2014年5月29日 星期四

聲聞地-第2瑜伽處-8.瑜伽


8.瑜伽
8.1.信瑜伽
云何瑜伽?謂四瑜伽。何等為四?一、信;二、欲;三、精進;四、方便。當知其信有二行相及二依處。二行相者:一、信順行相;二、清淨行相。二依處者:一、觀察諸法道理依處;二、信解補特伽羅神力依處。
[]怎麼叫做瑜伽呢?修學佛法的止觀的人,這裡邊一共有四條。何等為四?一信。二欲。三精進。四方便。有這四種不同的瑜伽。
1)應當知道這信瑜伽,有二種行相,就是有二個相貌。行,就是指心,就說我們的心
在一切境界上活動。而信也是心,就是我們的心對佛法有信心。還有二種依止處,信從這個地方來,就叫做依處。
2)這二種信的行相是哪二種呢?
一、信順行相,這個信就是隨順。你相信它是特別清淨莊嚴有功德,就會隨順這件事,這是信的一個行相。
二、清淨行相,信不但是有隨順的相貌,還有一個相貌就是清淨。因為相信以後,能令你能逐漸地滅除煩惱,令心不污染,令你心清淨,所以,清淨是信的一種功能。
3)什麼是依處?就是信順的行相和清淨的行相,從什麼地方來的呢?
一、觀察諸法道理依處,就是觀察苦集滅道四諦的一切法的道理,從這裡引發出來信心,所以可見信的後邊是智慧,因智慧的觀察諸法而建立信心。是經過觀察諸法的道理而後才有信心的。所以信行的依處是智慧。而智慧觀察什麼呢?觀察苦集滅道的諸法,觀察十二緣起的諸法,就是佛說的諸法,從這裡引起信心。
二、信解補特伽羅神力依處,第二個引發信心的地方,就是補特伽羅的神力,就是佛教徒,或者是阿羅漢、或者是辟支佛、或者是佛、大菩薩,顯現神通的事情,看見這些事情,因此而引起信心。
4)或是這樣解說,什麼是信順?對於苦集滅道,世間的因果、出世間的因果,你能隨順佛的聖教。什麼叫做淨信呢?隨順第一義諦,能斷煩惱,所以令心清淨。由於你能夠聽聞佛法,而能夠有信順的信心現起,又能夠隨順第一義諦。由於你有信順和清淨的力量,你的身毛都豎起來,悲泣墮淚,這是淨信的相貌。由是當知信順行相,即以信解補特伽羅神力依處為所依處。清淨行相即以觀察諸法道理為所依處。
tatra yogaḥ katamaḥ / āha / caturvidho yogaḥ / tadyathā śradddhā chando vīryam upāyaś ca / (...tatra śraddhā dvyākāra...) dvividhādhiṣṭhānā abhisaṃpratyayākārā prasādākārā ca dharmayuktivicāraṇādhiṣṭhānā pudgalānubhāvādhimuktyadhiṣṭhānā ca...) /

8.2.欲瑜伽
欲有四種。何等為四?一、為證得欲;二、為請問欲;三、為修集資糧欲;四、為隨順瑜伽欲。為證得欲者,謂如有一,於上解脫發生希慕,如前廣說。為請問欲者,謂如有一,生希慕已,往僧伽藍,詣諸有識同修梵行成就瑜伽妙智者所,為聽未聞,為聞究竟。為修集資糧欲者,謂如有一,為戒律儀清淨、為根律儀清淨故,於食知量、減省睡眠、正知住中,展轉增勝,發生希慕。為隨順瑜伽欲者,謂於無間加行、殷重加行修習道中,發生希慕、發生欣樂,欲有所作。
[]信的瑜伽,這是開始學習瑜伽的時候建立信心。欲有四種不同,何等為四?一為證得欲。二為請問欲。三為修集資糧欲。四為隨順瑜伽欲。
1)怎麼叫做證得欲呢?就是有這麼一個修行人,於上解脫發生希慕,涅槃叫做上解脫。世間上的禪定,四禪八定也可以名之為解脫,但是不是上,涅槃才是上。對這上解脫,從內心裡面生起希求思慕的心情,就是想要成就,如前修所成地廣說。為什麼想要修止觀?目的是想要得涅槃,所以叫做上解脫。前面文說猛利樂欲,什麼叫做猛利的樂欲呢?這位修行人自己心裡面想,我什麼時候能得涅槃呢?我能同於那些聖人都在涅槃那裡住,我什麼時候能成就呢?這叫做於上解脫發生希慕。證得欲,就是想要得涅槃的欲望。
2)怎麼叫做為請問欲呢?這個人對於涅槃,心裡面很誠懇地有這樣的願望。有這樣願望以後,就採取行動,到寺廟裡面來,到那些有這樣知識的人,都是共同的修學聖道,而且是修梵行成功的,修止觀有妙智慧的人的地方。聽他開示瑜伽的道理,是我以前沒有聽過。向他學習瑜伽,從開始聽聞到最後圓滿的通達瑜伽的法門。
3)怎麼叫做為修集資糧欲呢?修集資糧,就是修瑜伽的資糧,就是修瑜伽的前方便。前方便成就,才能開始學習瑜伽。修集瑜伽的資糧是什麼呢?就是戒律儀要清淨,持戒清淨。根律儀清淨,就是眼耳鼻舌身意六根接觸到色聲香味觸法的時候,要有如理作意,使令眼清淨耳清淨乃至心清淨。於食知量,就是飲食的時候要知道量,不可以太過也不可以不及。減省睡眠,睡覺要減少不能睡太多。正知住中,一切時、一切處心裡面明明了了,保護它令它清淨,這就是瑜伽的資糧。這一位向成就瑜伽妙智者所請問瑜伽這個人,有這種欲,就是想要修集瑜伽的資糧,想要持戒清淨,想要學習根律儀清淨,於食知量,減少睡眠,正知而住,願意這樣子。這個修行人最初有證得欲,而後又有請問欲,然後又想要修集資糧欲,就這樣展轉地使令他向道的意願特別強。發生這種希望心、思慕心。
4)怎麼叫做為為隨順瑜伽欲呢?隨順瑜伽,就是正式開學始修止觀,要隨順修止觀的事情。正式開始用功修學止觀的時候,是要無間加行,不能間斷。殷重加行,就是特別的誠懇而且非常的深刻,不是馬馬虎虎的這樣努力的修行。修習道中,無間的修習止觀,殷重的修習止觀之道中發生希慕,這樣用功修行的情形,心裡面歡喜想要這樣做,發生歡喜心,想要這樣做。
chando 'pi caturvidhaḥ / tadyathā prāptaye yathāpīhaikatyaḥ uttare vimokṣa-spṛhām utpādayati vistareṇa pūrvavat / paripṛcchāyai yathāpīhaikatyaḥ spṛhām utpādayaty ārāmaṃ gamanāya vijñānāṃ sabrahmacāriṇāṃ yogajñānām antikam aśrutasya śra-vaṇāya (...śrutasya ca paryavadānāya...) / saṃbhāra-samudāgamācchandaḥ yathāpī-haikatyaḥ śīlasaṃvarapāriśuddhaye indriyasaṃvarapāriśuddhaye bhojane mātrajña-tāyām jāgarikānuyoge saṃprajādvihāritāyām uttarottarāṃ spṛhām utpādayati / anuyo-gācchando yāthāpīhaikatyaḥ sātatyaprayogatāyāṃ satkṛtya-prayogatāyāṃ ca mārga-bhāvanāyāṃ spṛhām utpādayaty abhilāṣaṃ kartukāmatām / (...ity ayaṃ caturvidhaś chandaḥ...) / yaduta prāptaye paripṛcchanāyai saṃbhārasamudāgamāyānuyogāya ca /

8.3.精進瑜伽
精進有四。何等為四? 一、為聞精進;二、為思精進;三、為修精進;四、為障淨精進。為聞精進者,謂為聽未聞、聞已究竟,勤心勇猛審決加行。為思精進者,謂如所聞法,獨處空閑,思惟其義籌量觀察。為修精進者,謂入寂靜,於時時間勤修止觀。為障淨精進者,謂於晝夜策勵精勤經行宴坐,從諸障法淨修其心,勤心勇猛審決精進。
[]精進瑜伽也有四種。哪四種呢?一、為聞精進。二、為思精進。三、為修精進。四、為障淨精進。
1)什麼是為聞精進?就是這位修行人為了學習未聞的瑜伽,就要去聽。聞已究竟,就是能夠聽到圓滿。心裡很精勤、很勇猛,不怕困難。審決加行,經過很認真地學習很明瞭了,叫做審,而後才決定用功修行。
2)什麼是為思精進?謂如所聞瑜伽的法門,一個人在空閑的地方思惟瑜伽止觀的道理。思惟也就是籌量,也就是觀察。或者是說,思惟其義是總說,籌量、觀察是別說。籌量就是指文句說的,觀察是指文句所說的義,有文有義。這樣分總別,分文義來解釋。或者約深淺的意思來解釋,思惟其義,是初開始的思惟,觀察是最後深刻的思惟,籌量是中間性。
3)什麼是為修精進?就是這個人要到寂靜的地方,於時時間勤修止觀,就是無間加行、殷重加行。
4)什麼是為障淨精進?就是不管白天或夜間,都能鞭策自己、勉勵自己、精勤的經行,精勤的宴坐。從諸障法淨修其心,惑業苦都是障,身體就是個障,種種罪過的業也是障,各式各樣的煩惱也是障。這麼多的障裡面,煩惱障是最厲害、最重要的障。就是從這些煩惱障裡面把它清淨出去,就是從諸煩惱障裡面來清淨自己的心,叫它沒有煩惱。修止觀的時候,令心裡面沒有貪瞋痴的煩惱。心裡很精勤、很勇猛,不怕困難。經過很認真地學習很明瞭了,而後才決定用功修行。
tatra vīryam api caturvidhaṃ tadyathā śravaṇāya cintanāyai bhāvanāyai āvaraṇapari-śuddhaye ca / tatra śravaṇāya vīryaṃ / yad aśrutaṃ ca śṛṇvataḥ / paryavadāpayataḥ / cetaso 'bhyutsāhaḥ / avinyastaprayogatā / evaṃ yathāśrutānāṃ dharmāṇām ekākino rahogatasyārtham / cintayatas tulayata upaparīkṣamāṇasya / evaṃ pratisaṃlayana-praviṣṭasya kālena kālaṃ śamathavipaśyanāṃ bhāvayataḥ /evam ahorātrānuyuktasya caṃkramaniṣadyābhyāṃ nivaraṇebhyaś cattaṃ viśodhayataḥ / yaś cetaso 'bhyutsāhaḥ / avinyastaprayogatā /

8.4.方便瑜伽
方便有四。謂尸羅律儀增上力故,善守其念;善守念故,能無放逸,防護其心,修諸善法;無放逸故,心正於內修奢摩他、增上慧法毘缽舍那。
[]信、欲都還是修瑜伽之前的事情,精進就是正式用功。方便也還是精進裡邊的事情,但是這裡邊就是告訴你精進的時候,要具足這四種功德。精進用功的時候,還要保持戒律的清淨。因為尸羅律儀清淨有強大的力量,甚麼力量呢?能幫助你守護你的心念,使令他不會污染。因為能夠守護你的心念,不污染你的心,就不會放逸,就不會跑到色聲香味觸,就能保護你內心的清淨。心若清淨,修諸善法都是清淨。能夠修諸善法無放逸故,所以你的心就能正式、努力內修奢摩他,就是止。又能夠修增上慧法的毘缽舍那,就是修觀。增上慧法毘缽舍那是觀,奢摩他是止。第一個是尸羅律儀,第二個是善守其念,第三個是能無放逸,第四個是正於內修奢摩他增上慧法毘缽舍那,分成四種。
tatropāyo 'pi caturvidhaḥ / tadyathā śīlasaṃvaram indriya-saṃvaram adhipatiṃ kṛtvā sūpasthitasmṛtitā tathā copasthitasmṛter apramādaś cetasa ārakṣā /kuśalānāṃ dharmā-ṇāṃ niṣevaṇa / tathā vāpramattasyādhyātmaṃ cetaḥ śamathayogaḥ / (...adhiprajñañ ca dharmāvipaśyanā...) / sa cāyaṃ yogaś caturvidhaḥ / ṣoḍaśākāro bhavati /

