2017年12月30日 星期六

辯中邊論頌-辯修對治品第四、辯修分位品第五、辯得果品第六Mvk_4.1-18

Pratipakṣabhāvanāvasthāphalaparicchedaścaturthaḥ 辯修對治品第四、辯修分位品第五、辯得果品第六
[親]染善相翻,稱之為對。善巧除染,立以治名。此非自生,要習方起,是故名修對治品也。

dauṣṭhulyāt tarṣahetutvād vastutvādavimohataḥ /
catussatyāvatārāya smṛtyupasthānabhāvanā // Mvk_4.1 //
 以麁重愛因  我事無迷故 為入四聖諦  修念住應知

[1.Pratipaksabhāvanā]
pratipakṣabhāvanā bodhipakṣyabhāvanā sedānīṃ vaktavyā /
[親]已辯真實。今次當辯修諸對治,即修一切菩提分法。
[基]此品有三。初結前生,後標品所明。次此中下,正明覺分。三修對治總義,下結前修義。此即初也。對治者何?即修一切菩提分法,出對治體。然對治更有眾多,此廣攝餘故但此。

[a. Catvāri smṛtyupasthānāni]
tatra tāvad ādau /
[親]此中,先應說修念住。
[基]1)此下第二,正明覺分。
2)於此品中,有十四頌。合分為二。初十二頌,別明道品。第十三、十四頌,明修覺分差別之相。
3)十二頌中合分為六。
初一頌明修念住。
次一頌明修正斷。
次四頌明修神足。
次有二頌明修根、力。以總解根力已,別有半頌,總明根力位。故不分根力以成二門。
次有二頌明修覺支。
次有二頌明修道支。
4)然則七位覺分,雖復不同。創修治道,先修念住。
5)對法第十卷說。是故,最初為正觀察真實事相,建立念住。如彼廣說。故先說此。
6)於中有二。初總簡持,生下所明。後頌曰下依舉正釋。此即初也。

dauṣṭhulyāt tarṣahetutvād vastutvād avimohataḥ /
catuḥsatyāvatārāya smṛtyupasthānabhāvanā // IV.1
[親]頌曰:以麁重愛因 我事無迷故 為入四聖諦 修念住應知
[基]上二句頌,明念住所治。下二句頌,明修念住意。

kāyena hi dauṣṭhulyaṃ prabhāvyate / tatparīkṣayā duḥkhasatyam avatarati /
[親]麁重由身而得顯了,故觀察此,入苦聖諦。
[基]1)有漏麁重由身顯之,以觀於身,知麁重故。身知麁重故,身為苦果故,觀入苦諦。
2)對法第十說:所有色身皆行苦相,麁重所顯。故觀於身,正斷麁重。

tasya sadauṣṭhulyasaṃskāralakṣaṇatvāt /
[親]身以有麁重諸行為相故。
[基]釋麁重由身故。

dauṣṭhulyaṃ hi saṃskāraduḥkhatā / tayā sarvaṃ sāsravaṃ vastv āryā duḥkhataḥ paśyantīti /
[親]以諸麁重,即行苦性。由此聖觀有漏皆苦。
[基]1)麁重者,不調柔異名。有漏色身,以有此麁重諸行而為體相,即是行苦,故觀為苦。
2)對法云:是故修觀行時治此,輕安於身生故。然麁重有唯染,有通異熟,有通無漏。如瑜伽第二唯識抄會。

tṛṣṇāhetur vedanā tatparīkṣayā samudayasatyam avatarati /
[親]諸有漏受,說為愛因。故觀察此,入集聖諦。
[基]1)對法同此,文易可知。
2)然,前解諦中,受是苦諦,何故今觀入於集諦?所望別故。
3)若望熟因,即是苦諦。若生愛義,觀入集諦,集之因故。愛是受果,觀應入苦。如此徵難,如理應思。

ātmābhiniveśavastu cittaṃ tatparīkṣayā nirodhasatyam avataraty
[親]心是我執所依、緣事,故觀察此,入滅聖諦。
[基]心是我執所依、所緣之自體事,觀知此心,我見便斷,故入滅諦。

ātmocchedabhayāpagamāt /
[親]怖我斷滅,由斯離故。
[基]1)未證滅諦,我見恒生。修道求滅,常恐我斷。今觀於心,是我執事。我見既斷,怖畏亦無。由斯入滅,離我怖也。
2)故對法說:觀離我識,當無所有懼我斷門,生涅槃怖,永遠離故。文雖返解。意與此同。

dharmaparīkṣayā sāṃkleśikavaiyavadānikadharmāsaṃmohāt / mārgasatyam avataraty ataḥ (/)
[親]觀察法故,於染淨法,遠離愚迷,入道聖諦。
[基]於染淨法,所有愚癡,觀法能離,故觀入道。然對法說:為斷所治法,為修能治法。故觀法時,能入道諦。

 ādau catuḥsatyāvatārāya smṛtyupasthānabhāvanā vyavasthāpyate /
[親]是故為入四聖諦理,最初說修四念住觀。
[基]此結前明義釋頌下二句。此中但約入諦觀說。對法,又有斷除四倒,得四離繫,合三義說。
---

parijñāte vipakṣe ca pratipakṣe ca sarvathā /
tadapāyāya vīryaṃ hi caturdhā sampravartate // Mvk_4.2 //
 已遍知障治  一切種差別 為遠離修集  勤修四正斷

[b. Catvāri samyakprahāṇāni]
tataḥ samyakprahāṇabhāvanā yasmāt /
parijñāte vipakṣe ca pratipakṣe ca sarvathā /
tadapāyāyavīryaṃ hi caturdhā saṃpravartate // IV.2
[親]已說修念住,當說修正斷。頌曰:
已遍知障治 一切種差別 為遠離修集 勤修四正斷
[基]頌中上半,結前念住。下之二句,明修正斷及修之意。

smṛtyupasthānabhāvanayā vipakṣe pratipakṣe ca sarvaprakāraṃ parijñāte
[親]前修念住,已能遍知一切障、治品類差別。
[基]釋頌上半,四諦理即能治,四種境即所治。

vipakṣāpagamāya pratipakṣopagamāya ca vīryañ caturdhā saṃpravartate /
[親]今為遠離所治障法,及為修集能對治道,於四正斷精勤修習。
[基]此中六句,此為初二句釋頌。第三句中,為遠離三字。次二句釋頌為修集三字。然一為字貫雜,次二修句釋第四句頌。

utpannānāṃ pāpakānām akuśalānāṃ dharmāṇāṃ prahāṇāyeti vistaraḥ /(Mvbh 51)
[親]如說已生惡不善法,為令斷故,乃至廣說。
[基]1)此指經說顯四正斷。如契經說:已生惡不善法為令斷故。此舉一正斷。
2)乃至廣說者,謂生欲、策、勵、發起正勤,策心、持心。乃至餘三正斷作此說。如顯揚第二對法等說。
3)然菩薩藏經亦有此說,法蘊足說與此不同,不可為證。
---

karmaṇyatā sthitestatra sarvārthānāṃ samṛddhaye /
pañcadoṣaprahāṇāṣṭasaṃskārāsevanānvayā // Mvk_4.3 //
 依住堪能性  為一切事成 滅除五過失  勤修八斷行

