // Mvk_4.9 //
 由因緣所依  自性義差別 故輕安定捨  說為無染支

kim arthaṃ punar asaṃkleśāṅgaṃ tridhā deśitaṃ (Mvbh 54)
[親]何故復說無染為三?
[基]為解三支,故為問起。餘四各隨自性功力,各各別說。何故此三合名無染安立?舊論說名位別。

nidānenāśrayeṇeha svabhāvena ca deśitaṃ /
[親]頌曰:由因緣所依 自性義差別 故輕安定捨 說為無染支
[基]上二句出所由,下二句結合立。

asaṃkleśasya nidānaṃ prasrabdhir dauṣṭhulyahetutvāt saṃkleśasya /
[親]輕安即是無染因緣。麁重為因生諸雜染,輕安是彼近對治故。
[基]對法但言:由安能治身麁重過故,安是彼無染因緣。更無別解。今此中解言:因緣者,非實因緣。俱有諸法現行相望,非因緣故。以彼麁重,即諸種子。與三雜染,正為因緣。輕安望彼,是近對治。此是調柔,彼硬澁故。由此輕安治因緣故,輕安亦名無染因緣。

tasyāś ca tatpratipakṣatvād āśrayaḥ samādhiḥ / svabhāvaupekṣā [/]
[親]所依謂定,自性即捨故。
[基]1)對法論說:由依止定,方得轉依故。定名作無染所依,捨自性支之所依故。
2)自性即捨者。對法論說:能永治貪、憂二法,故名自性。貪、憂若有,欣舉行生,未能寂靜。故捨治彼,名無染自性。准總對治擇法之能。別除貪、憂,是捨之力。貪、憂名染,無染翻此。故捨正是無染自性。

[親]此無染義別有三。
[基]此別結前問於無染三支所以。
---

paricchedo 'tha samprāptiḥ parasambhāvanā tridhā /
vipakṣapratipakṣaśca mārgasyāṅgaṃ tadaṣṭadhā // Mvk_4.10 //
 分別及誨示  令他信有三 對治障亦三  故道支成八

[g. Aṣṭa mārgāṅgāni]
bodhyaṅgānantaraṃ mārgāṅgāni teṣāṃ kathaṃ vyavasthānaṃ /
[親]說修覺支已,當說修道支。所修道支云何安立?
[基]第六將解修道支故。初結問,同覺支也。

paricchedo 'tha saṃprāptiḥ parasaṃbhāvanā tridhā [//] IV.9
vipakṣapratipakṣaś ca mārgasyāṅgaṃ tad aṣṭadhā /
[親]頌曰:分別及誨示 令他信有三 對治障亦三 故道支成八
[基]解道支中亦有二頌。初頌總舉道支合有八種。後頌解令他信等各三所由。此中上三句,約用而論,束八為四。第四句約體為論,結歸於八。

[親]於修道位,建立道支。故此道支,廣八、略四。
[基]解第四句頌,辯所在位,廣略多少。智通無擁,立以道名。總別不同,受以支稱,既非初證,不立覺名。初地、初果皆修道攝,並有此支。

bhāvanāmārge 'sya paricchedāṅgaṃ samyagdṛṣṭir laukikī lokottarapṛṣṭhalabdhā yayā svādhigamaṃ paricchinatti /
[親]一、分別支,謂正見。此雖是世間,而出世後得。由能分別,見道位中,自所證故。
[基]此即擇法,後得智收,出世根本智後得故。以能分別於前所證,作四諦十六心故,名為分別。然此修道應勘瑜伽五十五卷相見道文。

parasaṃprāpaṇāṅgaṃ samyaksaṃkalpaḥ samyagvāk ca / sasamutthānayā vācā tatprāpaṇāt /
[親]二、誨示他支,謂正思惟、正語一分等起,發言誨示他故。
[基]1)此正思惟為因等起,正語是正發言誨他。故思惟全,正語少分,名誨示他。少分即是,令他信攝。
2)對法等但說正思惟為誨等,不取正語。約全說故,約因說故。
3)對法論說。如其所證方便,安立發語言故。此上總解第一句頌。

parasaṃbhāvanāṅgaṃ tridhā samyagvākkarmāntājīvās tair hi yathākramaṃ /
[親]三、令他信支。此有三種,謂正語、正業、正命。

[親]四、對治障支。亦有三種,謂正精進、正念、正定。
[基]解頌第二及第三句。如次應知,即總解也。

[親]由此道支略四廣八。
[基]解第四句頌中,由字三轉解頌第五轉由字。
---

dṛṣṭau śīle 'tha saṃlekhe paravijñaptir iṣyate /
kleśopakleśavaibhutvavipakṣapratipakṣatā // Mvk_4.11 //
 表見戒遠離  令他深信受 對治本隨惑  及自在障故

[親]何緣後二各分為三?
[基]問第二第三句頌,即第二段也。

dṛṣṭau śīle 'tha saṃlekhe paravijñaptir iṣyate // IV.10
[親]頌曰:表見戒遠離 令他深信受 對治本隨惑 及自在障故
[基]上二句解令信三,下二句解治障三。

[親]正語等三,如次表已。見、戒遠離,令他信受。
[基]總解第二句頌,如次可知。

tasya samyagvācā kathāsāṃkathyaviniścayena prajñāyāṃ saṃbhāvanā bhavati /
[親]謂由正語,論議、決擇,令他信知,已有勝慧。
[基]對法說:由正語故,隨自所證,善能問答,論議、決擇。

samyakkarmāntena śīle 'kṛtyākaraṇāt
[親]由正業故,不作邪業,令他信知,已有淨戒。
[基]由正業故,往來進止,正行具足,不作五邪業等。如婆沙抄。

samyagājīvena saṃlekhe dharmeṇa mātrayā ca cīvarādyanveṣaṇāt /
[親]由正命故,應量應時,如法乞求衣鉢等物,令他信,已有勝遠離。
[基]由正命故,如法乞求佛所聽許衣鉢資具。今言:應量者,稱須乞求,不多求乞,而積貯也。應時者,隨時所積,不求非時物。故即四事也。飲食等是。信已有勝遠離者,住正命中,行少欲知足,故名遠離。

vipakṣapratipakṣāṅgaṃ tridhaiva samyagvyāyamasmṛtisamādhayaḥ / eṣāṃ hi yathākramaṃ /
kleśopakleśavaibhutvavipakṣapratipakṣatā /
[親]正精進等三,如次對治本隨二煩惱及自在障。
[基]總解第三、四句頌,如後可知。

trividho hi vipakṣaḥ kleśo bhāvanāheyaḥ / upakleśo layauddhatyaṃ (Mvbh 55) vibhutvavipakṣaś ca vaiśeṣikaguṇābhinirhāravibandhaḥ
[親]此所對治略有三種。一根本煩惱,謂修所斷。二、隨煩惱,謂惛沈、掉舉。三、自在障。謂障所引勝品功德。
[基]1)先解所治,後解能治。
2)第一,即一切修道煩惱,謂十大法。
3)第二,即一切修道惑,此中但約行相障念勝者偏說。對法論說:念能治沈掉等。既有等言,明通一切。
4)第三即定障,謂受。如唯識等說。

tatra prathamasya samyagvyāyāmaḥ pratipakṣas tena mārgabhāvanāt /
[親]此中,正精進別能對治,初為對治彼,勤修道故。
[基]對法論說:由精進故,治一切障勤,非能治由之治故。

samyaksmṛtiḥ śamathādinimitteṣu sūpasthitasmṛteḥ layauddhatyābhāvāt /
[親]正念別能對治。第二、繫念,安住止等相中,遠離惛沈及掉舉故。
[基]由正念故,不妄止等相,永不容受沈掉等隨煩惱故。此非能治不妄止等相故,止等能治說念功能,與覺支念不相違也,彼非能治故。

tṛtīyasya samyaksamādhiḥ dhyānasanniśrayeṇābhijñādiguṇābhinirhārāt /
[親]正定別能對治。第三、依勝靜慮,速能引發諸神通等勝功德故。
[基]正定故,能淨功德障,謂能引發神通等故。定非能治,近相應故。由此得轉依故,說之能治故。覺支中,名為所依。然此道支,體性廢立。正思惟等,假、實、有漏、無漏。與禪相攝等。竝如別抄。
---

anukūlā viparyastā sānubandhā viparyayā /
aviparyastaviparyāsānanubandha ca bhāvanā // Mvk_4.12 //
 有倒順無倒  無倒有倒隨 無倒無倒隨  是修治差別
ālambanamanaskāraprāptitastad viśiṣṭatā /
 菩薩所修習  由所緣作意 證得殊勝故  與二乘差別

[h. Pratipakṣabhāvanāprabheda]
saiṣā pratipakṣabhāvanā samāsena trividhā veditavyā /
[親]修治差別云何應知?
[基]自下第二大段,修覺分差別之相有二頌。初頌明,一凡、二聖,修治不同。後頌明,一乘、二乘,修治各異。此即問初。

anukūlā viparyastā sānubandhā viparyayā // IV.11
aviparyastaviparyāsānānubandhā ca bhāvanā /
[親]頌曰:有倒順無倒 無倒有倒隨 無倒無倒隨 是修治差別
[基]上三句如次,有凡夫及二聖別。第四句結頌所明。

[親]此修對治略有三種。
[基]此解第四句頌。此修解是修如名,對治解治。略有三種解差別也。

viparyastāpi aviparyāsānukūlā
[親]一、有顛倒,順無顛倒。
[基]解初句頌。此言顛倒,煩惱通名。凡夫皆具,名有顛倒。然所修治,性是有漏,名有顛倒。能生無漏,名順無倒。或約所依,名有顛倒。約治而論,名順無倒。

aviparyastā viparyāsānubandhā
[親]二、無顛倒,有顛倒隨。
[基]有學修治,體是無漏,名無顛倒。然所依身猶有煩惱,名有倒隨。隨者逐也,為倒逐故。隨所修治,亦有有漏。非此所說。約總說故。

aviparyastā viparyāsaniranubandhā ca
[親]三、無顛倒,無顛倒隨。
[基]無學修治,性皆無漏,名無顛倒。其所依身,漏已斷盡,名無倒隨。

yathākramaṃ pṛthagjanaśaikṣāśaikṣāvasthāsu /
[親]如是三種修治差別,如次在異生、有學、無學位。
[基]已如前說。然通三乘,有學、無學,理無遮故。

bodhisatvānān tv
[親]菩薩二乘所修對治有差別相云何應知?
[基]自下第二,明一乘二乘,修治各異。此為問起。

ālambanamanaskāraprāptitas tadviśiṣṭatā // IV.12
[親]頌曰:菩薩所修習 由所緣作意 證得殊勝故 與二乘差別

śrāvakapratyekabuddhānāṃ hi svāsantānikāḥ kāyādayaḥ ālambanam / bodhisatvānāṃ svaparasāntānikāḥ
[親]聲聞獨覺,以自相續身等為境,而修對治。菩薩通以自他相續身等為境,而修對治。
[基]且如念住。二乘但緣自身、自受、自心、法等,而修對治。菩薩亦緣他身受,乃至廣說,而修對治。所緣寬狹,與二乘別。此舉於身,等一切對治所緣之境,故置等言。

śrāvakapratyekabuddhā anityādibhir ākāraiḥ kāyādīn manasikurvanti / bodhisatvās tv anupalambhayogena /
[親]聲聞獨覺於身等境,以無常等行相思惟,而修對治。若諸菩薩於身等境,以無所得行相思惟,而修對治。
[基]二乘緣諦理故,以無常等智有所得行相思惟。菩薩緣真如故,以無所得智行相思惟,而修對治。作意空有既殊,故與二乘差別。

śrāvakapratyekabuddhāḥ smṛtyupasthānādīni bhāvayanti yāvad eva kāyādīnāṃ visaṃyogāya / bodhisatvā na visaṃyogāya / nāvisaṃyogāya / yāvad evāpratiṣṭhitanirvāṇāya /
[親]聲聞獨覺修念住等,但為身等,速得離繫。若諸菩薩修念住等,不為身等速得離繫,但為證得無住涅槃。
[基]二乘厭生死,欣求離繫,得於涅槃,但為自利。菩薩大悲不厭生死故,不為身離繫。不厭涅槃故,不為不離繫。證得既殊勝,故與二乘別。

[親]菩薩與二乘所修對治,由此三緣故而有差別。
[基]釋頌中第一句,菩薩字及第四句也。

[Pratipakṣabhāvanāpiṇḍārtha]
tatra pratipakṣabhāvanāyāḥ piṇḍārthaḥ /
[親]修對治總義者。
[基]自下第三大文,總結修義。將欲解釋,先標名義。然此一段舊論此品所無,至下當悉。

vyutpattibhāvanā nirlekhabhāvanā parikarmabhāvanā / uttarasamārambhabhāvanā / śliṣṭabhāvanā darśanamārgaśleṣāt / praviṣṭabhāvanā utkṛṣṭabhāvanā
[親]謂開覺修、損減修、瑩飾修、發上修、隣近修,謂隣近見道故,證入修、增勝修。
[基]1)創開覺慧,而即初雖,謂四念住。
2)損滅惡法,令善法增,即四正斷,為得勝德。
3)磨瑩修飾已所生善,令得增明,即四神足。
4)有增上用,能發上者,即是五根。發後勝品,皆名上故。
5)聖道相隣,近生聖道,謂即五力。
6)初證無漏,入聖等流,即七覺分。
7)既入聖已,功德增勝,即八道支。隨別功能,立此名號。此上總結第一段文。自下總第二段也。然有別。

ādibhāvanā madhyabhāvanā paryavasānabhāvanā /
[親]初位修、中位修、後位修。
[基]結第二段。凡聖修別,三依可知。凡夫、有學、無學殊故。

sottarā bhāvanā niruttarā ca bhāvanā yālambanamanaskāraprāptiviśiṣṭā //
[親]有上修、無上修,謂所緣作意,至得殊勝。
[基]結第三段。三乘修別,謂於所緣作意,證得三殊勝中。若二乘修,名為有上。若菩薩修證,名無上。
----

辯修分位品第五
[基]修行所在稱位,位別不同名分。即是前所修所在分位,依位方修應位,後依修成位,位不修前故。於修後明其位也。前品之末,約凡聖三乘,此治差別。不約位說,故須重品。

hetvavasthāvatārākhyā prayogaphalasaṃjñitā // Mvk_4.13 //
kāryākāryaviśiṣṭā ca uttarānuttarā ca sā /
adhimuktau praveśe ca niryāṇe vyākṛtāvapi // Mvk_4.14 //
 所說修對治  分位有十八 謂因入行果  作無作殊勝
kathikatve 'bhiṣeke ca samprāptāvanuśaṃsane /
kṛtyānuṣṭhāna uddiṣṭā
 上無上解行  入出離記說 灌頂及證得  勝利成所作
 應知法界中  略有三分位

uktā pratipakṣabhāvanā /(Mvbh 56)
[2. Tatrāvasthā]
tatrāvasthā katamā /
[親]已說修對治,修分位云何:
[基]此品之中大文三段。初結前生後,以發論端。次依問正解,廣中宗意。後釋義既終,略為總結。此即初也。

hetvavasthāvatārākhyā prayogaphalasaṃjñitā /
kāryākāryaviśiṣṭā ca / uttarānuttarā ca sā // IV.13
adhimuktau praveśe ca niryāṇe vyākṛtāv api /
kathikatve 'bhiṣeke ca saṃprāptāv anuśansane // IV.14
kṛtyānuṣṭhā uddiṣṭā /
[親]頌曰:
所說修對治 分位有十八 謂因入行果 作無作殊勝
上無上解行 入出離記說 灌頂及證得 勝利成所作
[基]自下第二,依徵正解。合有四頌。初三辯法,第四辯人。初三頌中,初之二頌,明有為治法勝劣位別。第三一頌,略明此有為治法,於法界中,辯其差別。此即初也。於中上二句,標名顯數。下六句依數別彰。

[親]如前所說修諸對治,差別分位有十八種。
[基]總釋文之大綱。別解頌初二句,然此分位更無別體,即前對治,前後差別各分位故。

tatra hetvavasthā yā gotrasthasya pudgalasyāvatārāvasthā utpāditabodhicittasya
[親]一、因位,謂住種性補特伽羅。二、入位,謂已發心。
[基]初即性種姓,即對治種子未起現行。第二位已去,名習種姓,得彼彼說。

prayogāvasthā cittotpādād ūrdham aprāpte phale /
[親]三、加行位,謂發心已,未得果證。
[基]即發心已去,未必是加行道。即資糧道,亦此攝故。除見道中,解脫道位,彼是果故。

phalāvasthā prāpte /
[親]四、果位,謂已得果。
[基]即第十六見道等是。

sakaraṇīyāvasthā śaikṣasya / akaraṇīyāvasthā aśaikṣasya /
[親]五、有所作位,謂住有學。六、無所作位,謂住無學。
[基]此文易知。然有學位,有處唯說見道已去。如瑜伽五十七二十二根中。善法欲已去。今此取寬者M於理無遮。體雖與前無別,所望異故,無有失也。

viśeṣāvasthābhijñādiguṇaviśeṣasamanvāgatasya /
[親]七、殊勝位,謂已成就諸神通等殊勝功德。
[基]前無有無學,但是總說。今此殊勝約別為論異,非身證俱解脫等。

uttarāvasthā śrāvakādibhyo bhūmipraviṣṭasya bodhisatvasya /
[親]八、有上位。謂超聲聞等已入菩薩地。

anuttarāvasthā buddhasya tata ūrdham avasthābhāvād
[親]九、無上位,謂已成佛。從此以上,無勝位故。
[基]若直往人,即在十地,入菩薩地故。或此及迂會人,十信位,皆是此位,名勝聲聞。然勘於此。前諸位中,即似唯說二乘人者,以此言超聲聞等故。然理不簡,無上可知。

adhimuktyavasthā bodhisatvānāṃ sarvasyām adhimukticaryābhūmau / praveśāvasthā prathamāyāṃ bhūmau niryāṇāvasthā taduttarāsu ṣaṭsu bhūmiṣu /
[親]十、勝解行位,謂勝解行地一切菩薩。十一、證入位,謂極喜地。十二、出離位,謂次六地。
[基]前來通說三乘諸位,自下別說唯菩薩位,即十三位七種地也。如攝大乘瑜伽等說。文易可知,據勝能說,不可為難地地別立。

vyākaraṇāvasthā aṣṭamyāṃ bhūmau
[親]十三、受記位,謂第八地。
[基]受記有種。

kathikatvāvasthā navamyām abhiṣekāvasthā daśamyāṃ /
[親]十四、辯說位,謂第九地。十五、灌頂位,謂第十地。
[基]第九地得四辯,第十地將紹佛位故。以上辯因,自下辯果。

prāptyavasthā buddhānān dharmakāyaḥ / anuśansāvasthā sāṃbhogikaḥ kāyaḥ / kṛtyānuṣṭhānāvasthā nirmāṇakāyaḥ /
[親]十六、證得位,謂佛法身。十七、勝利位,謂受用身。十八、成所作位,謂變化身。
[基]即是三身隨勝立號。報身望菩薩,故名於勝利。利於勝人,利以□身為利人名勝利。化身滿因所願,名成所作。即成所作智。此即第一廣明有為治法位訖。然勤位盡,不過三種。故下為之,此據別勝義不可廢立。
---

dharmādhātau tridhā punaḥ // Mvk_4.15 //
aśuddhāśuddhaśuddhā ca viśuddhā ca yathārthataḥ /
pudgalānāṃ vyavasthānaṃ yathāyogamato matam // Mvk_4.16 //
 不淨淨不淨  清淨隨所應
 依前諸位中  所有差別相 隨所應建立  諸補特伽羅

sarvāpy eṣā bahuvidhāvasthābhisamasya veditavyā /
[親]此諸分位差別雖多應知,略說但有三種。其三者何?
[基]結生下文。

dharmadhātau tridhā punaḥ /
aśuddhāśuddhaśuddhā ca viśuddhā ca yathārhataḥ // IV.15
[親]頌曰:應知法界中 略有三分位 不淨淨不淨 清淨隨所應
[基]上二句顯前有為治法於真法界辯別,舉數標宗。下二句列名攝廣。

[親]於真法界位略有三,隨其所應,攝前諸位。
[基]解初二句、第四句頌末後三字。由真法界,成有為治。故約法界,辯治分位。

tatrāśuddhāvasthā hetvavasthām upādāya yāvat prayogād
[親]一、不淨位,謂從因位,乃至加行。
[基]此攝三位,謂因入加行,以有漏故,名不淨位。

aśuddhaśuddhāvasthā (Mvbh 57) śaikṣāṇāṃ /
[親]二、淨不淨位,謂有學位。
[基]若約名攝,唯攝第五。若約體攝,即第四、第五、第八、第十、第十一、十二、十三、十四、十五位全。第七位少分有學,亦得神通等故,以體准前。有學位體名取異生,與不淨位體相雜故。此等諸通無漏有煩惱,故名淨不淨。

viśuddhāvasthā aśaikṣāṇāṃ /
[親]三、清淨位,謂無學位。
[基]若約名攝,唯攝第六。若約體攝,即攝第六、第九、第十六、十七、十八位全。第七位少分。上來第一,約法辯位。次第二約□□位。

[親]云何應知依前諸位差別建立補特伽羅?
[基]此問起頌答也。依法立人,故言依前諸位等。

pudgalānāṃ vyavasthānaṃ yathāyogam ato matam /
[親]頌曰:依前諸位中 所有差別相 隨所應建立 諸補特伽羅

ato 'vasthāprabhedād yathāyogaṃ pudgalānāṃ vyavasthānaṃ (/) veditavyam ayaṃ gotrastho 'yam avatīrṇa ity evamādi /
[親]應知依前諸位別相,如應建立補特伽羅。謂此住種性,此已發心等。
[基]人既是假,約實辯人。依法別相,方立人故。若種姓法,名住種姓人,乃至廣說十八三位。

avasthānāṃ piṇḍārthaḥ / bhavyatāvasthā gotrasthasya /
[親]修分位總義者,謂堪能位,即種性位。
[基]此即大文第三結前義也。有種姓者,方有堪能勤行入聖。

ārambhāvasthā yāvat prayogāt /
[親]發趣位,即入加行位。
[基]前位未發心,不名發趣。此二發心,趣求聖道,名發趣位。即名別說凡夫之位,即攝十八中,第一、二、三。

asuddhāvasthā aśuddhaśuddhāvasthā viśuddhāvasthā /
[親]不淨位、淨不淨位、清淨位、。
[基]總攝凡位體,名不淨位。三中攝一,如自名攝。十八中攝初之三位。若但名攝,即如名攝淨不淨位及清淨位。及攝體收。如三中解。

sālaṃkārāvasthā / vyāptyavasthā daśabhūmivyāpanāt / anuttarāvasthā ca //
[親]有莊嚴位、遍滿位,謂遍滿十地,故無上位。
[基]十八中,第七名有莊嚴,以有勝德故。今別結。遍滿位即十地者,謂十八中。第四、第五、第八、十一、十二、十三、十四、十五。三中第二位,此位通十地,故言遍滿位。無上位,十八中謂佛,三中最後。論此品此結無也。然今此解勘數本釋,更無別解。但隨一理為結,不可徵為盡理。
---

辯得果品第六
[基]前來境行,並是修因,因行既圓,次順果道故。此第六明得果品。然則三乘位道竝立果名,出世義局,不通攝世。顯行因通得有為、無為、世及出世,利樂果故。言得五果,五果隨理,如應准知。

bhājanatvaṃ vipākākhyaṃ balantasyādhipatyataḥ /
rucirvṛddhirviśuddhiśca phalametad yathākramam // Mvk_4.17 //
 器說為異熟  力是彼增上 愛樂增長淨  如次即五果
uttarottaramādyañca tadabhyāsat samāptitaḥ /
ānukūlyād vipakṣācca visaṃyogād viśeṣataḥ // Mvk_4.18 //
uttarānuttaratvācca phalamanyat samāsataḥ /
 復略說餘果  後後初數習 究竟順障滅  離勝上無上

uktāvasthā [/]
[3. Phalaprāpti]
phalaprāptiḥ katamā /
[親]已辯修位,得果云何?
[基]此品大文亦分三段。生正結釋如上可知。此即初也。

bhājanatvaṃ vipākākhyaṃ balan tasyādhipatyataḥ // IV.16
rucir vṛddhir viśuddhiś ca phalam etad yathākramaṃ /
[親]頌曰:器說為異熟 力是彼增上 愛樂增長淨 如次即五果
[基]此正解中,總有二頌。初明五果,後辯此餘。此即初辯,於中上三句明修所得五果之體。第四句頌,以體即名。以事即教,名寬體狹,事隱教彰。故以體事,即其名教。

bhājanatvaṃ yaḥ kuśalānukūlo vipākaḥ /
[親]器,謂隨順善法異熟
[基]1)釋初句,此是由修有漏治得。若在凡位,及入聖已,修有漏治,所得器身,即通五蘊,皆說為器。
2)如器受物,從喻為名,聖道器故。善業所招,體性無記,名為異熟。
3)若修無漏,治道所感,既非無記,不名異熟。
4)瑜伽五十一等說。□無漏力□□□業感殊勝果,即無漏法,雖非正因,緣助所招,亦名異熟。
5)此果即通,二性所感,以果殊勝,順於善法。修勝善,故名隨順。如往阿難及難陀等。
6)若所得身,非殊勝者。得障修善,如半擇迦。

balaṃ yā bhājanatvādhipatyāt kuśalasyādhimātratā /
[親]力,謂由彼器增上力,令諸善法,成上品性。
[基]1)釋第二句。由是器果,順生善力,令諸善法,性成上品。往善為因,所得異熟,既是殊勝。所順生善,展轉增強故,此上善是異熟增上果。若望往善因,亦是增上果。
2)然有別釋,前異熟果即通三性。若異熟生,假名異熟。皆是先異之所引生,即通三性五蘊等法。
3)此增上果唯取善法,前總後別。義有少異,而體不殊。且望內法為增上果,不望外法。非外法無,無理遮故。此通有漏無漏二果。

rucir yā pūrvābhyāsāt kuśalaruciḥ /
[親]愛樂,謂先世數修善力,今世於善法,深生愛樂。
[基]釋第三句上之二字。因愛果樂,因樂果愛,故所得果,立愛樂名。此通有漏無漏二果。

vṛddhir yā pratyutpanne kuśaladharmābhyāsāt kuśalamūlaparipuṣṭiḥ /
[親]增長,謂現在數修善力,令所修善根,速得圓滿。
[基]釋第三句中,第三、第四字。前世行,今得果滿。雖士用,以疎遠故。今此不說。但說現因,若假者名□夫因。唯有漏。若法名士用,亦通無漏得。

viśuddhir yad āvaraṇaprahāṇaṃ /
[親]淨,謂障斷得永離繫。
[基]釋第三句,頌下第五字。此體無為唯無漏得,若有漏得,非永離故。或所治淨,以斷體故。或是能道淨,是無漏故。或果體淨,順益理故。總立淨名。

etad yathākramaṃ phalaṃ pañcavidhaṃ veditavyam / vipākaphalam adhipatiphalan niṣyandaphalaṃ puruṣakāraphalaṃ visaṃyogaphalañ ca /
[親]此五如次,即是五果。一、異熟果。二、增上果。三、等流果。四、士用果。五、離繫果。
[基]釋第四句頌,如前已述,不繁重舉。然則十地二乘容得五果,若在佛地,唯除初一,無漏故。若假名者,佛亦有五,於理無遮。

uttarottaram ādyañ ca tadabhyāsāt samāptitaḥ // IV.17
ānukūlyād vipakṣāc ca visaṃyogād viśeṣataḥ /
uttarānuttaratvāc ca phalam anyat samāsataḥ // IV.18
[親]復次,頌曰:
復略說餘果 後後初數習 究竟順障滅 離勝上無上
[基]此第二段,明餘果處無別體,故置餘言。以此別義,體之餘故。第一句頌,顯無別體。彰更重說。下之三句,列十果名。