此四瑜伽有十六種。當知此中,初由信故,於應得義深生信解;信應得已,於諸善法生起樂欲;由樂欲故,晝夜策勵安住精勤,堅固勇猛;發精進已,攝受方便,能得未得,能觸未觸,能證未證。故此四法說名瑜伽。
[]此四種瑜伽每一種裡面有四種,所以有十六種瑜伽。這裡邊說它的要義,
1)這四種瑜伽裡邊一開始就是要有信心,對於應該成就的瑜伽的功德,深深地生起信解的心、信樂心,生歡喜心。
2)信順和清淨的信心,若能夠相應、成就,對於止觀的這一切出世間的善法,就生起樂欲,想要修行的心。
3)因為想要成就止觀,有這樣的欲望,所以就能不怕辛苦,晝夜都能策勵自己,安住在精進裡面而不退轉,精勤堅固勇猛。
4)發動精進修學止觀之後,還能夠具足四種方便。這樣就能得所未得的功德,能接觸未接觸的功德,能證悟未證悟的功德,就是得聖道,得初果、得二果、得三果、得四果,故此四法說名瑜伽。
tatra śraddhayā prāptavyam artham abhisaṃprātyeti / rāptim abhisaṃpratyayāt kartu-kāmatām utpādayati kuśaleṣu dharmeṣu /saivaṃ kartukāmo 'horātrānuyukto viharati / utsāhī dṛḍhaparākramaḥ tac ca vīryam upāyaparigṛhītam aprāptasya prāptaye anadhi-gatasyādhigamāyāsākṣātkṛtasya sākṣātkriyāyai samvartate / tasmād ime catvāro dharmā yoga ity ucyate /

聲聞地-第2瑜伽處-7.瑜伽壞


7.瑜伽壞
云何瑜伽壞?謂壞瑜伽略有四種。何等為四?一者、畢竟瑜伽壞;二者、暫時瑜伽壞;三者、退失所得瑜伽壞;四者、邪行所作瑜伽壞。畢竟瑜伽壞者,謂無種姓補持伽羅。何以故?由彼身中無能趣向涅槃法故,畢竟失壞出世瑜伽。暫時瑜伽壞者,謂有種姓補特伽羅。何以故?由彼身中有能趣向涅槃法故,雖闕外緣,時經久遠,定當緣會,修習瑜伽,令其現起,善修習已,當般涅槃。是故說彼所有瑜伽暫時失壞。退失所得瑜伽壞者,謂如有一,退失所得、所觸、所證,若智、若見、若安樂住。
[]怎麼叫作止觀的修學被破壞,不能成就?壞瑜伽略有四種不同。何等為四?一者、畢竟瑜伽壞;二者、暫時瑜伽壞;三者、退失所得瑜伽壞;四者、邪行所作瑜伽壞。
1)什麼是畢竟瑜伽壞?究竟的被破壞,無論怎麼樣都不能成就。就是他的內心裡面,他的阿賴耶識裡面,沒有出世間聖道的種子。什麼原因呢?由於那個人的色受想行識裡面,沒有趣向涅槃的功能,就是沒有聖道的種子。這個人究竟的失掉、滅壞出世間止觀的功德,絕定不能成就。
2)什麼是暫時瑜伽壞?就是他的內心裡面有無漏的種子。什麼原因呢?由於那個人的色受想行識裡面,有趣向涅槃的功能,就是有聖道的種子。但是也需有外緣,若是沒有外緣來幫助他的時候,時間經過很多劫,決定因緣會具足,終究有一天佛出現世間,而這時候沒有業障,見佛聞法有信心。這時候能修止觀,就使令無漏的種子發生現行,而他能夠努力修習,就能得涅槃,得聖道。是故說彼所有瑜伽暫時失壞,不是永久的,是暫時失壞。
3)什麼是退失所得瑜伽壞?這個人能夠修學聖道,先修止的時候,得色界四禪,得到的禪定之後又失掉,或者是自己放逸退掉禪定,或者其他的因緣也會退掉禪定。
tatra katamo yogabhraṃśaḥ / āha / catvāro yogabhraṃśāḥ / katame catvāraḥ / asti yogabhraṃśa ātyantikaḥ / asti tāvatkālikaḥ / asti prāptiparihāṇikaḥ / asti mithyāprati-pattikṛtaḥ / tatrātyantiko yogabhraṃśo 'gotrasthānāṃ pudgalānaṃ veditavyaḥ / tasyā-parinirvāṇadharmakatvād atyantaparibhraṣṭā eva yogād bhavanti / tatra tāvatkālikaḥ / tadyathā gotrasthānāṃ parinirvāṇadharmakāṇāṃ pratyayavikalānām te hi dūram api param api gatvāvaśyam eva pratyayān āsādayiṣyanti / yogaṃ ca saṃmukhīkṛtya bhāvayitvā parinirvāsyanti / tenaiṣa teṣāṃ tāvatkālika eva yogabhraṃśo bhavati / tatra prāptiparihāṇiko yogabhraṃśaḥ / yathāpīhaikatye (...prāptād adhigatāj jñānada-rśanasparśavihārāt parihīyante...) /