[c. Catvāra ṛddhipādāḥ]
karmaṇyatā sthites tatra sarvārthānāṃ samṛddhaye /
pañcadoṣaprahāṇāṣṭasaṃskārāsevanānvayā // IV.3
[親]已說修正斷,當說修神足。頌曰:
依住堪能性 為一切事成 滅除五過失 勤修八斷行
[基]1)明四神足,合有四頌。
第一頌出此體用。
第二頌明用所治。
第三、四頌明用能治。
2)此即初也。於此頌中,上二句說修神足自性及修之意,下二句明神足用。

tasyāṃ tadapāyāyavīryabhāvanāyāṃ cittasthiteḥ (/)
[親]依前所修離集精進,心便安住,有所堪能。
[基]1)依前正斷中,遠離二惡,修集二善,精進故者。解頌中依字。
2)心便安住,解住字。
3)有所堪能者,心之用也。
4)初解堪能字。論下自明。此即解頌第一句也。

karmaṇyatā catvāra ṛddhipādāḥ sarvārthasamṛddhihetutvāt
[親]為勝事成修四神足,是諸所欲勝事因故。
[基]釋第二句頌。為勝神通等事成故,修此神足。勝事,即一切事。以是勝事,所依因故。勝事解神,勝因解足。前加行時,所求勝事。勝事之因,即此神足。

sthitir atra cittasthitiḥ samādhir veditavyaḥ / ataḥ samyakprahāṇānantaram ṛddhipādāḥ /
[親]住謂心住,此即等持故。次正斷說四神足。
[基]此廣住體,即是於定,既能離惡,集諸善已。次說神足,而安住心。

sā punaḥ karmaṇyatā pañcadoṣaprahāṇāyāṣṭaprahāṇasaṃskārabhāvanānvayā veditavyā /
[親]此堪能性,謂能滅除五種過失,修八斷行。
基]此廣堪能性體。
---

kausīdyamavavādasya sammoṣo laya uddhavaḥ /
asaṃskāro 'tha saṃskāraḥ pañca doṣā ime matāḥ // Mvk_4.4 //
 懈怠忘聖言  及惛沈掉舉 不作行作行  是五失應知

[Paṃca dosāḥ]
katame pañca doṣā ity āha /
kausīdyam avavādasya saṃmoṣo laya uddhataḥ /
asaṃskāro 'tha saṃskāraḥ pañca doṣā ime matāḥ // IV.4
[親]何者名為五種過失?頌曰:
懈怠忘聖言 及惛沈掉舉 不作行作行 是五失應知
[基]1)上三句出五失體,第四句結失勸知。
2)然第一句長行不釋,懈怠可知。
3)妄聖言者,舊論言妄尊教,即和上、闍梨教誡、教授。然今聖言者,如聖言量,稱理可信,故名聖言。縱非尊師,言可信用,即名聖言。餘長行自釋。

tatra layauddhatyam eko doṣaḥ kriyate /
[親]應知此中,惛沈、掉舉合為一失。
[基]能治一故,所以合之。

anabhisaṃskāro layauddhatyapraśamanakāle doṣaḥ / abhisaṃskāraḥ praśāntau [/]
[親]若為除滅惛沈、掉舉,不作加行。或已滅除惛沈、掉舉,復作加行,俱為過失。
[基]此釋頌第三句。為除惛掉,須作加行,勤求斷之。不作加行,故成過失。既已斷竟,應任其心,平等流注,住無功用。復作加行,諠動其心。故不作、作,二俱有失。
---

āśrayo 'thāśritastasya nimittaṃ phalameva ca /
ālambane 'sammoṣo layauddhatyānubuddhyanā // Mvk_4.5 //
tadapāyābhisaṃskāraḥ śāntau praśaṭhavāhitā /
 為斷除懈怠  修欲勤信安 即所依能依  及所因能果
 為除餘四失  修念智思捨 記言覺沈掉  伏行滅等流

[Aṣṭa prahāṇasaṃskārāḥ]
eṣāṃ prahāṇāya katham aṣṭau prahāṇasaṃskārā vyavasthāpyante / catvāraḥ kausīdyaprahāṇāya cchandavyāyāmaśraddhāprasrabdhayas te punar yathākramaṃ veditavyāḥ /
[親]為除此五,修八斷行。云何安立彼行相耶?
[基]問生能治。

āśrayo 'thāśritas tasya nimittaṃ phalam eva ca /
[親]頌曰:
為斷除懈怠 修欲勤信安 即所依能依 及所因能果
為除餘四失 修念智思捨 記言覺沈掉 伏行滅等流
[基]1)第一頌舉一失四能治。第二頌舉四失四能治。
2)第一頌中,第一句述所治。第二句出能治。第三四句,各出二種能治之義,合治一失之所由也。所依一,能依二,所因三,能果四。
3)第二頌中,第一句所治。第二句述能治。第三四句,各出二種能治之義。別治所由。記言一。覺沈掉二。伏行三。滅等流四。長行自知。

[親]為滅懈怠,修四斷行。一、欲,二、正勤,三、信,四、輕安。如次應知,即所依等。
[基]正解初頌上二句文,兼以下半頌四能治。

āśrayaś chando vyāyāmasya / āśrito vyāyāmas
[親]所依謂欲,勤所依故。能依謂勤,依欲起故。
[基]解初頌第三句。對法論說:欲為勤依,由欲求故。為得此義,發勤精進。

tasyāśrayasya cchandasya nimittaṃ śraddhā saṃpratyaye (/) saty abhilāṣāt
[親]所因謂信,是所依。欲生起近因。若信受彼,便希望故。
[基]以信三寶,即起希望。故信是欲生起近因。對法論說:如是欲求,不離信受,有體等故。

tasyāśritasya vyāyāmasya phalaṃ prasrabdhir ārabdhavīryasya samādhiviśeṣādhigamāc (Mvbh 52)
[親]能果謂安,是能依。勤近所生果。勤精進者,得勝定故。
[基]由勤得定,定起安立。能依精進所生果,故名為能果,非能即果。以上合釋第一頌第四句。對法論別開安,為攝受益身心故,約安功能以辯能治。

cheṣāś catvāraḥ prahāṇasaṃskārāḥ smṛtisaṃprajanyacetanopekṣāś caturṇāṃ doṣāṇāṃ yathāsaṃkhyaṃ pratipakṣās te punaḥ smṛtyādayo veditavyā yathākramaṃ /
[親]為欲對治後四過失,如數修餘四種斷行。一、念,二、正知,三、思,四、捨。如次應知。即記言等。
[基]此中初二句解第二頌第一句。餘解第二句正解。復上來兼屬下半,即記言等。