[親]略說餘果差別有十。
[基]釋初句頌。

uttarottaraphalaṃ gotrāc cittotpāda ity evamādi paraṃparayā veditavyaṃ /
[親]一、後後果,謂因種性,得發心果,如是等果,展轉應知。
[基]既無別體,即分位中,十八分位。以前為因,以後為果,展轉相望,如理應知。或增上,或等流,或士用離繫。以前聖道,引後證無為故。

ādiphalaṃ prathamato lokottaradharmapratilambhaḥ /
[親]二、最初果,謂最初證出世間法。
[基]十八分位中,第四分位,初得果故。

abhyāsaphalaṃ tasmāt pareṇa śaikṣāvasthāyāṃ /
[親]三、數習果,謂從此後,諸有學位。

samāptiphalam aśaikṣādharmāḥ /
[親]四、究竟果,謂無學法。
[基]第三即第五分位,有所作故。第四即第六無所作,學無所作故。

ānukūlyaphalam upaniṣadbhāvenottarottaraphalam eva veditavyaṃ /
[親]五、隨順果,謂因漸次,應知即是後後果攝。

vipakṣaphalaṃ prahāṇamārgo yad evādiphalaṃ / pratipakṣo 'bhipretaḥ /
[親]六、障滅果,謂能斷道,即最初果。能滅障故,說為障滅。
[基]前四種果攝體已同。顯別勝名,故重立之。第五以前順。第六初斷障勝。

visaṃyogaphalaṃ nirodhasākṣātkriyā abhyāsaphalaṃ samāptiphalaṃ ca kleśavisaṃyogaḥ (Mvbh 58) śaikṣāśaikṣāṇāṃ yathākramaṃ /
[親]七離繫果,謂即數習及究竟果,學、無學位,如次遠離煩惱繫故。
[基]有學數習離繫,無學究竟離繫。離繫義殊,故言如次。

viśeṣaphalam abhijñādiko guṇaviśeṣaḥ /
[親]八、殊勝果,謂神通等殊勝功德。
[基]即前四中,後後究竟二果所攝。十八分位中,第七所攝。有勝神通等,別立餘果中。

uttaraphalaṃ bodhisatvabhūmayas tadanyayānottaratvād anuttaraphalaṃ buddhabhūmiḥ /
[親]九、有上果,謂菩薩地,超出餘乘,未成佛故。十、無上果,謂如來地,此上更無餘勝法故。
[基]第九即前四中,後後最初數習三攝。第十亦後後究竟二攝。十八分位中,第八、第九,二位名攝,體更寬故。

etāni catvāri abhyāsasamāptiphalaprabheda
[親]此中所說後六種果,即究竟等前四差別。
[基]顯此後六離前四無體。義殊勝故,更別立之。

eva etad anyat phalaṃ samāsanirdeśato vyāsatas tv aparimāṇaṃ /
[親]如是諸果但是略說,若廣說即無量。
[基]釋外妨難。謂有難言:若隨殊說,如十八位,應不唯十。或應無量,何故於此唯說十餘?為釋此義,故有此文。若更至隨勝,更說無妨。

phalānāṃ piṇḍārthaḥ saṃgrahataḥ tadviśeṣataḥ pūrvābhyāsataḥn uttarottaranirhārataḥ / uddeśato nirdeśataś ca /
[親]果總義者,謂攝受故、差別故、宿習故、後後引發故、標故、釋故。
[基]即是第三總結文也。然舊論本前修治品及分位品皆無末結。於此品下方總結之,於義既不相順,於文一何無次。既有得果之下方總結前。然依梵本亦有此說。今從義便及准相障。初之三品,依好梵本,品別結之。此中有二。初舉後釋。此總列舉。

tatra saṃgrahataḥ / pañca phalāni /
[親]此中攝受者,謂五果。
[基]總結第一頌。由修治因,所感得果,故名攝受。攝屬於己,而領受之,故名攝受。

tadviśeṣataḥ śeṣāṇi /
[親]差別者,謂餘果。
[基]總結第二頌,前五果差別故。

pūrvābhyāsataḥ vipākaphalaṃ / uttarottaranirhāratas tadanyāni catvāri /
[親]宿習者,謂異熟果。後後引發者,謂餘四果。
[基]別結初頌,異熟為依,方得餘果。要先世業所感得,故名為宿。因果性異,不同後四。後四既不同初,但前前因能引後後果,立後後名。

uddeśataḥ uttarottaraphalādīni catvāri nirdeśataḥ ānukūlyaphalādini ṣaṭ / teṣām eva (Mvbh 59) caturṇāṃ nirdeśāt //
[親]標者,謂後後等四果。釋者,謂隨順等六果,分別前四果故。
[基]別結前十餘果。四略名標,六廣名釋。

madhyāntavibhāge pratipakṣabhāvanāvasthāphalaparicchedaś caturthaḥ // (Mvbh 60)

// iti pratipakṣabhāvanādiparicchedaścaturthaḥ //

2017年12月26日 星期二

辯中邊論頌-辯真實品第三Mvk_3.1-22

Tattvaparicchedastṛtīyaḥ 辯真實品第三
[基]不妄名真,非虛稱實,體即十種。若有、若無,稱彼法而論,故名真實。此品廣釋,名辯真實品。雖辯相品已辯三性,前依境說。今說於境起行而說,以三性為依,顯餘九真實故。

mūlalakṣaṇatattvam aviparyāsalakṣaṇam /
phalahetumayaṃ tattvaṃ sūkṣmaudārikam eva ca // Mvk_3.1 //
真實唯有十  謂根本與相 無顛倒因果  及麁細真實
prasiddhaṃ śuddhiviṣayaṃ saṅgrāhyaṃ bhedalakṣaṇam /
kauśalyatattvaṃ daśadhā ātmadṛṣṭivipakṣataḥ // Mvk_3.2 //
 極成淨所行  攝受并差別 十善巧真實  皆為除我見

tatvam adhikṛtyāha /
[親]已辯其障,當說真實。
[基]此品有三。初、結前起後,以發論端。二、頌曰下當宗正辯。三、真實總義,略有二種下。攝上所明,總結合解體無增減,說十所由。

mūlalakṣaṇatatvaṃ aviparyāsalakṣaṇaṃ /
phalahetumayan tatvaṃ sūkṣmaudārikam eva ca // III. 1
prasiddhaṃ śuddhiviṣayaṃ saṃgrāhyaṃ bhedalakṣaṇaṃ /
kauśalyatatvaṃ daśadhā ātmadṛṣṭivipakṣataḥ // III.2
[親]頌曰:
 真實唯有十 謂根本與相 無顛倒因果 及麁細真實
 極成淨所行 攝受并差別 十善巧真實 皆為除我見
[基]1)此即第二,當宗正辯。合於此中,有二十三頌。總分為二。初之二頌,列十實名。餘二十一頌,別解十實。
2)於中,次有一頌辯根本真實。
次有一頌半明第二。
次有二頌半辯第三。
次有二頌明第四。
次有二頌辯第五。
次有半頌明第六。
次有半頌辯第七。
次有一頌明第八。
次有一頌明第九。
次有九頌辯第十真實。
3)此即初也。於中第一句,標名舉數。次七句列十名。然第八句是第十,至下當知。

ity etad daśavidhaṃ tatvaṃ
[親]應知真實,唯有十種。
[基]釋第一句頌。唯者,決定義。如前已釋。

yad uta mūlatatvaṃ lakṣaṇatatvaṃ / aviparyāsatatvaṃ / phalahetutatvaṃ / audārikasūkṣmatatvaṃ / prasiddhatatvaṃ / viśuddhigocaratatvaṃ / saṃgrahatatvaṃ] prabhedatatvaṃ / kauśalyatatvañ ca /
[親]一、根本真實。二、相真實。三、無顛倒真實。四、因果真實。五、麁細真實。六、極成真實。七、淨所行真實。八、攝受真實。九、差別真實。十、善巧真實。
[基]釋次六句,顯列真實之名。

tat punar daśavidhaṃ daśavidhātmagrāhapratipakṣeṇa veditavyaṃ /
[親]此復十種,為欲除遣十我見故。
[基]此釋第八句頌,說十善巧所由。

tad yathā skandhakauśalyaṃ / dhātukauśalyam āyatanakauśalyaṃ / pratītyasamutpādakauśalyaṃ / sthānāsthānakauśalyam indriyakauśalyaṃ adhvakauśalyaṃ satyakauśalyaṃ yānakauśalyaṃ / saṃskṛtāsaṃskṛtakauśalyaṃ ca /
[親]十善巧者。一、蘊善巧。二、界善巧。三、處善巧。四、緣起善巧。五、處非處善巧。六、根善巧。七、世善巧。八、諦善巧。九、乘善巧。十、有為無為法善巧。
[基]1)列善巧名。舊言勝智。
2)若言善巧,是緣彼智。若言善巧真實,是此智所緣之理,故二別也。
3)謂蘊之善巧,乃至無為法之善巧。依士釋名。善巧之真實亦同此解。
4)根本之真實是事,或根本即真實,二釋可知。
---

svabhāvastrividho 'sac ca nityaṃ saccāpy atattvataḥ /
sadasattattvataś ceti svabhāvatrayam iṣyate // Mvk_3.3 //
 許於三自性  唯一常非有 一有而不真  一有無真實

[1. Mūlatattva]
tatra mūlatatvaṃ /
[親]此中,云何根本真實?
[基]此中,別解十實。此即解初。於中,先為問答三根本名。於此所說,下釋根本體。此即問也。

svabhāvas trividhaḥ parikalpitaḥ paratantraḥ pariniṣpannaś ca /
[親]謂三自性。一、遍計所執自性。二、依他起自性。三、圓成實自性。
[基]此即答也。

 tatrānyatatvavyavasthāpanāt /
[親]依此建立餘真實故。
[基]此釋根本義,依此立餘故。然未釋真實之義。乃釋於此,故次論云。

kim atra svabhāvatraye tatvam iṣyate / (Mvbh 38)
[親]於此所說三自性中,許何義為真實?
[基]此問真實之義。生下頌文。然本頌中,唯解真實之義,所以今問。不解根本之義,所以長行先釋。以真實義,外人有疑。根本之義,非外所諍,故不論也。

asac ca nityaṃ sac cāpy atatvataḥ
sadasattatvataś ceti svabhāvatraya iṣyate // III.3
[親]頌曰:許於三自性 唯一常非有 一有而不真 一有無真實
[基]上一句,簡不極成,故初言許,總標三性。下之三句,一一別屬。如文可知。

parikalpitalakṣaṇaṃ nityam asad ity
[親]即於如是三自性中,遍計所執相常非有。
[基]三性是總,初性是別,第五轉攝。故論言中,此一許字,貫通三性。此即第一,先陳性無,以一切時相恒無故。即出體也。

etat parikalpitasvabhāve tatvam aviparītatvāt [/]
[親]唯常非有,於此性中,許為真實,無顛倒故。
[基]1)此釋真實。
2)謂有問言:此性既言妄所分別說為真實,豈非妄假?
3)故今論言:由此所執,唯常非有,以說為非有。即許為真實,無顛倒故。
4)若說此有不稱於無,可言顛倒。既稱於無,故名真實。

paratantralakṣaṇaṃ sac ca na ca tatvato
[親]依他起相,有而不真,唯有非真。
[基]此出體也。體雖非無,仍非真有。言有簡初性,非真簡圓成,初體無故,後真有故。

bhrāntatvād ity etat paratantrasvabhāve tatvaṃ /
[親]於依他起,許為真實,有亂性故。
[基]此釋真實。以依他起有亂識性,非是全無,亦非真有,說稱實故,亦名真實。

pariniṣpannalakṣaṇaṃ sadasattatvataś cety etat (/)
[親]圓成實相,亦有非有,唯有非有。
[基]此出體也,有無我故名有,我無故名無。故論說亦有亦無。

pariniṣpannasvabhāve tatvaṃ /
[親]於此性中,許為真實,有空性故。
[基]釋真實。以有性故,即有無我。以空故,即無有我。故總說言有空性故。能如是知,稱實理故,亦名真實。釋頌下三句次第配應知。
---

samāropāpavādasya dharmapudgalayoriha /
grāhyagrāhakayoścāpi bhāvābhāve ca darśanam // Mvk_3.4 //
 於法數取趣  及所取能取 有非有性中  增益損減見

[2. Laksaṇatattva]
lakṣaṇatatvaṃ katamat /
[親]云何相真實?
[基]此問第二真實,生下頌文。

samāropāpavādasya dharmapudgalayor iha /
grāhyagrāhakayoś cāpi bhāvābhāve ca darśanaṃ // III.4
yajjñānān na pravarteta tad dhi tatvasya lakṣaṇaṃ /
[親]頌曰:
 於法數取趣 及所取能取  有非有性中 增益損減見
 知此故不轉 是名真實相
[基]1)六句頌中,初之三句,別配三性。後三句,通上三性。
2)謂於法、數取趣有增益損減見,知此故不轉,是名真實相。乃至廣說。
3)言數取趣,五道循環無休息義。列名之中,相即是別,真實是總。先言於相,後言真實。頌中欲出其相,所以先言真實,後言於相。

pudgaladharmayoḥ samāropāpavādadarśanaṃ
[親]於一切法、補特伽羅,所有增益及損減見。
[基]補特伽羅,即數取趣。不言人者,屬餘趣故。執二體有,名增益見。撥二名無,或假亦無,名損減見。如攝大乘等亦有此義,此即正出,於此妄生。

yasya jñānān na pravartate / tat parikalpitasvabhāve tatvalakṣaṇaṃ /
[親]若知此故,彼便不轉。是遍計所執自性真實相。
[基]若知於此我法體無,彼增減見便不轉起。此所知無,即是遍計所執實相。

grāhyagrāhakayoḥ samāropāpavādadarśanaṃ
[親]於諸所取、能取法中,所有增益及損減見。
[基]1)護法等云:二取之體,依他性攝。即於此上,起增減見。
2)安慧等云:二取之體,遍計所執。此二所依,識自證分,是依他起。於此自證,起增減見。
3)今言二取。取此所依執體為實名增。撥妄體無名減。此即正出於此妄生。

yasya jñānān na pravartate / tat paratantrasvabhāve tatvalakṣaṇaṃ /
[親]若知此故,彼便不轉。是名依他起自性真實相。
[基]知此妄幻依他之相,彼增減見便不轉起。此所知妄法,是依他起真實之相。

bhāvābhāvasamāropāpavādadarśanaṃ
[親]於有非有,所有增益及損減見。
[基]有非有義,即圓成實,已如前解。此性之體亦有亦無非無,如相品說。若言定有名增,若言定無名減。此即正出於此妄生。

yasya jñānān na pravartate / tat pariniṣpannasvabhāve tatvalakṣaṇaṃ /
[親]若知此故,彼便不轉。是名圓成實自性真實相。
[基]1)知有非有圓成之性,彼增減見便不轉起。此所知有無,名圓成實自性之相。
2)問:前根本實體即三性,此相真實三性為體,有何差別?為答此問。

etan mūlatatve lakṣaṇam aviparītaṃ lakṣaṇatatvam ity ucyate /
[親]此於根本真實相中,無顛倒故,名相真實。
[基]總論有無名根本實,別離增減二種過失名真實相,故二別也。
---

yajjñānānna pravarteta taddhi tattvasya lakṣaṇam /
asadartho hyanityārtha utpādadavyayalakṣaṇaḥ // Mvk_3.5 //
 知此故不轉  是名真實相 無性與生滅  垢淨三無常
samalāmalabhāvena mūlatattve yathākramam /
duḥkhamādānalakṣmākhyaṃ sambandhenāparaṃ matam // Mvk_3.6 //
 所取及事相  和合苦三種 空亦有三種  謂無異自性
abhāvaścāpyatadbhāvaḥ prakṛtiḥ śūnyatā matā /
alakṣaṇañca nairātmyaṃ tadvilakṣaṇameva ca // Mvk_3.7 //
 無相及異相  自相三無我 如次四三種  依根本真實

[3. Aviparyāsatattva]
aviparyāsatatvaṃ nityādiviparyāsapratipakṣeṇānityaduḥkhaśūnyānātmatā mūlatatve yathākramaṃ [/]
[親]無顛倒真實者,謂無常、苦、空、無我性。由此治彼常等四倒。
[基]1)將解第三,無倒真實。此於其體,即常等四。
2)問:何故苦諦別名無顛倒真實?餘之三諦,合名因果。為答此問故。
3)今論云:由此治彼常等四倒。餘則不然,不可同准。此約別行,唯苦諦為此之四行。如別抄說。

kathaṃ ca tatrānityatāditā veditavyā /
[親]云何應知此無常等,依彼根本真實立耶?
[基]此問生起。

asadartho hy anityārtha utpādavyayalakṣaṇaḥ // III.5
samalāmalabhāvena mūlatatve yathākramaṃ / (Mvbh 39)
[親]頌曰:
 無性與生滅 垢淨三無常 所取及事相 和合苦三種
 空亦有三種 謂無異自性 無相及異相 自相三無我
 如次四三種 依根本真實
[基]此二行半頌中。初之八句,別明四行各三行相。第七、八句,配屬三性。然空三種第二句中,云無異自性,即是三性。一、無。二、異性。三、自性。餘如論釋,文易可知。

trayo hi svabhāvā mūlatatvaṃ [/] teṣu yathākramam
asadartho hy anityārtha utpādavyayārthaḥ samalāmalatārthaś ca /
[親]無常三者。一、無性無常,謂遍計所執,此常無故。二、生滅無常,謂依他起,有起盡故。三、垢淨無常,謂圓成實,位轉變故。
[基]1)然,今無常通緣三性。故說能緣行有計所執等。實非行通初後性。
2)成唯識說:假通三性,實非通故。
3)又,以理准。無常緣三諦,初性非諦收。
4)言緣彼者,通一切心,緣無常語。假說為無常行,實非此行收。
5)又,以彼性假名無常。下諸行相唯此應悉。

duḥkham ādānalakṣmākhyaṃ saṃbandhenāparaṃ mataṃ // III.6
mūlatatve yathākramaṃ duḥkham upādānataḥ pudgaladharmābhiniveśopādānāt / lakṣaṇatas triduḥkhatālakṣaṇatvāt / saṃbandhataś ca duḥkhasaṃbandhāt [/] tatraiva mūlatatve yathākramaṃ veditavyam /
[親]苦三種者。一、所取苦,謂遍計所執,是補特伽羅法執所取故。二、事相苦,謂依他起,三苦相故。三、和合苦,謂圓成實,苦相合故。
[基]我法二執,是能計心。計心所執,亦名為苦,心心所取故。以依他起者、染分者,三苦相故。餘假實如前說。

abhāvaś cāpy atadbhāvaḥ prakṛtiḥ śūnyatā matā /
parikalpitalakṣaṇaṃ na kenacit prakāreṇāstīty abhāva evāsya śūnyatā paratantralakṣaṇaṃ tathā nāsti yathā parikalpyate na tu sarvathā nāstīti tasyātadbhāvaḥ (/) śūnyatā [/] pariniṣpannalakṣaṇaṃ śūnyatāsvabhāvam eveti prakṛtir evāsya śūnyatā /
[親]空有三者。一、無性空,謂遍計所執,此無理趣可說為有,由此非有說為空故。二、異性空,謂依他起,如妄所執不如是有,非一切種性全無故。三、自性空,謂圓成實,二空所顯,為自性故。
[基]遍計所執非有名空,依他起性與計所執體相異,故亦說為空。性雖非全無,與彼所執異。無如彼所執,故亦說即空,圓成實性空理攝故。然依他起上如所執無,即圓成實空理。說為依他空,亦假說故。

alakṣaṇaṃ ca nairātmyaṃ tadvilakṣaṇam eva ca // III.7
svalakṣaṇañ ca nirdiṣṭaṃ /
parikalpitasya svabhāvasya lakṣaṇam eva nāstīty alakṣaṇam evāsya nairātmyaṃ [/] paratantrasyāsti lakṣaṇaṃ na tu yathā parikalpyata iti tadvilakṣaṇam asya lakṣaṇan nairātmyaṃ / pariniṣpannas tu svabhāvo nairātmyam eveti prakṛtir evāsya nairātmyam iti
[親]無我三者。一、無相無我,謂遍計所執,此相本無故名無相,即此無相說為無我。二、異相無我,謂依他起,此相雖有,而不如彼遍計所執,故名異相。即此異相說為無我。三、自相無我,謂圓實成。無我所顯以為自相,即此自相說為無我。
[基]此無我三者,如空三說。然,顯揚論具有此等三,不能繁引。如成唯識論第九卷疏。

trividhe mūlatatve trividhānityatā paridīpitā asadarthānityatā utpādabhaṅgānityatā samalanirmalānityatā ca /
trividhā duḥkhatā upādānaduḥkhatā lakṣaṇaduḥkhatā saṃbandhaduḥkhatā (Mvbh 40) ca /
trividhā śūnyatā abhāvaśūnyatā atadbhāvaśūnyatā svabhāvaśūnyatā ca trividhaṃ nairātmyaṃ alakṣaṇanairātmyaṃ / vilakṣaṇanairātmyaṃ svalakṣaṇanairātmyaṃ ca /
[親]如是所說無常、苦、空、無我四種,如其次第,依根本真實各分為三種。四各三種,如前應知。
[基]1)四行至依三性各有三種。各有三種,如上所說。
2)然,舊論又更繁覆,牒一一出前無常及苦為頌餘。
3)但,長行如其次第配屬三性。即四三中,初皆所執,次皆依他,後皆成實。
---

svalakṣaṇañca nirdiṣṭaṃ duḥkhasatyamato matam /
vāsanātha samutthānamavisaṃyoga eva ca // Mvk_3.8 //
 苦三相已說  集亦有三種 謂習氣等起  及相未離繫
svabhāvadvayanotpattirmalaśāntidvayaṃ matam /
parijñāyāṃ prahāṇe ca prāptisākṣātkṛtāvayam // Mvk_3.9 //
 自性二不生  垢寂二三滅 遍知及永斷  證得三道諦

[4. Phalahetutattva]
phalahetumayan tatvaṃ tatraiva mūlatatve duḥkhasamudayanirodhamārgasatyatvaṃ [/]
[親]因果真實,謂四聖諦。云何此依根本真實?頌曰:
 苦三相已說 集亦有三種 謂習氣等起 及相未離繫
 自性二不生 垢寂二三滅 遍知及永斷 證得三道諦

kathaṃ trividhaṃ mūlatatvaṃ duḥkhādisatyatvaṃ [/] yatas tad anityādilakṣaṇaṃ / duḥkhasatyam ato mataṃ
[親]苦諦有三。謂無常等四各三相,如前已說。

trividhena samudayārthena samudayasatyaṃ [/] trividhaḥ samudayārthaḥ /
vāsanātha samutthānam avisaṃyoga eva ca // III.8
vāsanāsamudayaḥ parikalpitasvabhāvābhiniveśavāsanā samutthānasamudayaḥ karmakleśāḥ / avisaṃyogasamudayaḥ / tathatāyā āvaraṇāvisaṃyogaḥ /
[親]集諦三者。一、習氣集,謂遍計所執自性執習氣。二、等起集,謂業煩惱。三、未離繫集,謂未離障真如。

trividhena nirodhena nirodhasatyaṃ [/] trividho nirodhaḥ /
svabhāvadvayanotpattir malaśāntidvayaṃ mataṃ /
svabhāvānutpattir grāhyagrāhakayor anutpattir malaśāntidvayaṃ ca pratisaṃkhyānirodhatathatākhyam ity eṣa trividho nirodho yad uta svabhāvanirodho dvayanirodhaḥ / prakṛtinirodhaś ca /
[親]滅諦三者。一、自性滅,謂自性不生故。二、二取滅,謂所取、能取二不生故。三、本性滅,謂垢寂二,即擇滅及真如。
[基]1)安慧釋云:二取即是遍計所執,二取所依識自體分是依他起。二取所依識自體分斷得不生,不生是滅。假名依他起。今言二取意取所依識之自體圓成實性,謂垢寂二,即擇滅及真如。
2)安慧云:垢寂有二種。一、染垢寂,即煩惱障斷謂擇滅。二、不染垢寂,即所知障斷謂真如滅。
3)總解云:由垢寂故總得二,謂擇滅及真如,或垢寂故得擇滅,或性寂故即真如。總含二種,故言垢寂二。
4)然成唯識說:二取滅即是擇滅。今者擇滅本性滅收,二論說別。
5)此中約所依所得,二各別故。所依依他,假名為二取滅。所得屬本性。彼論不約所依,但辯所得,假名依他。故分擇滅、入二取滅,亦不相違。

mārgasatyaṃ trividhe mūlatatve kathaṃ vyavasthāpyate /
parijñāyāṃ prahāṇe ca prāptisākṣātkṛtāv ayaṃ [//] III.9 (Mvbh 41)
[親]道諦三者。一、遍知道。二、永斷道。三、證得道。

mārgasatyaṃ samākhyātaṃ /
parikalpitasya parijñāne paratantrasya parijñāne prahāṇe ca / pariniṣpannasya parijñāne prāptisākṣātkaraṇe ca evam atra parijñāprahāṇasākṣātkriyāyāṃ mārgasatyavyavasthānam iti veditavyaṃ [/]
[親]應知此中於遍計所執,唯有遍知。於依他起,有遍知及永斷。於圓成實,有遍知及證得。故依此三建立道諦。
[基]初唯非有,故但遍知。次唯說染,故應知斷。後既為無,故須知證。然上所說皆略不言無攝依他,非體無也。
---

mārgasatyaṃ samākhyātaṃ prajñaptipratipattitaḥ /
tathodbhāvanayaudāraṃ paramārthantu ekataḥ // Mvk_3.10 //
 應知世俗諦  差別有三種 謂假行顯了  如次依本三
arthaprāptiprapattyā hi paramārthastridhā mataḥ /
nirvikārāviparyāsapariniṣpattito dvayam // Mvk_3.11 //
 勝義諦亦三  謂義得正行 依本一無變  無倒二圓實

[5. Audārikasūkṣmatattva]
audārikasūkṣmatatvaṃ punaḥ saṃvṛtiparamārthasatyaṃ tan mūlatatve kathaṃ veditavyaṃ /
[親]麁細真實,謂世俗、勝義諦。云何此依根本真實?
[基]1)將釋第五,出體生文,二皆依士持業,釋名各有四重,如唯識說。
2)然,約因果,別說四諦。約麁細門,說此二諦。俗麁,真細故。
3)此中,但約無漏法名勝義。漏、無漏、有為、無為安立門辯世俗。以圓成實,非世俗世俗類故,假名世俗。
4)據實二論。有漏是世俗,無漏是勝義。虛空、擇滅,義歸二諦,如入三性。

prajñaptipratipattitas
tathodbhāvanayodāraṃ /
[親]頌曰:
 應知世俗諦 差別有三種 謂假行顯了 如次依本三
 勝義諦亦三 謂義得正行 依本一無變 無倒二圓實
[基]1)此之二頌,初辯世俗,後辯勝義。
2)辯勝義中,第一句辯數,第二句列名,下二句辯此勝義依一根本,即圓成實性。
3)圓成實性中有二。一、有為,二、無為,二皆依之。三性中依一性。二實內兩皆依。

trividhā hi saṃvṛtiḥ prajñaptisaṃvṛtiḥ / pratipattisaṃvṛtiḥ / udbhāvanāsaṃvṛtiś ca / tayā saṃvṛtisatyatvaṃ mūlatatve yathākramaṃ veditavyaṃ /
[親]世俗諦有三種。一、假世俗。二、行世俗。三、顯了世俗。此三世俗如其次第,依三根本真實建立。
[基]1)初性無體,唯有假名,名假世俗。
2)第二有為,遷流義勝,名行世俗。
3)第三之俗,由第二俗所顯了故,亦名世俗,而體實非。

paramārthan tu ekataḥ // III.10
paramārthasatyaṃ / ekasmāt pariniṣpannād eva svabhāvād veditavyaṃ / sa punaḥ kathaṃ paramārthaḥ / arthaprāptiprapattyā hi paramārthas tridhā mataḥ /
arthaparamārthas tathatā paramasya jñānasyārtha iti kṛtvā /
[親]勝義諦亦三種。一、義勝義,謂真如勝智之境,名勝義故。
[基]無漏觀心名為勝智,如是彼境名為勝義,義是境故。為簡後二,勝義名義。勝義第七轉,故依士釋名。舊論言真諦,或言第一義諦,即無此解。

prāptiparamārtho nirvāṇaṃ paramo 'rtha iti kṛtvā
[親]二、得勝義,謂涅槃。此是勝果,亦義利故。
[基]1)今言義者,即是義利,能順益故,謂此涅槃體是勝果,立以勝名。
2)又是義利,故亦名義。亦勝亦義,即持業釋。至得所得,名得勝義。

pratipattiparamārtho mārgaḥ paramo 'syārtha iti kṛtvā [/]
[親]三、正行勝義,謂聖道,以勝法為義故。
[基]1)智是有為,故名為行。異有漏善,復立正名。以勝法為義,名為勝義,即有財釋。
2)言正行者,為簡前二。唯識但言行勝義無正字。若但言義勝義等,不除上義字等。
3)解此三皆持業,皆除上字。解三釋如前。會蘊等名勝義。如唯識第一抄。