邪行所作瑜伽壞者,謂如有一,不如正理精勤修行,雖多用功無所成辦,不能成辦一切瑜伽,亦非善法。又如有一,多諸煩惱,性多塵穢,而識聰銳,覺慧猛利,成俱生覺,善攝所聞,於聞究竟或少、或多,或住空閑,有在家者及出家者,為性質直,來至其所,因為說法,令心歡喜。又行矯詐,妄現種種身語相應調善所作。由是因緣,招集利養、恭敬、稱頌大福德想,及得種種衣食、臥具、病緣醫藥、資身什物,為諸國王、大臣、居士乃至商主恭敬尊重,咸共謂之是阿羅漢。或於隨彼迴轉弟子,若諸出家、若在家眾,戀著親愛,隨順而轉。為多招引復生是念:此諸出家在家弟子,信順於我,咸共謂我是阿羅漢。彼若依於瑜伽作意止觀等處,來請問我,我得彼問或不能對,彼因是事,當於我所捨信向心,不復謂我是阿羅漢,由斯退失利養恭敬,我於今者,應自思惟、籌量、觀察,安立瑜伽。彼由是事增上力故,耽著利養、恭敬、名譽,獨處空閑,自諦思惟、籌量、觀察,安立瑜伽;然此瑜伽不順契經、不現戒律、違逆法性。若諸比丘善持三藏,彼於其所覆自瑜伽不欲開示;若諸在家、出家弟子,於此瑜伽私竊教示,不令彰顯。所以者何?恐有善持三藏教者,聞彼如是瑜伽處已,以經撿驗不順契經,以律顯照不現戒律,以法觀察違逆法性,由是因緣便不信受,以不信言詰難於我,諍競舉發。由是國王、大臣、居士乃至饒財長者、商主,不復恭敬尊重於我,更不獲得衣、食、臥具、病緣醫藥資身什物。彼由貪著利養、恭敬增上力故,於非法中起於法想,起覆藏想,起惡欲樂,顯發、開示非法為法。諸有忍許彼所見者,亦於非法起是法想,愚昧頑鈍,於非法中起法想故,雖如其教精進修行,當知一切皆是邪行。如是名為邪行所作瑜伽失壞,像似正法,非真正法,能障正法。諸有比丘勤修靜慮,是瑜伽師於此四種瑜伽壞法,應正遍知,當遠捨離。
[]4)什麼是邪行所作瑜伽壞?
a)就是有這麼一個人,不能夠隨順佛陀所教導的正理精進的用功修行。雖然他也能夠很長時期的用功靜坐,但是也不會有成就,不能成辦一切佛法中所說的瑜伽,就算是有一點成就,也不是善法。為什麼不是善法?雖精勤修行,然由於他用功的方法,不是佛法中合道理的修行,雖然能得到四禪八定,反倒有邪知邪見。
b)又有這麼一種人,貪瞋痴的煩惱很多,心很不清淨有很多污染,但他的心很聰明很靈敏,智慧還是很厲害、很勇猛、很銳利,這個是與生俱來的智慧,是前生帶來的智慧很高。他若聽聞一個道理,就能攝持住而不會失掉,記憶力很強。對於聽聞的事情,他能把這件事思惟的很圓滿,或者少分的,或者多分的。這個人或者是在閒靜處住的時候,有在家的人或者有出家的人,為性質直,頭腦簡單。這個人來到這個有智慧而又多煩惱的人這裡,這個多煩惱有智慧的這個人,就給這個在家人、出家人說所知道的這些事情。使令頭腦簡單的出家人和在家人聽了很好,心裡歡喜。而這個人又會表現出來一種欺騙人的威儀,虛妄就是有意的欺騙人,現出來身相應的調善所作,現出來語相應的調善所作,就是表現出來有修行的相貌,這是行矯詐。
c)由前邊為人說法和行矯詐這二種因緣,別人對他有所供養,對他還很恭敬。讚歎他是大福德,就是這樣想。及得種種的衣食臥具病緣的醫藥,及資身的什物這些生活所需得的很多。為諸國王、大臣、居士乃至商主恭敬、尊重,說這個人是阿羅漢。
d)或者這個人對於隨彼迴轉弟子,就是相信他的在家人或出家人,隨彼迴轉,他叫他怎麼的就怎麼的,隨他意的活動。他和這些人互相戀著、互相親愛,就是有了感情。這個在家、出家的弟子,隨他的意思活動,他教他怎麼的他就怎麼的。
e)這個人為了多多的招引出來他的信徒,多多招引來利敬。他心裡有這樣的念,這些眾多的出家在家弟子,對我有信心,能隨順我的意思作事,說我是阿羅漢。這些相信我的人,若依於瑜伽作意等各式各樣的情況來請問我的話,我不能回答他。因為我不能回答他的問題,他會對於我失掉信向的心,不再認為我是阿羅漢,對我的利養恭敬就失掉,不再利養恭敬。那我現在怎麼辦呢?就應該自己思惟、籌量、觀察、安立一個瑜伽,自己發明一個。
f)他這樣想這件事非作不可,因為內心裡面耽著,就是貪著利養、貪著恭敬、貪著名譽,獨處空閑,自己深入的思惟、籌量、觀察,就發明出來一個止觀的方法。但是他所發明、所安立的這個瑜伽,不合乎經律論。這個止觀,和佛教的教義是不相合的,是名不順契經。他這個止觀所需要的戒法也是他發明的,但是參考佛教的,或者是增加一點或是減少一點,是名不現戒律。違逆法性,就是違背佛所說的聖教,不符合法性的真理,這種止觀不能證悟法性。
g)若是佛教裡的比丘善持三藏,他心裡面有經律論的知識。持,心裡面能攝持經律論裡面的法語。那個多煩惱有智慧的那個人,就對於佛教的比丘,隱藏他自己發明的瑜伽,隱藏起來,不願意對比丘說他發明的瑜伽。若是對相信的在家出家弟子,偷偷的開示他發明的瑜伽,不令他們在大眾裡公開的發表。為什麼這樣子呢?他恐怕對佛法有心得的這些人,聽到他這樣的瑜伽處,瑜伽的境界之後。以佛法的修多羅來檢查他的瑜伽,與契經是不相順。以佛教毘奈耶的律,和他發明的瑜伽的律來對照一下也不符合,不能顯現出來佛法的戒律。以佛法的真理觀察它,也不順於法性的真理,由是因緣便不信受。那個佛教徒對他不相信的語言來詰難他、來難問他的話,大家諍論就是把他這個過失說出來。
h)由於他騙人的活動若是被人詰發的話,因此國王、大臣、居士乃至饒財長者、商主,不復恭敬尊重於我,更不獲得衣食、臥具、病緣醫藥資身什物,就是沒有人供養他,恐怕失掉利養恭敬。
i)那個人由於他貪著利養、貪著恭敬,那個貪著心很大、很強。對於自己發明的這個止觀,是不合道理,但是他自己生起認為這是對的、這是合法的。但是又恐怕佛教徒裡面善持三藏教的人詰發他,所以就生起覆藏,就是隱藏起來。但是內心裡面是欺騙人的一種想法,顯發出來的這種止觀開示於人,非法而認為是合法。什麼是起覆藏想?就是對於這個通達三藏的人,不想對他講。偷偷地給相信他的人講解他所發明的瑜伽,他叫他們不要公開的同人家講。什麼是起惡欲樂?就是耽著利養、恭敬、名譽。什麼是顯發開示非法為法?自諦思惟、籌量、觀察、安立瑜伽。
j)這個人自己認為非法為法,其餘的人忍許,就是同意他的見地的人,也對他所發明的止觀認為是合道理的。總而言之,這一夥人都是糊塗人,都是頑固愚痴。對不合道理的事情認為是合道理的,雖然認為是法而隨順他的教導精進的用功修行,當知一切皆是邪行,是不能得聖道的。如是名為邪行所作瑜伽失壞。和佛的正法好像有點像,但是不是真實的佛法。如果你學習的話,能障礙你學習佛法。在佛法裡邊修學聖道人,精進的修學四靜慮,這樣修道的人,於此四種瑜伽壞法,應該正式的完全要明白這是壞瑜伽,應該遠遠的棄捨這四種瑜伽。
tatra mithyāpratipattikṛto yogabhraṃśaḥ / yathāpīhaikatyo 'yoniśaḥ prayujyamāno (...nārādhako bhavati yogasya nārādhayati nyāyyaṃ dharmaṃ kuśalam...) / yathāpī-haikatyaḥ bahukleśo bhavati prabhūtarajaskajātīyo paṭuvijñānaś ca bhavati paṭubu-ddhiḥ sahajayā buddhyā samanvāgataḥ sa śrutam udgṛhṇāti śrutaṃ paryavāpnoty alpaṃ vā prabhūtaṃ vā / araṇye vā punar viharati,āgatāgatānāñ ca gṛhipravrajitānām ṛjūkānām ṛjūkajātīyānāṃ dharmadeśanayā cittam ārādhayati kuhanānucaritayā ca ceṣṭayā kāyavākpratisaṃyuktay / tasya tena hetubhāvena tena pratyayenotpadyate lābhasatkāraślokaḥ / sa jñāto bhavati mahāpuṇyo lābhī bhavati cīvarapiṇḍapātaśaya-nāsanaglānapratyayabhaiṣajyapariṣkārāṇām satkṛtaś ca bhavati gurukṛtaḥ rājñāṃ rājāmātrāṇam yāvat sārthavāhānām arhatsammataḥ / tasyānvāvartante śrāvakāḥ gṛhiṇaḥ pravrajitā api anvāvṛtteṣu (... gredhaṃ nigamayaty āvartate...) bāhulyāya /
tasyaivaṃ bhavati /"santi me śrāvakāḥ gṛhipravrajitā ye mayi saṃbhāvanā jātā yeṣām arhatsaṃmataḥ te (...cen mām...) upasaṃkramya yoge manasikāre śamathavipaśyanā-yāṃ praśnaṃ pṛccheyuḥ / teṣāṃ cāhaṃ pṛṣṭo vyākuryāṃ na jānāmīṭy evaṃ sati yā saṃbhāvanā sā ca hīyen na ca syām arhatsammataḥ (...yan nv ahaṃ...) svayam eva cintayitvā tulayitvopaparīkṣya yogaṃ vyavasthāpayeyam" / sa etam evārtham adhipa-tṃ kṛtvā lābhasatkārābhigṛddha ekākī rahogataḥ svayam eva cintayitvā tulayitvopa-parīkṣya yogaṃ vyavasthāpayati / sa cāsya yogo na sūtre 'vatarati / na vinaye saṃdṛ-śyate / dharmatāṃ ca vilomayati / (...sa ya te...) bhikṣavaḥ (...sūtradharā vinayadharā mātṛkādharās...) teṣāṃ tad yogasthānaṃ vinigūhati na prakāśayati / ye 'py asya śrāva-kā bhavanti gṛhiṇaḥ pravrajitāś ca tān api (...yogapratiguptaya ājñāpayati...) / (..tat kasya hetoḥ...) / "(...mā,haiva...) te sūtradharā vinayadharā mātṛkādharā etad yogas-thānaṃ śrutvā sūtre 'vatārayeyuḥ tac ca nāvatārayet / vinaye saṃdarśayeyuḥ tac ca na saṃdṛśyet / dharmatayopaparīkṣayet tac ca dharmatāṃ virodhayet /te ca tato nidānam apratītā bhaveyur apratītavacanaiś ca sāṃcodayeyuḥ / adhikaraṇāni cotpādayeyuḥ / evam ahaṃ punar api na satkṛtaḥ syān na gurukṛtaḥ rājñāṃ rājāmātrāṇāṃ yāvad dha-nināṃ śreṣṭhināṃ sārthavāhānām,na ca punar lābhī syāc cīvarapiṇḍapātaśayanāsana-glānapratyayabhaiṣajya-pariṣkārāṇām"iti /sa tām eva lābhasatkārakāmatām adhipatiṃ kṛtvādharme dharmasaṃjñī (...vinidhāya saṃjñāṃ rūcim...) adharmaṃ dharmato dīpayati / saṃprakāśayati / tatra ye 'sya dṛṣṭyanumatam āpadyante / te 'py adharme dharma-saṃjñino bhavanti mandatvān mohatvāt te 'dharme dharmasaṃjñino yathā-nuśiṣṭā api pratipadyamānā mithyāpratipannā eva te veditavyāḥ / ayam evaṃrūpo mithyāpratipattikṛto yogabhraṃśaḥ saddharmapratirūpako hy asaddharmaḥ saddhar-masyāntardhānāya / itīme catvāro yogabhraṃśā dhyāyinā bhikṣuṇā yogācāreṇa parijñeyā varjayitavyāḥ /