ālambane 'saṃmoṣo layauddhatyānubuddhyanā /
tadapāyābhisaṃskāraḥ śāntau praśaṭhavāhitā // IV.5
smṛtir ālambane 'saṃpramoṣaḥ saṃprajanyaṃ smṛtyasaṃpramoṣe sati layauddhatyānubodhaḥ /
[親]記言謂念,能不忘境,記聖言故。覺沈掉者,謂即正知。由念記言,便能隨覺惛沈、掉舉二過失故。
[基]解第二頌第三句二能治用。隨起沈掉,即能隨覺,故言隨覺。

anubudhya tadapagamāyābhisaṃskāraś cetanā /
[親]伏行謂思,由能隨覺沈掉失已,為欲伏除,發起加行。
[基]沈掉失已等是結前。為欲伏除,發起加行,正解伏行。此加行道未能正斷,故言伏除。

tasya layauddhatyasyopaśāntau satyāṃ praśaṭhavāhitā cittasyopekṣā /
[親]滅等流者,謂彼沈掉既斷滅已,心便住捨平等而流。
[基]1)既斷滅已,等結上伏行,正解滅字。
2)心便住捨平等而流,正解等流。對法第一:解捨中說,最初心平等。次心正直。次心無功。此當彼第三任運,而平等流。初後相似,故名平等,念念隨緣,故稱流也。故除滅已,作加行失。亦總解頌第四句二能治也。
3)此中言滅,若伏、若斷,皆言斷滅。非此位中,已能斷障。然對法束為四。與此不同,據義別故。
---

ropite mokṣabhāgīye cchandayogādhipatyataḥ // Mvk_4.6 //
已種順解脫  復修五增上
ālambane 'sammoṣāvisāravicayasya ca /
謂欲行不忘  不散亂思擇

[d. Pañcendriyāṇi]
ṛddhipādānām anantaraṃ pañcendriyāṇi śraddhādīni teṣāṃ kathaṃ vyavasthānaṃ /
[親]已說修神足,當說修五根。所修五根云何安立?
[基]此下第四,明修根、力。於中有二頌。第一頌明修五根。次半修。次半總明根力位。次將解於根故為結問。

ropite mokṣabhāgīye cchandayogādhipatyataḥ /
ālambane 'saṃmoṣāvisāravicayasya ca // IV.6
[親]頌曰:已種順解脫 復修五增上 謂欲行不忘 不散亂思擇
[基]第一句結上神足。下三句正明修根。第二句增上釋根義,通五根皆言增上。

ādhipatyata iti vartate / ṛddhipādaiḥ karmaṇyacittasyāropite mokṣabhāgīye kuśalamūle
[親]由四神足,心有堪能,順解脫分善根滿已。
[基]1)釋初句頌。由者第三囀聲,謂由神足,能滅五失。修八斷行,心有堪能。此位即是順解脫分善根滿心而修習之故言滿已。
2)問:此四神足既言解脫分滿心,修習念住、正斷,於四十心何位修習?答:此總在彼滿心修習,然有前後。又解:雖無正文,以義准者。
3)問:如說有部五停總、別,是順決擇方便之心即彼分攝。今此既言四種神足順解脫分滿心修習解脫分收,故知念處更在前位,非順決擇分之方便也。
4)然,此品未通。約下菩薩及與二乘並修道品。此文不障二乘。神足在解脫分,故知念住。設薩婆多非決擇,故於此義應設劬勞。

[親]復,應修習五種增上。
[基]釋第二句頌。言增上者,近生五力,至生上道果。

cchandādhipatyataḥ prayogādhipatyataḥ / ālambanāsaṃpramoṣādhipatyataḥ / avisārādhipatyataḥ / pravicayādhipatyataś ca / yathākramaṃ pañca śraddhādīnīndriyāṇi veditavyāni /
[親]一、欲增上。二、加行增上。三、不忘境增上。四、不散亂增上。五、思擇增上。此五如次第即信等五根。已說修五根。
[基]信、進、念、定、慧,如次應知。精進根名加行者,策發勝故,定加行故。餘易可知。
---

vipakṣasya hi saṃlekhāt pūrvasya phalam uttaram // Mvk_4.7 //
dvau dvau nirvedhabhāgīyāvindriyāṇi balāni ca /
即損障名力  因果立次第 順決擇二二  在五根五力

[e. Pañca balāni]
tāny eva śraddhādīni balavanti balānīty ucyante / teṣāṃ punar balavatvaṃ
[親]當說修五力,何者五力?次第云何?
[基]第二明力也。上二句結前。下三句生後。為二問。何者五力?問體性。次第云何?問前後。

vipakṣasya hi saṃlekhad /(Mvbh 53)
[親]頌曰:即損障名力 因果立次第
[基]第一句答體性,以即五根能損障故,說之為力。第二句答次第,以依因果立次第故。

yadā tāny aśraddhādibhir
[親]即前所說信等五根,有勝勢用,復說為力。
[基]釋頌初句中,即名力三字,體無別故。

vipakṣair na vyavakīryante /
[親]謂能伏滅不信障等,亦不為彼所陵雜故。
[基]1)釋初句頌中損障二字,由不信等是此所治故。此信等能伏滅之,不是無漏,非能斷滅。
2)此信等力非但能伏不信等障,亦不為彼不信障等之所陵者,蔑義。抑伏信等令不得起,說之為陵。
3)雜者間義。雖起信等,彼不信等間信等生,說之為雜。
4)今此竝無,故說為力。根位不然,但名根也。此即根、力,前立所由。此上總解頌第一句答第一問。

kasmāc chraddhādīnāṃ pūrvottaranirdeśaḥ / yasmāt pūrvasya phalam uttaraṃ /
[親]此五次第,依因果立。以依前因,引後果故。
[基]總釋第二句。總答第二問。

śraddadhāno hi hetuphalaṃ vīryam ārabhate / ārabdhavīryasya smṛtir upatiṣṭhate / upasthitasmṛteś cittaṃ samādhīyate / samāhitacitto yathābhūtaṃ prajānāti /
[親]謂若決定信有因果,為得此果,發勤精進。勤精進已,便住正念。住正念已,心則得定。心得定已,能如實知。既如實知,無事不辦。故此次第,依因果立。
[基]1)此別解第二句,別答第二問。
2)頌中因果言,非是所信因果,故立次第。然相生中,前因後果,立次第也。
3)所信之中,言因果者。對法論說:四諦染淨之因果也。配信等五,如次可知。
4)無事不辦者,得真無漏也。

avaropitamokṣabhāgīyasyendriyāṇy uktāny
[親]如前所說,順解脫分既圓滿已,復修五根。
[基]第三將解根力修位,先為問起。於中牒前,後方為問。此牒前也。謂將解根結,修四神足。方修根也文。

atha nirvedhabhāgīyāni kim indriyāvasthāyāṃ veditavyāny āhosvid balāvasthāyāṃ /
[親]何位修習順決擇分?為五根位?五力位耶?
[基]雖於解脫分等辯修念住等,然今此問,約根及力,辯修決擇。總別相依以總為主。約解脫辯念住等,假實別說以實為言。根力是實,決擇是假。故約根、力,辯決擇修。

dvau dvau nirvedhabhāgīyāv indriyāṇi balāni ca // IV.7
[親]頌曰:順決擇二二 在五根五力
[基]順決擇分總有四種。前二後二,兩段別明,故言二、二。餘文可解。

uṣmagataṃ mūrdhānaś cendriyāṇi / kṣāntayo laukikāś cāgradharmā balāni /
[親]順決擇分中,暖、頂二種,在五根位。忍、世第一法,在五力位。
[基]順決擇分者,解頌初三字。煗頂二種者,解頌中第一二字。在五根位,解在五根字。忍世第一法,解第二二字。在五力位,解在五力字。然頌中順決擇是總,餘是別。然一在字,貫通根、力。
---