[親]此三勝義應知,但依三根本中,圓成實立。
[基]釋頌第七句,中依本一三字。

katham asaṃskṛtaṃ ca (/) saṃskṛtaṃ ca (/) pariniṣpannaḥ (/) svabhāva ucyate /
[親]此圓成實總有二種,無為、有為,有差別故。
[基]釋頌第八句中,二圓實三字。

nirvikarāviparyāsapariniṣpattito dvayaṃ // III.11
asaṃskṛtam avikārapariniṣpattyā pariniṣpannaṃ /
[親]無為總攝真如、涅槃,無變異故,名圓成實。
[基]釋頌第七句下二字,第八句上二字。

saṃskṛtaṃ mārgasatyasaṃgṛhītam aviparyāsapariniṣpattyā punar jñeyavastuny (Mvbh 42) aviparyāsāt /
[親]有為總攝一切聖道,於境無倒故,亦名圓成實。
[基]於有為中,但言聖道,道為主故。無漏位中,智勝餘故。如言唯識。
---

lokaprasiddham ekasmāt trayād yuktiprasiddhakam /
viśuddhagocaraṃ dvedhā ekasmādeva kīrtitam // Mvk_3.12 //
 世極成依一  理極成依三 淨所行有二  依一圓成實

[6. Prasiddhatattva]
prasiddhatatvaṃ mūlatatve kathaṃ vyavasthāpyate / dvividhaṃ hi prasiddhatatvaṃ / lokaprasiddhaṃ yuktiprasiddhaṃ ca /
[親]極成真實略有二種。一者、世間極成真實。二者、道理極成真實。云何此二依彼根本真實立耶?
[基]1)梵云悉陀,即是極成義。舊曰悉檀,即此名是。
2)然此二真實與後二障所行,如瑜伽三十八等真實義品,共一處明。
3)今以極成等名別故,分二處釋也。為欲解第六真實,出體徵起。

tatra / lokaprasiddham ekasmāt
[親]頌曰:世極成依一 理極成依三
[基]二句各一,如文易知。

parikalpitasvabhāvāt / yasmin vastuni saṃketasaṃstavānupraviṣṭayā buddhyā sarveṣāṃ laukikānāṃ darśanatulyatā bhavati / pṛthivy eveyaṃ nāgnī rūpam evedaṃ na śabda ity evamādi /
[親]若事世間,共所安立。串習隨入,覺慧所取。一切世間同執此事。是地非火,色非聲等,是名世間極成真實。
[基]1)若事者指法也。
2)世間者,簡聖者也。解世間名。
3)共所安立者,宗所施設也。解極成義。
4)串習者,從無始來數數習也。
5)隨入者,□之言解由串習故,隨彼彼事作彼解也。
6)覺慧所取者,謂共所安立事也。
7)一切世間同執此事者,解真實義。
8)此中意說,謂如一地大,一切世間共所施設,名之為地。此地是無始來串習、隨解,覺慧所取故,一切世間同執此事。是地非火,乃至廣說餘一切法。今此且舉能造中地所造中色,等餘一切法,皆如理知。此解頌中第一句世極成三字。

[親]此於根本三真實中,但依遍計所執而立。
[基]1)此偈頌中,第一句依一二字。
2)然世間中亦有善心或無記心等,說地非火,非有執者。
3)今此中真道理,極成真實所攝。然此理論,亦依他起攝,即通二性。
4)此論據一所執分,瑜伽據依他一分故,成唯識會而取之。

trayād yuktiprasiddhakaṃ /
yat satāṃ yuktārthapaṇḍitānāṃ tārkikāṇāṃ pramāṇatrayaṃ niśrityopapattisādhanayuktyā prasiddhaṃ vastu /
[親]若有理義,聰叡、賢善、能尋思者。依止三量,證成道理,施設建立,是名道理極成真實。
[基]1)若有理義,即有道理之義。此解道理二字。
2)諸外道等名聰叡者。諸內法等名賢善者。一切異生名尋思者。
3)瑜伽真實義品。雖有多人,此三攝盡,此等皆極成義。
4)依於三量四種道理中,證成道理。施設此理,建立此理,名為道理極成真實。依三量等解真實義,總解頌中第二句上三字。

[親]此依根本三真實立。
[基]1)此解頌中第二句下二字。若心所變,唯依他起。若真如等,即淨所行收。若執心緣,即世間攝。瑜伽依此,說唯依他。
2)此中所成,可通三性,故三性攝。由此唯識作此會言。理通執、無執、雜染、清淨故。此二體性,如瑜伽等。不能繁引。

[7. Viśuddhigocaratattva]
viśuddhigocaratatvaṃ dvividhaṃ kleśāvaraṇaviśuddhijñānagocaraṃ / jñeyāvaraṇaviśuddhijñānagocaraṃ ca / tad etat /
[親]淨所行真實,亦略有二種。一、煩惱障淨智所行真實。二、所知障淨智所行真實。云何此二依彼根本真實而立?
[基]將釋第七,出體問起。煩惱障之淨智之所行,皆依士釋。所行即真實,是持業釋。所知障等准此應知。初即人觀,後為法觀,所行即二無我。

viśuddhigocaraṃ dvedhā ekasmād eva kīrtitaṃ // III.12
[親]頌曰:淨所行有二 依一圓成實
[基]二無我理故。

pariniṣpannād eva svabhāvān na hy anyasvabhāvo viśuddhijñānadvayagocaro bhavati /
[親]煩惱、所知二障淨智所行真實,唯依根本三真實中,圓成實立。餘二,非此淨智境故。
[基]此據無間、初解脫道,無分別智不緣餘性故,唯一圓成實。若後得智等,何妨亦緣許通三性。雖無許亦無文遮。此與瑜伽唯識等同。
---

nimittasya vikalpasya nāmnaśca dvayasaṅgrahaḥ /
samyagjñānasatattvasya ekenaiva ca saṅgrahaḥ // Mvk_3.13 //
 名遍計所執  相分別依他 真如及正智  圓成實所攝

[8. Saṃgrahatattva]
kathaṃ trividhe mūlatatve saṃgrahatatvaṃ veditavyaṃ /
[親]云何應知相、名、分別、真如、正智,攝在根本三真實耶?
[基]將釋第八列名徵起。

nimittasya vikalpasya nāmnaś ca dvayasaṃgrahaḥ /
[親]頌曰:名遍計所執 相分別依他 真如及正智 圓成實所攝
[基]上二句是二性,下二句是一性。

yathāyogaṃ pañca vastūny ārabhya nimittavikalpayoḥ paratantreṇa (Mvbh 43) saṃgrahaḥ nāmnaḥ parikalpitena /
[親]相等五事,隨其所應,攝在根本三種真實。
[基]非次第攝,故言隨應。

samyagjñānasatatvasya ekenaiva ca saṃgrahaḥ // III.13
tathatāsamyagjñānayoḥ pariniṣpannena svabhāvena saṃgrahaḥ /
[親]謂名攝在遍計所執。相及分別攝在依他。圓成實攝真如、正智。
[基]此中攝義,及餘論四處各異。如成唯識第八大和會。
---

pravṛttitattvaṃ dvividhaṃ sanniveśakupannatā /
ekaṃ lakṣaṇavijñaptiśuddhisamyakprapannatā // Mvk_3.14 //
 流轉與安立  邪行依初二 實相唯識淨  正行依後一

[9. Prabhedatattva]
prabhedatatvaṃ mūlatatve kathaṃ veditavyaṃ / saptavidhaṃ prabhedatatvaṃ pravṛttitatvaṃ / lakṣaṇatatvaṃ / vijñaptitatvaṃ sanniveśatatvaṃ / mithyāpratipattitatvaṃ / viśuddhitatvaṃ samyakpratipattitatvañ ca / (tatra pravṛttitatvāditrividhaṃ / anavarāgreṣv eti saṃsāraḥ tathatācittasaṃkleśāt satvāḥ saṃkliśyanta iti sarvaṃ duḥkhādisatyaṃ ca yathāsaṃkhyaṃ) yaiva ca sandhinirmocanasūtre saptavidhā tathatā nirdiṣṭā /
[親]差別真實略有七種。一、流轉真實。二、實相真實。三、唯識真實。四、安立真實。五、邪行真實。六、清淨真實。七、正行真實。云何應知此七真實依三根本真實立耶?
[基]將釋第九,列名徵文。舊名分破,此不應然,逕庭故。將此七名體性,亦會解深密、瑜伽、顯揚、佛地論等。如唯識疏。

tatra /
pravṛttitatvaṃ dvividhaṃ /
[親]頌曰:流轉與安立 邪行依初二 實相唯識淨 正行依後一
[基]雖有七如,略為二例。三依二性,四依一性。頌二三句如應知。

mūlatatvaṃ veditavyaṃ /
[親]流轉等七,隨其所應,攝在根本三種真實。
[基]以非次第,亦言隨應。其義何者?

parikalpitaparatantralakṣaṇaṃ / yathā pravṛttitatvaṃ tathā /
sanniveśakupannatā /
sanniveśamithyāpratipattitatve api tathaiva dvividhaṃ mūlatatvaṃ /
[親]謂彼流轉、安立、邪行,依根本中遍計所執及依他起。
[基]1)此釋頌文為二例。三隨相相攝,流轉妄執緣起生死法故,餘二雜染故。
2)舊論云說:聖智所顯故。梵本無此言,譯者添之。此等與唯識相違。彼論自會。

ekaṃ lakṣaṇavijñaptiśuddhisamyakprapannatā // III.14
lakṣaṇatatvādīni catvāry ekaṃ mūlatatvaṃ pariniṣpannalakṣaṇaṃ / (Mvbh 44)
[親]實相、唯識、清淨、正行,依根本中圓成實立。
[基]餘四實義,唯圓成實。
---

ekahetutvabhoktṛtvakartṛtvavaśavartane /
ādhipatyārthanityatve kleśaśuddhyāśraye 'pi ca // Mvk_3.15 //
 於蘊等我見  執一因受者 作者自在轉  增上義及常
yogitvāmuktamuktatve ātmadarśanameṣu hi /
parikalpavikalpārthadharmatārthena teṣu te // Mvk_3.16 //
 雜染清淨依  觀縛解者性 此所執分別  法性義在彼

[10. Kauśalyatattva]
kauśalyatatvaṃ darśanapratipakṣeṇety uktaṃ /
[親]善巧真實謂為對治。十我見故。說有十種。
[基]自下釋第十,善巧真實。即牒品初頌中第七、八句。十善巧真實皆為除我見。此立宗已,方生下頌。

katham eṣu skandhādiṣu daśavidham ātmadarśanam /
[親]云何於蘊等起十我見耶?
[基]將釋善巧,先明所治。於中初問,後舉頌答。

ekahetutvabhoktṛtvakartṛtvavaśavartane /
ādhipatyārthanityatve kleśaśuddhyāśraye 'pi ca // III.15
yogitvāmuktamuktatve ātmadarśanam eṣu hi /
[親]頌曰:
 於蘊等我見 執一因受者 作者自在轉 增上義及常
 雜染清淨依 觀縛解者性
[基]明善巧中,總有九頌。合為三段。初一頌半,明十善巧所治我見。次有半頌,明善巧實依根本立。後有七頌,明十善巧。此即初也。言於蘊等我見,此總舉宗。執一因下,方出十見。

eṣa daśavidha ātmāsadgrāhaḥ skandhādiṣu pravartate /
[親]於蘊等十法起十種我見。
[基]1)此總標舉。言於蘊等,即緣於蘊等起我見也。說離蘊等,計以自心相決定有。故言於蘊等也。
2)或復此中,唯即於蘊等計。無別離蘊計,故言於蘊等。

yasya pratipakṣeṇa daśavidhaṃ kauśalyaṃ yad utaikatvagrāho hetutvagrāho bhoktṛtvagrāhaḥ / kartṛtvagrāhaḥ / svatantragrāhaḥ i adhipatitvagrāho nityatvagrāhaḥ / saṃkliṣṭavyavadānatvagrāho yogitvagrāhaḥ / amuktamuktatvagrāhaś ca /
[親]一、執。一、性。二、執因性。三、執受者性。四、執作者性。五、執自在轉性。六、執增上義性。七、執常性。八、執染淨所依性。九、執觀行者性。十、執縛解者性。
[基]1)即十善巧別所治也。謂執蘊體為我是一,今說有五。
2)執界是我,而能為因,今說是界。
3)執處為我,然是受者,今說於處。
4)執緣起是我,作者性故,今說是緣生。
5)執蘊等義有自在力,令法如是,不如是等。今說於我無有自在,即處、非處。
6)執根是我,有增上用,今說是根。
7)執即蘊等我是常根,說於世。
8)執我是一,為染及淨二別法依,今說四諦。
9)執蘊等我體是觀者,三乘觀異,今說三乘。
10)執蘊等我有縛、有解,今說有為、無為。唯說有漏、有縛,非餘。此是所治。

[親]為除此見,修十善巧。
[基]善巧是智,智能除見,故次修也。

katham idaṃ daśavidhaṃ kauśalyatatvaṃ mūlatatve 'ntarbhavati /
[親]云何十種善巧真實依三根本真實建立?
[基]自下第二段,將明善巧真實依根本義。先問起也。真實者,謂理也。善巧所緣之境。

yatas triṣu svabhāveṣu te skandhādayo 'ntarbhūtāḥ /
[親]以蘊等十無不攝在三種根本自性中故。
[基]此總答前問。

katham antarbhūtāḥ /
[親]如何攝在三自性中?
[基]前答總故更審問之。

parikalpavikalpārthadharmatārthena teṣu te // III.16
[親]頌曰:此所執分別 法性義在彼
[基]自下審答。此者,此十真實也。在彼者,在彼根本真實也。在於中等,皆第七轉。由此十中所執等義故,所以在彼本實中。

[親]此蘊等十,各有三義。
[基]總舉所明蘊等十法,各有三義。

trividhaṃ rūpaṃ parikalpitaṃ rūpaṃ yo rūpasya parikalpitaḥ svabhāvaḥ / vikalpitaṃ rūpaṃ yo rūpasya paratantraḥ (/) svabhāvas tatra hi rūpavikalpaḥ kriyate / dharmatārūpaṃ yo rūpasya pariniṣpannaḥ svabhāvaḥ /
[親]且色蘊中有三義者。一、所執義色,謂色之遍計所執性。二、分別義色,謂色之依他起性,此中分別以為色故。三、法性義色,謂色之圓成實性。
[基]1)簡餘九法,偈明於色,故說且言。
2)然色者是色蘊一蘊中總,然通三別性,故言色之遍計所執性。依依士釋訓。
3)色通此性,此色體無,是依他色蘊之所執性,故假說為色蘊是所執性攝,以所執色無體非蘊故。
4)又色蘊是依他性之別法,依他性是總寬故。別色之依他起性,依依士釋名依他色。
5)此中唯有亂識分別,以為色故,非是執為。此實色蘊名依他性。此依他色之理,假名色蘊,是圓成實攝。亦依依士釋。

yathā rūpam evaṃ vedanādayaḥ skandhāḥ dhātvāyatanādayaś ca yojyāḥ /
[親]如色蘊中,有此三義。受等四蘊界等九法,各有三義,隨應當知。
[基]蘊有五種。於色作法,例餘四蘊及界等九,各有三義。隨其界等所應道理,各有三也。

evan triṣu svabhāveṣu skandhādīnām antarbhāvād daśavidhaṃ kauśalyatatvaṃ mūlatatva eva draṣṭavyaṃ /
[親]如是蘊等,由三義別,無不攝入彼三性中。是故當知十善巧真實,皆依根本三真實而立。
[基]上來出理,下入性收。隨應假實,如蘊中說。

uktam idaṃ yathā daśavidhātmadarśanapratipakṣeṇa skandhādikauśalyaṃ [/]
[親]如是雖說為欲對治十種我見,故修蘊等善巧。
[基]此牒前文所明之義,顯由未盡,故說雖言。

skandhādyarthas tu noktaḥ / sa idānīm ucyate/ (Mvbh 45)
[親]而未說此蘊等別義。
[基]此正問也。即問其事善巧所依,依蘊等法修善巧故。
---

anekatvābhisaṅkṣepaparicchedārtha āditaḥ /
grāhakagrāhyatadgrāhabījārthaś cāparo mataḥ // Mvk_3.17 //
 非一及總略  分段議名蘊 能所取彼取  種子義名界

[a. Skandhārtha]
[親]且初蘊義,云何應知?
[基]先問蘊也。

anekatvābhisaṃkṣepaparicchedārtha āditaḥ /
[親]頌曰:非一及總略 分段義名蘊
[基]1)明善巧中。自下第三,明十法也。於中有二。初別明十法。後結修善巧。
2)初中合有七頌。
初半明蘊。
次半明界。
次半明處。
次半明緣起。
次一頌明處非處。
次半明根。
次半明世。
次一頌明四諦。
次一頌明三乘。
次一頌明有無為。
此即初也。上八字述三義,下二字結所明名。即一義字,貫通三處。

āditas tāvat skandhās te trividhenārthena veditavyāḥ /
[親]應知蘊義,略有三種。
[基]此總標數。

anekatvārthena yat kiñcid rūpam atītānāgatapratyutpannam iti vistaraḥ /
[親]一、非一義。如契經言:諸所有色等,若過去、若未來、若現在,若內、若外,若麁、若細,若劣、若勝,若遠、若近。
[基]有十一故,言非一也。對法第二俱舍第一等皆有此文。不知何經,或說多界經。

abhisaṃkṣepārthena tat sarvam aikadhyam abhisaṃkṣipyeti /
[親]二、總略義。如契經言:如是一切略為一聚。
[基]總略十一色,名一色蘊,故名總略也。

paricchedārthena ca rūpādilakṣaṇasya pṛthaktvavyavasthānāt /
[親]三、分段義。如契經言:說名色蘊等。各別安立色等相故。
[基]1)可分段為色蘊、受蘊等。釋分段義,各別安立色、受、想等相故。
2)問曰:處亦應名蘊,各別安立,名眼處等故。答:此不然,一切十一變礙色,名為色蘊。非一切變礙極微色,皆名眼處故。此經言:諸所有色,若過去乃至若近,如是一切略為一聚M說名色蘊等一經。
3)今論主以為三義,然餘論但為二義,無別分出此第三義。

rāśyartho hi skandhārtha evaṃ ca loke rāśyartho dṛṣṭa iti /
[親]由斯聚義,蘊義得成。又見世間,聚義名蘊。
[基]此三義故,聚義名蘊。此結義成,復引世喻,如場麥蘊等。

[b. Dhātvartha]
[親]已說蘊義,界義云何?
[基]此結前生後。

grāhakagrāhyatadgrāhabījārthaś cāparo mataḥ // III. 17
[親]頌曰:能所取彼取 種子義名界
[基]上句出三體。下句釋界義,即種子義,通三取也。

katamo 'paro dhātus tatra grāhakabījārthaḥ cakṣurdhātvādayaḥ [/] grāhyabījārtho rūpadhātvādayas [/] tadgrāhabījārthaś cakṣurvijñānadhātvādayaḥ /
[親]能取種子義,謂眼等六內界。所取種子義,謂色等六外界。彼取種子義,謂眼識等六識界。
[基]1)六識名彼取者,彼或彼所取色,彼所取色等之了別能取故。
2)彼或彼能取,彼能取之能依了別境故。
3)彼或彼根境,彼能取根之能依。彼所取境之能取。彼二之了別取故。
4)彼或屬根等,取屬於識。是依士釋。
5)若依彼體即取,謂六識。是不如根等所依,不名能取。不同境等唯所取不名所取,故名彼取。彼取彼了別能取也。即持業釋。
6)此名種子者,種子是界義,現行亦名種子。
---

veditārthaparicchedabhogāyadvārato 'param /
punar hetuphalāyāsānāropānapavādataḥ // Mvk_3.18 //
 能受所了境  用門義名處 緣起義於因  果用無增減

[c. Āyatanārtha]
veditārthaparicchedabhogāyadvārato 'paraṃ /
[親]已說界義,處義云何?頌曰:能受所了境 用門義名處
[基]結問准前。

kim aparaṃ āyatanaṃ / tatra veditopabhogāyadvārārthena ṣaḍ ādhyātmikāny āyatanāni / arthaparicchedopabhogāyadvārārthena ṣaḍ bāhyāni /
[親]此中能受,受用門義,謂六內處。若所了境受用門義,是六外處。
[基]1)受用者,謂六識。能受者,謂六根。六根為六識受用之門故,言能受用門義。境准可知。
2)門者所由之住根境,為識生所由之境,故名為門。或從喻為名。

[d. Pratītyasamutpādārtha]
pratītyasamutpādārthaḥ /
punar hetuphalāyāsānāropānapavādataḥII III.18
[親]已說處義,緣起義云何?頌曰:緣起義於因 果用無增減
[基]緣起義者,舉此所明。於因果用,顯所於三法。無增減者,明三法皆然。

hetuphalakriyāṇām asamāropānapavādārthaḥ pratītyasamutpādārthaḥ /
[親]於因果用,若無增益及無損減,是緣起義。
[基]總舉大綱所明之意。

tatra hetu sa nāropaḥ saṃskārādīnāṃ viṣamahetukalpanāt / (Mvbh 46) hetvapavādo nirhetukatvakalpanāt
[親]應知此中增益因者,執行等有不平等因。損減因者,執彼無因。
[基]1)執大自在、自然、本際、宿作、我等為因故,於行之因無明上增益故,名增益因。乃至老死可知。
2)若執行等無因而生,撥無無明等,名損減因。即對法第四瑜伽第十等。有為遮計立緣生等。正與此同。

phalasamāropaḥ sātmakānāṃ saṃskārādīnām avidyādipratyayapravṛttikalpanāt / phalāpavādo na santy avidyādipratyayāḥ saṃskārādaya iti kalpanāt /
[親]增益果者,執有我行等緣無明等生。損減果者,執無明等無行等果。
[基]行是無明果,行中實無我。今執行中有我為無明果,故名增益果。損減可知,乃至老死亦爾。

kriyāsamāropo 'vidyādīnāṃ saṃskārādyutpattau vyāpārakalpanāt kriyāpavādo niḥsāmarthyakalpanāt
[親]增益用者,執無明等於生行等有別作用。損減用者,執無明等於生行等全無功能。
[基]無明之體,與無明用,不異不一。用之於體,無別實法。今執此用離體實有,與體定異,故增益用。然無明體有少功能生於行,言全無能,是撥無用,名損減也。即緣起自作他作四句中配釋。

tadabhāvād asamāropānapavādo veditavyaḥ /
[親]若無如是三增減執,應知彼於緣起善巧。
[基]既離二執,善巧得生。
---

aniṣṭeṣṭaviśuddhīnāṃ samotpattyādhipatyayoḥ /
samprāptisamudācārapāratantryārthato 'param // Mvk_3.19 //
 於非愛愛淨  俱生及勝主 得行不自在  是處非處義

[e. Sthānāsthānārtha]
aniṣṭeṣṭaviśuddhīnāṃ samotpattyādhipatyayoḥ /
saṃprāptisamudācārapāratantryārthato 'paraṃ // III. 19
[親]已說緣起義,處非處義云何?頌曰:於非愛愛淨 俱生及勝主 得行不自在 是處非處義
[基]頌中上三句列七種。第四結所明義。

sthānāsthānaṃ saptavidhapāratantryārthena veditavyaṃ /
[親]處非處義,略由七種不得自在,應知其相。
[基]總述所明,於七種處,我無自在。

tatrāniṣṭe pāratantryaṃ duścaritenānicchato 'pi durgatigamanād
[親]一、於非愛不得自在,謂由惡行,雖無愛欲,而墮惡趣。

iṣṭe pāratantryaṃ sucaritena sugatigamanāt /
[親]二、於可愛不得自在,謂由妙行,雖無愛欲,而昇善趣。

 viśuddhau pāratantryaṃ pañca nivaraṇāny aprahāya yāvat saptabodhyaṅgāny abhāvayitvā duḥkhasyāntākaraṇāt
[親]三、於清淨不得自在,謂不斷五蓋,不修七覺支,決定不能作苦邊際。

samotpattau pāratantryaṃ dvayor apūrvācaramayos tathāgatayoś cakravartinoś caikasmin lokadhātāv anutpādād
[親]四、於俱生不得自在,謂一世界,無二如來、二轉輪王,俱時出現。
[基]1)此四不自在,文皆易知,不繁重釋。
2)何故無二佛、輪王?一、無用故。二、由輪王等作業時,無相競業。
3)設有同時發願修行,即他界、地,願於此生,亦不可得,理定無故。佛生雖可同,恐世厭故,亦不俱生。
4)設有眾生二佛所化一時熟者,但可密化,不作佛化,亦定無有宜二佛出化有情。

ādhipatye pāratantryaṃ striyāś cakravartitvādyakaraṇāt
[親]五、於勝主不得自在,謂女不作轉輪王等。
[基]此言等者,等取帝釋及梵王等。雖於色界無有女人,為顯勝生生,且說梵王等。

saṃprāptau pāratantryaṃ striyāḥ pratyekānuttarabodhyanabhisaṃbodhāt
[親]六、於證得不得自在,謂女不證獨覺、無上正等菩提。
[基]女人志弱,根性非勝,依處下劣,不得佛等。

samudācāre pāratantryaṃ dṛṣṭisaṃpannasya vadhādyupakramāsamudācārāt pṛthagjanasya ca samudācārād
[親]七、於現行不得自在,謂見諦者,必不現行害生等事。諸異生類容可現行。
[基]1)諸見諦者,性戒成故。小乘貪等修斷聖不行。大乘見斷聖無有,以許色法亦見斷故。
2)然於頌中,第四結句云處非處。
3)今解。七種俱言非處。以非處義,雖破我有自在,故終不明處。

vistareṇa bahudhātukasūtrānusārād anugantavyaṃ /
[親]多界經中,廣說此等。應隨決了是處非處。
[基]此經明六十二界等,名多界。如瑜伽第九十六卷說。
---

grahaṇasthānasandhānabhogaśuddhidvayārthataḥ /
phalahetūpayogārthanopayogāttathāparam // Mvk_3.20 //
 根於取住續  用二淨增上 因果已未用  是世義應知

[f. Indriyārtha]
indriyaṃ punar dvāviṃśatividhaṃ /
grahaṇasthānasaṃdhānabhogaśuddhidvayārthataḥ /(Mvbh 47)
[親]如是已說處非處義,根義云何?頌曰:根於取住續 用二淨增上
[基]問起頌答。根者是所明,增上者釋根義。餘列所於果法六種事也。