2014年5月28日 星期三

聲聞地-第2瑜伽處-6.隨順學法


6.隨順學法
6.1.第一義
云何隨順學法?謂有十種違逆學法;對治彼故,應知十種隨順學法。云何十種違逆學法?一者、所有母邑少年盛壯可愛形色,是正修學善男子等上品障礙。二者、於薩迦耶所攝諸行生起愛著。三者、嬾墮懈怠。四者、薩迦耶見。五者、依於段食貪著美味。六者、於諸世聞種種戲論 非一眾多別別品類所思念中發欲貪愛。七者、思惟諸法瑜伽作意所有過患。此復云何?謂十一種。一、於諸諦、寶、蘊、業果中猶預疑惑。二、樂修斷者,身諸麤重。三、有慢緩者,於修止觀過患作意,惛沈睡眠映蔽其心,令心極略。四、太猛精進者,身疲心惱。五、太劣精進者,不得勝進,善品衰退。六、於少利養、名譽、稱讚,隨一樂中,深生欣喜。七、掉舉、不靜、踊躍、躁擾。八、於薩迦耶永滅涅槃而生驚恐。九、於諸言說非量加行、言論太過;雖說法論而好折伏,起諍方便。十、於先所見、所聞、所受非一眾多別別品類諸境界中,心馳、心散。十一、不應思處而強沈思。應知是名思惟諸法瑜伽作意所有過患。八者、於諸靜慮、等至樂中深生愛味。九者、樂欲證入無相定者,於諸行中隨順流散。十者、觸身苦受乃至奪命苦受時,貪愛壽命、希望存活,隨此希望,傷歎迷悶。是名十種違逆學法。
[]什麼叫作隨順學法?順於增上戒、增上心、增上慧,然後三學才能夠學的成功,所以也應該知道什麼叫作隨順學法。有十種法是不順於戒定慧的,想學習戒定慧它能作障礙,不順於學習聖道。若是能夠破壞十種違逆學法,就應該知道是十種隨順學法。云何十種違逆學法呢?
1)一者、所有母邑少年盛壯可愛形色,是正修學善男子等上品障礙。
2)二者、於薩迦耶所攝諸行生起愛著,就是執著我、我所的這些諸行,就是色受想行識、眼耳鼻舌身意、色聲香味觸法這些東西,對這些事情執著,就是障礙修學戒定慧。
3)三者、懶墮懈怠。懈怠不肯努力,也是障礙修學戒定慧。
4)四者、薩迦耶見。有我見也障礙修學戒定慧。
5)五者、依於段食貪著美味。對於飲食特別執著,對於修學聖道也有障礙。
6)六者、於諸世間種種戲論,非一眾多別別品類。所思念中,發欲貪愛。世間上,政治、經濟、法律各式各樣的學問,在佛法來說都是戲論,非一眾多別別品類,這都是所思念的,發出來好樂心,那也不能修學聖道。
7)七者、思惟諸法瑜伽作意所有過患。思惟諸法,諸法是瑜伽所緣境,裡面有很多的過患。瑜伽所有過患是甚麼事情呢?有十一種過患。
一、於諸諦、寶、蘊、業、果中猶預疑惑。諦,就是苦集滅道四諦。寶,就是佛法僧三寶。蘊,就是過去的五蘊、現在的五蘊、未來的五蘊。業,做善事,或者做罪過的事情,是屬於因,能招感果報的力量。果,就是妙行惡行所招感的果報。對於諦、寶、蘊、業、果中心裡面對於它疑惑,是真的嗎?不是真的嗎?不決定。迷惑這種道理不明白,猶豫猜度。這個也能障礙修學聖道。
二、樂修斷者身諸麤重。歡喜修學聖道斷煩惱的人,心裡面有這種意願,但是身體有很多粗重,也是障礙修行。甚麼叫作粗重呢?在白天的時候,常常、數數的親近邪惡的飲食。吃這種飲食身體就不調柔,身體不調柔,心裡受到生理影響,修止觀有困難。
三、有慢緩者,於修止觀過患作意惛沈睡眠,映蔽其心令心極略。就是這個人不精進,不能夠迅速的用功修行,總是拖延、緩慢。於修止觀過患作意,甚麼是止觀的過患應該作意的呢?就是歡喜睡覺,映蔽、覆藏修止觀的心。令心極略,略就是用心少。比如說要睡覺時候還沒有睡著,別的人說話是聽到,但是是沒有分別,就是用心少。不睡覺時候,誰說話立刻就分別,這就是用心多。極略,就是完全不知道。昏沈睡眠障礙心不能修止也不能修觀,所以昏沈睡眠是修止觀的過患。
四、太猛精進者身疲心惱。很精進、很勇猛的修行,但是精進的力量太過頭,身體疲勞,心理就苦惱。這時候又不能修行,也是障礙修止觀。
五、太劣精進者不得勝進善品衰退。不是那麼樣精進,但是又太劣。劣精進,就是少少的用功,這樣也不得勝進,就算有成就也會退掉。因為一向修止,智慧不開發,善法容易衰退。
六、於少利養名譽稱讚,隨一樂中深生欣喜。對於小小的利養、名譽、稱讚,或者在利養裡或者在名譽裡面,就是愛著這件事,深深的生歡喜。
七、掉舉不靜踊躍躁擾。坐下來老是想以前的如意事情,心裡面不寂靜,心裡很歡喜踴躍,但是躁動、擾亂,修學聖道也有困難。
八、於薩迦耶永滅涅槃而生驚恐。我、我所永滅,就是涅槃的境界,對於這件事心裡面有點恐怖,這人也不能修學聖道。
九、於諸言說非量加行言論太過。雖說法論而好折伏起諍方便。對於同人說話之中有非量的加行,就是自己應該有一個數量,不要超過。但是他有非量加行,就是在這方面特別的用心,發表的言論有過了頭。什麼地方過了頭呢?雖然同人說話是說的佛法,而歡喜折伏對方,總是挑別人的毛病折伏人家,這件事是引起煩惱的方便,就是容易引起煩惱。這件事對於自己用功修行也有障礙。
十、於先所見、所聞、所受非一眾多別別品類諸境界中,心馳心散。對於過去所經過的事情,所見、所聞、所受就是眼耳鼻舌身意,色聲香味觸這些事情,不是少數而是很多,一樣一樣的事情有多少類別,這些境界裡邊心馳心散。或者是善或者是惡、或者是世間上各式各樣的事情,心裡面跑到那些境界裡邊散亂。這也妨礙自己修學佛法。
十一、不應思處而強沈思。不應該思惟的境界,而勉強的沈下心來思惟那件事,這也是一個錯誤的地方。應知是名思惟諸法瑜伽作意所有過患。什麼是不應思處而彊沈思?不應思處略有六種,思議我、思議有情、思議世間、思議有情的業、思議有情的果報、思議靜慮者的境界、思議諸佛、諸佛的境界。在二十五卷那裡邊說過。
8)八者、於諸靜慮等至樂中深生愛味。這個人奢摩他已經修行成功,已經獲得色界四禪,對於三昧樂,深深的引起愛著。這樣也障礙修學聖道。
9)九者、樂欲證入無相定者,於諸行中隨順流散。這位修行人歡喜證入無相定,離一切相,使令自己的心湛然寂靜而住。可是在一切有為法裡邊,隨順那件事,隨順那樣的相,而流動散亂其心,這樣也是障礙自己修行。
10)十者、觸身苦受乃至奪命苦受時,貪愛壽命希望存活。隨此希望傷歎迷悶。在他的身接觸到特別苦惱的境界苦惱的感覺,乃至到奪命的苦受,就是特別嚴重的苦的感覺。這個時候,這個修行人愛著他的壽命,希望不要死掉,能夠排除這種苦惱能繼續地生存。隨著自己這樣的希望心,當然是有困難,就是特別的悲傷、感歎,心裡面很困惑。這十種是不順於修學戒定慧的事情。
tatra katame śikṣānulomikā dharmāḥ / āha / daśa śikṣāvilomā dharmaḥ / teṣāṃ prati-pakṣeṇa daśa śikṣānulomikā veditavyāḥ / tatra katame daśa śikṣāvilomā dharmāḥ /
tadyathā (mātṛgrāmaḥ śiśur udāravarṇo rañjanīyaḥ śikṣāprayuktasya kulaputrasyādhi-mātram antarāyakaraḥ paripanthakaḥ / satkāyaparyāpanneṣu saṃskāreṣu niyantiḥ / ālasyam kausīdyam /satkāyadṛṣṭiḥ kavaḍaṃkārāhāram upādāya rasarāgaḥ / lokākhyā-nakathāsv anekavidhāsu bahūnānāprakārāsu (...citrāṣu chandarāgānunayaḥ...) dhar-macintāyogamanasikārāpakṣālaḥ / sa punaḥ katamaḥ / tadyathā kāṃkṣā vimatir vici-kitsā ratneṣu vā satyeṣu vā skandheṣu vā karmaphale vā prahāṇaprayuktasya ca kāya-dauṣṭhulyaḥ śaithilikasya śamathavipaśyanāpakṣāla-manasikāraḥ styānamiddhena vā cittābhibhavaḥ / cittābhisaṃkṣepaḥ / anvārabdhavīryasya vā kāyikaklamaḥ caitasiko-pāyāsaḥ / atilīnavīryasya viśeṣāsaṃprāptiḥ kuśalapakṣaparyādānam / labhena vā yaśasā vā praśaṃsayā vā anyatamānyatamena vā sukhalavamātratvena nandīsauma-nasyam auddhatyam avyupaśamaḥ / audbiyam utplāvitatvam /satkāyanirodhe nirvāṇe uttrāsaś chambhitatvam / (..amātrayā bhāṣyaprayogaḥ...) atyabhijalpaḥ dharmyām api kathāṃ kathayatā vigṛhyakathām ārabhyānuyogaḥ / pūrvadṛṣṭaśrutānubhūteṣu viṣaye-ṣv anekavidheṣu bahunānāprakāreṣu cittavisāraḥ cittākṣepaḥ / (..acintyeṣu ca sthāneṣu ..) nidhyāyitatvam / ime dharmacintāyogamanasikārāpakṣālā veditavyāḥ / dhyānasa-māpattisukhāsvādanatā ānimittaṃ samāpattukāmasya saṃskāranimittānusāritā / spṛ-ṣṭasya śārīrikābhir vedanābhir duḥkhābhir yāvat prāṇahāriṇībhir jīvitaniyantir jīvitāśā tadāśānūgatasya śocanā klāmyanā paridevaneti / ime daśa śikṣāvilomā dharmāḥ /

云何對治如是十種違逆學法隨順學法?謂有十種。一、不淨想;二、無常想;三、無常苦想;四、苦無我想;五、厭逆食想;六、一切世間不可樂想;七、光明想;八、離欲想;九、滅想;十、死想。如是十想,善修、善習、善多修習,能斷十種障礙學法、違逆學法。當知此中,有四光明:一、法光明;二、義光明; 三、奢摩他光明;四、毘缽舍那光明。依此四種光明增上立光明想。今此義中,意取能斷思惟諸法瑜伽作意障礙法者。
[]1)怎麼叫做對治十種違逆學法,破壞這十種違逆學法是什麼呢?隨順戒定慧這樣的功德有十種不同。
一、不淨想,心裡面觀想這個不淨,就破除第一種障礙修行的違逆法,就是所有母邑少年盛壯可愛形色,是正修學善男子等上品障礙。修不淨觀破除這個障礙。
二、無常想,就是破除第二種於薩迦耶所攝諸行生起愛著,用無常想可以破除。
三、無常苦想,就是破除懶惰懈怠的這種障道因緣。
四、苦無我想,就是破除薩迦耶見,破除我的執著。
五、厭逆食想,破除依於段食貪著美味。
六、一切世間不可樂想,就是破除於諸世間種種戲論,非一眾多別別品類。所思念中,發欲貪愛。一切世間不是苦就是集,所以都是戲論,都是令人苦惱的事情。
七、光明想,就是破除思惟諸法瑜伽作意所有過患。
八、離欲想,於諸靜慮等至樂中深生愛味,就是用離欲想可以破除。佛教徒修學奢摩他成就色界四禪、無色界的四空定。在定裡面修四念處,就破除對於禪定裡面的欲,變成無漏的禪定。
九、滅想,就是破除樂欲證入無相定者,於諸行中隨順流散。就是觀察諸行都是寂滅
相,就能入於無相定,而不會有障道的因緣。
十、死想。觸身苦受乃至奪命苦受時,貪愛壽命希望存活,隨此希望傷歎迷悶這些事情。就是觀察這個色受想行識寂滅相,就沒有這個生死的問題。如是十想能這樣修習,繼續的修,能夠長時期的數數地修習這十種想。能斷十種障礙戒定慧的功德,違逆的學法都能破除。
2)當知這裡邊說到光明想有四種光明的不同。一、法光明,就是表達義的文句,能詮顯種種道理的,這個經論裡面的文句叫做法。二、義光明,就是文句裡邊所詮顯的道理,這也是光明。三、奢摩他光明,就是修止。四、毘缽舍那光明,就是觀。法光明和義光明,是聞所成慧和思所成慧這一種。奢摩他光明和毘缽舍那光明,是修所成慧。聞慧的法光明和義光明,思慧、修慧都能夠破除內心的煩惱。煩惱比喻是黑暗,法和義和止觀能破除這些黑暗,所以叫做光明。佛陀依據這四種光明的力量,建立光明的觀想。也可以說學習佛法的人,根據這四種光明的力量,在心裡面修光明想。
3)現在這裡邊說的光明想,究竟指什麼說的呢?就是取其中能斷除思惟諸法瑜伽作意的障礙法。光明想在心裡面的時候,就能隨順聖道,隨順戒定慧,能引發出來思惟諸法的瑜伽作意。瑜伽作意,就是奢摩他和毘缽舍那。在修止觀的時候,有前面這十一種障礙法,若是有些障礙能用法光明來破,就用法光明;能用義光明,能用奢摩他、毘缽舍那光明,就可以用它來對治。
katame daśa śikṣāpadānāṃ vilomānāṃ dharmāṇāṃ pratipakṣeṇa śikṣānulomikā bha-vanti / tadyathā / aśubhasaṃjñā / anityasaṃjnā / anitye duḥkhasaṃjñā / duḥkhe 'nāt-masaṃjñā / āhāre pratikūlasaṃjñā / sarvaloke 'nabhiratisaṃjña / āloka-saṃjñā / virā-gasaṃjñā / nirodhasaṃjñā / maraṇasaṃjñā/ itīmā daśa saṃjñā āsevitā bhāvitā bahulī-kṛtā daśavidhasya śikṣāparipanthakasya daśānāṃ śikṣāvilomānāṃ dharmāṇāṃ prahā-ṇāya samvartante / tatra dharmālokaḥ arthālokaḥ śamathālokaḥ vipaśyanālokaś ca / etān ālokān adhipatiṃ kṛtvālokasaṃjñā / asminn arthe abhipretā dharmacintāyoga-manasikāraparipanthasya prahāṇāya /