āśrayāṅgaṃ svabhāvāṅgaṃ niryāṇāṅgaṃ tṛtīyakam // Mvk_4.8 //
caturthamanuśaṃsāṅgaṃ niḥkleśāṅgaṃ tridhā matam /
 覺支略有五  謂所依自性 出離并利益  及三無染支

[f. Sapta bodhyaṅgāni]
balānantaraṃ bodhyaṅgāni teṣāṃ kathaṃ vyavasthānaṃ /
[親]已說修五力,當說修覺支。所修覺支云何安立?
[基]第五大段,將解覺支,故結徵起問。安立者,自性行相總為問也。

āśrayāṅgaṃ svabhāvāṅgaṃ niryāṇāṅgaṃ tṛtīyakaṃ /
caturtham anuśaṃsāṅgan niḥkleśāṅgaṃ tridhā mataṃ // IV.8
[親]頌曰:覺支略有五 謂所依自性 出離并利益 及三無染支
[基]答中有二頌。初頌束七為五,出自性行相。後頌解安等三合為無染。此初頌中,第一句總據束五,下三句別出五支。

darśanamārge bodhāv aṅgāni bodhyaṅgāni /
[親]此支助覺,故名覺支。由此覺支位,在見道。
[基]釋頌中,覺支二字。覺者擇義,即無漏慧。除自餘六,助此念覺,故名覺支。支者分義。此念自性,引助後念等流覺支,故亦名覺支。或此念覺現助於種。種後助現,故名覺支。由此覺位,在見道初,得無漏,立覺名故。然舊中邊文並同此,諸法師等皆不能知。

[親]廣有七種,略為五支。
[基]解頌中略為五字,以廣有七,故頌言略。

tatra bodher āśrayāṅgaṃ smṛtiḥ / svabhāvāṅgaṃ dharmavicayaḥ /
[親]一、覺所依支,謂念。二、覺自性支,謂擇法。
[基]五力位,念力繫心,令諸善法不妄失故。今無漏位,擇法得生故。此擇法相應之念亦名為支,是所依故。念及擇法。即解頌中第二句也。

niryāṇāṅgaṃ vīryaṃ / anuśansāṅgaṃ prītiḥ /
[親]三、覺出離支,謂精進。四、覺利益支,謂喜。
[基]對法論說:由精進力,能到所到,令覺出離,名出離支。由喜勢力,身得調適,故名利益。若未得喜,身恒剛強故,能喜覺為利益。又此解頌中第三句也。

asaṃkleśāṅgaṃ tridhā prasrabdhisamādhyupekṣāḥ /
[親]五、覺無染支,此復三種,謂安、定、捨。
[基]此總解彼第四句頌。
---

nidānenāśrayeṇeha svabhāvena ca deśitam // Mvk_4.9 //
 由因緣所依  自性義差別 故輕安定捨  說為無染支

kim arthaṃ punar asaṃkleśāṅgaṃ tridhā deśitaṃ (Mvbh 54)
[親]何故復說無染為三?
[基]為解三支,故為問起。餘四各隨自性功力,各各別說。何故此三合名無染安立?舊論說名位別。

nidānenāśrayeṇeha svabhāvena ca deśitaṃ /
[親]頌曰:由因緣所依 自性義差別 故輕安定捨 說為無染支
[基]上二句出所由,下二句結合立。

asaṃkleśasya nidānaṃ prasrabdhir dauṣṭhulyahetutvāt saṃkleśasya /
[親]輕安即是無染因緣。麁重為因生諸雜染,輕安是彼近對治故。
[基]對法但言:由安能治身麁重過故,安是彼無染因緣。更無別解。今此中解言:因緣者,非實因緣。俱有諸法現行相望,非因緣故。以彼麁重,即諸種子。與三雜染,正為因緣。輕安望彼,是近對治。此是調柔,彼硬澁故。由此輕安治因緣故,輕安亦名無染因緣。

tasyāś ca tatpratipakṣatvād āśrayaḥ samādhiḥ / svabhāvaupekṣā [/]
[親]所依謂定,自性即捨故。
[基]1)對法論說:由依止定,方得轉依故。定名作無染所依,捨自性支之所依故。
2)自性即捨者。對法論說:能永治貪、憂二法,故名自性。貪、憂若有,欣舉行生,未能寂靜。故捨治彼,名無染自性。准總對治擇法之能。別除貪、憂,是捨之力。貪、憂名染,無染翻此。故捨正是無染自性。

[親]此無染義別有三。
[基]此別結前問於無染三支所以。
---

paricchedo 'tha samprāptiḥ parasambhāvanā tridhā /
vipakṣapratipakṣaśca mārgasyāṅgaṃ tadaṣṭadhā // Mvk_4.10 //
 分別及誨示  令他信有三 對治障亦三  故道支成八

[g. Aṣṭa mārgāṅgāni]
bodhyaṅgānantaraṃ mārgāṅgāni teṣāṃ kathaṃ vyavasthānaṃ /
[親]說修覺支已,當說修道支。所修道支云何安立?
[基]第六將解修道支故。初結問,同覺支也。

paricchedo 'tha saṃprāptiḥ parasaṃbhāvanā tridhā [//] IV.9
vipakṣapratipakṣaś ca mārgasyāṅgaṃ tad aṣṭadhā /
[親]頌曰:分別及誨示 令他信有三 對治障亦三 故道支成八
[基]解道支中亦有二頌。初頌總舉道支合有八種。後頌解令他信等各三所由。此中上三句,約用而論,束八為四。第四句約體為論,結歸於八。

[親]於修道位,建立道支。故此道支,廣八、略四。
[基]解第四句頌,辯所在位,廣略多少。智通無擁,立以道名。總別不同,受以支稱,既非初證,不立覺名。初地、初果皆修道攝,並有此支。

bhāvanāmārge 'sya paricchedāṅgaṃ samyagdṛṣṭir laukikī lokottarapṛṣṭhalabdhā yayā svādhigamaṃ paricchinatti /
[親]一、分別支,謂正見。此雖是世間,而出世後得。由能分別,見道位中,自所證故。
[基]此即擇法,後得智收,出世根本智後得故。以能分別於前所證,作四諦十六心故,名為分別。然此修道應勘瑜伽五十五卷相見道文。

parasaṃprāpaṇāṅgaṃ samyaksaṃkalpaḥ samyagvāk ca / sasamutthānayā vācā tatprāpaṇāt /
[親]二、誨示他支,謂正思惟、正語一分等起,發言誨示他故。
[基]1)此正思惟為因等起,正語是正發言誨他。故思惟全,正語少分,名誨示他。少分即是,令他信攝。
2)對法等但說正思惟為誨等,不取正語。約全說故,約因說故。
3)對法論說。如其所證方便,安立發語言故。此上總解第一句頌。

parasaṃbhāvanāṅgaṃ tridhā samyagvākkarmāntājīvās tair hi yathākramaṃ /
[親]三、令他信支。此有三種,謂正語、正業、正命。

[親]四、對治障支。亦有三種,謂正精進、正念、正定。
[基]解頌第二及第三句。如次應知,即總解也。

[親]由此道支略四廣八。
[基]解第四句頌中,由字三轉解頌第五轉由字。
---

dṛṣṭau śīle 'tha saṃlekhe paravijñaptir iṣyate /
kleśopakleśavaibhutvavipakṣapratipakṣatā // Mvk_4.11 //
 表見戒遠離  令他深信受 對治本隨惑  及自在障故