[親]二十二根依於六事增上義立。
[基]總舉明。

grahaṇārthena yāvad viśuddhidvayārthena teṣu tadādhipatyād rūpādiviṣayagrahaṇe hi cakṣurādīnāṃ ṣaṇṇām ādhipatyaṃ
[親]謂於取境,眼等六根有增上義。
[基]此文易了。如瑜伽第五十七、唯識第七卷說。

sthāne jīvitendriyasya tadādhipatyenāmaraṇāt /
[親]命根,於住一期相續有增上義。

kulasandhāne strīpuruṣendriyayor apatyaprasavādhipatyād
[親]男女二根,於續家族有增上義。

upabhoge vedanendriyāṇāṃ kuśalākuśalakarmaphalopabhogāt /
[親]於能受用善惡業果,樂等五根有增上義。

laukikaviśuddhau śraddhādīnāṃ /
[親]於世間淨,信等五根有增上義。

lokottaraviśuddhau anājñātamājñāsyāmīndriyādīnāṃ /
[親]於出世淨,未知等根有增上義。

[g. Adhvārtha]
phalahetūpayogārthanopayogāt tathāparaṃ // III.20
[親]已說根義,世義云何?頌曰:因果已未用 是世義應知
[基]頌中初句出體,後句釋世義。於上句中,謂因果已用,因果未用。因已用果未用,三世應知。

kim aparam adhvatrayaṃ yathāyogaṃ
[親]應知因果已、未受用,隨其所應三世義別。
[基]此總舉所明。於頌上句,隨應可解。

phalahetūpayogārthenātīto 'dhvā phalahetvanupayogārthenānāgato 'dhvā hetūpayogaphalānupayogārthena pratyutpanno 'dhvā veditavyaḥ /
[親]謂於因果俱已受用,是過去義。若於因果俱未受用,是未來義。若已受用因,未已受用果,是現在義。
[基]1)對法中說過去有八義,未來有七義,現在有五義。今此各唯據一義,非盡理說。
2)且如對法。說過去中,有因已滅,果猶有故,即非因果已用義。今但約全世一期作法。同瑜伽五十六。非約剎那少分世說。同對法等,可如彼論及唯識第三卷說。
---

vedanāsanimittārthatannimittaprapattitaḥ /
tacchamapratipakṣārthayogādaparamiṣyate // Mvk_3.21 //
 受及受資糧  彼所因諸行 二寂滅對治  是諦義應知

[h. Catuḥsatyārtha]
vedanāsanimittārthatannimittaprapattitaḥ /
tacchamapratipakṣārthayogād aparam iṣyate // III.21
[親]已說世義,諦義云何?頌曰:受及受資糧 彼所因諸行 二寂滅對治 是諦義應知
[基]三句頌解四諦,第四句結。餘文可解。

kim aparaṃ satyacatuṣṭayaṃ / tatra duḥkhasatyaṃ vedanāsanimittārthena yat kiñcid veditam idam atra duḥkhasyeti kṛtvā vedanānimittaṃ punar vedanāsthānīyā dharmā veditavyāḥ /
[親]應知諦者,即四聖諦。一、苦聖諦,謂一切受及受資糧。契經中說:諸所有受皆是苦故。受資糧者,謂順受法。
[基]受根、受境、受相應法,能順生受,皆苦諦攝。由此即簡無為無漏緣,雖受生,以不順故,非苦諦攝。以受生是異熟生故,此中偏說。又如瑜伽五十五。苦諦寬,集諦狹。

tannimittapratipattitaḥ samudayasatyaṃ duḥkhasatyanimittaṃ yā pratipattiḥ /
[親]二、集聖諦,謂即彼苦所因諸行。
[基]若所因,即異熟法前為後因,皆是集諦。體性寬狹,與苦無殊。同小乘說。今此文雖總同,五十五說為勝。

tayoḥ śamārthena nirodhasatyaṃ /
[親]三滅聖諦,謂前二種究竟寂滅。
[基]諸論但說苦滅為滅諦,今亦取集滅,據實說故。諸處約體,唯說於苦有漏皆盡。今說二滅,顯二諦殊,亦不相違。釋諦義等。如對法第六、七,及瑜伽第五十五等說。

pratipakṣārthena mārgasatyaṃ /
[親]四道聖諦,謂即苦集能對治道。
---

guṇadoṣāvikalpena jñānena parataḥ svayam /
niryāṇādaparaṃ jñeyaṃ saprajñaptisahetukāt // Mvk_3.22 //
nimittāt praśamāt sārthāt paścimaṃ samudāhṛtam //
// iti tattvaparicchedastṛtīyaḥ //
 由功德過失  及無分別智 依他自出離  是乘義應知
 有為無為義  謂若假若因 若相若寂靜  若彼所觀義

[i. Yānatrayārtha]
guṇadoṣāvikalpena jñānena parataḥ svayaṃ [/]
niryāṇād aparaṃ jñeyaṃ /(Mvbh 48)
[親]已說諦義,乘義云何?頌曰:由功德過失 及無分別智 依他自出離 是乘義應知
[基]1)第九解乘。上三句出體,第四句結。
2)謂第一句中,由字通三乘。功德過失四字,通二乘。
3)第二句中,智字通三乘。無分別字,唯大乘。
4)第三句中,出離字通三乘。依他唯聲聞。自通獨覺及大乘二。
5)謂依他故,觀涅槃功德、生死過失,而起。觀此德失之智,得出離者,是聲聞乘。
6)若不依他,自唯依於自,觀涅槃法、生死過失,而起。觀此德失之智,得出離者,名獨覺乘。
7)若不依他,唯依於自,起無分別智,觀法真如。利益一切,而出離者,名大乘。
8)然,此大乘雖觀德失,顯求一切智,度一切有情,不為觀德失,故略不說。
9)雖於因時,獨覺、菩薩亦依於他。以其根性及得果生,唯樂依自,故略不說。
10)此中,智望於自乘果,皆是正因。所觀他等皆是疎緣。唯依此二,說三乘別。非一切行皆同行也。

yānatrayaṃ yathāyogaṃ /
[親]應知乘者,謂即三乘。此中如應,顯示其義。
[基]頌中言總而義有別故,此長行說如應義。

tatra nirvāṇasaṃsārayor guṇadoṣajñānena parataḥ (/) śrutvā niryāṇārthena śrāvakayānaṃ /
[親]若從他聞涅槃功德、生死過失,而起此智。由斯智故,得出離者,是聲聞乘。

tenaiva svayam aśrutvā parato niryāṇārthena pratyekabuddhayānaṃ /
[親]不從他聞涅槃功德、生死過失,自起此智。由斯智故,得出離者,是獨覺乘。

avikalpena jñānena svayaṃ niryāṇārthena mahāyānaṃ veditavyaṃ //
[親]若自然起無分別智,由斯智故得出離者,名無上乘。
[基]三乘差別,如文易了。配頌如前。

[j. Saṃskṛtāsaṃskṛtārtha]
saprajñaptisahetukāt /
nimittāt praśamāt sārthāt paścimaṃ samudāhṛtaṃ // III.22
[親]已說乘義,云何有為、無為法義?
頌曰:有為無為義 謂若假若因 若相若寂靜 若彼所觀義
[基]初句總,下三出體。於中五若,上三若是有為,下二若是無為。

saṃskṛtāsaṃskṛtaṃ tatra saprajñaptir nāmakāyādayaḥ
[親]應知此中,假謂名等。
[基]不相應中,名最為勝,能攝諸法,舉此等餘一切假法。然瓶等法非別蘊法,雖假不說。舊論云:有言說名句味等者。不然,非一切不相應皆有言說故。

hetur bījasaṃgṛhītam ālayavijñānaṃ /
[親]因,謂種子所攝藏識。
[基]若現、若種,皆名為因故。

nimittaṃ pratiṣṭhādehabhogasaṃgṛhītaṃ /
[親]相,謂器、身并受用具。
[基]體相易知,故名為相。器者,山河等。身者,五根、四塵聚所成身。受用具者,即五欲資具。此不簡別何識所變,但此種類即此中收。

pravṛttivijñānasaṃgṛhītāś ca manaudgrahavikalpaḥ /
[親]及轉識攝意、取、思惟。
[基]相猶未盡論說及言。此是因餘,故言轉識攝。一、意,舊言心。二、取。三、思惟,舊言分別。此非也。

etat saprajñaptisahetukaṃ nimittaṃ sasaṃprayogaṃ saṃskṛtaṃ veditavyaṃ / tatra mano yan nityaṃ manyanākāraṃ / udgrahaḥ pañcavijñānakāyāḥ vikalpo manovijñānaṃ (/)
[親]意,謂恒時思量性識。取,謂五識取現境故。思惟,即是第六意識,以能分別一切境故。
[基]1)七、五、六識,如次應知。
2)舊論云:第六識名分別,以具三分別故。今勘梵本,無此言也,但言思惟,尋度、思惟,語言行故。
3)此中不言心所法者,以但舉王,即兼臣故。
4)或復第八,唯舉其境,不說其見。相易知,見難知。七、五、六識,不舉其境,識易知故。上來論無婁有,此說無心所者,心之品故。

[親]如是若假、若因、若相,及相應法,總名有為。
[基]此結上明有為諸法。此言相應法,即攝心等。以七識等體相易知,雖總名相,與器等法行相異故。於此結中,別言及相應法。

tasya vikalpakatvād asaṃskṛtaṃ punaḥ praśamaś ca nirodhaḥ / praśamārthaś ca tathatā tatra praśamo nirodho mārgaś ca yaś ca praśamo yena ceti kṛtvā praśamārthaḥ tathatā praśamasyārtha iti kṛtvā tathatāyā mārgālambanatvāt /mārgasya praśamatvan tena praśamanāt /
[親]若寂靜者,謂所證滅及能證道,能寂靜故。彼所觀義,謂即真如,是寂靜道所緣境故。
[基]擇滅無為,寂靜息諠雜故。真如不爾,故別處說。餘義可知。

[親]如是所說,若諸寂靜、若所觀義,總名無為。
[基]總結上也。然舊論文無所觀義,又說能寂名寂靜境,此說非也。然能證道以為主故,總攝一切無漏有為。此言無為者,非業、煩惱之所為故。然此可說通有、無為。如對法第二卷。

ity etenārthena skandhādiṣu jñānaṃ skandhādikauśalyaṃ veditavyaṃ /
[親]應知此中緣蘊等十義所起正知,名蘊等善巧。
[基]上來已說蘊等十境,自下第二緣此智名為善巧。

[Tattvapiṇḍārtha]
tatvasya piṇḍārthaḥ / samāsato dvividhaṃ tatvaṃ / ādarśatatvaṃ / dṛśyatatvaṃ ca
[親]真實總義略有二種,謂即能顯、所顯真實。
[基]自下大文,第三攝上所明。總結合解體無增減說十所由。

tatrādarśatatvaṃ mūlatatvaṃ tatra śeṣāṇāṃ darśanāt / (Mvbh 49)
[親]能顯真實,謂即最初三種根本,能顯餘故。

dṛśyatatvaṃ navavidhaṃ
[親]所顯真實,謂後九種。是初根本所顯示故。
[基]總能顯,別從總顯,故成二也。

nirabhimānadṛśyatatvaṃ /
[親]所顯九者。一、離增上慢所顯真實。
[基]舊論所顯後十。慢謂獨覺乘出離故,今說即同聲聞,分別生故。即相真實,知所執無依他妄有,離增上慢。

aviparyāsadṛśyatatvaṃ /
[親]二、對治顛倒所顯真實。
[基]三無常等無倒真實,治四倒故。

śrāvakayānaniryāṇadṛśyatatvaṃ /
[親]三、聲聞乘出離所顯真實。
[基]因果四諦真實,是聲聞出離麁細二諦真實。

mahāyānaniryāṇadṛśyatatvaṃ / audārikeṇa paripācanāt / sūkṣmeṇa ca vimocanāt
[親]四、無上乘出離所顯真實,由麁能成熟,細能解脫故。
[基]大乘出離由俗麁故,能成熟有情,行利他行。由勝義細故,能自解脫,行自利行。非聲聞乘有如是事,故各別也。舊論云:麁熟有情及法,細解脫眾生及法。皆非。

paravādinigrahadṛśyatatvaṃ / dṛṣṭāntasanniśrayeṇa yuktyā nigrahāt /
[親]五、能伏他論所顯真實,依喻導理,降伏他故。
[基]極成實中證成道理,依喻道理,成所說義,能降伏他。

mahāyānābhidyotanadṛśyatatvaṃ /
[親]六、顯了大乘所顯真實。
[基]二淨所行,名顯大乘。二障雙斷,成大乘故。

sarvākārajñeyapraveśadṛśyatatvaṃ /
[親]七、入一切種所知所顯真實。
[基]即攝真實,一切所知不過五事。以三攝五,令解於五,故立入名。

avitathatathatābhidyotanadṛśyatatvaṃ /
[親]八、顯不虛妄真如所顯真實。
[基]即差別實七種真如。

ātmagrāhavastusarvābhisandhipraveśadṛśyatatvaṃ ca  //
[親]九、入我執事,一切祕密所顯真實。
[基]1)即十善巧實蘊等我見,名我執。我執即事,名我執事。一切祕密,即四祕密。即對治等為解除我執,入一切祕密。說十善巧治我見,故名對治祕密。令入正法,名令入祕密。
2)如是隨義。如攝大乘對法等說。或我執者,謂十我見。事者,即見所依事,謂蘊等十法。為入解此我執所依之事及一切祕密故,十善巧真實也。
3)舊論所顯後十。准義知非,以有能顯別為一故,唯十真實。故知非也。

madhyāntavibhāgaśāstre tatvaparicchedas tṛtīyaḥ //(Mvbh 50)

2017年12月23日 星期六

辯中邊論頌-辯障品第二Mvk_2.1-17

Āvaraṇaparicchedo dvitīyaḥ
辯障品第二
[基]覆所知境,令智不生。礙真涅槃,令不得證。由此二義,立障名。此品廣釋,故稱為辯。

vyāpiprādeśikodriktasamādānavivarjanam /
dvayāvaraṇam ākhyātaṃ navadhā kleśalakṣaṇam // Mvk_2.1 //
具分及一分  增盛與平等 於生死取捨  說障二種性

[1. Vyāpyādipañcāvaraṇa]
āvaraṇam adhikṛtyāha /
[親]已辯其相,障今當說。
[基]此一品中,大有三。初結前起後,以發論端。二頌曰下,依宗正釋。三前障總義下,總結上義。此即初也。

vyāpi prādeśikodriktasamādānavivarjanaṃ / dvayāvaraṇam ākhyātaṃ /
[親]頌曰:具分及一分 增盛與平等 於生死取捨 說障二種性
[基]1)此即第二,當宗正釋。此一品中合十七頌。十能作中,雖有二頌。世親傍引,非根本說。
2)十七頌中,合分為五。
初一頌,明具分等五障。
次有二頌,明正加行障,即是九結。
次有六頌半,明因障。約十能作因,以辯障體。
次有六頌半,明覺分、六度、十地別障。
後有一頌,結歸二障,許滅解脫,故須說意。
3)然下總結文,以義段分,故為十一。以能、所障,體各別故。
4)今此所判,以文、義合明。段次為論,故分為五。
5)此初一頌,即明具分等五種障也。上三句出五障體,下一句出所障人。雖出障能,具分攝盡。然約別義,更分餘四。

tatra vyāpi kleśajñeyāvaraṇaṃ bodhisatvagotrakāṇāṃ kaṃ sākalyāt / prādeśikaṃ kleśāvaranaṃ śrāvakādigotrakāṇāṃ /
[親]具分障者,謂煩惱障及所知障。於諸菩薩種性法中,具為障故。一分障者,謂煩惱障。障聲聞等種性法故。
[基]1)舊論初言遍,後言一方。於菩薩見道及如來位,煩惱、所知,二具為障。悲、智二行,各別障故。
2)雖知菩薩唯求於智,即由智故,亦住涅槃,故二為障。餘文易知。

udriktaṃ teṣām eva rāgādicaritānāṃ / samaṃ samabhāgacaritānāṃ /
[親]增盛障者,謂即彼貪等行。平等障者,謂即彼等分行。
[基]1)舊論初言重,後與此同。此二障中,初是增益,後是等分。對法十三、瑜伽五十、八九,皆有廣說。
2)然,但有鈍、煩惱分。為此等分見、利、惑亦得分,不理亦得分。諸處多隨說多隨說鈍煩惱說。
3)又,何故不說薄塵?以此二障,如下自說。初障加行,後障至得故。薄分行略不明之。
4)又,即增盛成平等,平等即成薄塵。薄塵即攝入平等中,以無別障,所以不說。
5)此上四障,皆先牒文,而後申義。次後一障,先申義,後結文也。

saṃsārādānatyāgāvaraṇaṃ bodhisatvagotrakāṇām apratiṣṭhitanirvāṇāvaraṇād ity
[親]取捨生死,能障菩薩種性所得無住涅槃,名於生死有取捨障。
[基]1)取涅槃,捨生死,是法執。若有,便同二乘,無無住處,故成菩薩大悲者障。
2)今者不欲:捨生死,求涅槃。起大悲心,得無住處,便無此障。此等諸障如唯識第十。

etad yathāyogam ubhayeṣām āvaraṇam ākhyātaṃ / bodhisatvagotrakānāṃ śrāvakādigotrakāṇāṃ ca /
[親]如是五障隨其所應,說障菩薩及聲聞等二種種性。
[基]1)此釋第四句頌,結上五障。隨其所應,當障者說障三乘,非即定配。
2)謂第一、第五,唯障菩薩。第二,唯障二乘。第三、第四,雙障三乘,故成三句,無第四句。
3)或唯二句,第三、第四,亦唯障二乘故。
----

saṃyojanāny āvaraṇam udvegasamupekṣayoḥ /
tattvadṛṣṭeś ca satkāyadṛṣṭes tadvastuno 'pi ca // Mvk_2.2 //
九種煩惱相  謂愛等九結 初二障厭捨  餘七障真見
nirodhamārgaratneṣu lābhasatkāra eva ca /
saṅkleśasya parijñāne śubhādau daśadhāparam // Mvk_2.3 //
 謂能障身見  彼事滅道寶 利養恭敬等  遠離遍知故

[2. Prayoganavasaṃyojanāvaraṇa]
punar navadhā kleśalakṣaṇaṃ // II.1
saṃyojanāny āvaraṇaṃ /
[親]復次,頌曰:
九種煩惱相 謂愛等九結 初二障厭捨 餘七障真見
謂能障身見 彼事滅道寶 利養恭敬等 遠離遍知故
[基]第二段文,明正加行九結障。於二頌中,初二句,顯障數,指障體。餘六句說所障,於中可知。

nava saṃyojanāni (/) kleśāvaraṇaṃ / kasyaitasyāvaraṇaṃ /
[親]煩惱障相,略有九種,謂愛等九種結
[基]釋頌中初二句。此中雖實亦有所知障,煩惱麁略不說彼。此等九結,如對法論第六末說。所障亦同。

udvegasamupekṣayoḥ / tattva'dṛṣṭeś ca /
anunayasaṃyojanaṃ saṃvegasyāvaraṇaṃ [/] pratighasaṃyojanam (Mvbh 29) upekṣīyāḥ / tena hi pratikūlam api pratighavastu upekṣituṃ na śaknoti /
[親]愛結障厭,由此於順境不能厭離故。恚結障捨,由此於違境不能棄捨故。
[基]釋頌中第三句。恚所障捨,即善中數。愛所障厭,如唯識說。無貪一分,雖無別數。即障無貪。雖恚亦應障於無貪。然隨別別□□而說,不可一例。

śeṣāni tattvadarśanasyāvaraṇaṃ / kathaṃ kṛtvā / tāni hi yathākramaṃ /
[親]餘七結,障真見。於七遍知,如次障故。
[基]1)此總舉意。言遍知者,以智能遍知結法故。
2)又解。遍知者,雖是無為。以慧能證,從境為名,名為遍知。
3)或無漏見能證遍知。說障遍知,顯即障智。

satkāyadṛṣṭes tadvastuno 'pi ca // II.2
nirodhamārgaratneṣu lābhasatkāra eva ca /
saṃlekhasya parijñāne /
saṃyojanāny āvaraṇaṃ bhavaṃti /
mānasaṃyojanaṃ hi satkāyadṛṣṭiparijñāne bhavaty āvaraṇaṃ / abhisamayakāle sāntaravyantarāsmimānasamudācāravaśena tadaprahāṇāt /
[親]謂慢結能障偽身見遍知,修現觀時有間無間我慢現起,由此勢力,彼不斷故。
[基]1)以修定時,謂待勝法,便有我慢間起,自恃陵他。由此為緣,身見難斷。如對法第一等散亂中說。以我慢為身見苗,故言偽身見。如唯識第六疏會。
2)然,修善法時,皆有此障。以證遍知,現觀時勝。但據勝故,此唯說修現觀時故。對法等皆通說障。

avidyāsaṃyojanaṃ satkāyadṛṣṭivastuparijñāne / tenopādānaskandhāparijñānāt /
[親]無明結能障身見事遍知,由此不知諸取蘊故。
[基]有漏五蘊能生身見,故名彼事。

dṛṣṭisaṃyojanaṃ nirodhasatyaparijñāne / satkāyāntagrāhadṛṣṭibhyāṃ taduttrāsāt [/] mithyādṛṣṭyā cāpavādāt /
[親]見結能障滅諦遍知,由薩迦耶及邊執見怖畏滅故,由邪見謗滅故。
[基]三見名見結,諸障雖通,別障如文。

parāmarśasaṃyojanaṃ mārgasatyaparijñāne / anyathāgraśuddhiparāmarṣaṇāt /
[親]取結能障道諦遍知,取餘法為淨故。
[基]二取名取結,緣戒及見等故,皆取餘法為淨。如唯識第六說。從勝障處,故障道諦。

vicikitsāsaṃyojanaṃ ratnatrayaparijñāne tadguṇānabhiśraddhānāt /
[親]疑結能障三寶遍知,由此不信受三寶功德故。
[基]其文易知。然此中說行增處說,如邪見非不障三寶故。

īrṣyāsaṃyojanaṃ lābhasatkāraparijñāne taddoṣādarśanāt /
[親]嫉結能障利養恭敬等遍知。由此不見彼過失故。
[基]於利養中,言等者等名譽也。然嫉他得利養等故,障彼遍知。不應於利養等,生嫉,起貪等故。

mātsaryasaṃyojanaṃ saṃlekhaparijñāne pariṣkārādhyavasānāt /
[親]慳結能障遠離遍知,由此貪著資生具故。
[基]寶者愛翫義。由慳愛染諸什物,故遠離遍知也。
---

aprayogo 'nāyatane 'yogavihitaśca yaḥ /
notpattiramanaskāraḥ sambhārasyāprapūrṇatā // Mvk_2.4 //
無加行非處  不如理不生 不起正思惟  資糧未圓滿
gotramitrasya vaidhuryaṃ cittasya parikheditā /
pratipatteśca vaidhuryaṃ kuduṣṭajanavāsatā // Mvk_2.5 //
 闕種性善友  心極疲厭性 及闕於正行  鄙惡者同居
dauṣṭhulyamavaśiṣṭatvaṃ trayāt prajñāvipakvatā /
prakṛtyā caiva dauṣṭhulyaṃ kausīdyaṃ ca pramāditā // Mvk_2.6 //
 倒麁重三餘  般若未成就 及本性麁重  懈怠放逸性
saktirbhave ca bhoge ca līnacittatvameva ca /
aśraddhānadhimuktiśca yathārutavicāraṇā // Mvk_2.7 //
 著有著資財  及心性下劣 不信無勝解  如言而取義
saddharme 'gauravaṃ lābhe gurutākṛpatā tathā /
śrutavyasanamalpatvaṃ samādhyaparikarmitā // Mvk_2.8 //
 輕法重名利  於有情無悲 匱聞及少聞  不修治妙定
śubhaṃ bodhiḥ samādānaṃ dhīmattvābhrāntyanāvṛtī /
nṛtyatrāso 'matsaritvaṃ vaśitvañca śubhādayaḥ // Mvk_2.9 //
善菩提攝受  有慧無亂障 迴向不怖慳  自在名善等

[3. Bodhisattvāvaraṇa]
[a. Daśaśubhādiṣv āvaraṇam]
śubhādau daśadhāparaṃ // II.3
aparaṃ punar āvaraṇaṃ / daśavidhe śubhādau veditavyaṃ / kin tad āvaraṇaṃ ke ca śubhādayaḥ /
[親]復有,別障能障善等十種淨法。其相云何?
[基]自下第三,明因障也。此則第一標宗問竟。

aprayogo 'nāyatane 'yogavihitaś ca yaḥ /
notpattir amanaskāraḥ saṃbhārasyāprapūrṇatā // II.4
gotramitrasya vaidhuryaṃ cittasya parikheditā / (Mvbh 30)
pratipatteś ca vaidhuryaṃ kuduṣṭajanavāsatā // II.5
dauṣṭhulyam avaśiṣṭatvaṃ trayāt prajñāvipakvatā /
prakṛtyā caiva dauṣṭhulyaṃ kauśīdyaṃ ca pramāditā // II.6
saktir bhave ca bhoge ca līnacittatvam eva ca /
aśraddhānadhimuktiś ca yathārutavicāraṇā // II.7
saddharme 'gauravaṃ lābhe gurutā kṛpatā tathā /
śrutavyasanam alpatvaṃ samādhyaparikarmitā // II.8
[親]頌曰:
無加行非處 不如理不生 不起正思惟 資糧未圓滿
闕種性善友 心極疲厭性 及闕於正行 鄙惡者同居
倒麁重三餘 般若未成熟 及本性麁重 懈怠放逸性
著有著資財 及心性下劣 不信無勝解 如言而思義
輕法重名利 於有情無悲 匱聞及少聞 不修治妙定
[基]1)自下第二,隨問而答。於中有三,初明能障所障各異。第二復次如是諸障下,以十能作明此障義。第三所障十法次第義者,明善等法所障次第。
2)自下初也。於中有三。初有五頌,列能障名。次有一頌,列所障名。後有半頌,屬能所障。此中五頌列障名也。頌別六障,故成三十。

etad āvaraṇaṃ / ke śubhādayaḥ /
[親]論曰:如是名為善等法障。所障善等其相云何?
[基]指上問下第二段也。

śubhaṃ bodhiḥ samādānan dhīmattvābhrāntyanāvṛtī /
natyatrāso 'matsaritvaṃ vaśitvaṃ ca śubhādayaḥ // II.9
[親]頌曰:善菩提攝受 有慧無亂障 迴向不怖慳 自在名善等
[基]列所障名也。

eṣāṃ śubhādīnāṃ kasya katy āvaraṇāni jñeyānīty āha /
[親]如是善等十種淨法。誰有前說幾種障耶?
[基]指頌所明,問能所障如何?屬著各有幾也。結第二段,生第三段。

trīṇi trīṇi ca eteṣāṃ jñeyāny āvaraṇāni hi /
[親]頌曰:如是善等十 各有前三障
[基]類例既同,故為總屬。

kuśalasya trīṇy āvaraṇāni / aprayogo 'nāyatanaprayogo 'yoniśaḥ prayogaś ca /
[親]善有三障。一、無加行,二、非處加行,三、不如理加行。
[基]1)此中,善者,一切善法。
2)然,次第中,唯約加行善法宣說,或受持經等。有生得善者,亦名加行故。
3)言非處者,於世業、邪學,皆名非處,非善處故。
4)於此作加行,不如理故。於善法中,雖作加行,不如理故。
5)大乘姓於小乘作加行故,即無加行等是障,非別有障體。下皆隨應准知其相,不能具出。

bodhes trīṇi kuśalasyānutpattir amanasikaraṇaṃ / aparipūrṇasaṃbhāratā ca /
[親]菩提有三障。一、不生善法,二、不起正思惟,三、資糧未圓滿。
[基]易知此義。

samādānaṃ bodhicittotpādaḥ / tasya trīṇi gotravaidhuryaṃ kalyāṇamitravaidhuryaṃ / parikhedacittatā ca /
[親]發菩提心,名為攝受。此有三障。一、闕種性,二、闕善友,三、心極疲厭性。
[基]1)以菩提心,攝諸善法,能攝諸善,而領受之。
2)以菩提心,能資益己,亦名攝受。
3)攝受究竟佛果之事,亦名攝受。
4)初闕正行與善初障有何別者?此有加行而少分,不滿名闕。彼全無,名無加行。
5)初、二可知。第三障者,雖具姓、友,於行善行,極生疲厭。不能修行,故亦名障。

dhīmatvaṃ bodhisatvatā / tasyāḥ prajñāne trīṇy āvaraṇāni pratipattivaidhuryaṃ kujanavāsaḥ / duṣṭajanavāsaś ca /
[親]有慧者,謂菩薩於了此性有三種障。一、闕正行。二、鄙者共住。三、惡者共住。
[基]菩薩名有慧者,於了此菩薩之性有三種障。性即真如,菩薩實性故。或即是慧,以菩薩是覺有情故,自此還。

tatra kujano mūrkhajanaḥ [/] duṣṭajanaḥ pratihataḥ /
[親]此中鄙者,謂愚癡類,樂毀壞他,名為惡者。
[基]此簡鄙、惡二人差別。初即愚癡,後即約物。謂樂毀此言,於他說他過失。樂壞他善事,他德樂隱,他惡樂同,名為惡者故。論總言樂毀他,義兼同二。

abhrāntes trīṇi viparyāsadauṣṭhulyaṃ / kleśādyāvaraṇatrayād anyatamāvaśiṣṭatā / vimuktiparipācinyāḥ (/) prajñāyā aparipakvatā ca /
[親]無亂有三障。一、顛倒麁重。二、煩惱等三障中隨一有餘性。三、能成熟解脫慧未成熟性。
[基]1)顛倒麁重,即四倒、七倒、見心想倒。
2)煩惱等三障中者,即煩惱、業、生三種。
3)隨一有餘性者,即於三中隨起一種,有餘二種不起之性。或二雖已無,隨有一種在。是二之餘所有故,名隨一有餘性。
4)能成熟等者,謂慧能成熟、能解脫。或此慧能成熟於解脫。未得成熟故,未能無亂。此三皆是見道障故。