6.2.第二義
當知此中,復有十種隨順學法。何等為十?一者、宿因;二者、隨順教;三者、如理加行;四者、無間殷重所作;五者、猛利樂欲;六者、持瑜伽力;七者、止息身心麤重;八者、數數觀察;九者、無有怯弱;十者、離增上慢。云何宿因?謂先所習諸根成熟、諸根積集。云何隨順教?謂所說教無倒漸次。云何如理加行?謂如其教無倒修行,如是修行能生正見。云何無間殷重所作?謂由如是正加行故,於諸善品不虛捨命,速能積習所有善品。云何猛利樂欲?謂如有一,於上解脫發生希慕,謂我何時當於是處能具足住,如諸聖者於是處所具足而住。云何持瑜伽力?謂二因緣能令獲得持瑜伽力。一者、本性是利根故,二者、長時串修習故。
[]當知此中復有十種隨順學法。何等為十?一者、宿因;二者、隨順教;三者、如理加行;四者、無間殷重所作;五者、猛利樂欲;六者、持瑜伽力;七者、止息身心麤重;八者、數數觀察;九者、無有怯弱;十者、離增上慢。這十種也能破壞除去十種障礙。
1)怎麼叫做宿因?這位修行人過去的時候,所熏習的所栽培的信進念定慧的善根。現在能夠努力地學習,過去的善根就成熟,信進念定慧的善根就愈來愈多、愈來愈強,善根增長。善根增長,就叫做宿因。就是現在的成就,不全是現在的努力,也有以前的栽培,現在成熟。
2)怎麼叫做隨順教呢?就是佛所說的聖教,它有很如理的次第,隨順它學習就成功。
3)怎麼叫做如理加行?什麼是隨順佛說的教理努力修行?就是說這位修行人,對於佛有信心,對於佛的教導有恭敬心。所以,如佛所教導,佛怎麼樣教你怎麼修行,就是無倒修行。這樣用功修行,會得到聖人的無我的智慧,就是正見。
4)怎麼叫做無間殷重所作呢?殷重,就是很深刻、很周遍。就是這位修行人能這樣的努力用功,對於修學的戒定慧,修學的四念處這些善品,不空過光陰,很迅速的能夠積習集聚所有善品。
5)怎麼叫做猛利樂欲?就是這位修行人,於上解脫,得到色界四禪,無色界的四空定,也能解脫欲界的煩惱,這也叫做解脫。但是更高尚的聖道的解脫,就是超過禪定的解脫,叫上解脫。對這個上解脫發生希求仰慕的心情。怎麼叫做希慕呢?謂我什麼時候,我也能夠在聖人的空、無相、無願三三昧那個地方安住不動,什麼時候能夠成就呢?如同於那些聖人,在空、無相、無願,無漏的戒定慧那裡面圓滿的安住不動呢?就是出離的意願很強。
6)怎麼叫做持瑜伽力?有兩個因緣,能使令你成就持瑜伽的力量。持瑜伽力,持是拿到了,拿到了瑜伽的力量,就是止觀的力量。止修的很好,觀也修的很好,就取得瑜伽的力量。有二個因緣使令你能成就瑜伽力。第一個因緣就是本性,本性就是他的心,它的本心就是沒有經過修行,他的信進念定慧的善根很銳利。第二個,就是我不是利根,我前生的栽培不好,還是有希望。怎麼辦呢?長時期的串修習,不間斷的修學止觀,自然會成功,也成為利根,止觀也成就,就拿到瑜伽的力量。
tatrāpare daśa śikṣānulomikā dharmā veditavyāḥ / katame daśa / tadyathā pūrvako hetuḥ / ānulomika upadeśaḥ / yoniśaḥ-prayogaḥ / sātatyasatkṛtyakāritā tīvracchandatā yoga-balādhānatā,kāyacittadauṣṭhulyapratipraśrabdhir abhīkṣṇapratyavekṣa / aparita-manā nirabhimānatā ca / tatra pūrvako hetuḥ katamaḥ / yaḥ (...pūrvam indrayaparipā-ka indriyasamudāgamaś ca...)/(..tatrānulomika upadeśo...) ya upadeśo 'viparītaś cānu-pūvakaś ca / tatra yoniśaḥprayogaḥ yathaivāvavāditas tathaiva prayujyate / (...tathā prayujyamānaḥ samyagdṛṣṭim utpādayati/tatra sātatyasatkṛtyakāritā yadrūpeṇa prayo-geṇa abandhyañ ca kālaṃ kaṛoti...) /kuśalapakṣeṇa /kṣipram eva kuśalapakṣaṃ samu-dānayati / tatra tīvracchandatā yathāpi tad uttare vimokṣe spṛhām utpādayati / "kadā-svid ahaṃ tad āyatanam upasaṃpadya vihariṣyāmi yad āryā āyatanam upasaṃpadya viharantī"ti / tatra yogabalādhānatā dvābhyāṃ kāraṇābhyāṃ yogabalādhānaprāpto bhavati / prakṛtyaiva ca tīkṣṇendriyatayā dīrgha-kālābhyāsaparicayena ca /

云何止息身心麤重?謂如有一,或由身勞身乏,發身麤重、發心麤重;此因易脫威儀而便止息。或由太尋太伺,發身麤重、發心麤重;此因內心寂止方便而便止息。或由心略、心劣、惛沈睡眠之所纏遶,發身麤重、發心麤重;此因增上慧法毘缽舍那順淨作意而便止息。或由本性煩惱未斷,有煩惱品,身心麤重,未能捨離;此因相續勤修正道而便止息。
[]7)怎麼叫做止息身心的麤重呢?
a)有這樣的修行人,或者因為身體有勞動,特別的用力量,結果身體就沒有力量,特別的疲倦。這個時候,身體就是麤重,不適合修止觀。所以,特別勞累的時候,修止觀修不來。因勞累而有的身麤重,障礙修止觀。不止於身粗重,它還影響你的心,心也就沒有力量修止觀,沒有堪能性,不調柔、不自在,這叫做心粗重。這樣的情形要怎樣來調適呢?若能夠變易你的威儀,問題就解決。譬如說走路走得很快,時間很多會消耗你的體力太過,把威儀轉變一下就好,不要走那麼快,時間短一點,這問題就解決。身勞乏、身粗重心粗重就沒有,就改變。
b)或者由於這位修行人,修毗缽舍那觀這個尋伺太過頭,身體也感覺到疲累,心也有點疲倦,就是不堪能修止觀。那麼可以改變一下,不要尋伺那麼厲害,心裡面寂靜下來,也就好了。
c)或由於這個人的心略、心劣,就是他對於外面的境界心裡不去分別,就是略,因為心沒有力量,不去分別境界。是什麼叫做心略心劣呢?就是昏沈、睡眠。昏沈的時候、睡眠的時候就是心略心劣。心為惛沈睡眠之所纏繞的時候,發出來身粗重,發出來心粗重。由於昏沈睡眠發出來身心的粗重,怎麼辦呢?就是因為詮顯增上慧的法、毘奈耶,法就是佛菩薩說的經論這些文句。毘奈耶或者說是律也可以,或者說法的作用能滅煩惱。前面就是法光明、義光明,這些法、義是隨順清淨的作意,隨順清淨心的活動。若能夠這樣思惟法義,前面因昏沈睡眠的身麤重、心粗重就停下來。若昏沈睡眠太多,最好是一方面經行,一方面誦經,思惟法義,這樣容易破除。
d)或由於你的本心,這個煩惱久遠劫來常常地有煩惱的熏習,成就的這些煩惱,沒有能夠修學聖道把它斷除。這時候,煩惱隨時,或者由色聲香味觸的所緣緣的引發,或者是你的法塵引發你自己有不如理作意,引來種種的煩惱。這個煩惱的活動使令你身心粗重,不能捨離。怎麼辨呢?就是要長時期的勤修戒定慧,就能夠滅除本性的煩惱。
tatra kāyacittadauṣṭhulyapratiprasrabdhir yathāpi tac chrāntakāyasya klāntakāyasyot-padyate kāyadauṣṭhulyam cittadauṣṭhulyam /tad īryāpathāntarakalpanayā pratiprasra-mbhayati / ativitarkitenātivicāritenotpadyate kāyacittadauṣṭhulyaṃ tad ādhyātmaṃ cetaḥ śamathānuyogena pratiprasrambhayati / cittābhisaṃkṣepeṇa cittalayena styāna-middhaparyavasthānañ cotpadyate kāyacittadauṣṭhulyam / tad adhiprajñaṃ dharma-vipaśyanayā prasadanīyena ca manaskāreṇa prasrambhayati / prakṛtyaiva cāprahīṇa-kleśasya kleśapakṣaṃ kāyacittadauṣṭhulyam avigataṃ bhavati / sadānuṣakatam tat samyaṅmārgabhāvanayā pratipraśrambhayati /

云何數數觀察?謂依尸羅,數數觀察惡作不作,數數觀察善作而作。於其惡作不作不轉;於其善作不作不退。於其惡作作而棄捨;於其善作作而不捨。又於煩惱斷與未斷,觀察作意增上力故,數數觀察。若知已斷,便生歡喜;若知未斷,則便數數勤修正道。
[]8)怎麼叫做數數觀察?
a)這是這位修行人根據佛所制定的毘奈耶的戒,數數的一次又一次的觀察。觀察什麼呢?惡作不作,觀察這件事。數數的觀察善作而作,觀察這件事。什麼叫做惡作?我作這件事以後,我就後悔,我不高興我作這件事。換一句話說,就是後悔,後悔自己作的事情。若是毀犯所犯的戒,受這樣的戒,現在違犯。犯了以後,後悔的心一定會生起來,不應該犯戒。由於犯了戒,你有悔恨,那麼表示你有惡作的罪,作錯事情一樣一樣地積聚下來有很多罪。什麼叫做善作?我作這件事我不後悔,應該是屬於善,屬於有功德的事情,不屬於惡作,叫做善作。應該精進地作這些功德有意義的事情。
b)什麼是於其惡作不作不轉?沒有生起的悔恨的事情,我再不要作這種事情。這種有罪過的事情沒有作,就永久不要再作,不轉不生起。什麼是於其善作不作不退?就是這樣的善法還沒成就,就是善作不作。然於已得的善法,不會再退墮。
c)什麼是於其惡作作而棄捨?惡作已經作了,要迅速地懺悔,這個過失把它除滅。什麼是於其善作作而不捨?有意義的事情作完以後,還繼續的作,一次又一次不斷的作,能夠憶念這件事而不忘失。
d)又這個修行人,常常的用功修學戒定慧,對於自己的煩惱是斷、是沒有斷,要怎樣才知道呢?就是由於觀察的作意的力量,用它的力量常常觀察自己,一次又一次的觀察。因為一次又一次常是這樣來反省自己,就會知道這個煩惱是斷了,心裡生歡喜。我修止觀沒有白辛苦,這個煩惱是不起了,便生歡喜。若知未斷,則便數數的勤修正道,這樣就不會有增上慢的問題。
tatrābhīkṣṇapratyavekṣābhīkṣṇaṃ śīlāny ārabhya kukṛtaṃ pratyavekṣate sukṛtaṃ ca / akṛtaṃ ca pratyavekṣate kṛtaṃ ca/ kukṛtāc cākṛtād vyāvartate / sukṛtāc ca kṛtān na vyāvartate / (..kukṛtāc cākṛtāt pratyudāvartate / sukṛtāc ca kṛtān na pratyudāvartate ...) /tathā kleśānāṃ prahīṇāprahīṇānāṃ mīmāṃsāmanaskāram adhipatiṃ kṛtvābhīkṣṇaṃ pratyavekṣate /

云何無有怯弱?謂於後時應知、應見、應證得中,未知、未見、未證得故發生怯弱,其心勞倦、其心匱損,彼既生已而不堅執,速能斷滅。
[]云何無有怯弱?這個修行人,心裡面預先給自己留一個計劃。我現在是不及格,但是我繼續努力我在將來,或者我三個月內,或者我在這一年內,應知、應見、應證得。知應該說是心,見應該說是慧。我能夠由我的內心,由我的智慧認識到這個程度。應證就是要成就。知見應該是在學習中,證就是經過修行而成就。比如說我想要在這一年內得三三昧,這是將來、後世,不是現在是以後。我現在沒有成就,心裡面感覺到我能成就嗎?心裡面有一點怯弱,其心就是勞倦,心裡面就沒有力量,力量損耗。或者是我計劃我將來成就,就開始行動,行動的時候心裡面辛苦,覺得我不行。如果出現這種怯弱的話,不堅執自己我不行,我不能成就,很快的就把這個怯弱的心斷滅。這一段的文,就是告訴我們修行困難的人,沒有成就的時候不要怯弱,繼續努力終究會有好消息。或是這樣解說,這個修行人開始用功修行的時候,心裡面有怯弱心,就是對自己沒有信心。為什麼會發生怯弱呢?就是用功修行的時候,他也很辛苦,因為勞倦,心力就薄弱,所以就有怯弱心。彼怯弱心生起以後,他又不堅固的執著一定是怯弱,很快地又把怯弱心停下來。
tatra prahīṇatāṃ jñātvā punaḥ punas tam eva mārgaṃ bhāvayati / tatrāparitamanā / yat kālāntareṇa jñātavyaṃ draṣṭavyaṃ prāptavyaṃ tad ajānato 'paśyato 'nadhigaccha-taḥ paritamanotpadyate caitasikaḥ klamaḥ caitasiko vighātaḥ / tān utpannān nādhi-vāsayati / prajanāti /