[親]何緣後二各分為三?
[基]問第二第三句頌,即第二段也。

dṛṣṭau śīle 'tha saṃlekhe paravijñaptir iṣyate // IV.10
[親]頌曰:表見戒遠離 令他深信受 對治本隨惑 及自在障故
[基]上二句解令信三,下二句解治障三。

[親]正語等三,如次表已。見、戒遠離,令他信受。
[基]總解第二句頌,如次可知。

tasya samyagvācā kathāsāṃkathyaviniścayena prajñāyāṃ saṃbhāvanā bhavati /
[親]謂由正語,論議、決擇,令他信知,已有勝慧。
[基]對法說:由正語故,隨自所證,善能問答,論議、決擇。

samyakkarmāntena śīle 'kṛtyākaraṇāt
[親]由正業故,不作邪業,令他信知,已有淨戒。
[基]由正業故,往來進止,正行具足,不作五邪業等。如婆沙抄。

samyagājīvena saṃlekhe dharmeṇa mātrayā ca cīvarādyanveṣaṇāt /
[親]由正命故,應量應時,如法乞求衣鉢等物,令他信,已有勝遠離。
[基]由正命故,如法乞求佛所聽許衣鉢資具。今言:應量者,稱須乞求,不多求乞,而積貯也。應時者,隨時所積,不求非時物。故即四事也。飲食等是。信已有勝遠離者,住正命中,行少欲知足,故名遠離。

vipakṣapratipakṣāṅgaṃ tridhaiva samyagvyāyamasmṛtisamādhayaḥ / eṣāṃ hi yathākramaṃ /
kleśopakleśavaibhutvavipakṣapratipakṣatā /
[親]正精進等三,如次對治本隨二煩惱及自在障。
[基]總解第三、四句頌,如後可知。

trividho hi vipakṣaḥ kleśo bhāvanāheyaḥ / upakleśo layauddhatyaṃ (Mvbh 55) vibhutvavipakṣaś ca vaiśeṣikaguṇābhinirhāravibandhaḥ
[親]此所對治略有三種。一根本煩惱,謂修所斷。二、隨煩惱,謂惛沈、掉舉。三、自在障。謂障所引勝品功德。
[基]1)先解所治,後解能治。
2)第一,即一切修道煩惱,謂十大法。
3)第二,即一切修道惑,此中但約行相障念勝者偏說。對法論說:念能治沈掉等。既有等言,明通一切。
4)第三即定障,謂受。如唯識等說。

tatra prathamasya samyagvyāyāmaḥ pratipakṣas tena mārgabhāvanāt /
[親]此中,正精進別能對治,初為對治彼,勤修道故。
[基]對法論說:由精進故,治一切障勤,非能治由之治故。

samyaksmṛtiḥ śamathādinimitteṣu sūpasthitasmṛteḥ layauddhatyābhāvāt /
[親]正念別能對治。第二、繫念,安住止等相中,遠離惛沈及掉舉故。
[基]由正念故,不妄止等相,永不容受沈掉等隨煩惱故。此非能治不妄止等相故,止等能治說念功能,與覺支念不相違也,彼非能治故。

tṛtīyasya samyaksamādhiḥ dhyānasanniśrayeṇābhijñādiguṇābhinirhārāt /
[親]正定別能對治。第三、依勝靜慮,速能引發諸神通等勝功德故。
[基]正定故,能淨功德障,謂能引發神通等故。定非能治,近相應故。由此得轉依故,說之能治故。覺支中,名為所依。然此道支,體性廢立。正思惟等,假、實、有漏、無漏。與禪相攝等。竝如別抄。
---

anukūlā viparyastā sānubandhā viparyayā /
aviparyastaviparyāsānanubandha ca bhāvanā // Mvk_4.12 //
 有倒順無倒  無倒有倒隨 無倒無倒隨  是修治差別
ālambanamanaskāraprāptitastad viśiṣṭatā /
 菩薩所修習  由所緣作意 證得殊勝故  與二乘差別

[h. Pratipakṣabhāvanāprabheda]
saiṣā pratipakṣabhāvanā samāsena trividhā veditavyā /
[親]修治差別云何應知?
[基]自下第二大段,修覺分差別之相有二頌。初頌明,一凡、二聖,修治不同。後頌明,一乘、二乘,修治各異。此即問初。

anukūlā viparyastā sānubandhā viparyayā // IV.11
aviparyastaviparyāsānānubandhā ca bhāvanā /
[親]頌曰:有倒順無倒 無倒有倒隨 無倒無倒隨 是修治差別
[基]上三句如次,有凡夫及二聖別。第四句結頌所明。

[親]此修對治略有三種。
[基]此解第四句頌。此修解是修如名,對治解治。略有三種解差別也。

viparyastāpi aviparyāsānukūlā
[親]一、有顛倒,順無顛倒。
[基]解初句頌。此言顛倒,煩惱通名。凡夫皆具,名有顛倒。然所修治,性是有漏,名有顛倒。能生無漏,名順無倒。或約所依,名有顛倒。約治而論,名順無倒。

aviparyastā viparyāsānubandhā
[親]二、無顛倒,有顛倒隨。
[基]有學修治,體是無漏,名無顛倒。然所依身猶有煩惱,名有倒隨。隨者逐也,為倒逐故。隨所修治,亦有有漏。非此所說。約總說故。

aviparyastā viparyāsaniranubandhā ca
[親]三、無顛倒,無顛倒隨。
[基]無學修治,性皆無漏,名無顛倒。其所依身,漏已斷盡,名無倒隨。

yathākramaṃ pṛthagjanaśaikṣāśaikṣāvasthāsu /
[親]如是三種修治差別,如次在異生、有學、無學位。
[基]已如前說。然通三乘,有學、無學,理無遮故。

bodhisatvānān tv
[親]菩薩二乘所修對治有差別相云何應知?
[基]自下第二,明一乘二乘,修治各異。此為問起。

ālambanamanaskāraprāptitas tadviśiṣṭatā // IV.12
[親]頌曰:菩薩所修習 由所緣作意 證得殊勝故 與二乘差別

śrāvakapratyekabuddhānāṃ hi svāsantānikāḥ kāyādayaḥ ālambanam / bodhisatvānāṃ svaparasāntānikāḥ
[親]聲聞獨覺,以自相續身等為境,而修對治。菩薩通以自他相續身等為境,而修對治。
[基]且如念住。二乘但緣自身、自受、自心、法等,而修對治。菩薩亦緣他身受,乃至廣說,而修對治。所緣寬狹,與二乘別。此舉於身,等一切對治所緣之境,故置等言。

śrāvakapratyekabuddhā anityādibhir ākāraiḥ kāyādīn manasikurvanti / bodhisatvās tv anupalambhayogena /
[親]聲聞獨覺於身等境,以無常等行相思惟,而修對治。若諸菩薩於身等境,以無所得行相思惟,而修對治。
[基]二乘緣諦理故,以無常等智有所得行相思惟。菩薩緣真如故,以無所得智行相思惟,而修對治。作意空有既殊,故與二乘差別。