āvaraṇaprahāṇam anāvaraṇaṃ / tasya trīṇi sahajaṃ dauṣṭhulyaṃ / kauśīdyaṃ pramādaś ca /
[親]障斷,滅名無障。此有三障。一俱生麁重。二懈怠性。三放逸性。
[基]此修道障故,說俱生麁重,即一切修道惑。餘二可知,隨增且說,非不有餘。

pariṇates trīṇi yair anyatra cittaṃ pariṇāmayati / nānuttarasyāṃ samyaksaṃbodhau [/] (Mvbh 31) bhavasaktir bhogasaktir līnacittatā ca /
[親]迴向有三障,令心向餘,不向無上正等菩提。一、貪著諸有。二、貪著資財。三、心下劣性。
[基]由此三障,令心向餘,不向無上正等菩提。起心下劣,樂涅槃故。其文易知。

atrāsasya trīṇi [/] asaṃbhāvanā pudgale / anadhimuktir dharme / yathārutavicāraṇārthe /
[親]不怖有三障。一、不信重補特伽羅。二、於法無勝解。三、如言而思義。
[基]不敬人,即佛、僧。不敬法,即是法。設雖敬法,自無思擇,隨言而解。皆不能無怖,怖畏文海故。

amātsaryasya trīṇi saddharme 'gauravaṃ / lābhasatkārapūjāyāṃ gauravaṃ satveṣv akāruṇyaṃ ca /
[親]不慳有三障。一、不尊重正法。二、尊重名譽利養恭敬。三、於諸有情心無悲愍。
[基]初慳法,次慳財,後無悲故,成不慳障。

vaśitvasya trīṇi yair vibhutvaṃ na labhate [/] śrutavyasanaṃ dharmavyasanasaṃvartanīyakarmaprabhavanāt / alpaśrutatvaṃ / samādher aparikarmitatvaṃ ca /
[親]自在有三障,令不得自在。一、匱聞生長,能感匱法業故。二、少聞。三、不修治勝三摩地。
[基]1)第一匱者乏也,由昔世時生憎及長,能感匱法之業。所以今時不聞於法,不得自在作大法師。
2)二、雖聞法,而極勘少。
3)三、雖廣聞,不修勝定,不得神通雲雨說法,得自在故。
4)此上諸障廢立,連環相次。如第十障解者,皆應思擇。恐文繁廣,不能具述。三乘通局,位次所在,生起先後,不增不減,皆如下釋。

[b. Daśa kāraṇāni]
tat punar etad āvaraṇaṃ śubhādau yatrārthe daśa kāraṇāni tadarthādhikāreṇa veditavyaṃ /
[親]復次,如是諸障於善等十,隨餘義中有十能作,即依彼義,應知此名。
[基]1)即明障中,第二大段,約十因解也。
2)於中有二,初舉餘處所明十因,後於前下,依彼論十因之名以釋之。於善等十法,十能作義。
3)此中所言隨餘義中有十能作者,此三十障於善等中,隨餘經論所明義中,有十能作因義。即是對法第四卷等,即依彼十能作義。
4)應知此處十因之名,謂名同彼,而義望異。然,此能作皆增上緣,所望遠故。舊論此文極難信解。

daśakāraṇāni [/] utpattikāraṇaṃ tadyathā cakṣurādayaś cakṣurvijñānasya /
[親]十能作者。一、生起能作,如眼等於眼識等。
[基]1)眼等是能作因,識等是果。
2)然對法說生起因者,謂識,和合望識,舉所生眼等果,取和合識等因。此中舉因體,亦無違也。

sthitikāraṇaṃ tad yathā catvāra āhārāḥ satvānāṃ / dhṛtikāraṇaṃ yad yasyādhārabhūtaṃ / tad yathā bhājanalokaḥ satvalokasya / abhivyaktikāraṇaṃ / tad yathā [/] āloko rūpasya /
[親]二、安住能作,如四食於有情。三、任持能作,謂能任持,如器世間於有情世間。四、照了能作,如光明於諸色。
[基]然對法說如燈於眾色,此處望寬。餘文易解。

vikārakāraṇaṃ / tad yathāgnyādayaḥ pākyādīnāṃ / viśleṣakāraṇaṃ tad yathā dātrādayaḥ cchedyādīnāṃ / pariṇatikāraṇaṃ / tad yathā suvarṇakārādayaḥ suvarṇādīnāṃ kaṭakādibhāvena pariṇatau /
[親]五、變壞能作,如火等於所熟等。六、分離能作,如鎌等於所斷等。七、轉變能作,如金師等轉變金等成鐶釧等。
[基]對法說如工巧智於金銀等。此中望假者,故說金師。彼望實法,言工巧智。依假假者,實實智故,亦不相違。

saṃpratyayakāraṇaṃ / tad yathā dhūmādayo 'gnyādīnāṃ / saṃpratyāyanankāraṇaṃ / tad yathā hetuḥ pratijñāyāḥ [/]
[親]八、信解能作,如烟等於火等。九、顯了能作,如因於宗。
[基]雖火與宗無別,如烟於因不殊。然烟望生解火之智故,名信解能作。以因望所成之義故,名顯了能作。雖二義齊,以所差別,分二因也。

prāptikāraṇaṃ / tad yathā mārgādayo nirvāṇādīnāṃ /
[親]十、至得能作,如聖道等於涅槃等。
[基]對法名等至能作。然非是定名為等至,以緣涅槃義,故名至得。慧至於滅,得此涅槃故。彼論通約總聚諸法,故名等至,平等至境故。

kāraṇaṃ daśadhotpattau sthitau dhṛtyāṃ prakāśane /
vikāraviśleṣanatipratyayaprāyaṇāptiṣu //
cakṣurāhārabhūdīpavahnyādis tadudāhṛtiḥ /
dātraśilpajñatādhūmahetumārgādayo 'pare //
[親]依如是義,故說頌言:
能作有十種 謂生住持照 變分離轉變 信解顯至得
如識因食地 燈火鎌工巧 烟因聖道等 於識等所作
[基]1)雜集論等說十能作,而不見頌。今者所說,或引餘文,或天親自說。舊說之都無二頌。
2)於二頌中,初之一頌列能作名。第二一頌出能作體果。
3)於列名中,初一句舉數,下三句列名。
4)出能作體果中,上三句出能作體,下一句出所得果。
5)識因者,即根等。聖道等者,類非一也。餘文易知。

evam utpattyāvaraṇaṃ śubhe draṣṭavyaṃ
[親]於善等障應知亦然。
[基]即是第二,依彼論十能作名,以釋諸障作用。於中有二。初結同彼,二別解義。此初也。

tasyotpādanīyatvāt /
[親]一、生起障,謂於其善,以諸善法,應生起故。
[基]名因同餘論之因,而義異也。其文易知。

sthityāvaraṇaṃ bodhau tasyā akopyatvād [/]
[親]二、安住障,謂於菩提,以大菩提,不可動故。
[基]以大菩提,可安住法,不可動故。

dhṛtyāvaraṇaṃ samādāne bodhicittasyādhārabhūtatvād [/]
[親]三、任持障,謂於攝受,以菩提心,能任持故。
[基]以菩提心,廣能任持一切佛法功德、福、智,亦能攝受多種善法及有情故。

abhivyaktyāvaraṇaṃ dhīmatve tasya prakāśanīyatvāt /
[親]四、照了障,謂於有慧,以有慧性,應照了故。
[基]以諸菩薩名有慧者故,性即菩薩之自體也。以慧照知一切法故。

vikārāvaraṇam abhrāntau tasyā (Mvbh 32) bhrāntiparivṛttitvena vikāratvāt /
[親]五、變壞障,謂於無亂,轉滅迷亂,名變壞故。
[基]即是見道,能除亂故,令障變壞故,名變壞。或能變壞,亦名變壞。

viśleṣāvaraṇam anāvaraṇe tasyāvaraṇavisaṃyogatvāt [/]
[親]六、分離障,謂於無障,此於障離繫故。
[基]即是修道,能除障也。令障斷滅,或能分離,故名分離。

pariṇatyāvaraṇaṃ natau bodhau cittapariṇatilakṣaṇatvāt /
[親]七、轉變障,謂於迴向,以菩提心,轉變相故。
[基]先心向餘,今者迴向無上菩提。菩提之心,故心轉變。

saṃpratyayāvaraṇam atrāse / asaṃpratyayena trasanāt /
[親]八、信解障,謂於不怖,無信解者,有怖畏故。
[基]謂由己身,信解人法,自能簡擇,便能無怖。名與彼同,所望義別也。

saṃpratyāyanāvaraṇam amatsaritve dharmāmatsaritvena parasaṃpratyāyanāt /
[親]九、現了障,謂於不慳,於法無慳者,為他顯了故。
[基]由重法輕財等,便於財、法,二皆無慳。悲愍有情,然為他說法,或施財譽等。

prāptyāvaraṇaṃ vaśitve tasya vibhutvaprāptilakṣaṇatvāt /
[親]十、至得障,謂於自在,此是能得自在相故。
[基]由多聞等業故,於法便得自在。自在成已,能至得涅槃。故障此者,名至得障。此則障、所障,不增、不減。此上皆應述其障體,恐厭繁廣,但舉宏綱。

kāraṇaṃ daśadhotpattau sthitau dhṛtyāṃ prakāśane /
vikāraviśleṣanatipratyayaprāyaṇāptiṣu //
cakṣurāhārabhūdīpavahnyādis tadudāhṛtiḥ /
dātraśilpajñatādhūmahetumārgādayo 'pare // 漢譯將頌置於前面。

[親]所障十法,次第義者。
[基]第三大段,明其次第,前後門也。即有三乘通局位次所在。舊論脫此以下一段次第之文。今勘多梵本,悉皆具有。

bodhiprāptukāmenādita eva tāvat kuśalamūlam utpādayitavyaṃ /
[親]謂有欲證無上菩提,於勝善根,先應生起。
[基]第一善法,即生起也。

tataḥ kuśalamūlabalādhānena bodhiḥ prāptavyā /
[親]勝善根力所任持故,必得安住無上菩提。
[基]第二菩提,即安住也。

tasyāḥ punaḥ kuśalamūlotpatter bodhicittaṃ pratiṣṭhā [/] tasya bodhicittasya bodhisatva āśrayaḥ [/]
[親]為令善根得增長故,次應發起大菩提心,此菩提心與菩薩性為所依止。
[基]第四有慧,即照了也。

tena punar utpāditabodhicittena kuśalamūlabalādhānaprāptena bodhisatvena viparyāsaṃ prahāya aviparyāsa utpāditavyaḥ /
[親]如是菩薩,由已發起大菩提心及勝善根力所持故,斷諸亂倒,起無亂倒。
[基]第五無亂,即變壞也。

tato darśanamārge 'viparyaste bhāvanāmārge sarvāvaraṇāni prahātavyāni /
[親]由見道中,無亂倒故,次於修道,斷一切障。
[基]第六無障,即分離也。

prahīṇāvaraṇena sarvāṇi kuśalamūlāni anuttarāyāṃ samyaksaṃbodhau pariṇāmayitavyāni /
[親]既斷障已,持諸善根,迴向無上正等菩提。
[基]第七迴向,即轉變也。

tataḥ pariṇāmanābalādhānena gambhīrodāradharmadeśanāsu nottrasitavyaṃ /
[親]由迴向力,所任持故,於深廣法,便無怖畏。
[基]第八不怖,即信解也。

tathānuttrastamānasena dharmeṣu guṇadarśinā pareṣāṃ te dharmā vistareṇa saṃprakāśayitavyās [/]
[親]既無怖畏,便於彼法,見勝功德。能廣為他,宣說開示。
[基]第九不慳,即顯了也。

tataḥ sa bodhisatva evaṃ vicitraguṇabalādhānaprāptaḥ kṣipram (Mvbh 33) anuttarāṃ samyaksaṃbodhim anuprāptavān sarvadharmavaśitām anuprāpnotīty
[親]菩薩如是種種功德力所持故,疾證無上正等菩提。於一切法,皆得自在。
[基]第十自在,即至得也。

eṣo 'nukramaḥ (/) śubhādīnāṃ [/]
[親]是名善等十義次第。
[基]1)即結上也。然准此文,初之四位。從初發心,十信以前,未入僧祇位,至世第一法已來。
2)或,前三在資糧,第四在加行位,第五在見道,第六在初地,修道已去至第七地。第七在第八地,諸佛七勸名迴向故。第八在第九地,得智自在故。第九在第十地,得業自在,作大神通,雨大法雨。第十在如來,於一切法自在故。
3)三乘通局者,此中唯說大乘位次。唯言無上大菩提故,除二乘中。
--

trīṇi trīṇi ca eteṣāṃ jñeyānyāvaraṇāni hi /
pakṣyapāramitābhūmiṣv anyad āvaraṇaṃ punaḥ // Mvk_2.10 //
 如是善等十  各有前三障 於覺分度地  有別障應知
vastvakauśalakausīdyaṃ samādherdvayahīnatā /
aropaṇātha daurbalyaṃ dṛṣṭidauṣṭhulyaduṣṭatā // Mvk_2.11 //
 於事不善巧  懈怠定減二 不植羸劣性  見麁重過失

[4. Bodhipakṣyapāramitābhūmiṣv āvaraṇam]
[親]雖善等法即是覺分、波羅蜜多、諸地、功德,而總別異。今應顯彼菩提分等諸障差別。
[基]1)自下第四大段,明覺分等別善法障。
2)於中有二。初釋外伏難,生下論文。二頌曰下依義正解。此即初也。
3)謂有難言:前明善法障,即攝覺分及度、地障,更復何須說覺分等名別障耶?為釋此難故。此論云:雖知已攝,而總別異,故須別明。謂善是總,覺分等別。為顯與前總障別,故須別顯也。

pakṣyapāramitābhūmiṣv anyad āvaraṇaṃ punaḥ // II.10
[親]頌曰:於覺分度地 有別障應知
[基]自下第二,依義正解,此有六頌半。於中有二。初半頌,總明有別障。後六頌總明三別障。此即初也。

[親]論曰:復於覺分、波羅蜜多、諸地功德各有別障。
[基]總釋頌之大綱,其文易了。

[a. Bodhipakṣyeṣv āvaraṇam]
bodhipakṣyeṣu tāvat /
vastvakauśalakausīdyaṃ samādher dvayahinatā /
aropaṇātha daurbalyaṃ dṛṣṭidauṣṭhulyaduṣṭatā // II.11
[親]於菩提分,有別障者。頌曰:
 於事不善巧 懈怠定減二 不植羸劣性 見麁重過失
[基]自下六頌,別明三障。復分為三。初一頌,明菩提分法障。次有二頌,明度障。後有三頌,明十地障。此即初也。

smṛtyupasthāneṣu vastvakauśalam āvaraṇaṃ /
[親]於四念住,有於諸事不善巧障。
[基]念住是隣近釋,言四念住即帶數釋。言善巧者即巧便智,由於事中不善巧故。計身為淨,淨至廣說,淨、樂、常、我,障體也。由此障念住故。此時觀不淨等。

samyakprahāṇeṣu kausīdyaṃ [/]
[親]於四正斷,有懈怠障。
[基]正體即斷,是持業釋。言四正斷亦帶數釋。體相違故,亦名正勝等。如別抄說。障體即懈怠。

ṛddhipādeṣu samādher dvayahīnatā [/] paripūryā ca cchandavīryacittamīmānsānām anyatamavaikalyāt / bhāvanayā ca prahāṇasaṃskāravaikalyāt /
[親]於四神足,有三摩地減二事障。一、於圓滿欲勤心觀,隨減一故。二、於修習八斷行中,隨減一故。
[基]1)神謂神通。神之足者,即三摩地。神之足故,是依士釋。四神足者,亦帶數義。
2)此欲等四,神足助伴故,或時闕一,是神足障。
3)於八斷行,亦隨減一。八斷行者,如對法第十及下卷等云:謂欲、勤、信、安、正念、正知、思、捨。障體即定障。未斷便令減。或未必是定障,減一即是障。
4)問:欲、勤、心、觀,神足伴故,減一可為障。其八斷行於神足有何勝力,闕一為障?
答:修習神足,必依斷行故。闕一時,是神足障。
5)此何故八?有四義故,謂加行、攝受、繼屬、對治。加行,即欲、勤、信三。攝受,即安一。繼屬,即正念、正知二。對治,即思、捨二。如對法第十及下卷說。
6)此上三在何位?此論自有菩提分品。然今且判在資糧位,然未別說在何心中。

indriyeṣu mokṣabhāgīyānām aropaṇaṃ /
[親]於五根,有不植圓滿順解脫分勝善根障。
[基]下相釋言。由脫分滿,方修五根。諸論說此。在煗頂位,若不種頂解脫圓滿之位,不得五根,乃為障也。或障體即不信等。

baleṣu teṣām evendriyāṇāṃ daurbalyaṃ vipakṣavyavakiraṇāt /
[親]於五力,有羸劣性障。謂即五根由障所雜有羸劣性。
[基]諸論說此,在忍第一法。即五根時,猶障所雜,是下品攝,為五力障。雖闕下品,順決擇分亦是力障。縱設有時為障所雜,故不說也。或障體同根。

bodhyaṅgeṣu dṛṣṭidoṣaḥ teṣāṃ darśanamārgaprabhāvitatvāt /
[親]於七等覺支,有見過失障,此是見道所顯示故。
[基]見道雖有之貪等煩惱及業與果,見為首故,但說見障。或見道之所治,故名見過失。即一切皆是。

mārgāṅgeṣu dauṣṭhulyadoṣaḥ / teṣāṃ bhāvanāmārgaprabhāvitatvāt /
[親]於八聖道支,有麁重過失障,此是修道所顯示故。
[基]於修道中,雖有見等,麁重通故。不說別見等現行及種子。煩惱、所知障,皆名麁重故。
---

aiśvaryasyātha sugateḥ sattvātyāgasya cāvṛtiḥ /
hānivṛddhyośca doṣāṇāṃ guṇānām avatāraṇe // Mvk_2.12 //
 障富貴善趣  不捨諸有情 於失德減增  令趣入解脫
vimocane 'kṣayatve ca nairantarye śubhasya ca /
niyatīkaraṇe dharmasambhogaparipācane // Mvk_2.13 //
 障施等諸善  無盡亦無間 所作善決定  受用法成熟

[b. Pāramitāsv āvaraṇam]
pāramitāsv āvaraṇaṃ /(Mvbh 34)
aiśvaryasyātha sugateḥ satvātyāgasya cāvṛtiḥ /
hānivṛddhyoś ca doṣāṇāṃ guṇānām avatāraṇe // II.12
vimocane 'kṣayatve ca nairantarye śubhasya ca /
niyatīkaraṇe dharmasaṃbhogaparipācane // II.13
[親]於到彼岸有別障者。頌曰:
 障富貴善趣 不捨諸有情 於失德減增 令趣入解脫
 障施等諸善 無盡亦無間 所作善決定 受用法成熟
[基]自下第二,明十度障。初一頌,明六度果障。後一頌,明四度果障。

atra daśānāṃ pāramitānāṃ yasyāḥ pāramitāyāḥ yat phalaṃ tadāvaraṇena tasyā āvaraṇam udbhāvitaṃ bhavati /
[親]此說十種波羅蜜多所得果障,以顯十種波羅蜜多自性之障。
[基]顯非自障即是果障,返障之也。言之障者,顯依士釋,非持業釋,性非障故。

tatra dānapāramitāyāḥ aiśvaryādhipatyāvaraṇam āvaraṇaṃ /
[親]謂於布施波羅蜜多,說富貴自在障。
[基]布施,得富、得貴。持戒得生善趣。由慳犯戒不得富貴及生善趣。障體即慳及犯戒。

śīlapāramitāyāḥ sugatyāvaraṇaṃ
[親]於淨戒波羅蜜多,說善趣障。
[基]持戒得生善趣。由慳、犯戒,不得富貴及生善趣。障體即慳及犯戒。

kṣāntipāramitāyāḥ satvāparityāgāvaraṇaṃ /
[親]於安忍波羅蜜多說,不捨有情障。
[基]由安忍故,攝諸有情。若言忍辱,唯在怨害,不通餘二,故言安忍。障體是瞋、害,損殺有情故。

vīryapāramitāyā doṣaguṇahānivṛddhyāvaraṇaṃ /
[親]於精進波羅蜜多,說減過失、增功德障。
[基]由勤策發減過、增德,障體即懈怠。

dhyānapāramitāyā vineyāvatāraṇāvaraṇaṃ /
[親]於靜慮波羅蜜多,說令所化趣入法障。
[基]由定起通,令所化生,趣入正法。舊論注云四十心位,今言初入佛法,障體即散亂。

prajñāpāramitāyāḥ vimocanāvaraṇaṃ /
[親]於般若波羅蜜多,說解脫障。
[基]由慧故證解脫,障體即愚癡。

upāyakauśalyapāramitāyā dānādyakṣayatvāvaraṇaṃ / bodhipariṇāmanayā tadakṣayatvāt /
[親]於方便善巧波羅蜜多,說施等善無窮盡障。由此迴向無上菩提,令施等善無窮盡故。
[基]由此方便智慧,令前六度,連連無窮,盡未來際,利樂含識。以後障體,唯是愚癡。以所障法,是智慧故。

praṇidhānanpāramitāyāḥ sarvajanmasu kuśalanairantaryapravṛttyāvaraṇaṃ [/] praṇidhānavaśena tadanukūlopapattiparigrahād [[]
[親]於願波羅蜜多,說一切生中善無間轉障。由大願力,攝受能順善法生故。
[基]由十大願,願在所生之處,善無間轉故。由大願,攝受能順善法之生。現今世人無大願攝,故於所在,生不順善法。善法不起,非無間轉。

balapāramitāyās tasyaiva kuśalasya niyatīkaraṇāvaraṇaṃ / pratisaṃkhyānabhāvanābalābhyāṃ vipakṣānabhibhavāt /
[親]於力波羅蜜多,說所作善得決定障。由思擇力及修習力,能伏彼障,非彼伏故。
[基]由二種力,令所作善,皆得決定。能伏於障,非障所伏。是力度能伏障,障不能伏。以此中說是果障故。舊論云。修習力弱故,不能折伏,非助道故。此文極錯。

jñānapāramitāyāḥ ātmaparayor dharmasaṃbhogaparipācanāvaraṇam āvaraṇaṃ / ayathārutaśrutārthāvabodhāt /
[親]於智波羅蜜多,說自他受用法成熟障,不如聞言而覺義故。
[基]1)由有智故,令自受用法及自成熟令成熟,或自受用令他成熟。
2)次有智故,不如所聞及他之言而覺相義。即自簡擇而觀義也。
3)或聞之言名聞言。或聞謂耳,後言謂意。後謂意觀文字而取義等。
4)此等障體論無文判,非即十度自體障故。今以義准,能障於富貴,乃至成熟法樂,此名障。諸有漏三性之法。此十度義,如瑜伽七十八,解深密及攝論第七,唯識第九等說。
---

sarvatragārthe agrārthe niṣyandāgrārtha eva ca /
niṣparigrahatārtha ca santānābheda eva ca // Mvk_2.14 //
 遍行與最勝  勝流及無攝 相續無差別  無雜染清淨
nissaṅkleśaviśuddhyarthe 'nānātvārtha eva ca /
ahīnānadhikārthe ca caturdhāvaśitāśraye // Mvk_2.15 //
 種種法無別  及不增不減 并無分別等  四自在依義
dharmadhātāvavidyeyamakliṣṭā daśadhāvṛtiḥ /
daśabhūmivipakṣeṇa pratipakṣāstu bhūmayaḥ // Mvk_2.16 //
 於斯十法界  有不染無明 障十地功德  故說為十障

[c. Bhūmiṣv āvaraṇam]
bhūmiṣu punar yathākramaṃ /
sarvatragārthe agrārthe niṣyandāgrārtha eva ca /(Mvbh 35)
niṣparigrahatārthe ca santānābheda eva ca // II.14
niḥsaṃkleśaviśuddhyarthe 'nānātvārtha eva ca /
ahīnānadhikārthe ca caturdhāvaśitāśraye // II.15
dharmadhātāv avidyeyaṃ akliṣṭā daśadhāvṛtiḥ /
daśabhūmivipakṣeṇa pratipakṣās tu bhūmayaḥ // II.16
[親]於地功德有別障者。頌曰:
 遍行與最勝 勝流及無攝 相續無差別 無雜染清淨
 種種法無別 及不增不減 并無分別等 四自在依義
 於斯十法界 有不染無明 障十地功德 故說為十障
[基]明別障中,第三段也。於三頌內。初之二頌,明所障法界。第三一頌約所障十,別能障十。

dharmadhātau daśavidhe sarvatragādyarthe yad akliṣṭam ajñānaṃ tad daśasu bodhisatvabhūmiṣv āvaraṇaṃ yathākramaṃ tadvipakṣatvāt /
[親]於遍行等十法界中,有不染無知障。十地功德,如次建立為十地障。
[基]先釋第三頌,以此所明障體故。望於聲聞等故,言不染無知。

yad uta sarvatragārthe prathamayā hi bhūmyā dharmadhātoḥ sarvatragārthaṃ pratividhyati [/] yenātmaparasamatāṃ pratilabhate /
[親]謂初地中,所證法界,名遍行義。由通達此,證得自他平等法性。
[基]自下,明先二頌所障法界。此地證諸法界,一切法空故,得自他平等法性。此地障者,如舊攝論第十卷說凡夫性無明。

dvitīyayāgrārthaṃ [/] yenāsyaivaṃ bhavati tasmāt tarhy asmābhiḥ samāne 'bhinirhāre sarvākārapariśodhanābhinirhāra eva yogaḥ karaṇīya iti /
[親]第二地中,所證法界,名最勝義。由通達此,作是思惟:是故我今,於同出離一切行相,應遍修治。是為勤修相應出離。
[基]1)三乘涅槃,名為出離。諸此得因,名一切行相。三乘之人俱得出離,名同出離。
2)此地思惟:我今於三乘,能得出離一切行相,皆應遍修治之。
3)總結之云:是為勤修相應出離。是為勤修與出離相應之行也。
4)舊攝論云:此地作如是想:謂三乘人有三行差別。迷一乘理,故稱無明。
5)又釋:一切眾生所行之善,無非菩薩大清淨方便。何以故?清淨既一,未至大清淨位,無住義故。若悉應同歸菩薩大道,云何修方便,不修正道?未入此地,即無此智,故稱無明。

tṛtīyayā tanniṣyandāgrārthaṃ / yena dharmadhātuniṣyandasya śrutasyāgratāṃ viditvā tadarthaṃ trisāhasramahāsāhasrapramāṇāyām apy agnikhadāyām ātmānaṃ prakṣipet /
[親]第三地中,所證法界,名勝流義。由通達此,知所聞法是淨法界最勝等流。為求此法,設有火坑量等三千大千世界,投身而取,不以為難。
[基]舊攝論云:心遲苦無明聞思修妄失無明是此地障。未至智根位,為遲得菩薩妙定名苦。以障根及修,故稱無明。障聞持等,不得成熟。令所聞思修有妄失,故稱無明。此皆人語增本論文。

caturthyā niṣparigrahatārthan tathā hi dharmatṛṣṇāpi vyāvartate /
[親]第四地中,所證法界,名無攝義。由通達此,乃至法愛,亦皆轉滅。
[基]1)無性攝論,契經等法愛斷故,不計我所。觀此真如,非自非他所攝,名無攝義。
2)前地斷定愛,此地斷法貪及我□□。廣如佛地論等解。
3)舊攝論云:微細煩惱,共生身見等無明為此地障。煩惱行者法執分別種子為體。生住滅不停故名行。此種為身見因,亦即是身見以是法分別種類故。此最下品等,乃至廣說。此皆人語非本論文。

pañcamyā santānābhedārthaṃ daśabhiś cittāśayaviśuddhisamatābhiḥ /
[親]第五地中,所證法界,名為相續無差別義。由通達此,得十意樂,平等淨心。
[基]1)無性攝論云:謂了知此,非如色等相續差別。以諸真如,體唯一故。
2)舊攝論云:於下乘般涅槃,是此地障。乃至廣說。
3)十地經第七卷云:以十平等深淨心得入五地。
4)舊中邊云:十種心樂清淨平等。
5)今云:十意樂平等淨心。意樂,即以信欲,或欲解為體。應言:十意樂淨平等。
6)十地論解云:平等深淨心者。於平等中,心得清淨。
7)經云:一、過去佛平等深淨心。二、未來佛。三、現在佛。四、戒淨。五、心淨。六、除見疑悔淨。七、道非道智淨。八、行斷智淨。九、思量一切菩提分法上上淨。十、化度一切眾生淨平等深淨心。
8)彼論解云:是諸佛法及隨順諸佛法。何者?謂初三世佛十力等是佛法。餘七,隨順諸佛法,諸佛法因此得成。因、戒定、智及化眾生。戒即第四淨。定即第五淨。第六、第七、第八、第九是智淨。是中,第八行斷智者,思量一切菩提分法,上上轉勝故。教化眾生即是第十。十中前三是果,餘七是因。因中前六是自利,第七利他。廣如彼釋。