云何離增上慢?謂於所得、所觸、所證,無增上慢、離顛倒執,於真所得起於得想,於真所觸起於觸想,於真所證起於證想。如是十法,於樂修學諸瑜伽師所應修學,初中後時恒常隨順,無有違逆,是故名為隨順學法。
[]怎麼叫作離增上慢?就是於所得、所觸、所證或者說是初禪名之為得,二禪名之為觸,三禪四禪名之為證。或者是初禪二禪名之為得,三禪名為觸,三禪的輕安樂特別殊勝稱之為觸,四禪名之為證。不要有增上慢的心情遠離錯誤的執著。對於自己真實所得到的定,生起我已得的認知;對於自己真實所觸到的定,生起我已觸的認知,對於自己真實所證到的定,生起我已證的認知,這就叫做離增上慢。得初禪以為是得初果,得二禪三禪四禪就認為是得二果得三果得四果,就變成增上慢,變成顛倒執著的人。現在不要有增上慢,真實得的是初禪而不是初果,得的是二禪三禪四禪,而不是二果三果四果,能認識真實的相貌,就沒有增上慢。前面說這個十法,對於歡喜修學諸瑜伽師所應修學的初中後時恒常隨順。初開始修學乃至中間及後時,恆常隨順不要違背,隨順戒定慧的這個法門,故名為隨順學法。
tatra nirabhimānatā / adhigame prāptau sparśanāyāṃ nirbhimāno bhavati / aviparīta-grāhī prāpte prāptasaṃjñī adhigate 'dhigatasaṃjñī (..sākṣātkṛte sākṣatkṛtasaṃjñī...) / itīme daśa dharmāḥ śikṣākāmasya yoginaḥ /ādimadhyaparyavasānam upādāya śikṣām anulomayati na vilomayati / tenocyante śikṣānulomikā iti /

2014年5月27日 星期二

聲聞地-第2瑜伽處-5.學

5.
5.1.略別辨
云何為學?謂三勝學。一、增上戒學;二、增上心學;三、增上慧學。云何增上戒學?謂安住具戒等,如前廣說。是名增上戒學。云何增上心學?謂離欲惡不善法,有尋有伺,離生喜樂,入初靜慮具足安住,乃至能入第四靜慮具足安住,是名增上心學。又諸無色,及餘所有等持、等至,亦皆名為增上心學。然依靜慮,能最初入聖諦現觀,正性離生,非全遠離一切靜慮能成此事,是故靜慮最為殊勝,故偏說為增上心學。云何增上慧學?謂於四聖諦等,所有如實智見。是名增上慧學。
[]怎麼叫做學呢?就是三種殊勝的學習。一、增上戒學。二、增上心學。三、增上慧學。這三學是得聖道的方便,唯獨佛法裡面有這三種學,外道沒有,所以叫作勝,也是增上。增上就是勝,勝也就是增上。
1)怎麼叫做增上戒學呢?學習佛法,修學聖道的人,要安住在具戒裡邊,身口意要在戒裡邊不能越軌。這件事像前邊修學聖道的資糧那一段說過,叫做增上戒學。
2)怎麼叫做增上心學?
a)就是禪定,就是遠離欲界的一切煩惱,惡不善法就是欲界的這種欲煩惱是很惡的,能令這個人墮落三惡道。有很多的過患,就是殺盜淫妄這十種惡法。有尋伺離生喜樂入初靜慮,就是這位修行人,由欲界定得到未到地定,在未到地定裡面修尋伺觀,就是修不淨觀,遠離欲界的欲,所以叫離生。破壞欲以後,就生出喜樂,生出輕安樂,生大歡喜,這個時候就成就色界初禪。初開始超越未到地定,到初禪的時候還沒能具足安住,還要繼續地修才可以具足安住。得初禪以後,要修二禪,就是無尋無伺。經過三禪乃至到第四禪具足安住,是名增上心學。
b)又,超過色界定到無色界的四空定,除四靜慮、四無色定之外,還有所有的等持,就是空、無願、無相三三昧,還有等至就是八解脫,就是很多的禪定都屬於增上心學。
c)前面這麼多的增上心學,可是依色界的四靜慮,它有能力最初開始入於四聖諦,就是入於第一義諦,成就無分別智的聖人的無我觀,觀諸法實相的智慧成就。正性離生,正性,就是你有這樣清淨的智慧,契入法性以後,就遠離生死。學習色界的四靜慮,就能得聖道。想要得聖道,不可以完全遠離靜慮,完全沒有靜慮,就不能得聖道。所以,學習增上心學是得成聖道最殊勝的助緣,因此,偏說色界四靜慮是增上心學。
3)怎麼叫做增上慧學呢?就是在奢摩他的四靜慮裡面,觀察苦集滅道的四聖諦,成就如實的智見。如實,不是虛妄的,是真實的成就聖人的無漏的智慧,見到第一義諦。這樣的智慧是名增上慧學。這個增上慧學是指無漏的智慧。前面的增上心還是通於有漏,因為初開始成就增上心學,還沒得聖道,所以是屬於有漏。但是成就增上心學之後,在修學毗缽舍那觀,得聖道的智慧的時候,這個定就變成無漏定。所以增上心是通於有漏、通於無漏。而這裡說的增上學慧,純是無漏的智慧。但是前面初開始學習佛法有聞思的智慧,所以聞思是屬於有漏的智慧。修慧是通於有漏,也通於無漏。
tatra śikṣā katamā / āha / tisraḥ śikṣāḥ /adhiślaṃ śikṣā adhicittam adhiprajñaṃ śiksā /tatrādhiśīlaṃ śikṣā katamā / yathāpi tac "chīlavān viharatī"ti vistareṇa pūrvavat / (… tatrādhicittaṃ śikṣā...) viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitar-kam savicāram vivekajam prītisukham prathamaṃ dhyānaṃ yāvac caturthaṃ dhyā-nam upasaṃpadya viharati / iyam adhicittaṃ śikṣā / api khalu sarva ārūpyās tadanyāś ca samādhisamāpattayo 'dhicittaṃ śikṣety ucyate / api tu dhyānāni niśritya tatpratha-mataḥ satyābhisamayo nyāmāvakrāntir bhavati / na tu sarveṇa sarvaṃ vinā dhyānaiḥ / tasmāt pradhānāni dhyānāni kṛtvādhicittaṃ śikṣety uktāni /(...tatrādhiprajñaṃ śikṣā...) yac caturṣv āryasatyeṣu yathābhūtaṃ jñānaṃ /

5.2.廣分辨
5.2.1.三學差別
5.2.1.1.
問:何緣唯有三學,非少、非多?答:建立定義故,智所依義故,辨所作義故。建立定義者,謂增上戒學。所以者何?由戒建立心一境性,能令其心觸三摩地。智所依義者,謂增上心學。所以者何?由正定心念一境性,於所知事,有如實智、如實見轉。辨所作義者,謂增上慧學。所以者何?由善清淨若智、若見,能證究竟諸煩惱斷,以煩惱斷,是自義利、是勝所作,過此更無勝所作故。由是因緣,唯有三學。
[]問:什麼因緣,什麼原因只有三種學,非少也不多呢?答:建立定義故,智所依義故,辨所作義故這三個理由,所以只有三而不少不多。
1)什麼是建立定義?建立定這一個道理,就指增上戒學,有建立定的功能。為什麼它能夠建立定呢?由於能夠持戒的關係,就能夠建立、創造,就是能夠成就心一境性。持戒清淨,在這個基礎上,建立心一境性。心安住在所緣境,這是定的體性,就叫做定。持戒清淨的時候,再修學禪定,這個戒就能幫助心接觸三摩地的境界,使令你心裡面明靜而住,不散亂也不昏沈。
2)什麼是智所依義?智所依這一個道理,就指增上心學。所以者何?由於成就心一境性的時候,你的心是正定,不是外道的邪定,不是味禪,應該是屬於淨禪。在正定心的時候,心專念一所緣境的時候,對於所知事,就是毗缽舍那的所緣境,有如實智、如實見轉,就是無常、無我、畢竟空的智慧現起來,轉就是現起。奢摩他成就,毗缽舍那成就,就有如實智、如實見現起,就叫做智所依。依,就是住處,清淨無漏的智慧要以禪定為住處才可以,禪定要以持戒清淨為住處。若沒有以戒為住處,定建立不起來;沒有定,智慧也不能建立。
3)什麼是辨所作義?辨所作這一個道理,就指增上慧學。所以者何?由於成就特別清淨的智慧和見,能夠證悟第一義諦,能究竟的斷除一切煩惱,不見第一義諦不能斷煩惱。見第一義諦,就是要有無我的畢竟空的智慧。所以只是得禪定,沒能成就諸法無我的智慧的時候,不能見第一義諦。不見第一義諦就不能斷煩惱,不能斷煩惱還是生死凡夫。你斷煩惱,這是在你自己這一方面的大功德,是一個最清淨莊嚴的利益。你原來想要離苦得樂的這件事現在辦成功,是辦所作義,把這件事辦好了,這是最殊勝的事情,離開這件事,再沒有其他最殊勝的事情。由前面建立定義、智所依義、辨所作義這三個因緣,所以只有三學不少不多。
kena kāraṇena tisra eva śikṣā (...na tata ūrdhvam...) / āha /samādhipratiṣṭhārthena jñānasanniśrayārthena kṛtyakaraṇārṭhena ca / tatra samādhipratiṣṭhārthenādhiśīlaṃ śikṣā / tathā hi śīlaṃ pratiṣṭhāya cittaikāgratāṃ spṛśati cittasamādhim / tatra jñānasan-niśrayārthenādhicittaṃ śikṣā / tathā hi samāhita-cittasyaikāgratāsmṛtyā jñeye vastuni yathābhūtaṃ jñānadarśanaṃ pravartate / tatra kṛtyakaraṇārthenādhiprajñaṃ śikṣā / tathā hi suviśuddhena jñānadarśanena kleśaprahāṇaṃ sākṣātkaroti / eṣa hi svārtha etat paramaṃ kṛtyaṃ yaduta kleśaprahāṇaṃ tata uttarikarṇīyaṃ punar nāsti / tenaitās tisra eva śikṣāḥ /