śrāvakapratyekabuddhāḥ smṛtyupasthānādīni bhāvayanti yāvad eva kāyādīnāṃ visaṃyogāya / bodhisatvā na visaṃyogāya / nāvisaṃyogāya / yāvad evāpratiṣṭhitanirvāṇāya /
[親]聲聞獨覺修念住等,但為身等,速得離繫。若諸菩薩修念住等,不為身等速得離繫,但為證得無住涅槃。
[基]二乘厭生死,欣求離繫,得於涅槃,但為自利。菩薩大悲不厭生死故,不為身離繫。不厭涅槃故,不為不離繫。證得既殊勝,故與二乘別。

[親]菩薩與二乘所修對治,由此三緣故而有差別。
[基]釋頌中第一句,菩薩字及第四句也。

[Pratipakṣabhāvanāpiṇḍārtha]
tatra pratipakṣabhāvanāyāḥ piṇḍārthaḥ /
[親]修對治總義者。
[基]自下第三大文,總結修義。將欲解釋,先標名義。然此一段舊論此品所無,至下當悉。

vyutpattibhāvanā nirlekhabhāvanā parikarmabhāvanā / uttarasamārambhabhāvanā / śliṣṭabhāvanā darśanamārgaśleṣāt / praviṣṭabhāvanā utkṛṣṭabhāvanā
[親]謂開覺修、損減修、瑩飾修、發上修、隣近修,謂隣近見道故,證入修、增勝修。
[基]1)創開覺慧,而即初雖,謂四念住。
2)損滅惡法,令善法增,即四正斷,為得勝德。
3)磨瑩修飾已所生善,令得增明,即四神足。
4)有增上用,能發上者,即是五根。發後勝品,皆名上故。
5)聖道相隣,近生聖道,謂即五力。
6)初證無漏,入聖等流,即七覺分。
7)既入聖已,功德增勝,即八道支。隨別功能,立此名號。此上總結第一段文。自下總第二段也。然有別。

ādibhāvanā madhyabhāvanā paryavasānabhāvanā /
[親]初位修、中位修、後位修。
[基]結第二段。凡聖修別,三依可知。凡夫、有學、無學殊故。

sottarā bhāvanā niruttarā ca bhāvanā yālambanamanaskāraprāptiviśiṣṭā //
[親]有上修、無上修,謂所緣作意,至得殊勝。
[基]結第三段。三乘修別,謂於所緣作意,證得三殊勝中。若二乘修,名為有上。若菩薩修證,名無上。
----

辯修分位品第五
[基]修行所在稱位,位別不同名分。即是前所修所在分位,依位方修應位,後依修成位,位不修前故。於修後明其位也。前品之末,約凡聖三乘,此治差別。不約位說,故須重品。

hetvavasthāvatārākhyā prayogaphalasaṃjñitā // Mvk_4.13 //
kāryākāryaviśiṣṭā ca uttarānuttarā ca sā /
adhimuktau praveśe ca niryāṇe vyākṛtāvapi // Mvk_4.14 //
 所說修對治  分位有十八 謂因入行果  作無作殊勝
kathikatve 'bhiṣeke ca samprāptāvanuśaṃsane /
kṛtyānuṣṭhāna uddiṣṭā
 上無上解行  入出離記說 灌頂及證得  勝利成所作
 應知法界中  略有三分位

uktā pratipakṣabhāvanā /(Mvbh 56)
[2. Tatrāvasthā]
tatrāvasthā katamā /
[親]已說修對治,修分位云何:
[基]此品之中大文三段。初結前生後,以發論端。次依問正解,廣中宗意。後釋義既終,略為總結。此即初也。

hetvavasthāvatārākhyā prayogaphalasaṃjñitā /
kāryākāryaviśiṣṭā ca / uttarānuttarā ca sā // IV.13
adhimuktau praveśe ca niryāṇe vyākṛtāv api /
kathikatve 'bhiṣeke ca saṃprāptāv anuśansane // IV.14
kṛtyānuṣṭhā uddiṣṭā /
[親]頌曰:
所說修對治 分位有十八 謂因入行果 作無作殊勝
上無上解行 入出離記說 灌頂及證得 勝利成所作
[基]自下第二,依徵正解。合有四頌。初三辯法,第四辯人。初三頌中,初之二頌,明有為治法勝劣位別。第三一頌,略明此有為治法,於法界中,辯其差別。此即初也。於中上二句,標名顯數。下六句依數別彰。

[親]如前所說修諸對治,差別分位有十八種。
[基]總釋文之大綱。別解頌初二句,然此分位更無別體,即前對治,前後差別各分位故。

tatra hetvavasthā yā gotrasthasya pudgalasyāvatārāvasthā utpāditabodhicittasya
[親]一、因位,謂住種性補特伽羅。二、入位,謂已發心。
[基]初即性種姓,即對治種子未起現行。第二位已去,名習種姓,得彼彼說。

prayogāvasthā cittotpādād ūrdham aprāpte phale /
[親]三、加行位,謂發心已,未得果證。
[基]即發心已去,未必是加行道。即資糧道,亦此攝故。除見道中,解脫道位,彼是果故。

phalāvasthā prāpte /
[親]四、果位,謂已得果。
[基]即第十六見道等是。

sakaraṇīyāvasthā śaikṣasya / akaraṇīyāvasthā aśaikṣasya /
[親]五、有所作位,謂住有學。六、無所作位,謂住無學。
[基]此文易知。然有學位,有處唯說見道已去。如瑜伽五十七二十二根中。善法欲已去。今此取寬者M於理無遮。體雖與前無別,所望異故,無有失也。

viśeṣāvasthābhijñādiguṇaviśeṣasamanvāgatasya /
[親]七、殊勝位,謂已成就諸神通等殊勝功德。
[基]前無有無學,但是總說。今此殊勝約別為論異,非身證俱解脫等。

uttarāvasthā śrāvakādibhyo bhūmipraviṣṭasya bodhisatvasya /
[親]八、有上位。謂超聲聞等已入菩薩地。

anuttarāvasthā buddhasya tata ūrdham avasthābhāvād
[親]九、無上位,謂已成佛。從此以上,無勝位故。
[基]若直往人,即在十地,入菩薩地故。或此及迂會人,十信位,皆是此位,名勝聲聞。然勘於此。前諸位中,即似唯說二乘人者,以此言超聲聞等故。然理不簡,無上可知。

adhimuktyavasthā bodhisatvānāṃ sarvasyām adhimukticaryābhūmau / praveśāvasthā prathamāyāṃ bhūmau niryāṇāvasthā taduttarāsu ṣaṭsu bhūmiṣu /
[親]十、勝解行位,謂勝解行地一切菩薩。十一、證入位,謂極喜地。十二、出離位,謂次六地。
[基]前來通說三乘諸位,自下別說唯菩薩位,即十三位七種地也。如攝大乘瑜伽等說。文易可知,據勝能說,不可為難地地別立。

vyākaraṇāvasthā aṣṭamyāṃ bhūmau
[親]十三、受記位,謂第八地。
[基]受記有種。

kathikatvāvasthā navamyām abhiṣekāvasthā daśamyāṃ /
[親]十四、辯說位,謂第九地。十五、灌頂位,謂第十地。
[基]第九地得四辯,第十地將紹佛位故。以上辯因,自下辯果。