ṣaṣṭhyā niḥsaṃkleṣaviśuddhyarthaṃ pratītyasamutpāde (/) nāsti sa kaścid dharmo yaḥ saṃkliśyate vā viśudhyate veti prativedhāt /
[親]第六地中,所證法界,名無雜染、無清淨義。由通達此,知緣起法無染無淨。
[基]1)無性云:謂知此性,本無雜染,亦無清淨。雜染為先,後可淨故。此既本無染,後那可淨也。
2)舊攝論云:麁相行無明是六地障,乃至廣說。

saptamyānānātvārthaṃ nirnimittatayā sūtrādidharmanimittanānātvāsamudācārād [/]
[親]第七地中,所證法界,名種種法無差別義。由通達此,知法無相,不行契經等種種法相中。
[基]1)無性云:如契經等種種法別,此不如是。
2)今此解曰:由知法無相故,不以有相行於契經等種種法相中。觀契經等為有相也。
3)舊攝論云:微細相行無明為七地障,乃至廣說。
4)如經言:龍王!十二緣生者,或生、不生。云何生?由俗諦故。云何不生?由真諦故。於十二緣生中,未能離生相,住無生相,不得入七地。

aṣṭamyāhīnānadhikārtham anutpattikadharmakṣāntilābhāt saṃkleśe vyavadāne vā (Mvbh 36) kasyacid dharmasya hānivṛddhyadarśanāc [/]
[親]第八地中,所證法界,名不增不減義。由通達此,圓滿證得無生法忍。於諸清淨、雜染法中,不見一法有增有減。
[基]1)無性云:謂法外無用,所以不增。諸法不增,所以不減。或染法減時,此無減。淨法增時,此無增。於無生法忍,圓滿證之。初地分得未能圓滿。忍者是智,知忍無生法名無生忍。
2)舊攝論云:於無相作功用心無明是八地障。

caturdhā vaśitā nirvikalpavaśitā kṣetrapariśuddhivaśitā jñānavaśitā karmavaśitā ca [/]
[親]有四自在。一、無分別自在。二、淨土自在。三、智自在。四、業自在。法界為此四種所依,名四自在所依止義。
[基]將解第九、十地,各得自在。汎舉殊勝。自在有四。無分別者,不由功用即能入故。餘如常釋。

tatra prathamadvitīyavaśitāśrayatvaṃ dharmadhātāv aṣṭamyaiva bhūmyā pratividdhati /
[親]第八地中,唯能通達初、二自在所依止義。
[基]1)既列四名,猶未配地故。云初二自在是前八地,然諸經論皆言八地得二。
2)無性云:於八地,相及土皆得自在。隨所求相,欲令現前,如其勝解,即得現前,名相自在。
3)云謂金銀諸珍寶。云何故此論名無分別自在?十自在中,復無此故,而得不言相自在耶?舊本同此。
4)今會解云:由得無分別智故,方於相中,而得自在。此從根本因說,以八地中,得無功用自利自在。第九地中,得利他自在。諸論約果說,故言相自在,亦不相違。即智自在一分攝故,名無分別。

jñānavaśitāśrayatvaṃ navamyāṃ pratisaṃvillābhāt /
[親]第九地中,亦能通達智自在所依義,圓滿證得無礙解故。
[基]1)事兼前二,故言亦能。
2)無性云:分證得智波羅蜜多,乃至廣說,得無礙解,名為自在。仍未圓滿智波羅蜜多。
3)舊攝論云:於眾生利益事,不由功用無明是九地障。

karmavaśitāśrayatvaṃ daśamyāṃ yathecchaṃ nirmāṇaiḥ satvārthakaraṇāt /
[親]第十地中,復能通達業自在所依義,隨欲化作種種利樂有情事故。
[基]1)無性云:謂隨所欲,得身語意業用自在。依五神通,隨自在業,皆能成辦,乃至廣說。
2)舊論云:於眾生法中,不得自在無明是十地障。餘同無性。
3)此上諸障及地。如舊論第十,十地論第一,新攝論二本俱第七,唯識第九,瑜伽第七十八,解深密等說。
---

kleśāvaraṇamākhyātaṃ jñeyāvaraṇameva ca /
sarvāṇyāvaraṇānīha yatkṣayānmuktiriṣyate // Mvk_2.17 //
 已說諸煩惱  及諸所知障 許此二盡故  一切障解脫
// ity āvaraṇaparicchedo dvitīyaḥ //

[5. Avaraṇasamāsa]
samāsena punaḥ /
kleśāvaraṇam ākhyātaṃ jñeyāvaraṇam eva ca /
sarvāṇy āvaraṇānīha yatkṣayān muktir iṣyate // II.17
[親]復略,頌曰:已說諸煩惱 及諸所知障 許此二盡故 一切障解脫
[基]自下第五大段,明略二障,此先舉頌。頌中有二。上二句結上所明不過二障。下二句釋此二義攝障盡義。

asya hi dvividhasyāvaraṇasya (/) kṣayāt sarvāvaraṇebhyo muktir iṣyate /
[親]由此二種,攝一切障故。許此盡時,一切障解脫。
[基]1)釋頌大綱。以自佛法,此二盡時,稱之為佛故。論言:許一切諸障,皆得解脫故。此二種攝諸障盡。如上所說隨其所應二障所攝。
2)然十地障等皆非現行煩惱障,煩惱種子雖非是此障,麁重亦是。如說二障,三住斷惑滅可一一皆通二障。然具分障等,已如前說。

[Āvaraṇapiṇḍārtha]
āvaraṇānāṃ piṇḍārthaḥ / mahad āvaraṇaṃ yad vyāpi / pratanv āvaraṇaṃ yat prādeśikaṃ /
[親]前障,總義有十一種。一、廣大障,謂具分障。二、狹小障,謂一分障。
[基]自下大文第三,總結前也。或所障有大小,或障體有大小,名大小障。所障為大小,下例稍同。

prayogāvaraṇaṃ yad udriktaṃ / prāptyāvaraṇaṃ yat samaṃ /
[親]三、加行障,謂增盛障。四、至得障,謂平等障。
[基]初即貪等行,後即等分行。以初猛利,障諸聖法諸加行道。後性平等,但障無間、解脫二道。得無為之至得名,至得名障。於加行位,猶間起故,以性平等行,相不違故。然薄塵行與平等同。

prāptiviśeṣāvaraṇaṃ yad ādānavivarjane /
[親]五、殊勝障,謂取捨生死障。
[基]捨生死,取涅槃,障諸菩薩得無住處,名殊勝障。以上即是第一頌明。

samyakprayogāvaraṇaṃ yan navadhākleśāvaraṇaṃ /
[親]六、正加行障,謂九煩惱障。
[基]即九結,以此麁利障諸三乘正加行道。

hetvāvaraṇaṃ yac chubhādau daśavidhahetvarthādhikārāt /
[親]七、因障,謂於善等十能作障。
[基]即三十障與善等十為十能作,故名因障。以能作者,是因義故。如能作因。

tatvapraveśāvaraṇaṃ yad bodhipakṣyeṣu /
[親]八、入真實障,謂覺分障。
[基]以入無漏實真道中,唯覺分能入,此覺分之障障入真實。

śubhānuttaryāvaraṇaṃ yat pāramitāsu /
[親]九、無上淨障,謂到彼岸障。
[基]以十波羅蜜多,能得無上菩提,故名無上淨。淨是義惑障,此之障名無上淨障。

tadviśeṣagatyāvaraṇaṃ yad bhūmiṣu /
[親]十此差別趣障,謂十地障。十一攝障,謂略二障。
[基]此十地是十波羅蜜多差別所趣,由此波羅蜜多差別行位成地十,故障十地,障名差別趣障。

saṃgrahāvaraṇaṃ yat samāsato dvividhaṃ //
[親]十一攝障,謂略二障。
[基]1)此最後頌,攝前諸障為二故也。
2)然舊論文但有十數,此略攝障,十外別明。
3)今此明上之障總有十一,故不同舊。
4)又此雖攝為十一障,然為段分不過五段,已如前說。不可以此為十一障判上文也。

madhyāntavibhāge āvaraṇaparicchedo dvitīyaḥ //(Mvbh 37)

2017年12月20日 星期三

辯中邊論頌-辯相品第一Mvk_1.1-23

 辯中邊論頌-辯相品第一Mvk_1.1
1.Ārya-maitreya-praṇītā Madhyānta-vibhāga-kārikā (Mvk)
[資料來源 http://gretil.sub.uni-goettingen.de/]
 2.Vasubandhu: Madhyantavibhagakarikabhasya [or: Madhyantavibhagabhasya] (= Mvbh), a commentary on the Madhyantavibhagakarikas attributed to Maitreyanatha. Based on the edition by Gadjin M. Nagao: Madhyāntavibhāga-bhāṣya, Tokyo 1964. [資料來源 http://gretil.sub.uni-goettingen.de/]
3.辯中邊論頌一卷 彌勒菩薩說,玄奘譯
[資料來源 http://www.cbeta.org/]
 4.辯中邊論三卷,世親菩薩造,玄奘譯;辯中邊論述記三卷,窺基撰。
[資料來源 http://www.cbeta.org/]
 [基]1)佛滅度後九百年間,無著菩薩挺生於世,往慈氏所請說大論,因緣如別處說。慈氏為說此論本頌,名辯中邊頌。無著既受得已,便付世親使為廣釋,故此長行世親所造,名辯中邊論。
2)辯者,顯了、分別異名。中者,正善離邊之目。邊者,邪惡有失之號。即是明顯正邪論也。
3)若爾,何故不名邪正?乃號中邊?今言中邊,顯處中道,離二邊執,契當正理,故標此名。簡偏說有,偏說空教。彼雖正善,而非是中,故言中邊,不云邪正。言中邊者,所明理名。復言辯者,能顯教稱。謂此論教,明正邪理,具辯中邊。
4)中邊之辯,蘇漫多聲中第六轉攝,六離合釋中依士釋也。
5)舊云世親所造,非也。中邊分別論者,言不順此也。
6)云相品者,所詮為名,即三性之相,此中明也。然所明中,亦非唯相。如歸敬頌及次總標七義頌等,皆非是相。從宗多分以立品名,故名相品。如無上乘品,有釋名分。
7)此等七品先後增減,如下應知。然初二品是境,次三品是行,後二品是果,是七品意。
8)又初歸敬,世親所為。自此下頌,皆慈氏說。彌勒本有一百一十三頌。初一總攝,後一結釋,中為正宗。
9)世親釋有七百頌,皆以不長不短八字為句,三十二字為頌。
10)然世親未迴□。頌十四字為一句,五十六字為一頌,即舊真諦已譯於梁朝,文錯義違,更譯茲日。諸不同處,至下當知。

namo buddhāya |
[abhyarcana]
śāstrasyāsya praṇetāram abhyarhya sugatātmajaṃ [/]
vaktāraṃ cāsmadādibhyo yatiṣye 'rthavivecane //
[親]稽首造此論   善逝體所生   及教我等師   當勤顯斯義
[基]1)此論一部,總有三分。慈氏本頌起於正宗及有結釋。此中初分,世親所說,此即第一歸敬別序分。然諸經論通敬三寶,皆名通序。此論即無。大論六十四及對法第一云:本釋二師,此論所依及能起故,略無通序歸敬三寶。
2)於別序中,文意有二,上之三句,歸敬別師。第四句者,顯歸敬意,明當造論。
3)上三句中,初之二字,顯歸敬相。次十三字,明所歸敬。
4)言稽首者,起殷淨心,發勝三業,申誠歸依,敬禮之異名焉。稽者,至也。首者,頭也。以手至首,故名稽首。此即儒教之所釋焉。今亦發言,兼策意業,投誠請念,名稽首也。此稽首言,通二所敬。
5)所歸敬中,上之八字,正顯頌主彌勒大尊。下之五字,明教論者無著菩薩。
6)言善逝者,謂即如來十號之第五名也。梵云蘇揭多(sugata),舊言修伽陀,訛也。蘇(su)翻為善,揭多(gata)云已逝,今略云善逝。善者謂好,逝者謂去。若有雜染,惡來生死。純懷清淨,好去涅槃。即是如來受用、變化,或即法身,已好去故,立善逝名。但言好去,非已好去,即應言蘇焰[卄/很](平聲呼云焰[卄/很])。此翻但名為逝,或是往義。即是因中,好去之目,非果圓滿,已好去名。
7)論言體者,謂是性義,或即身義。對法論說:身義、體義無差別也。
8)依士釋,善逝之體,名善逝體。體即法身,善逝即是受用、變化。
9)若持業釋,或體即善逝,名善逝體。此善逝體,即餘二身。
10)謂慈氏尊,將紹佛位,真善逝子,名彼所生。攝大乘說:菩薩家勝,謂生佛家之所生育,非如聲聞無智婢子。欲顯慈氏,位極尊高,如來真子,名彼所生。
11)或真善逝體即法身。慈尊覺者,以法為父,要緣如境,智方生故,此號慈尊名善逝子。舊言善行子,非也。行去名行,即善逝非是行跡。
12)慈尊說頌,即是經師,造此論者,故須歸敬。由斯論說:稽首造此論,善逝體所生。即正歸敬彌勒尊者。
13)及教我等師者,即世親我兄無著菩薩也。無著於彼慈氏尊所,既先得已,便教世親。世親造釋,由兄教力。世親自指己及門人,故名我等。謂兄為師,能教己等故,今亦稽首教我等師。即上三句,別歸經、教,二種師也。
14)當勤顯斯義者,顯歸敬意,己當造論。勤者,精進、勇猛異名。顯無懈怠,能降邪敵。勇猛顯斯,本頌義也。

Lakṣaṇaparicchedaḥ prathamaḥ 辯相品第一
lakṣaṇaṃ hy āvṛtis tattvaṃ pratipakṣasya bhāvanā /
tatrāvasthā phalaprāptir yānānuttaryam eva ca // Mvk_1.1 //
唯相障真實  及修諸對治 即此修分位  得果無上乘
[śāstraśarīra]
tatrāditaḥ śāstraśarīraṃ vyavasthāpyate /
[親]此中最初,安立論體。
[基]1)自下第二,顯釋論體分。於中有二:初、總標論體,彰教所明。後、別顯所標,次第申義。此即初也。
2)然則天親尊者玄路先於眾聖,意匠頴於群賢。釋此頌文,非唯一例。或頌前標後,無結上以生文。或義後結前,有設徵而起頌。或始牒文,而後申義。或始申義,而後牒文。或總標顯頌之大綱。或別釋文之幽隱。略為六例,欲貫下文。其間相屬,臨文別斷。此則頌前標起,無結上以生文。
3)安立者,施設言說之異名。
4)此論體者,非為教體,即是所明法之體也。此體即宗,宗所明故。
5)言此中者,是發論端,或簡持義,謂論別教所詮義。今先總舉,出其體性,故言此中。

lakṣaṇaṃ hy āvṛtis tatvaṃ pratipakṣasya bhāvanā /
tatra ca sthā phalaprāptir yānānuttaryam eva ca //
[親]頌曰:唯相障真實   及修諸對治   即此修分位   得果無上乘
[基]1)此正宗中,合有一百一十三頌。合分為二:初之一頌,顯論所明,名總標分。所餘諸頌,依標別顯,名別釋分。此即初也。
2)梵云摩咀羅多,此翻為唯,顯決定義,謂論所明,定唯此七。
3)梵云遮(ca),此云謂及,或云等及,即相違義。謂相及障等,皆有及言。相與障異,相非即障。若言等者,謂此七外更有餘法,今顯相違釋,故頌致及言。舊本云無上乘唯爾,即決定義也。

ity ete saptārthā hy asmiṃ cchāstre upadiśyante / yad uta lakṣaṇaṃ āvaraṇaṃ tatvaṃ pratipakṣasya bhāvanā / tasyām eva ca pratipakṣabhāvanāyām avasthā phalaprāptiś ca yānānuttatyañ ca saptamo 'rthaḥ /
[親]論曰:此論唯說如是七義:一、相,二、障,三、真實,四、修諸對治,五、即此修分位,六、得果,七、無上乘。
[基]此別標數,屬頌七義。即前六例中,釋頌大綱。分位無體,即是對治故。於分位有,即此言也。然舊本無論曰之言。所以,皆言此論世親所說。今則不然,故致論曰。

abhūtaparikalpo 'sti dvayaṃ tatra na vidyate /
śūnyatā vidyate tvatra tasyām api sa vidyate // Mvk_1.2 //
虛妄分別有  於此二都無 此中唯有空  於彼亦有此
[1. abhūtaparikalpa; a. sadasallaksaṇa]
tatra lakṣaṇam ārabhyāha /
[親]今於此中先辯其相。
[基]1)別解七義也。此解初中名別釋分,合有七品,一百一十一頌。
2)初二十二頌,明相品。
次有十七頌,明障。
次有二十三頌,明真實。
次有十四頌,明修對治。
次有四頌,明分位。
次有二頌,明得果分。
次有二十九頌,明無上乘。
3)大文有二:初、總生下以發論端。次、舉頌曰別申義旨。此即初也,即六例中第一例也。名字不同,不能具錄,勘即知之。

abhūtaparikalpo 'sti dvayan tatra na vidyate /
śūnyatā vidyate tv atra tasyām api sa vidyate // 1.1
[親]頌曰:虛妄分別有 於此二都無 此中唯有空 於彼亦有此
[基]1)別申義旨也。此一品中,二十二頌。初十一頌,辯妄分別。後十一頌,辯圓成實。
2)然則,遍計所執都無實體,無別頌明。唯有其名,復別立性。然依妄分別等,故有此性。今於此中,亦因解非有。
3)初十一頌中有二:初別解九相,下總結之。
4)於別解相十一頌中,
初之二頌,辯依妄分別,明三性有無相。
次二頌,辯妄分別自相。
次一頌,辯攝相。
次二頌,辯入無相方便之相。
次半頌,辯差別相。
次半頌,辯異門相。
次有一頌,辯生起相。
次有二頌,辯雜染相。
5)此頌及下一頌,辯有無相也。此頌正解有無之相。後頌結列有無,辯契中道之相。

(Mvbh 18) tatrābhūtaparikalpo grāhyagrāhakavikalpaḥ /
[親]虛妄分別有者,謂有所取、能取分別。
[基]1)此中一段,皆始牒文,而後申義。
2)能取、所取,遍計所執,緣此分別,乃是依他。
3)以是能緣,非所執故,非全無自性,故名為有。
4)即所取、能取之分別,依士釋名。
5)非二取,即分別,持業立號。
6)然,此但約染分說,妄分別有即依他。非依他中,唯妄分別,有淨分別,為依他故。

dvayaṃ grāhyaṃ grāhakañ ca /
[親]於此二都無者,謂即於此虛妄分別,永無所取、能取二性。
[基]1)釋於此妄分別之上,遍計所執二取永無,即頌第二句也。
2)然,唯解深密經亦圓成實性起執。但以自心相不離依他,或緣如名,方起於執故。
3)唯說於妄分別上,起二取。略不言於如,以性相違故。

śūnyatā tasyābhūtaparikalpasya grāhyagrāhakabhāvena virahitatā /
[親]此中唯有空者,謂虛妄分別中,但有離所取及能取空性。
[基]1)此解第三句頌,此顯真如是妄分別之性。
2)此者,此妄分別。
3)中者,第五轉也。謂於妄分別上,離二取之空性,具有也。即妄分別中,離於二取,唯有真如。真如是妄分別體故無二取也。
4)但言空者,即二取無。
5)言空性者,以空為門,顯空性即真如也。
6)梵云瞬若(śūnya),但名為空。
7)言瞬若多(śūnyatā),故說真如,名空性也。以多此翻是性義故。

tasyām api sa vidyata ity abhūtaparikalpaḥ /
[親]於彼亦有此者,謂即於彼二空性中,亦但有此虛妄分別。
[基]1)此顯妄分別不離真如,謂於彼真如中,亦但有此虛妄分別,都無二取也。解頌第四句。
2)問如論中說:有實知有,無實知無,何名有無也。

evaṃ yad yatra nāsti tat tena śūnyam iti yathābhūtaṃ samanupaśyati yat punar atrāvaśiṣṭaṃ bhavati tat sad ihāstīti yathābhūtaṃ prajānātīty
[親]若於此非有,由彼觀為空,所餘非無故,如實知為有。
[基]1)此即總釋頌之大綱答文外難。
2)謂若於此虛妄分別,彼二取非有。由彼二取,性非有故,觀之為空。即餘論中,無知無也。
3)其妄分別亦有彼真如,真如之上有依他起。此之二性,是二取餘,體非無故,如實知有。即餘論中,有知有也。
4)即三性中,初性是無,後二性有別。

aviparītaṃ śūnyatālakṣaṇam udbhāvitaṃ bhavati /
[親]若如是者,則能無倒顯示空相。
[基]1)結如是知,無倒顯示。謂知二取,計所執,妄分別、圓成,二性是有。以實知故,即能無倒顯示空相。
2)依他起上,二取空無。真空性有,故成無倒,顯示於空。
3)言顯示者,說陳空理之異名也。
4)故餘所說,三性皆無,深為自害,至下當悉。

na śūnyaṃ nāpi cāśūnyaṃ tasmāt sarvaṃ vidhīyate /
sattvād asattvāt sattvāc ca madhyamā pratipac ca sā // Mvk_1.3 //
故說一切法  非空非不空 有無及有故  是則契中道
na śūnyaṃ nāpi cāśūnyaṃ tasmāt sarvaṃ vidhīyate /
satvād asatvāt satvāc ca madhyamā pratipac ca sā // I.2
[親]復次,頌曰:故說一切法 非空非不空 有無及有故 是則契中道
[基]1)重成前義,有此頌興。
2)言故說者,故般若等經作此說也。如第二、第三句中,所說。

[ sarvaṃ saṃskṛtaṃ cābhūtaparikalpākhyaṃ / asaṃskṛtaṃ ca śūnyatākhyaṃ / vidhīyate nirdiśyate]梵文的次序在後面。
[親]一切法者,謂諸有為及無為法。虛妄分別名有為,二取空性名無為。
[基]1)未釋故說字,且釋一切法。
2)其二取體,是無法故,非有、無為。
3)依他、圓成,二體有故,名一切法。
4)雖無不失自體,非軌不可稱法。
5)此中言法,可執持故,二取空性即是真如空之性故。

[親]依前理故,說此一切法非空,非不空。
[基]1)即釋頌中故說二字,及欲顯頌第二句也。
2)謂依前頌所說之理故,般若等經說此二性。
3)一切之法,名非空、非不空。何名非空?

na śūnyaṃ śūnyatayā cābhūtaparikalpena ca /
[親]由有空性、虛妄分別,故說非空。
[基]即是二性體非無故,名曰非空。何名非不空?

na cāśūnyaṃ dvayena grāhyena grāhakeṇa ca / sarvaṃ saṃskṛtaṃ cābhūtaparikalpākhyaṃ / asaṃskṛtaṃ ca śūnyatākhyaṃ / vidhīyate nirdiśyate
[親]由無所取、能取性,故說非不空。
[基]1)遍計所執二取非有,說非不空。
2)非不空者,體是無義。
3)此解有、無,即第二句頌也。

satvād abhūtaparikalpasya 
[親]有故者,謂有空性、虛妄分別故。
[基]1)謂第三句,下一故字,通上三種,謂有故、無故,及有故。
2)此釋有故。二性何故非空?以是有故。
3)以此顯前非空法體,即前頌中虛妄分別及空性有。

asatvād dvayasya
[親]無故者,謂無所取、能取二性故。
[基]此釋無故。遍計所執何為非不空?以體無故,顯無體也。即前頌中,於此二都無也。

satvāc ca śūnyatāyā abhūtaparikalpe  tasyāṃ cābhūtaparikalpasya
[親]及有故者,謂虛妄分別中有空性故,及空性中有虛妄分別故。
[基]二性雖有,互相有也。即前頌中,下二句也。

sā ca madhyamā pratipat / yat sarvaṃ / naikāntena śūnyaṃ naikāntenāśūnyaṃ /
[親]是則契中道者,謂一切法非一向空,亦非一向不空,如是理趣,妙契中道。
[基]1)由有、有無二種法故,一切諸法非皆有空,則契中道。
2)中謂非邊,道者真智。此理妙故,合真智。
3)又言道遊履之義,即是真如智所遊履。此中所說有無義趣,妙合真如大道理也。
4)離於過失,故言中道。舊云是名中道義者,非也。

 evam ayaṃ pāṭhaḥ prajñāpāramitādiṣv anulomito bhavati sarvam idaṃ na śūnyaṃ nāpi cāśūnyam iti /
[親]亦善符順般若等經說:一切法非空、非有。
[基]前顯此說:諸法有無,合於理智。今明此論,亦善符經。

arthasattvātmavijñaptipratibhāsaṃ prajāyate /
vijñānaṃ nāsti cāsyārthas tad abhāvāt tad apy asat // Mvk_1.4 //
識生變似義  有情我及了 此境實非有  境無故識無
[b. Svalakṣaṇa]
evam abhūtaparikalpasya sallakṣaṇam asallakṣaṇaṃ ca khyāpayitvā / svalakṣaṇaṃ khyāpayati /
[親]如是已顯虛妄分別有相、無相。此自相今當說。
[基]1)義後結前有無,先許而起頌也。前之二頌,已依虛妄分別說三性之有、無。
2)自下當說虛妄分別所有自體。此有二頌,初頌出相,後頌釋成。

arthasatvātmavijñaptipratibhāsaṃ prajāyate /
vijñānaṃ nāsti cāsyārthas tad abhāvāt tad apy asat // I.3
[親]頌曰:識生變似義 有情我及了 此境實非有 境無故識無
[基]1)上之二句,明妄分別所變之境有依他用。下之二句,顯依他起執境識是無。
2)舊云:根塵我及識本識生似彼者。不然!所以者何?非是本識能緣變我及與識也。
3)若許變者,即違彼舊論長行。長行自釋云:似我者,謂意識與我見、無明等相應故。似識者,謂六種識。此猶不然!應言:變為所了。所了者,謂六境,相麁故。
4)若許緣我識者,又違瑜伽決擇說:阿賴耶識緣有根身相名分別種子及器世間。此則違教。
5)若違理者,應所緣心不能緣慮,相分心故,如化心等。
6)又緣我者,第八本識應許亦與見、癡相應。入見道等無漏觀時,此識應轉,違無漏故。
7)由此理故,舊頌說非,長行乃是。然,真諦法師似朋一意識師意,所以頌中但言本識,長行乃別開之。餘釋頌文,長行自屬,不勞煩。

tatrārthapratibhāsaṃ yad rūpādibhāvena pratibhāsate / satvapratibhāsaṃ yat pañcendriyatvena svaparasantānayor [/]
[親]變似義者,謂似色等諸境性現。變似有情者,謂似自他身五根性現。
[基]1)釋頌中變似義、有情二事也。
2)若安慧等舊解乃云:唯自證分,無相、見者。即第八識心皆能有執。此似根境,皆體是無,似情有故,名為似也。
3)護法等云:此相分根境亦是依他。所言似,此體非實有,虛妄顯現似計所執體實有法故立似名。
4)說於五根名有情者,梵云薩埵(satva),此言有情。五根是別成根有情名有情也。
5)似自他身五根現者,此中二說。如唯識論第三卷說。問:以舊論變自根境,乃言本識,今則無也。答:二執本無故。
6)又安慧云:不同七、六識,出其名者。以此第八境麁識細,不明其見,但明其相。其七、六識,見、相自麁。但隨見說,說其見行。
7)然,頌中言識生變似義。應合有識,而釋家略。三本梵文勘之皆同。