5.2.1.2.次第
問:何緣三學如是次第?答:先於尸羅善清淨故便無憂悔;無憂悔故歡喜安樂;由有樂故心得正定;心得定故能如實知、能如實見;如實知見故能起厭;厭故離染;由離染故便得解脫;得解脫故證無所作究竟涅槃。如是最初修習淨戒,漸次進趣,後證無作究竟涅槃。是故三學如是次第。
[]問:什麼因緣、什麼理由戒定慧三學這樣的次第?
1)答:修行人最初能夠持戒清淨,心裡面就不會有憂、不會有悔,心就會很安靜、很平安。因為平安的緣故,歡喜安樂,就是有這樣的作用。由於心裡面有喜樂,他的心就會能夠成就禪定。內心成就禪定以後,心力廣大,對於諸法實相能如實的覺知,能如實的觀見,就是成就智慧。因為真實地知道一切法性,對於世間法,對於色受想行識,就會生起厭離心,不會愛著。因為有厭,就不會有污染,不會有錯誤的事情。由離染故便得解脫,就是得聖道,由慧得解脫。這個時候,把三界的愛煩惱、見煩惱完全消除,就沒有這些煩惱的繫縛,成就無我的清淨的智慧。證無所作,就是證悟無為的境界。究竟涅槃,就是到達不生不滅的境界。如果沒有得到定,如實知、如實見就很難現起,所以先應該有定,而後有慧,有慧才能得解脫。因此戒定慧是這樣的次第。
2)像前面這一段文所表達的意義,就是最初發心修學聖道的人,先要修習淨戒,由學習淨戒而不違犯,逐漸的次第的學習定,後來修學智慧,就是見到無為法,達到涅槃的圓滿境界。是故三學這樣的次第。總而言之,戒和定都是幫助智慧,由智慧能成辨所應作的事情,就是得涅槃。
3)或是這樣解說,
a)什麼是歡呢?就是從最初發心出家受戒以來,沒有犯戒,持戒清淨。又修根律儀,眼耳鼻舌身意接觸色聲香味觸法的時候,要保護它的清淨。於食知量,就是日常的飲食要知道量,不能夠吃太多,也不可以吃太少,要知道量。覺寤瑜伽,就是睡眠的這件事,不能睡太多、睡太少也不行。正知而住,就是一切時、一切處要保護內心的清淨。這是初開始學習佛法的時候,準備修學聖道的階段,所修的五種清淨的德行。這五種資糧以持戒清淨為先,持戒清淨就不後悔,心裡面很平和,心裡面很心安,內心有欣踊性,欣就是歡喜,踊是跳動。心裡面歡喜,到這個程度,心裡面跳動。
b)什麼是喜呢?前面五種資糧準備好,就正式開始修習定的前方便,什麼方便呢?就是破除五蓋,這個是修定的前方便。在努力地破除五蓋,心裡面非常歡喜,對這件事深深的慶悅心裡歡喜,心欣踊性。
c)什麼是安呢?就是把五蓋的麤重破成功,麤重是不自在、不調柔。心裡面有貪欲、瞋恚、惛沈睡眠、掉舉惡作、疑這些蓋的時候,就叫做麤重,心裡面不自在、不調柔。現在遠離蓋以後,身心就感覺到調順適悅。
d)什麼是樂呢?就是由於修不淨觀、修慈悲觀、修緣起觀、修界差別觀、修入出息觀,修這五停心觀,破除五蓋的粗重的時候,心裡面調順。這個時候,身心就沒有五蓋的傷害,就是沒有欲的傷害,心裡面感覺到快樂。把欲界的煩惱完全消除,心情自在。
e)歡喜安樂,就是得定的意思。得定以後,在禪定裡邊就是在初禪、二禪、三禪、四禪裡邊修毗缽舍那觀。修善巧的觀察。蘊善巧、界善巧、處善巧,乃至緣起善巧,就能夠如實知見。如實知見故能起厭,厭故離染,由離染故便得解脫,這是得聖道。
f)什麼是證無所作、究竟涅槃?所應該作的事情已經成辦,過了這個階段以後,沒有更殊勝所應該作的事情,叫做無所作,就是阿羅漢無學的境界,因此,稱為究竟涅槃。
kāḥ punar āsāṃ śikṣāṇām (...ānupūrvī / suviśuddhaśīlasya...) avipratisāraḥ/ avipratisā-riṇaḥ prāmodyam prītiḥ praśrabdhiḥ sukham sukhitasya cittasamādhiḥ samāhitacitto yathābhūtaṃ prajānāti yathābhūtaṃ paśyati yathābhūtaṃ jānan paśyan nirvidyate nir-viṇṇo viravyate / virakto vimucyate / vimukto 'nupādāya parinirvāti / evam imāni śīlāni bhāvitāny agratāyām upanayanti / yadutānupādāya parinirvaṇam / iyam āsāṃ śīkṣāṇām ānupūrvī /

5.2.1.3.增上
問:何緣三學名為增上戒、心、慧耶?答:所趣義故、最勝義故,名為增上。云何所趣義?謂為趣增上心而修淨戒,名增上戒學;為趣增上慧而修定心,名增上心學;為趣煩惱斷而修智見,名增上慧學。如是名為所趣義故名為增上。云何最勝義?謂若增上戒學、若增上心學、若增上慧學,唯於聖教獨有此三,不共外道。如是名為最勝義故名為增上。
[]問:增上戒、增上心、增上慧,這三學都名為增上,是什麼道理呢?答:所趣義故,你要從這裡到另一個地方,叫做所趣義,這就是增上。增上還有一個義,就是最殊勝,其餘的一切都不如它。這兩個道理就叫做增上。
1)怎麼叫做所趣義?就是這個修行人的心裡面為求進趣禪定,進趣色界四禪,而學習清淨的戒律儀,所以叫做增上戒學。為什麼要持戒呢?目的是要得禪定,想要到禪定那裡,戒能為禪定做前方便。為什麼要修禪定呢?就是為求進趣殊勝的智慧,出世間的聖道的智慧,而修定心,心就是定,所以名為增上心學。得到色界四禪,或者也得到無色界四空定。成就定以後,為什麼又要修學智慧呢?為求進趣斷除一切煩惱,而修智慧。所以,要學習佛所說的此是苦、此是集、此是滅、此是道,要學習通達苦集滅道的智慧。學習這個智慧的目的,就是為求斷煩惱,所以這個慧,叫作增上慧學。所以,為了斷煩惱,就是要有智慧,有智慧能見第一義諦,見第一義諦才斷煩惱。前面這一段所說的道理,就叫做所趣義故,名為增上。繼續地進步,叫做增上。增就是逐漸增多,上是殊勝的境界。
2)什麼叫做最勝義?若增上戒學,若增上心學,若增上慧學這三種學,唯於佛教單獨有這三種法門,外道沒有這種殊勝的法門,所以叫最勝。如是名為最勝義故名為增上。
tatra kena kāraṇenādhiśīlaṃ śikṣā adhiśīlam ity ucyate evam adhicittam adhiprajñam/ adhikārārthenādhikārthena ca / tatra katham adhikārārthena / adhicittam adhikṛtya yac chīlaṃ sādhiśīlaṃ śikṣā /adhiprajñam adhikṛtya yaś cittasamādhiḥ sādhicittaṃ śikṣā /
kleśaprahāṇam adhikṛtya yaj (... jñānaṃ darśanaṃ...) sādhiprajñaṃ śikṣā / (...evam adhikārārthena / katham adhikārthena / yā cādhiśīlaṃ śikṣā...) yā cādhicittaṃ yā cādhiprajñaṃ śikṣā etāḥ śikṣāḥ asminn eva śāsane asādhāraṇā ito bāhyaiḥ / evam adhikārthena /

5.2.1.4.引發差別
又或有增上心學能引發增上慧學;或有增上慧學能引發增上心學。謂聖弟子未得根本靜慮,先學見迹,後為進斷修道所斷一切煩惱,正勤加行修念覺支,乃至修捨覺支,是名增上慧學引發增上心學。增上心學引發增上慧學者,如前已說。
[]這三種增上學在佛教徒裡的學習也有各式各樣不同的情況。又或有這樣的修行人,先成就增上心這樣的殊勝的功德,再引發增上慧,就得聖道。或者有的佛教徒先成就增上慧,再進一步引發增上心學,得禪定。增上戒是所有佛教徒都是共同的,一定是先要學戒。但是增上心、增上慧有差別,誰引發誰?
1)什麼是增上慧學引發增上心學?謂聖弟子,就是佛或者是阿羅漢的弟子,在佛法裡邊修學,還沒能夠成就色界的四靜慮,根本是讚歎靜慮,靜慮為根本,能建立世間、出世間的功德。
a)先學見跡,沒得到色界四禪,怎麼樣用功修行呢?也是靜坐,一定要得到未到地定。在未到地定裡面,修四念處成就,得到初果。見跡,就是初果。跡,就是走過去的道路,有走過的痕跡。這一切聖道的這些法門,都是佛、阿羅漢、菩薩已經修行過的這些法門,都是經驗之談,所以叫做跡,表示已經有人這樣學習成功,所以叫做跡。見跡,就是由走過的痕跡,繼續尋覓,就能找到那個人。或者說語言文字都是聖人成功的經驗之談,從這語言文字上繼續不斷的努力,就可以得聖道。
b)後為進斷修道所斷一切煩惱,正勤加行。得初果的時候,只是滅除分別我執,得到無我的智慧,但是無我智慧也沒圓滿。所以不管是定、慧都沒圓滿,要繼續努力地修行。然後為了進一步斷除修道所斷的一切煩惱,依據佛陀的正法,精進的努力修行。怎麼修行呢?就修念覺支,乃至修捨覺支,就是七覺支。
c)念覺支,就是用功的時候,把所學習的法門,很分明的顯現在心裡面,就叫作念,就是明記不忘,不忘這個修的法門。
d)擇法覺支,擇法覺支就是觀察的智慧。因為在未到地定是止,在止裡面修四念處的觀,就是智慧在觀察,就是觀察色受想行識裡面沒有我可得,這就是擇。
e)進覺支,就是精進的修止觀。擇、進都是屬於毗缽舍那。
f)喜覺支,心情歡喜,就是修成功,心裡面有歡喜心。
g)輕安、定、捨覺支,色界四禪成就,所以有定,還有輕安,所以也有喜、捨。捨,就是內心得定以後,心裡面平等、正直、無功用住。平等是什麼意思呢?就是也不惛忱、也不散亂,不惛沈就是明,不散亂就是寂靜,明靜而住,就叫做平等。正直是什麼意思呢?就是這個平等的境界,明靜而住的境界相續下去,叫做正直。無功用住,就是明靜而住的境界,不需要特別的注意,就能明靜而住,就是任運而住。這是說定是這樣子,但是現在是四念住的擇法,智慧的觀察,也有聖道的智慧在裡面,捨就有不執著的意思。所以,就是先在末到地定裡面修四念處,得初果,以後修七覺支,得到色界四禪,就是增上心。初果的無我的智慧修七覺支,得到色界四禪,所以叫做增上慧引發增上心,就是由慧引發定。
2)什麼是增上心學引發增上慧學?就像前面說心得定故,能如實知、能如實見,是即增上心學引發增上慧學應知。若是先成就增上心,就是先得色界定,還是凡夫,在色界定裡面修四念處,就得三果。
asti punar adhicattaṃ śikṣā yādhiprajñaṃ śikṣāyā āvāhikā asty adhiprajñaṃ śikṣā yādhicittaṃ śikṣāyā āvāhikā/tadyathā/āryaśrāvako 'lābhī (...maulānāṃ dhyānānām ...) (..śaikṣo dṛṣṭapadaḥ...) tataḥ paścād bhāvanāprahātavyānāṃ kle-śānāṃ prahāṇāya prayujyamānaḥ smṛtisaṃbodhyaṅgaṃ bhāvayati yāvad upekṣāsaṃbodhyaṅgam / iyam adhiprajñaṃ śikṣādhicittaṃ śikṣāyā āvāhikā /adhicittaṃ punaḥ śikṣā adhipra-jñāyā āvāhikā pūrvam evoktā /