prāptyavasthā buddhānān dharmakāyaḥ / anuśansāvasthā sāṃbhogikaḥ kāyaḥ / kṛtyānuṣṭhānāvasthā nirmāṇakāyaḥ /
[親]十六、證得位,謂佛法身。十七、勝利位,謂受用身。十八、成所作位,謂變化身。
[基]即是三身隨勝立號。報身望菩薩,故名於勝利。利於勝人,利以□身為利人名勝利。化身滿因所願,名成所作。即成所作智。此即第一廣明有為治法位訖。然勤位盡,不過三種。故下為之,此據別勝義不可廢立。
---

dharmādhātau tridhā punaḥ // Mvk_4.15 //
aśuddhāśuddhaśuddhā ca viśuddhā ca yathārthataḥ /
pudgalānāṃ vyavasthānaṃ yathāyogamato matam // Mvk_4.16 //
 不淨淨不淨  清淨隨所應
 依前諸位中  所有差別相 隨所應建立  諸補特伽羅

sarvāpy eṣā bahuvidhāvasthābhisamasya veditavyā /
[親]此諸分位差別雖多應知,略說但有三種。其三者何?
[基]結生下文。

dharmadhātau tridhā punaḥ /
aśuddhāśuddhaśuddhā ca viśuddhā ca yathārhataḥ // IV.15
[親]頌曰:應知法界中 略有三分位 不淨淨不淨 清淨隨所應
[基]上二句顯前有為治法於真法界辯別,舉數標宗。下二句列名攝廣。

[親]於真法界位略有三,隨其所應,攝前諸位。
[基]解初二句、第四句頌末後三字。由真法界,成有為治。故約法界,辯治分位。

tatrāśuddhāvasthā hetvavasthām upādāya yāvat prayogād
[親]一、不淨位,謂從因位,乃至加行。
[基]此攝三位,謂因入加行,以有漏故,名不淨位。

aśuddhaśuddhāvasthā (Mvbh 57) śaikṣāṇāṃ /
[親]二、淨不淨位,謂有學位。
[基]若約名攝,唯攝第五。若約體攝,即第四、第五、第八、第十、第十一、十二、十三、十四、十五位全。第七位少分有學,亦得神通等故,以體准前。有學位體名取異生,與不淨位體相雜故。此等諸通無漏有煩惱,故名淨不淨。

viśuddhāvasthā aśaikṣāṇāṃ /
[親]三、清淨位,謂無學位。
[基]若約名攝,唯攝第六。若約體攝,即攝第六、第九、第十六、十七、十八位全。第七位少分。上來第一,約法辯位。次第二約□□位。

[親]云何應知依前諸位差別建立補特伽羅?
[基]此問起頌答也。依法立人,故言依前諸位等。

pudgalānāṃ vyavasthānaṃ yathāyogam ato matam /
[親]頌曰:依前諸位中 所有差別相 隨所應建立 諸補特伽羅

ato 'vasthāprabhedād yathāyogaṃ pudgalānāṃ vyavasthānaṃ (/) veditavyam ayaṃ gotrastho 'yam avatīrṇa ity evamādi /
[親]應知依前諸位別相,如應建立補特伽羅。謂此住種性,此已發心等。
[基]人既是假,約實辯人。依法別相,方立人故。若種姓法,名住種姓人,乃至廣說十八三位。

avasthānāṃ piṇḍārthaḥ / bhavyatāvasthā gotrasthasya /
[親]修分位總義者,謂堪能位,即種性位。
[基]此即大文第三結前義也。有種姓者,方有堪能勤行入聖。

ārambhāvasthā yāvat prayogāt /
[親]發趣位,即入加行位。
[基]前位未發心,不名發趣。此二發心,趣求聖道,名發趣位。即名別說凡夫之位,即攝十八中,第一、二、三。

asuddhāvasthā aśuddhaśuddhāvasthā viśuddhāvasthā /
[親]不淨位、淨不淨位、清淨位、。
[基]總攝凡位體,名不淨位。三中攝一,如自名攝。十八中攝初之三位。若但名攝,即如名攝淨不淨位及清淨位。及攝體收。如三中解。

sālaṃkārāvasthā / vyāptyavasthā daśabhūmivyāpanāt / anuttarāvasthā ca //
[親]有莊嚴位、遍滿位,謂遍滿十地,故無上位。
[基]十八中,第七名有莊嚴,以有勝德故。今別結。遍滿位即十地者,謂十八中。第四、第五、第八、十一、十二、十三、十四、十五。三中第二位,此位通十地,故言遍滿位。無上位,十八中謂佛,三中最後。論此品此結無也。然今此解勘數本釋,更無別解。但隨一理為結,不可徵為盡理。
---

辯得果品第六
[基]前來境行,並是修因,因行既圓,次順果道故。此第六明得果品。然則三乘位道竝立果名,出世義局,不通攝世。顯行因通得有為、無為、世及出世,利樂果故。言得五果,五果隨理,如應准知。

bhājanatvaṃ vipākākhyaṃ balantasyādhipatyataḥ /
rucirvṛddhirviśuddhiśca phalametad yathākramam // Mvk_4.17 //
 器說為異熟  力是彼增上 愛樂增長淨  如次即五果
uttarottaramādyañca tadabhyāsat samāptitaḥ /
ānukūlyād vipakṣācca visaṃyogād viśeṣataḥ // Mvk_4.18 //
uttarānuttaratvācca phalamanyat samāsataḥ /
 復略說餘果  後後初數習 究竟順障滅  離勝上無上

uktāvasthā [/]
[3. Phalaprāpti]
phalaprāptiḥ katamā /
[親]已辯修位,得果云何?
[基]此品大文亦分三段。生正結釋如上可知。此即初也。

bhājanatvaṃ vipākākhyaṃ balan tasyādhipatyataḥ // IV.16
rucir vṛddhir viśuddhiś ca phalam etad yathākramaṃ /
[親]頌曰:器說為異熟 力是彼增上 愛樂增長淨 如次即五果
[基]此正解中,總有二頌。初明五果,後辯此餘。此即初辯,於中上三句明修所得五果之體。第四句頌,以體即名。以事即教,名寬體狹,事隱教彰。故以體事,即其名教。

bhājanatvaṃ yaḥ kuśalānukūlo vipākaḥ /
[親]器,謂隨順善法異熟
[基]1)釋初句,此是由修有漏治得。若在凡位,及入聖已,修有漏治,所得器身,即通五蘊,皆說為器。
2)如器受物,從喻為名,聖道器故。善業所招,體性無記,名為異熟。
3)若修無漏,治道所感,既非無記,不名異熟。
4)瑜伽五十一等說。□無漏力□□□業感殊勝果,即無漏法,雖非正因,緣助所招,亦名異熟。
5)此果即通,二性所感,以果殊勝,順於善法。修勝善,故名隨順。如往阿難及難陀等。
6)若所得身,非殊勝者。得障修善,如半擇迦。