ātmapratibhāsaṃ kliṣṭaṃ manaḥ / ātmamohādisaṃprayogāt /
[親]變似我者,謂染末那與我癡等恒相應故。
[基]此釋頌中第二識生變似我也。與心所俱多少義等,如成唯識。

vijñaptipratibhāsaṃ ṣaḍ vijñānāni [/]
[親]變似了者,謂餘六識,了相麁故。
[基]1)明第三識生變似所了。雖前二識亦變所了,以相細故,唯此得名。
2)雖第六識亦變為我與我癡等,非恒俱故,獨七得名。
3)雖餘六識亦變根器,非是本故,不相續故,行相麁故,唯八得名。

nāsti cāsyārtha iti / arthasatvapratibhāsasyānākāratvāt / ātmavijñaptipratibhāsasya ca vitathapratibhāsatvāt / (Mvbh 19)
[親]此境實非有者,謂似義、似根,無行相故。似我、似了,非真現故,皆非實有。
[基]1)此解前三識境皆非實有。
2)此中有二比量。第八識所變似義、似根,是有法,皆非實有,是法法通二量故。
3)單後說因云:無行相故。以此二體非能緣法,故無行相。舊云:非形識故翻之錯也。
4)喻云:如龜毛等。然淨真如雖無行,而談實體,非實不實,故無不定過。
5)然,安慧等即以此文定相分,相分必是計所執故。此中論云非實有故。護法等依第八變依他根境,執為實有,體非實有,非第八相分,體是無也。
6)第二量云:似我、似了,皆非實有。宗也。因云:非真現故。舊云:不如境故。喻云:如兔角等。
7)然,我必是一、常。現見有生、滅、異。所了謂是常、實,不久竝見無常。如所緣情不稱所見,如緣夢境故。今總以非真現因,成非實有,無不定過,隨一不成。
8)又此似因,應更成立。文外少字,應致許言。以自許是非真現故,如空華等。若是真現,應是常法。此中所了二解同前。

tad abhāvāt tad apy asad iti / yat tadgrāhyaṃ rūpādipañcendriyaṃ manaḥ ṣaḍvijñānasaṃjñakaṃ caturvidhaṃ tasya grāhyasyārthasyābhāvāt tad api grāhakaṃ vijñānam asat /
[親]境無故識無者,謂所取義等四境無故,能取諸識亦非實有。
[基]1)前成境非有,此成心無。舊論文意先遣所執,後遣依他,皆不□□。
2)此中亦是遣所執,如下論言:許滅於此,得解脫故。
3)但,如煗頂遣境,忍等遣心,非除依他。依能緣心執有能取,除此識也。
4)量云:能緣實識,體亦是無。
5)因云:汝言境心二實法內隨一攝故。
5)如汝四境。前非故,得為喻。但言心境隨一所攝,恐有真如等為不定失,故此因遮。

abhūtaparikalpatvaṃ siddham asya bhavaty ataḥ /
na tathā sarvathābhāvāt tatkṣayān muktir iṣyate // Mvk_1.5 //
虛妄分別性  由此義得成 非實有全無  許滅解脫故
[親]復次,頌曰:虛妄分別性 由此義得成 非實有全無 許滅解脫故
[基]1)此成前頌,依他是有。頌中上十三字,成妄分別體非實有。不同所執少分亦無,故下七字說許少有。以自所許滅妄分別,得解脫故。
2)舊論云:此頌解名義者。非也。以下解相,亦有九種,無名義相故。

abhūtaparikalpatvaṃ siddham asya bhavaty ataḥ / na tathā sarvathābhāvāt / yasmān na tathāsya bhāvo yathā pratibhāsa utpadyate / na ca sarvathābhāvo bhrāntimātrasyotpādāt/
[親]虛妄分別,由此義故,成非實有。如所現起,非真有故。亦非全無,於中少有亂識生故。
[基]1)此即總釋頌之大綱亦非全無,下解妄分別少有其體。以上總解體非實有,以識之體有少妄亂,識亦變似境等,不同所執無少分生。
2)然,彼舊論解虛妄名,境不實故,由體散亂故。今勘梵本,此是人語,非是聖說。本無此也。

kim arthaṃ punas tasyābhāva eva neṣyate /
[親]如何不許此性全無。
[基]即假徵起設中、百論師等難,彼師所計此亦全無。

yasmāt / tatkṣayān muktir iṣyate // I.4
[親]以許此滅得解脫故。
[基]此答前難。若如空華少分非有,應無斷滅解脫義成。既解脫成有斷滅者,故妄分別定有少體。

anyathā na bandho na mokṣaḥ prasidhyed iti saṃkleśavyavadānāpavādadoṣaḥ syāt /
[親]若異此者,繫縛、解脫則應皆無。如是,便成撥無雜染及清淨失。
[基]1)若異於此少有其體,而說全無生死繫縛、出世解脫,則應皆無。以無體法不能繫縛,如石女兒。亦非斷已得成解脫,如第二月。
2)若許全無,無縛、脫者,應無雜染,亦無清淨。既違世間,亦背聖說。
3)又無染、淨,汝等修道何所求為?

kalpitaḥ paratantraśca pariniṣpanna eva ca /
arthādabhūtakalpācca dvayābhāvācca deśitaḥ // Mvk_1.6 //
唯所執依他  及圓成實性 境故分別故  及二空故說

[c. Saṃgrahalakṣaṇa]
evam abhūtaparikalpasya svalakṣaṇaṃ khyāpayitvā saṃgrahalakṣaṇaṃ khyāpayati /
[親]已顯虛妄分別自相,此攝相今當說。
[基]1)此則義後結前,有許說而起頌,第三也。
2)問:依他、圓成,染、淨殊別。與計所執有無不同。所言攝相其義安立。

abhūtaparikalpamātre sati yathā trayāṇāṃ svabhāvānāṃ saṃgraho bhavati /
[親]但有如是虛妄分別,即能具攝三種自性。
[基]以妄分別為根本故,所以攝三。

kalpitaḥ paratantraś ca pariniṣpanna eva ca /
arthād abhūtakalpāc ca dvayābhāvāc ca deśitaḥ // I.5
[親]頌曰:唯所執依他 及圓成實性 境故分別故 及二空故說
[基]上二句出三性,下二句成攝義。

arthaḥ parikalpitaḥ svabhāvaḥ / abhūtaparikalpaḥ paratantraḥ svabhāvaḥ / grāhyagrāhakābhāvaḥ pariniṣpannaḥ svabhāvaḥ /
[親]依止虛妄分別境故,說有遍計所執自性。依止虛妄分別性故。說有依他起自性。依止所取能取空故。說有圓成實自性。
[基]1)以下二句,成上二句。妄分別境,即計所執。能計之心,即依他性,依妄分別。二取空性,即圓成實,故妄分別,攝三性也。
2)然,此中量依止虛妄分別境故,說計所執者。非是一切虛妄分別之境皆計所執,五、八識中,無有執故。
3)但言計所執定妄分別境,故作此論。以妄分別體性寬故,遍計所執境、能緣心狹故。此護法等之所分別。
4)然,安慧等以此證知八識皆能起計所執。如決擇分,文同於此。如成唯識說二師計。
5)然,舊本說。初性體者,即是六塵永不可得,猶如空華。由此本狹,非唯六塵故。
6)又云:依他性者,謂唯亂識有非實故,猶如幻物。幻物是境,少分亦無。何得引之以為同喻?
7)又云:真實性者,謂二取無所有,真實有無故,猶如虛空。虛空大乘非有,同喻所立不成。
8)由此準知,雖少有比量,而不善能立。雖少為分別,而增長本文。故今論者依本無失。

upalabdhiṃ samāśritya nopalabdhiḥ prajāyate /
nopalabdhiṃ samāśritya nopalabdhiḥ prajāyate // Mvk_1.7 //
依識有所得  境無所得生 依境無所得  識無所得生

[d. Asallakṣaṇānupraveśopāyalakṣaṇa]
idānīṃ tasminn evābhūtaparikalpe 'sallakṣaṇānupraveśopāyalakṣaṇaṃ paridīpayati /(Mvbh 20)
[親]已顯虛妄分別攝相,當說即於虛妄分別入無相方便相。
[基]1)義後結前,有許說而生下,第四門也。
2)然,入無相方便必以分別為觀心,亦以為境故。即於妄分別說入方便也。

upalabdhiṃ samāśritya nopalabdhiḥ prajāyate /
nopalabdhiṃ samāśritya nopalabdhiḥ prajāyate // I.6
[親]頌曰:依識有所得 境無所得生 依境無所得 識無所得生
[基]1)此有二頌。初頌,解方便道,所、能取無。後頌,解根本道,二無平等,即見道等。此即初也。
2)上二句,許心有而境無。即煗、頂位。
3)下二句,說境無而識亦無。即忍等位。
4)舊論云:以塵無有體,本識即不生者。非也!豈許七識生也。

vijñaptimātropalabdhiṃ niśrityārthānupalabdhir jāyate / arthānupalabdhiṃ niśritya vijñaptimātrasyāpy anupalabdhir jāyate /
[親]依止唯識,有所得故,先有於境無所得生。復依於境無所得故,後有於識無所得生。
[基]此則總釋頌之大綱,隨頌散解,其文易解,皆除所執,如處處說。

evam asallakṣaṇaṃ grāhyagrāhakayoḥ praviśati /
[親]由是方便,得入所取、能取無相。
[基]結成前義也。

upalabdhes tataḥ siddhā nopalabdhisvabhāvatā /
tasmāc ca samatā jñeyā nopalambhopalambhayoḥ // Mvk_1.8 //
由識有得性  亦成無所得 故知二有得  無得性平等
[親]復次,頌曰:由識有得性 亦成無所得 故知二有得 無得性平等
[基]此頌解二無平等。上二句解平等理,下二句結成平等。

upalabdhes tataḥ siddhā nopalabdhisvabhāvatā /
upalabhyārthābhāve upalabdhyayogāt /
tasmāc ca samatā jñeyā nopalambhopalambhayoḥ // I.7
upalabdher upalabdhitvenāsiddhatvād abhūtārthapratibhāsatayā tūpalabdhir ity ucyate 'nupalabdhisvabhāvāpi satī

(此段奘師所譯,與梵本順序不同)
[親]唯識生時,現似種種虛妄境故,名有所得。
[基]解頌初句,說識有得之所由。

[親]以所得境無實性故,能得實性亦不得成。
[基]解第二句,由境無故,顯識亦無。亦者,亦境無也。

[親]由能得識無所得故,所取、能取二有所得,平等俱成無所得性。
[基]以能得識同境無故,能取、所取,先有得今皆成無,非一獨無,故名平等。

abhūtaparikalpaśca cittacaittāstridhātukāḥ /
tatrārthadṛṣṭirvijñānaṃ tadviśeṣe tu caitasāḥ // Mvk_1.9 //
三界心心所  是虛妄分別 唯了境名心  亦別名心所

[e. Prabhedalakṣaṇa]
tasyaivedānīm abhūtaparikalpasya prabhedalakṣaṇaṃ khyāpayati /
[親]顯入虛妄分別無相方便相已,此差別、異門相,今次當說。
[基]結前生後二門義也。差別,約界竪論。異門,約行橫說。

abhūtaparikalpaś ca cittacaittās tridhātukāḥ /
[親]頌曰:三界心心所 是虛妄分別 唯了境名心 亦別名心所
[基]1)上二句解差別相。舊本云總相,非也。
2)上二句解異門。舊論云別相,非也。
3)王、所同,名差別。王、所異,名異門。

kāmarūpārūpyāvacarabhedena /
[親]虛妄分別差別相者,即是欲界、色、無色界諸心心所。
[基]此解頌上二句差別相,八識俱然也。

[f. Paryāyalakṣaṇa]
paryāyalakṣaṇaṃ ca khyāpayati / tatrārthadṛṣṭir vijñānaṃ tadviśeṣe tu caitasāḥ // I.8
tatrārthamātre dṛṣṭir vijñānaṃ / arthaviśeṣe dṛṣṭiś caitasā vedanādayaḥ /
[親]異門相者,唯能了境總相,名心。亦了差別,名為受等諸心所法。
[基]1)此解下二句異門相。心王與所,行相同異。王唯總取,臣取總、別。如瑜伽第三及顯揚十八唯識第五卷等說。
2)然初一虛妄分別之言通二門用,餘文可知。舊論但言心所取別,不言取總。違瑜伽等說。

evaṃ pratyayavijñānaṃ dvitīyaṃ caupabhogikam /
upabhogaparicchedaprerakāstatra caitasāḥ // Mvk_1.10 //
一則名緣識  第二名受者 此中能受用  分別推心所

[g. Pravṛttilakṣaṇa]
pravṛttilakṣaṇaṃ ca khyāpayati /(Mvbh 21)
[親]今次當說此生起相。
[基]次第八門,許說生下。

ekaṃ pratyayavijñānaṃ dvitīyam aupabhogikaṃ /
upabhogaparicchedaprerakās tatra caitasāḥ // I.9
[親]頌曰:一則名緣識 第二名受者 此中能受用 分別推心所
[基]頌上二句,明識生起。頌下二句,明心所生。

ālayavijñānam anyeṣāṃ vijñānānāṃ pratyayatvāt pratyayavijñānaṃ /
[親]緣識者,謂藏識,是餘識生緣故。
[基]1)此釋頌中第一句也。即始牒文,而後申義。
2)此辯現行生起之相,非種子識。設說種子,無理能違,以是根本不名受者。

tatpratyayaṃ pravṛttivijñānam aupabhogikaṃ /
[親]藏識為緣,所生轉識,受用主故,名為受者。
[基]1)此釋頌中第二句也。即先申義,而後牒文。
2)即七轉識,皆名受者,以受用境,受數用勝。
3)識從俱時之受,立受者名,即隣近釋,皆非根本竝名受者。

upabhogo vedanā /paricchedaḥ saṃjñā / prerakāḥ saṃskārā vijñānasya cetanāmanaskārādayaḥ /
[親]此諸識中,受能受用,想能分別,思、作意等諸相應行。能推諸識,此三助心,故名心所。
[基]1)此釋頌中下二句也。
2)此諸第一、第二,識中能受用境,是受功力。
3)能分別境相貌之用,是想功能。
4)能推於心,於所緣境能有種種行相用者,思、作意等之功力也。
5)舊論云:能令心捨此取彼,思等力故。此受、想、行三蘊,助成於心緣境之事,文名心所。
6)解心所名,此如攝論等第三卷解。

chādanād ropaṇāc caiva nayanāt saṃparigrahāt /
pūraṇāt triparicchedād upabhogāc ca karṣaṇāt // Mvk_1.11 //
 覆障及安立  將導攝圓滿 三分別受用  引起并連縛
nibandhanādābhimakhyād duḥkhanāt kliśyate jagat /
tredhā dvedhā ca saṃkleśaḥ saptadhābhūtakalpanāt // Mvk_1.12 //
 現前苦果故  唯此惱世間 三二七雜染  由虛妄分別

[h. Saṃkleśalaksaṇa]
saṃkleśalakṣaṇaṃ ca khyāpayati/
[親]今次當說此雜染相。
[基]明妄分別,第九染門。許說生下。

chādanād ropaṇāc caiva nayanāt saṃparigrahāt /
pūraṇāt triparicchedād upabhogāc ca karṣaṇāt // I.10
nibandhanād ābhimukhyād duḥkhanāt kliśyate jagat /
[親]頌曰:
覆障及安立 將導攝圓滿 三分別受用 引起并連縛
現前苦果故 唯此惱世間 三二七雜染 由虛妄分別
[基]1)初之六句,正辯緣生。下之二句,明諸雜染。
2)解緣生中,初有五句,別釋緣生。次有一句,釋明深義。
3)辯雜染中,初句明,三、二、七染。後句明,染所由。屬當判文,長行易了。

tatra cchādanād avidyayā yathābhūtadarśanavibandhanāt /
[親]覆障故者,謂由無明,覆如實理,障真見故。
[基]1)辯覆障義,初緣起支。
2)由癡覆境,智不得生。無明蔽心,不能照理。既雙隱蔽,立覆障名。
3)舊論唯說障見者,非。此中通說一切無明,二種業攝,非所知障。障真見者,是無明支。或煩惱障,亦障見故。此中通說。
4)對法等說有二種愚,瑜伽等說七無知等,皆不離斯。

ropaṇāt saṃskārair vijñāne karmavāsanāyāḥ pratiṣṭhāpanāt /
[親]安立故者,謂由諸行,植本識中,業熏習故。
[基]1)即是行支,謂由三行,熏於第八。於本識中,種植業之習氣,故名安立。
2)成唯識說:唯總報業,及總別行,名為行支。

nayanād vijñānenopapattisthānasaṃprāpaṇāt /
[親]將導故者,謂有取識,引諸有情,至生處故。
[基]1)此釋識支。瑜伽第九通取六識。九十三說及成唯識皆唯第八。
2)異熟主故,最初生時,能為導首,將業果往彼生處,立將導名。
3)舊論說謂本識及意識者,非也。主非餘七,通不唯意,故成非理。
4)對法等說識為能引,即名色支名為所引。所望別故,亦不相違。

saṃparigrahān nāmarūpeṇātmabhāvasya /
[親]攝故者,謂名色,攝有情自體故。
[基]謂名色支,五蘊具足,故名為攝。攝者,攝持五蘊具足圓滿之義。

pūraṇāt ṣaḍāyatanena /
[親]圓滿故者,謂六內處,令諸有情體具足故。
[基]釋六處支。

triparicchedāt sparśena /
[親]三分別故者,謂觸能分別根、境、識三,順三受故。
[基]1)此解觸支,謂根、境、識,非一名三。
2)此觸令三分位差別,順於三受。或時是樂,至不苦樂。
3)觸從功用,以立其名,名三分別。此同對法,觸釋家義,不同唯識,所望別故。
4)然,對法本文,狀同唯識。釋家似同此處。

upabhogād vedanayā /
[親]受用故者,謂由受支,領納順、違、非二境故。
[基]1)此解受支,如文可解。然九十三等受有二種:一異熟、二境界。如唯識說。
2)以上五支,總、別體性,不相雜亂。所有徵結,皆如唯識。

karṣaṇāt tṛṣṇayā karmākṣiptasya punarbhavasya [/]
[親]引起故者,謂由愛力,令先業所引後有得起故。
[基]1)此解愛支,如水潤故。
2)對法等說是能生支,以立其名。雖,取有支亦是能生,彼從勝義,別立其名。

nibandhanād upādānair vijñānasyotpattyanukūleṣu kāmādiṣu /
[親]連縛故者,謂取,令識緣順欲等,連縛生故。
[基]1)此即取支,謂由取力,令現識等緣欲、我語、戒、見取。
2)欲,連縛未來後有之生,令其不斷,取名連縛。
3)欲、我語等,是有漏因,不乖當有,能招後生,故名為順。
4)取,令識連縛當有。
5)對法論說:有取識者,有漏識也。取是漏故。
6)諸師於彼,浪作異端,皆是邪說。有取識者,皆如此知。

ābhimukhyād bhavena kṛtasya karmaṇaḥ punarbhave vipākadānāyābhimukhīkaraṇāt /
[親]現前故者,謂由有力,令已作業所與後有諸異熟果,得現前故。
[基]1)此解有支。昔在雜行時,取有後果,名為取業。當果令起,行名與業。
2)由愛取力,令先已作之業取、與後有上異熟果,得現前故。
3)有名現前。

duḥkhanāj jātyā jarāmaraṇena ca
[親]苦果故者,謂生、老死,性有逼迫,酬前因故。
[基]雙解二支,此是現前,故名苦果。性有逼迫,是苦義。酬前因故,是果義。

parikliśyate jagat / so 'yaṃ /
[親]唯此所說十二有支,逼惱世間,令不安隱。
[基]釋頌中第六句,緣生深義。

tredhā dvedhā ca saṃkleśaḥ saptadhābhūtakalpanāt // I.11
([親]頌曰:三二七雜染 由虛妄分別)

tredhā saṃkleśaḥ / kleśasaṃkleśaḥ karmasaṃkleśaḥ janmasaṃkleśaś ca / tatra kleśasaṃkleśo 'vidyātṛṣṇopādānāni / karmasaṃkleśaḥ saṃskārā bhavaś ca / janmasaṃkleśaḥ śeṣāṇy aṅgāni /
[親]三雜染者,一、煩惱雜染,謂無明、愛、取。二、業雜染,謂行、有。三、生雜染,謂餘支。
[基]此同瑜伽,違於對法。如唯識會。

dvedhā saṃkleśaḥ / hetusaṃkleśaḥ phalasaṃkleśaś ca / (Mvbh 22) tatra hetusaṃkleśaḥ kleśakarmasvabhāvair aṅgaiḥ phalasaṃkleśaś ca śeṣaiḥ /
[親]二雜染者,一、因雜染,謂煩惱、業。二、果雜染,謂所餘支。
[基]1)此約二染,以辯因、果。
2)又,約異熟、非異熟,以辯果、因故。五是因,七支是果。五十六說:識等五支,是胎藏苦,故立果名。
3)約世因果,十支為因。
4)約性果因,七支為果。諸論差別,亦不相違。

saptadhā saṃkleśaḥ saptavidho hetuḥ / viparyāsahetuḥ / ākṣepahetuḥ / upanayahetuḥ / parigrahahetuḥ / upabhogahetuḥ / ākarṣaṇahetuḥ / udvegahetuś ca / tatra viparyāsahetur avidyā / ākṣepahetuḥ saṃskārāḥ / upanayahetur vijñānaṃ / parigrahahetur nāmarūpaṣaḍāyatane / upabhogahetuḥ sparśavedane / ākarṣaṇahetus tṛṣṇopādānabhavāḥ / udvegahetur jātijarāmaraṇe /
[親]七雜染者,謂七種因。一、顛倒因,謂無明。二、牽引因,謂行。三、將導因,謂識。四、攝受因,謂名色、六處。五、受用因,謂觸、受。六、引起因,謂愛、取、有。七、厭怖因,謂生、老死。
[基]1)束十二支為七雜染。前十二支為十一義,今束為七。
2)前約熏種,行名攝植。後約當果,行名牽引。
3)言攝五蘊體是名色,能受用於境,六處作用,合名攝受因。前約五蘊,六處生時,位別,名別,立名。今約俱是攝受自體,皆名攝受。
4)前約於境,於根用別,觸、受各別立名。今初同於境用,觸、受合名受用。以觸生受,受用境故。
5)前愛,約總、別當用。取、有,約各別功能,別別立名。今竝望於當果,三種皆名引起。
6)前約有因而體逼迫,生等名為苦果。今以毀責為名,生等名為厭怖。

sarvaś caiṣa saṃkleśo 'bhūtaparikalpāt pravartata iti /
[親]此諸雜染,無不皆由虛妄分別,而得生長。
[基]三、二、七染,教成三故,名為諸染。由虛妄分別為因,而得生長。

[Abhūtaparikalpapiṇḍārtha]
piṇḍārthaḥ punar abhūtaparikalpasya navavidhaṃ lakṣaṇaṃ paridīpitaṃ bhavati / sallakṣaṇaṃ / asallakṣaṇaṃ svalakṣaṇaṃ / saṃgrahalakṣaṇaṃ [/] asallakṣaṇānupraveśopāyalakṣaṇaṃ / prabhedalakṣaṇaṃ / paryāyalakṣaṇaṃ / pravṛttilakṣaṇaṃ / saṃkleśalakṣaṇañ ca /
[親]分別末法故,故今明之。此前總顯虛妄分別有九種相。一、有相。二、無相。三、自相。四、攝相。五、入無相方便相。六、差別相。七、異門相。八、生起相。九、雜染相。
[基]1)釋妄分別,文意有二。上來十一頌隨別解釋九門相訖,今者總結為九種相。
2)然,下空中慈氏自為初門總頌,天親後總結之。
3)此上首尾俱無本總頌之文,唯有天親末結。
4)以妄分別,初有一部,總頌故無。空性無之故有。或作者意無勞別解。

lakṣaṇaṃ cātha paryāyastadartho bheda eva ca /
sādhanañceti vijñeyaṃ śūnyatāyāḥ samāsataḥ // Mvk_1.13 //
諸相及異門  義差別成立 應知二空性  略說唯由此

[2. Śūnyatā]
evam abhūtaparikalpaṃ khyāpayitvā yathā śūnyatā vijñeyā tan nirdiśati /
[親]如是已顯虛妄分別,今次當說所知空性。
[基]1)下十一頌,明所知空性。但言所知空,即遍計所執。今言空性,顯是真如。
2)於中有三。初許說生下。次頌曰別辯五義。後以相、安立二義結前。此即初也。

lakṣaṇaṃ cātha paryāyas tadartho bheda eva ca /
sādhanaṃ ceti vijñeyaṃ śūnyatāyāḥ samāsataḥ // I.12
[親]頌曰:諸相及異門 義差別成立 應知二空性 略說唯由此
[基]1)即是第二,別辯五門。於中十一頌,總標五義以顯空性。下有十頌,別明五門。
2)此頌即初,總標五義。於中有二:上二句列五門名,下二句顯其空性,決定唯由此中五義,以辯相也。
3)舊論言體相,此中但言相。舊云分別,此言差別。餘名皆同。
4)然以九義,辯妄分別,相是品故,皆有相言。
5)此五義中,唯初有相,餘四則無。理亦應有,顯妄分別,別行相轉。此唯一相,故作法殊。

[親]應知所取能取空性,略說但由此相等五。
[基]1)此即總釋頌之大綱,二取之空即以為門。所顯之性,乃真如理。
2)略分別者,唯由此中相等五義。以但解唯,由者即第三囀也。

dvayābhāvo hy abhāvasya bhāvaḥ śūnyasya lakṣaṇam /
na bhāvo nāpi cābhāvao na pṛthaktvaikalakṣaṇam // Mvk_1.14 //
無二有無故  非有亦非無 非異亦非一  是說為空相