5.2.1.5.具不具學
又或有增上戒學,無增上心、無增上慧。或有增上戒學,亦有增上心,唯無增上慧。非有增上慧學而無增上戒及無增上心,是故若有增上慧學,當知必定具足三學。於此建立三種學中,諸瑜伽師當勤修學。
[]1)又或有這樣的佛教徒,很精進地學習戒,能持戒清淨,具足增上戒學。但不努力地修止,也沒有增上心;不努力的修四念處,就沒有增上慧。
2)或有持戒清淨而努力的修禪定,得到色界四禪,就到此為止,不修四念處,就沒有增上慧,增上慧不具足。
3)有沒有只具足增上慧,沒有增上戒、沒有增上心?沒有這種人。若有增上慧一定是有增上戒、也有增上心。因為沒有增上戒、沒有增上心,不能得增上慧。所以有增上慧,就表示有增上心,也有增上戒。所以具足增上慧,三學都具足。
4)佛陀在修多羅裡邊為諸比丘說法的時候,安立三種學,一切修止觀的人,應當精進的修這三種學,才能得到聖道,圓滿聖道。
tatrāsty adhiśīlaṃ śikṣā nādhicittam nādhiprajñam / asty adhiśīlam adhicittam nādhi-prajñam na tv asty adhiprajñaṃ śikṣā yā vinādhiśīlenādhicittena ca / ato yatrādhipra-jñaṃ śikṣā tatra tisraḥ śikṣā veditavyāḥ / idaṃ tāvac chikṣāvyavasthānaṃ tatra yoginā yonaprayuktena śikṣitavyam

5.2.1.6.入諦現觀
復有三種補特伽羅,依此三學入諦現觀。何等為三?一、未離欲;二、倍離欲;三、已離欲。當知此中,於一切欲全未離者,勤修加行入諦現觀;既於諸諦得現觀已,證預流果。倍離欲者,當於爾時,證一來果。已離欲者,當於爾時,證不還果。
[]復有三種人,依此三種增上學入諦現觀,就是入於聖道。哪三種?一、未離欲。二、倍離欲。三、已離欲。
1)未離欲。應當知道這三種人裡邊,於無色界天的欲、色界天的欲,欲界的欲,完全都沒能遠離的人,就是欲界的人。他精進的學習資糧道,進一步到加行道,在這個階段努力的修行,就是戒定慧。由欲界定到未到地定,又在未到地定裡面修四念住,證入到無漏的智慧,成就無漏的智慧。已經於苦集滅道四諦成就無漏的智慧,就是成就須陀洹果,在一切聖人裡面最先入聖道的這個人,就是預流果。預,有先的意思,也有參與的意思。參與到聖流,無漏的法流裡面。得預流果,還沒有離欲。
2)倍離欲。倍,就是增加。前面是未離欲,現在進一步又增加離欲的功德。他繼續的修四念處,就把欲界的九品煩惱斷去六品煩惱,就是一來果。欲界的煩惱還有三品沒有斷,這三品煩惱有能力叫他再一往來人間、天上受生死苦,所以叫一來果。
3)已離欲者。二果繼續地修四念處,就把剩餘的三品欲界的煩惱消除,就沒有欲。沒有欲,就是離欲界欲,欲界的煩惱全部的消除,成就不還果,不還來欲界,因為沒有煩惱使令他再來欲界,所以叫作不還果,就是三果聖人。
tatra trayaḥ pudgalāḥ satyāny abhisamāgacchanti/katame trayaḥ/ tadyathā / avitarāgo yadbhūyo vītarāgaḥ vītarāgaś ca / tatra sarveṇa sarvam avītarāgaḥ satyāny abhīsamā-gacchan saha satyābhisamayāt srota-āpanno bhavati / yadbhūyo vītarāgaḥ punaḥ satyāny abhisamāgacchan saha satyābhisamayāt sakṛdāgāmī bhavati / vītarāgaḥ satyāny abhisamāgacchan saha satyābhisamayād anāgāmī bhavati /

5.2.2.最勝差別
5.2.2.1.三根
復有三根:一、未知欲知根,二、已知根,三、具知根。云何建立如是三根?謂於諸諦未現觀者,加行勤修諸諦現觀,依此建立未知欲知根。若於諸諦已得現觀而居有學,依此建立已知根。若阿羅漢所作已辦,住無學位,依此建立具知根。
[]復有三根。哪三根?一、未知欲知根。二、已知根。三、具知根。佛是怎麼來安立三種根呢?根,是增上義,就是有強大的力量,對於得聖道有強大的助力,若成就這樣的根,能得聖道。
1)在資糧位的這些佛教徒,散散亂亂的栽培善根,沒能夠修止觀,沒有修現前觀察苦集滅道四諦。在資糧位的時候,努力的修學佛法把聖道的資糧都準備好,就開始修行,這時候努力的修行諸諦現觀,精進的修學諸諦現觀,觀察苦、空、無常、無我。在加行位這個時候,也叫順決擇分這個階段,就叫做建立未知欲知根,沒有見到苦諦、集諦、滅諦、道諦,但想要見到四諦。這個時候一共有十種根:第一是意根。修止觀是在意地,發意識修止觀,叫做意根。其次,就是信、進、念、定、慧這五種根。還有四個根,就是憂、喜、樂、捨這四種。憂,就是努力的修止觀想要得聖道,心裡還沒得的時候,心裡面有憂慼的相貌。喜、樂,有的時候有點成就,心裡面有喜、有樂,有的時候也有捨。這十個根都是屬於未知欲知根。
2)若是加行位的這位修行人,努力的修止觀,見到聖諦,見到寂滅相,斷除我執。已得現觀,成就無漏的無我智慧。這個時候,只是初果、二果、三果在這個境界的時候,功德還沒圓滿,還要繼續努力地修學,叫做有學。這個時候,真實知道是苦、是集、是滅、是道,見到寂滅相,所以叫已知根,就是已經見到真諦。
3)由初果、二果、三果,得到四果阿羅漢的時候,所作已辦,愛煩惱、見煩惱完全消除,無我的智慧圓滿成就,安住在無為的真理上面,再也沒有可學習的,具足的通達真諦的道理,涅槃的寂靜,叫做具知根。到阿羅漢的時候有九個根,意根、信、進、念、定、慧,樂、喜、捨,一共是九個,憂沒有。因為聖道成就,再也沒有什麼顧慮。
trīṇīndriyāṇi / anājñātam ājñāsyāmīndriyam ājñendriyam ājñātavata indriyam / eṣām indriyāṇāṃ kathaṃ vyavasthānaṃ bhavati /anabhisamitānāṃ satyānam abhisamayāya prayuktasyānājñātam ājñāsyāmīndriyavyavasthānam / abhisamitavataḥ śaikṣasyājñe-ndriyavyavasthānam / kṛtakṛtyasyāśaikṣasyārhata ājñātāvīndriyavyavasthānam /

5.2.2.2.三解脫門
復有三解脫門:一、空解脫門;二、無願解脫門;三、無相解脫門。云何建立三解脫門?謂所知境略有二種,有及非有。有有二種:一者、有為;二者、無為。於有為中,且說三界所繫五蘊,於無為中,且說涅槃。如是二種有為、無為,合說名有。若說於我,或說有情、命者、生者等,是名非有。於有為中見過失故,見過患故無所祈願,無祈願故依此建立無願解脫門。於有為中無祈願故,便於涅槃深生祈願,見極寂靜、見甚微妙、見永出離,由於中見永出離故,依此建立無相解脫門。於其非有無所有中,非有祈願、非無祈願,如其非有,還則如是知為非有,見為非有,依此建立空解脫門。是名建立三解脫門。
[]復有三解脫門:一、空解脫門;二、無願解脫門;三、無相解脫門。
1)三解脫門是怎麼建立呢?解脫就是涅槃,他為涅槃做門,所以叫做三解脫門,從這裡能夠入涅槃。這個修學聖道的人,於所知境作觀察時候,所觀察的境界簡略的來說有二種不同,一個是有,一個是非有。這個所知境的有,有二種不同,一個是有為,第二個是無為。一切因緣生法都是有為,一切因緣生法息滅,不生、不住、不滅那個境界是無為的境界。
2)有為法有二種,就是有漏的有為,一個是無漏的有為。佛所說的一切戒定慧、三十七道品、六波羅蜜,是出世間的無漏的有為法,這部分不在內,姑且先說繫屬於三界的五蘊色受想行識,欲界的五蘊,乃至色界的五蘊,無色界的四蘊,叫做有為。無為也有多少種,現在只說涅槃這個無為。有為是有,無為也是有,合在一起名之為有。
3)什麼叫做非有?若是外道這一切凡夫補特伽羅,執著在色受想行識裡面有個我,是常恒住不變異有主宰作用的這個我。或是說這個我是屬於有情,眼耳鼻舌身意是有情,我的體性是有情。命者,色受想行識這個生命體,我是命的主體。生者等,我能生出來一切事,或者是上天或者下地獄,一切善惡事都是由我來創造。總而言之,這些不同的名字意義都是指我說。在色受想行識裡沒有我可得,我是沒有,所以叫做非有。
4)這位修行人在奢摩他裡面觀察色受想行識的有為法,欲界的、色界的、無色界的,能看見五蘊中有過失,就是有貪瞋痴各式各樣煩惱,這是過失。因為,見到有過失有過患的因果,對於有過患有過失的色受想行識心裡面不歡喜,不希望有這種有苦惱的色受想行識的蘊。因為心裡不祈求這些東西,所以依此建立無願解脫門。這就修無常觀、修不淨觀、修苦觀,都是屬於無願解脫門。
5)對於這個苦惱的色受想行識,不希望有這種東西,對於無為法,無色受想行識,無眼耳鼻舌身意,這種涅槃的境界,深深的生起願樂的心情,希望得涅槃,有出離的願。看見涅槃的境界沒有生死的流動,沒有生滅變化的這種苦惱境界,是極寂靜。看見寂靜的境界是特別微妙,特別好的境界,沒有苦惱的事情,滅除一切苦惱。在奢摩他裡深入的觀察這無色受想行識,一切法的寂滅相這個地方,是永久地能解脫生死的流轉。因為這永久解脫一切苦惱的境界,建立無相解脫門。因為這裡面沒有貪瞋痴相,也沒有眼耳鼻舌身相、色受想行識一切法都不可得,就是涅槃。
6)於那個我是沒有,觀察我不可得,我是無所有的。心裡面對於這個我的無所有,沒有祈願,也沒有無祈願,沒有這些分別。如所執著的我是沒有的,也就還他本來面目。也就是這樣知道他是無,我不可得。在禪定裡面做如是觀,看見我是不可得。依此建立空解脫門。是名建立三解脫門。
āha / dvayam trīṇi vimokṣamukhāni / tadyathā śūnyatāpraṇihitam ānimittam / eṣāṃ trayāṇaṃ vimokṣamukhānāṃ kathaṃ vyavasthānaṃ bhavati / idaṃ saṃskṛtam asaṃ-skṛtañ ca / tatra saṃskṛtaṃ traidhātukapratisaṃyuktāḥ pañca skandhāḥ asaṃskṛtaṃ punaḥ nirvāṇam / idam ubhayaṃ yac ca saṃskṛtam yac cāsaṃskṛtam sad ity ucyate / yat punar idam ucyate ātmā vā sattvvo vā jīvo vā jantur vā idam asat / tatra saṃskṛte doṣadraśanād ādīnavadarśanād apraṇidhānaṃ bhavati / apraṇidhānāc cāpraṇihitaṃ vimokṣamukhaṃ vyavasthāpyate /nirvāṇe punaḥ tatra praṇidhānavataḥ praṇīdhānaṃ bhavati / śāntadarsanaṃ / praṇītadarśanaṃ niḥsaraṇadarśanaṃ ca / niḥ-saraṇaarśanāc ca punar ānimittaṃ vimokṣamukhaṃ vyavasthāpyate /tatrāsaty asamvidyamāne naiva praṇidhānaṃ nāpraṇidhānaṃ bhavati / tad yathaivāsat tathaivāsad iti jānataḥ paśyataḥ / śūnyatāvimokṣamukhaṃ vyavasthāpyate / evaṃ trayāṇāṃ vimokṣamukhānāṃ vyavasthānaṃ bhavati /