balaṃ yā bhājanatvādhipatyāt kuśalasyādhimātratā /
[親]力,謂由彼器增上力,令諸善法,成上品性。
[基]1)釋第二句。由是器果,順生善力,令諸善法,性成上品。往善為因,所得異熟,既是殊勝。所順生善,展轉增強故,此上善是異熟增上果。若望往善因,亦是增上果。
2)然有別釋,前異熟果即通三性。若異熟生,假名異熟。皆是先異之所引生,即通三性五蘊等法。
3)此增上果唯取善法,前總後別。義有少異,而體不殊。且望內法為增上果,不望外法。非外法無,無理遮故。此通有漏無漏二果。

rucir yā pūrvābhyāsāt kuśalaruciḥ /
[親]愛樂,謂先世數修善力,今世於善法,深生愛樂。
[基]釋第三句上之二字。因愛果樂,因樂果愛,故所得果,立愛樂名。此通有漏無漏二果。

vṛddhir yā pratyutpanne kuśaladharmābhyāsāt kuśalamūlaparipuṣṭiḥ /
[親]增長,謂現在數修善力,令所修善根,速得圓滿。
[基]釋第三句中,第三、第四字。前世行,今得果滿。雖士用,以疎遠故。今此不說。但說現因,若假者名□夫因。唯有漏。若法名士用,亦通無漏得。

viśuddhir yad āvaraṇaprahāṇaṃ /
[親]淨,謂障斷得永離繫。
[基]釋第三句,頌下第五字。此體無為唯無漏得,若有漏得,非永離故。或所治淨,以斷體故。或是能道淨,是無漏故。或果體淨,順益理故。總立淨名。

etad yathākramaṃ phalaṃ pañcavidhaṃ veditavyam / vipākaphalam adhipatiphalan niṣyandaphalaṃ puruṣakāraphalaṃ visaṃyogaphalañ ca /
[親]此五如次,即是五果。一、異熟果。二、增上果。三、等流果。四、士用果。五、離繫果。
[基]釋第四句頌,如前已述,不繁重舉。然則十地二乘容得五果,若在佛地,唯除初一,無漏故。若假名者,佛亦有五,於理無遮。

uttarottaram ādyañ ca tadabhyāsāt samāptitaḥ // IV.17
ānukūlyād vipakṣāc ca visaṃyogād viśeṣataḥ /
uttarānuttaratvāc ca phalam anyat samāsataḥ // IV.18
[親]復次,頌曰:
復略說餘果 後後初數習 究竟順障滅 離勝上無上
[基]此第二段,明餘果處無別體,故置餘言。以此別義,體之餘故。第一句頌,顯無別體。彰更重說。下之三句,列十果名。

[親]略說餘果差別有十。
[基]釋初句頌。

uttarottaraphalaṃ gotrāc cittotpāda ity evamādi paraṃparayā veditavyaṃ /
[親]一、後後果,謂因種性,得發心果,如是等果,展轉應知。
[基]既無別體,即分位中,十八分位。以前為因,以後為果,展轉相望,如理應知。或增上,或等流,或士用離繫。以前聖道,引後證無為故。

ādiphalaṃ prathamato lokottaradharmapratilambhaḥ /
[親]二、最初果,謂最初證出世間法。
[基]十八分位中,第四分位,初得果故。

abhyāsaphalaṃ tasmāt pareṇa śaikṣāvasthāyāṃ /
[親]三、數習果,謂從此後,諸有學位。

samāptiphalam aśaikṣādharmāḥ /
[親]四、究竟果,謂無學法。
[基]第三即第五分位,有所作故。第四即第六無所作,學無所作故。

ānukūlyaphalam upaniṣadbhāvenottarottaraphalam eva veditavyaṃ /
[親]五、隨順果,謂因漸次,應知即是後後果攝。

vipakṣaphalaṃ prahāṇamārgo yad evādiphalaṃ / pratipakṣo 'bhipretaḥ /
[親]六、障滅果,謂能斷道,即最初果。能滅障故,說為障滅。
[基]前四種果攝體已同。顯別勝名,故重立之。第五以前順。第六初斷障勝。

visaṃyogaphalaṃ nirodhasākṣātkriyā abhyāsaphalaṃ samāptiphalaṃ ca kleśavisaṃyogaḥ (Mvbh 58) śaikṣāśaikṣāṇāṃ yathākramaṃ /
[親]七離繫果,謂即數習及究竟果,學、無學位,如次遠離煩惱繫故。
[基]有學數習離繫,無學究竟離繫。離繫義殊,故言如次。

viśeṣaphalam abhijñādiko guṇaviśeṣaḥ /
[親]八、殊勝果,謂神通等殊勝功德。
[基]即前四中,後後究竟二果所攝。十八分位中,第七所攝。有勝神通等,別立餘果中。

uttaraphalaṃ bodhisatvabhūmayas tadanyayānottaratvād anuttaraphalaṃ buddhabhūmiḥ /
[親]九、有上果,謂菩薩地,超出餘乘,未成佛故。十、無上果,謂如來地,此上更無餘勝法故。
[基]第九即前四中,後後最初數習三攝。第十亦後後究竟二攝。十八分位中,第八、第九,二位名攝,體更寬故。

etāni catvāri abhyāsasamāptiphalaprabheda
[親]此中所說後六種果,即究竟等前四差別。
[基]顯此後六離前四無體。義殊勝故,更別立之。

eva etad anyat phalaṃ samāsanirdeśato vyāsatas tv aparimāṇaṃ /
[親]如是諸果但是略說,若廣說即無量。
[基]釋外妨難。謂有難言:若隨殊說,如十八位,應不唯十。或應無量,何故於此唯說十餘?為釋此義,故有此文。若更至隨勝,更說無妨。

phalānāṃ piṇḍārthaḥ saṃgrahataḥ tadviśeṣataḥ pūrvābhyāsataḥn uttarottaranirhārataḥ / uddeśato nirdeśataś ca /
[親]果總義者,謂攝受故、差別故、宿習故、後後引發故、標故、釋故。
[基]即是第三總結文也。然舊論本前修治品及分位品皆無末結。於此品下方總結之,於義既不相順,於文一何無次。既有得果之下方總結前。然依梵本亦有此說。今從義便及准相障。初之三品,依好梵本,品別結之。此中有二。初舉後釋。此總列舉。

tatra saṃgrahataḥ / pañca phalāni /
[親]此中攝受者,謂五果。
[基]總結第一頌。由修治因,所感得果,故名攝受。攝屬於己,而領受之,故名攝受。

tadviśeṣataḥ śeṣāṇi /
[親]差別者,謂餘果。
[基]總結第二頌,前五果差別故。

pūrvābhyāsataḥ vipākaphalaṃ / uttarottaranirhāratas tadanyāni catvāri /
[親]宿習者,謂異熟果。後後引發者,謂餘四果。
[基]別結初頌,異熟為依,方得餘果。要先世業所感得,故名為宿。因果性異,不同後四。後四既不同初,但前前因能引後後果,立後後名。

uddeśataḥ uttarottaraphalādīni catvāri nirdeśataḥ ānukūlyaphalādini ṣaṭ / teṣām eva (Mvbh 59) caturṇāṃ nirdeśāt //
[親]標者,謂後後等四果。釋者,謂隨順等六果,分別前四果故。
[基]別結前十餘果。四略名標,六廣名釋。

madhyāntavibhāge pratipakṣabhāvanāvasthāphalaparicchedaś caturthaḥ // (Mvbh 60)

// iti pratipakṣabhāvanādiparicchedaścaturthaḥ //