[a. Sūnyatālakṣaṇa]
kathaṃ lakṣaṇaṃ vijñeyaṃ /
[親]所知空性其相云何?
[基]1)下別辯也。
初之一頌,辯空之相。
次有一頌,辯空異門。
次有一頌,辯異門義。
次有五頌,辯空差別。
後有二頌,辯空成立。
2)此即第一,辯空諸相。於中有二。初假徵起頌,後舉頌正釋。此所牒文,即是初也。

dvayābhāvo hy abhāvasya bhāvaḥ śūnyasya lakṣaṇaṃ /
[親]頌曰:無二有無故 非有亦非無 非異亦非一 是說為空相
[基]上三句明空諸相,下一句總結空相。上三句中,初一句,遮無顯有。次二句,明非定有、無,或異或一。

dvayagrāhyagrāhakasyābhāvaḥ / tasya cābhāvasya bhāvaḥ
[親]無二,謂無所取、能取。有無,謂有二取之無。
[基]1)無二者,除如所執,遮無也。
2)有無者,有二空性,顯於有也。
3)若,準安慧釋。二取、二分,皆計所執。
4)若,依護法釋。依二分、二取起。二所執故名無也。
5)下所有文,與此同者,皆準此釋。

śūnyatayā (Mvbh 23) lakṣaṇam ity abhāvasvabhāvalakṣaṇatvaṃ śūnyatāyāḥ paridīpitaṃ bhavati / yaś cāsau tadabhāvasvabhāvaḥ sa /
[親]此即顯空,無性為性,故此空相。
[基]此釋於上,有二之無,謂即以後無性為性。非一向性無,竝顯於空。

na bhāvo nāpi cābhāvaḥ /
[親]非有,非無。(頌曰:非有亦非無)
[基]是非無有二,起下論。

kathaṃ na bhāvo yasmāt dvayasyābhāvaḥ /
[親]云何非有?無二有故。
[基]此徵無也。此答非有。能所二取,名為二有。無此二有,故說為無。

kathaṃ nābhāvo yasmāt dvayābhāvasya bhāvaḥ /
[親]云何非無?有二無故。
[基]1)此問有也。二無者,即二無我理。有此二理,故說非無。
2)於俗諦中,不同依他定有,亦異所執常無。

etac ca śūnyatāyā lakṣaṇaṃ /
[親]此顯空相,非有,非無。
[基]結第二句頌。

tasmād abhūtaparikalpān
na pṛthaktvaikalakṣaṇaṃ // I.13
[親]此空與彼虛妄分別,非異,非一。(頌曰:非異亦非一)
[基]謂有問言:空是法性,與其法為一?異?為答此問,此立宗。

pṛthaktve sati dharmād anyā dharmateti na yujyate / anityatāduḥkhatāvat /
[親]若異,應成法性異法,便違正理。如苦等性。
[基]1)顯非異因也。謂五蘊等名法,真如是彼法之性,故名非異也。
2)如苦、無常、空、無我等。此小乘等說與法非異,故以為喻。
3)謂立宗言:真如與蘊等非定異。因云:法之性故。喻云:如苦等性。

ekatve sati viśuddhyālambanaṃ jñānaṃ na syāt sāmānyalakṣaṇañ ca /
[親]若一,則應非淨智境,亦非共相。
[基]1)顯非一因。謂五蘊等與此真如,定非是一。
2)一有何過?真如應非無漏、無分別智境,即五蘊故。如五蘊等。
3)又,此真如應非總之共相,即五蘊故,如色受等。
4)有二比量,如此應知。
5)然入真觀,一一物如,皆須了達,即觀自相。
6)言共相者,從加行說。唯識亦有,應如彼說。

etena tattvānyatvavinirmuktaṃ lakṣaṇaṃ paridīpitaṃ bhavati /
[親]此即顯空與妄分別,離一、異相。
[基]結頌第三句也。其頌第四句,上三句一一通用,如文可知。

tathatā bhūtakoṭiś cānimittaṃ paramārthatā /
dharmadhātuś ca paryāyāḥ śūnyatāyāḥ samāsataḥ // Mvk_1.15 //
略說空異門  謂真如實際 無相勝義性  法界等應知

[b. Sūnyatāparyāya]
kathaṃ paryāyo vijñeyaḥ /
[親]所知空性異門云何?
[基]此問,第二門也。

tathatā bhūtakoṭiś cānimittaṃ paramārthatā /
dharmadhātuś ca paryāyāḥ śūnyatāyāḥ samāsataḥ // I.14
[親]頌曰:略說空異門 謂真如實際 無相勝義性 法界等應知
[基]1)舊論曰眾名,今顯梵本但言異門故。
2)又,此真如不可說體,約假名辯故。此但應言異門,以前頌明不得體故。
3)上一句立宗,次二句第四句三字列名,下二字勸知。
4)法界等者,舊論云法身等。然,本無法身言,譯家增語。
5)然,對法第二有七名,此中有五。出彼無我性、空性。
6)般若經說有十二名,出彼九名。謂法性、不虛妄性、不變異性、平等性、離生性、法定、法住、虛空界、不思識界。合真如有十六名。此中五名,對法所出二名,般若所出九名。
7)今言等者,等取十一。以頌自言,是略說故。

ananyathāviparyāsatannirodhāryagocaraiḥ /
hetutvāccāryadharmaṇāṃ paryāyārtho yathākramam // Mvk_1.16 //
由無變無倒  相滅聖智境 及諸聖法因  異門義如次

[c. Śūnyatāparyāyārtha]
kathaṃ paryāyārtho vijñeyaḥ /
[親]略說空性有此異門。云何應知此異門義?
[基]釋頌大綱,寄徵起頌。

ananyathāviparyāsatan nirodhāryagocaraiḥ /
hetutvāc cāryadharmāṇāṃ paryāyārtho yathākramaṃ // I.15
[親]頌曰:由無變無倒 相滅聖智境 及諸聖法因 異門義如次
[基]1)釋前異門所詮義也。
2)第一句中,由字通下五義,是第三囀。替故字第五囀。
3)但由無變說為真如等,一一應通上三句列名。下一句次屬。

ananyathārthena tathātā nityan tathaiveti kṛtvā [/]
[親]即此中說所知空性。由無變義,說為真如。真性常如,無轉易故。
[基]1)釋真如義名。此中說所知空性,通下四義,皆應說之。
2)真者,不虛妄。如者,常義。如唯識說。

aviparyāsārthena bhūtakoṭiḥ viparyāsāvastutvāt /
[親]由無倒義,說為實際。非諸顛倒依、緣事故。
[基]1)釋實際名義。由此真如,非四、七等倒所依、所緣之事故,名實際。
2)舊論云:非種類及境故。此言依即彼種類。

nimittanirodhārthenānimittaṃ sarvanimittābhāvāt /
[親]由相滅義,說為無相。此中永絕一切相故。
[基]釋無相名義。諸相,謂十相。佛地論等說:謂色、聲、香、味、觸、生、異、滅、女相。離此相名,故立無相名。

āryajñānagocaratvāt paramārthaḥ / paramajñānaviṣayatvād [/]
[親]由聖智境義,說為勝義性,是最勝智所行義故。
[基]1)唯識第八及此下說,勝義有三。
2)一、義勝義,謂真如,依主釋,此所說是。
3)二、得勝義,謂涅槃,持業釋。
3)三、行勝義,謂勝道,有財釋,以勝為義故。

āryadharmahetutvād dharmadhātuḥ / (Mvbh 24) āryadharmāṇān tadālambanaprabhavatvāt /
[親]由聖法因義,說為法界,以一切聖法緣此生故。
[基]法是如,果謂諸聖法。此是彼因,故名法界。

hetvartho hy atra dhātvarthaḥ /
[親]此中界者,即是因義。
[基]界是何義?即是因義。

[親]無我等義如理應知。
[基]解頌等字。舊論眾名雖有等字,義中不釋,此即釋之。如對法等解餘名也。

saṃkliṣṭā ca viśuddhā ca samalā nirmalā ca sā /
abdhātukanakākāśaśuddhivacchuddhir iṣyate // Mvk_1.17 //
此雜染清淨  由有垢無垢 如水界金空  淨故許為淨

[d. Śūnyatāprabheda]
kathaṃ śūnyatāyāḥ prabhedo jñeyaḥ /
[親]云何應知空性差別?
[基]將解第四差別之門,寄問起也。

[親]頌曰:此雜染清淨 由有垢無垢 如水界全空 淨故許為淨
[基]1)成差別中有五頌。初一頌染淨差別,次四頌所知差別。
2)此即初也。第一句正解差別。第二句釋差別因。第三句顯差別喻。第四句結成淨義。
3)由此真如,自性淨故,名為客染義。許淨簡不極成隨一過等。

saṃkliṣṭā ca viśuddhā ca / ity asyāḥ prabhedaḥ /
[親]空性差別,略有二種:一、雜染,二、清淨。
[基]釋第一句頌,立差別宗。

kasyām avasthāyāṃ saṃkliṣṭā kasyāṃ viśuddhā / samalā nirmalā ca sā / yadā saha malena vartate tadā saṃkliṣṭā / yadā prahīṇamalā tadā viśuddhā /
[親]此成染淨,由分位別,謂有垢位,說為雜染。出離垢時,說為清淨。
[基]釋第二句,成差別因。

yadi samalā bhūtvā nirmalā bhavati kathaṃ vikāradharmiṇītvād anityā na bhavati /
[親]雖先雜染,後成清淨,而非轉變,成無常失。
[基]1)釋外伏難,顯性是常。
2)生起水等,第三句喻也。
3)謂有難言:如若先染後成淨者,何不無常?今答不然,無無常失。

yasmād asyāḥ / abdhātukanakākāśaśuddhivac chuddhir iṣyate // I.16
āgantukamalāpagamān
[親]如水界等出離客塵。
[基]1)此釋不成無常過失。
2)為初宗、因之同法喻。如水界有塵,如金有垢,如太虛空有雲,皆是客塵。非性成染。後去塵已,非性成淨,名為無常。
3)又水界等,雖暫有垢,非體不淨。為先宗因之同法喻。

na tu tasyāḥ svabhāvānyatvaṃ bhavati /
[親]空淨亦然,非性轉變。
[基]1)此舉法合,謂立宗言。所知空性,可成染、淨差別,有垢故。
2)頌中,由字即是因。諸有垢、無垢者,皆可成於染淨差別。如水界金。
3)空性性非染,暫有客塵故,如金空。
4)又,空性非無常,以性淨故,如空等。此中三比量有寬狹。然,水界者水大。
5)然,水及金皆體無常,非性無垢。今取少分為喻,故無過失。

bhoktṛbhojanataddhehapratiṣṭhāvastuśūnyatā /
tacca yena yathā dṛṣṭaṃ yadarthaṃ tasya śūnyatā // Mvk_1.18 //
能食及所食  此依身所住 能見如此理  所求二淨空
śubhadvayasya prāptyartha sadā sattvahitāya ca /
saṃsārātyajanārthaṃ ca kuśalasyākṣayāya ca // Mvk_1.19 //
為常益有情  為不捨生死 為善無窮盡  故觀此為空
gotrasya ca viśuddhayarthaṃ lakṣaṇavyañjanāptaye /
śuddhaye bu[ddha]dharmāṇāṃ bodhisattvaḥ prapadyate // Mvk_1.20 //
為種性清淨  為得諸相好 為淨諸佛法  故菩薩觀空

[Ṣoḍaśavidhā śūnyatā]
ayam aparaḥ prabhedaḥ ṣoḍaśavidhā śūnyatā / adhyātmaśūnyatā / bahirdhāśūnyatā / adhyātmabahirdhāśūnyatā / mahāśūnyatā / śūnyatāśūnyatā / paramārthaśūnyatā / saṃskṛtaśūnyatā / asaṃskṛtaśūnyatā / atyantaśūnyatā / anavarāgrasūnyatā / anavakāraśūnyatā / prakṛtiśūnyatā / lakṣaṇaśūnyatā / sarvadharmaśūnyatā / abhāvaśūnyatā / abhāvasvabhāvaśūnyatā ca /
[親]此空差別,復有十六,謂內空、外空、內外空、大空、空空、勝義空、有為空、無為空、畢竟空、無際空、無散空、本性空、相空、一切法空、無性空、無性自性空。
[基]1)自下明約所治差別,空成十六,將釋下文,先列能治。
2)然,此與顯揚第十五十六空同。般若初會有二十空,加此散空、自相空、共相空、不可得空、自性空。自中無散空,即彼無變異空。以諸善根盡未來際相續無斷,名無變異。名異義同。
3)然,復此論別加相空。七十七說十七空,謂一切法空、相空、無際空、內空、無所得空、外空、內外空、本性空、大空、有為空、畢竟空、無性空、無性自性空、勝義空、無為空、無變異空、空空。加此無所得一箇空。
4)然,第二會大般若說十八空加此。第三會說十六空。然與瑜伽所治稍別。所以者何?

saiṣā samāsato veditavyā /
[親]此等略義,云何應知?
[基]1)上來第一列空,自下第二,別釋空義。
2)此中有十六空,等餘經論所有故說等字。
3)大般若經第一會說二十空,謂內空、外空、內外空、空空、大空、勝義空、有為空、無為空、畢竟空、無際空、散空、無變異空、本性空、自相空、共相空、一切法空、不可得空、無性空、自性空、無性自性空。
4)第二會明十八空,謂內空、外空、內外空、空空、大空、勝義空、有為空、無為空、畢竟空、無際空、散無散空、本性空、自共相空、一切法空、不可得空、無性空、自性空、無性自性空。
5)第三分中,第一卷明十九空。此十六空上,加所緣空、增上空、樂無空等。
6)第三分中,第十卷當四百八十八明十六空。名與此同,佛自廣解,與此稍異,應勘會之。亦應勘第一、第二會,此相當處。此中諸文離合有異,義亦不增。
7)釋中有四頌,分為二段。初三頌,明十四空。後一頌,明二空。二空,是前十四空、性空。前約能詮設故十四,後約空性明以有二。七十七說亦與此同。

bhoktṛbhojanataddehapratiṣṭhāvastuśūnyatā / (Mvbh 25)
tac ca yena yathā dṛṣṭaṃ yadarthaṃtasya śūnyatā // I.17
[親]頌曰:
     能食及所食 此依身所住 能見此如理 所求二淨空
 為常益有情 為不捨生死 為善無窮盡 故觀此為空
 為種性清淨 為得諸相好 為淨諸佛法 故菩薩觀空
[基]1)初一頌明八空,中一頌明三空,後一頌明三空。故成十四。
2)然,第一頌末有一空字,貫通八處。
3)第二、第三俱第四句,各結上三空。皆准此釋。

tatra bhoktṛśūnyatā (/) ādhyātmikāny āyatanāny ārabdhā bhojanaśūnyatā bāhyāni /
[親]能食空者,依內處說,即是內空。所食空者,依外處說即是外空。
[基]先牒文而後申義。此二空約處為論。縱在身之內外。隨處而說立二空也。能食者受用義。所食翻此。

taddehas tayor bhoktṛbhojanayor yad adhiṣṭhānaṃ śarīraṃ [/] tasya śūnyatādhyātmabahirdhāśūnyatety ucyate /
[親]此依身者,謂能、所食所依止身,此身空故,名內外空。
[基]此亦牒文,後申義也。前二空約別六處,今此空約總一身,集前二法以成身故。

pratiṣṭhāvastu bhājanalokaḥ [/] tasya vistīrṇatvāc chūnyatā mahāśūnyatety ucyate /
[親]諸器世間說為所住,此相寬廣,故名為大。所住空故,名為大空。
[基]唯約外器。即在四處。先申義而後牒文也。上來四空皆真知境。次有一空空能觀心。

tac cādhyātmikāyatanādi yena śūnyaṃ dṛṣṭaṃ śūnyatājñānena [/] tasya śūnyatā śūnyatāśūnyatā /
[親]能見此者,謂智,能見內處等空。空智空故,說名空空。
[基]1)此內處等四空是所見,見此空智,名能見。能見空之智亦空故,說為空空。
2)而智緣空起,但說為空。此智亦空,故名空空。
3)此上五空,皆依主釋。內身之空,乃至空之空,故名為空空。與瑜伽同。

yathā ca dṛṣṭaṃ paramārthākāreṇa tasya śūnyatā paramārtha śūnyatā /
[親]如理者,謂勝義,即如實行所觀真理,此即空故,名勝義空。
[基]1)如理之體,即是勝義。勝義,即是法性、真如,勝之義故。
2)今言如者,義當於勝,稱理知故,名如實行。行者有為,簡無為法,名如實故。
3)又,言理者,義當於義,是如實行所觀境故。
4)此如理即空,名如理空。是持業釋。
5)但言如理如勝義釋。勝之義故言勝義空。故持業釋。亦同瑜伽。
6)此約詮說,名勝義空。彼約體說,名無性自性空。

yadarthaṃ ca bodhisatvaḥ prapadyate tasya ca śūnyatā / kim arthañ ca prapadyate / śubhadvayasya prāptyarthaṃ / kuśalasya saṃskṛtasyāsaṃskṛtasya ca /
[親]菩薩修行為得二淨,即諸有為、無為善法。此二空故,名有為空及無為空。
[基]1)此據約菩薩為得有為善法,故觀空釋。
2)瑜伽約無色界空相,據空相釋有為空。據義各別。無為同此。
3)此之二名,亦依士釋,有為等之空故。即觀二為空。為二故別觀空,皆作此釋。

sadā satvahitāya ca / atyantasatvahitārthaṃ /
[親]為於有情,常作饒益,而觀空故,名畢竟空。
[基]1)為有情故,別觀於空。觀所為有情為空,此有情等畢竟不可得故。畢竟即空,名畢竟空。
2)瑜伽文意得通二釋,然無所為有情之言。

saṃsārātyajanārthañ ca /
[親]生死長遠,無初後際。觀此空故,名無際空。
[基]舊名為前後空。此依主釋,無際之空。

anavarāgrasya hi saṃsārasya śūnyatām apaśyan khinnaḥ saṃsāraṃ parityajeta /
[親]不觀為空,便速厭捨。為不厭捨此生死故,觀此無際生死為空。
[基]1)釋觀無際為空所由。
2)若二乘不觀生死以為空故,便速厭捨,而入涅槃。菩薩大士不厭生死,起大悲心,利益含識故。觀生死體性亦空,無厭著故。
3)瑜伽論說:了知安立真如,有生、滅、住、異性,相續隨轉相。相空及無際空所治。
4)此約生死總相,而說觀生死空。彼約別觀,於真如中有生集相,所觀別故,不相違也。

kuśalasyākṣayāya ca // I.18
nirupadhiśeṣe nirvāṇe 'pi yan nāvakirati notsṛjati tasya śūnyatā (/) (Mvbh 26) anavakāraśūnyatety ucyate /
[親]為所修善至無餘依般涅槃位,亦無散捨,而觀空故,名無散空。
[基]1)舊論名不捨空,令善法不捨故觀空。
2)此言散者,即是捨義。為善故,別觀空。或觀善為空,皆不捨之空,依主得稱。
3)二乘入涅槃,善根便盡。菩薩不爾,觀為空也。
4)瑜伽論說:了知真如,有無為相,無變異相。由無為空、無變異空,除遣。
5)此約所為善法故,觀空名不捨空。彼約所觀之空,不論所為,名無變異空。以不捨空,即無變異故。

gotrasya ca viśuddhyarthaṃ / gotraṃ hi prakṛtiḥ svābhāvikatvāt /
[親]諸聖種姓,自體本有,非習所成,說名本性。菩薩為此速得清淨,而觀空故,名本性空。
[基]1)舊論云性空,為本性故觀空,或觀本性為空。
2)瑜伽說:了知受用義,男女承事等相應故。有內安樂相,外淨妙相。
3)此由內外空、本性空除遣,此約所為。彼約所治。所治之善令姓清淨,令姓淨時即有所治,故不相違,所望別故。

lakṣaṇavyañjanāptaye / mahāpuruṣalakṣaṇānāṃ sānuvyañjanānāṃ prāptaye /
[親]菩薩為得大士相好,而觀空故,名為相空。
[基]1)為得大士三十二相、八十隨好。舊云小相。而觀此為空,或為此別觀空。
2)瑜伽說:了知真如義故,有生住等性隨轉相。
3)由相空能治,此約所為。彼約所治,理准前釋。

śuddhaye buddhadharmāṇāṃ bodhisatvaḥ prapadyate // I.19
balavaiśāradyāveṇikādīnāṃ /
[親]菩薩為令力、無畏等一切佛法,皆得清淨。而觀此空故,名一切法空。
[基]1)或觀此為空,或為令觀彼為空。以上此例皆依主釋。
2)瑜伽:了知法義故,有種種文字相。
3)由一切法空能遣,此約所為。彼約所治,亦不相違。准同上釋。

evan tāvac caturdaśānāṃ śūnyatānāṃ vyavasthānaṃ veditavyaṃ / kā punar atra śūnyatā /
[親]是十四空,隨別安立。此中何者說名為空?
[基]1)釋立十四空之所由,謂隨所治、所為、自性、差別,而安立故,有十四也。
2)既言是空。何者空體?因出空體,便生下文。

pudgalasyātha dharmāṇām abhāvaḥ śūnyatātra hi /
tadabhāvasya sadbhāvastasmin sā śūnyatāparā // Mvk_1.21 //
 補特伽羅法  實性俱非有 此無性有性  故別立二空

pudgalasyātha dharmāṇām abhāvaḥ śūnyatātra hi /
tadabhāvasya sadbhāvas tasmin sā śūnyatāparā // I.20
[親]頌曰:補特伽羅法 實性俱非有 此無性有性 故別立二空
[基]上三句出二空,下一句結成也。上三句,初、二句解無性空。次一句解無性自性空。

pudgaladharmābhāvaś ca śūnyatā /
[親]補特伽羅及法,實性俱非有,故名無性空。
[基]解初二句頌也。不遮假有,但說實無。無性之空即是法性,無性即空。此約所無空門空也,依此為門方顯空理。

 tadabhāvasya ca sadbhāvaḥ [/]
[親]此無性空,非無自性。空以無性為自性故,名無性自性空。
[基]此前二無性所顯之空,即真如理,非無自體。此空即以無二性為自體,故成有體也,名無性自性空。解第三句頌也。

tasmin yathokte bhoktrādau sānyā śūnyateti [/]  śūnyatālakṣaṇakhyāpanārthaṃ dvividhām ante śūnyatāṃ vyavasthāpayati / abhāvaśūnyatām abhāvasvabhāvaśūnyatāṃ ca /
[親]於前所說能食空等,為顯空相,別立二空。
[基]1)前雖約詮別立十四,顯空自性,故說此二,解頌第四句也。
2)一切空相不過此二,名二。
3)無二者,無二由二無為門顯無二空故。
4)若如上說,為此事故,別觀空者,即是無性自性空。
5)若觀此為空,即無性空,離法執等故。

pudgaladharmasamāropasya tacchūnyatāpavādasya ca parihārārthaṃ yathākramaṃ /
[親]此為遮止補特伽羅、法增益執,空損減執。如其次第,立後二空。
[基]1)釋立二空意也。
2)謂有難言:前十四空,不出後二。別說後二,有何用也?答:為遮於我法增益執故,說無性空。為遮於空性如理損減執故,說無性自性空。我法無故,唯有增益。空性有故,唯有損減。如其次第,配後二空。
3)此中,說我法唯增益執。下真實品相真實中,於法及我,所有增益及損減執見。若知此故,彼便不轉。是遍計所執相何故復有損減執耶?此中約體,體無故,唯增益。彼通約名撥名為無,亦成損減。故不相違。


saṃkliṣṭā cedbhavennāsau muktāssyuḥ sarvadehinaḥ /
viśuddhā cedbhavennāsau vyāyāmo niṣphalo bhavet // Mvk_1.22 //
 此若無雜染  一切應自脫 此若無清淨  功用應無果

evaṃ śūnyatāyāḥ prabhedo vijñeyaḥ /
[e. Śūnyatāsādhana]
kathaṃ sādhanaṃ vijñeyaṃ /
[親]如是已顯空性差別。此成立義云何應知?
[基]結第四,生第五。於中有二頌。初頌出成立之因,後頌結已成義。

saṃkliṣṭā ced bhaven nāsau muktāḥ syuḥ sarvadehinaḥ /
viśuddhā ced bhaven nāsau vyāyāmo niṣphalo bhavet // I.21
[親]頌曰:此若無雜染 一切應自脫 此若無清淨 功用應無果
[基]既言空性,應無淨染,如太虛空。為成此義,故說此頌。初半成有染,後半成有淨。

yadi dharmāṇāṃ śūnyatā āgantukair upakleśair anutpanne (Mvbh 27) 'pi pratipakṣe na saṃkliṣṭā bhavet saṃkleśābhāvād ayatnata eva muktāḥ sarvasatvā bhaveyuḥ /
[親]若諸法空,未生對治,無客雜染者,一切有情不由功用,應自然解脫。
[基]釋成有染,返難無染。

athotpanne 'pi pratipakṣe na viśuddhā bhavet mokṣārtham ārambho niṣphalo bhavet /
[親]若對治已生,亦不清淨,則應求解脫勤勞無果。
[基]成有染淨,返難無淨。

na kliṣṭā nāpi va 'ākliṣṭā śuddhāśuddhā na caiva sā /
prabhāsvaratvāc cittasya kleśasyāgantukatvataḥ // Mvk_1.23 //
// iti lakṣaṇaparicchedaḥ prathamaḥ //
 非染非不染  非淨非不淨 心性本淨故  由客塵所染

 evaṃ ca kṛtvā / na kliṣṭā nāpi vākliṣṭā śuddhāśuddhā na caiva sā /
[親]既爾。頌曰:非染非不染 非淨非不淨 心性本淨故 由客塵所染
[基]上二句立二宗,下二句立二因。

kathaṃ na kliṣṭā nāpi cāśuddhā / prakṛtyaiva / prabhāsvaratvāc cittasya /
[親]云何非染、非不染?以心性本淨故。
[基]1)頌第一句與第二句,體雖無別。約所非及所詮,別成二句也。
2)然,今以義同故,乃雙牒之。
3)第一句中非染,即是第二句中非不淨。牒此雙問。以第三句頌答,以心性本淨故。下准此知。

kathaṃ nākliṣṭā na śuddhā / kleśasyāgantukatvataḥ // I.22
[親]云何非淨、非不淨?由客塵所染故。
[基]雙問如前,舉第四句答。由客塵所染故。

evaṃ śūnyatāyā uddiṣṭaḥ prabhedaḥ sādhito bhavati /
[親]是名成立空差別義。
[基]此總結也。

[Śūnyatāpiṇḍārtha]
tatra śūnyatāyāḥ piṇḍārthaḥ / lakṣaṇato vyavasthānataś ca veditavyaḥ /
[親]此前空義,總有二種,謂相、安立。
[基]上來已別解空五義訖,今總結為二。以第一是空之相,餘四門安立。於空遮於外難等故但分二。

tatra lakṣaṇato 'bhāvalakṣaṇato bhāvalakṣaṇataś ca / 
[親]相復有二,謂無及有。
[基]相中初頌第一句云:無二有無故。是此二相也。

bhāvalakṣaṇaṃ punar bhāvābhāvavinirmuktalakṣaṇataś ca / tatvānyatvavinirmuktalakṣaṇataś ca /
[親]空性有相,離有、離無、離異、離一,以為其相。
[基]無即二取非有,雖是空非空性。今辯空性故,唯解有相。中第一頌、第二、第三句云:非有等者,即此所離也。

vyavasthānaṃ punaḥ paryāyādivyavasthānato veditavyaṃ / tatraitayā catuḥprakāradeśanayā śūnyatāyāḥ svalakṣaṇaṃ / karmalakṣaṇaṃ / saṃkleśavyavadānalakṣaṇaṃ / yuktilakṣaṇaṃ codbhāvitaṃ bhavati / vikalpatrāsakauśīdyavicikitsopaśāntaye /
[親]應知安立即異門等。
[基]上已解相,此解安立,即是異門義故差別,成立四也。

madhyāntavibhāge /akṣaṇaparicchedaḥ prathamaḥ // //(Mvbh 28)