2014年5月20日 星期二

聲聞地-第2瑜伽處-3.所緣-3.2.淨行所緣


3.2.淨行所緣
云何名為淨行所緣?謂不淨、慈愍、緣性緣起、界差別、阿那波那念等所緣差別。
[]淨行所緣是什麼意思呢?謂不淨、慈愍、緣性緣起、界差別,阿那波那念等所緣差別。
tatra caritaviśodhanam ālambanaṃ katamat / tadyathā aśubhā maitrī idaṃpratyayatā-pratītyasamutpādaḥ dhātuprabhedaḥ ānāpānasmṛtiś ca /

3.2.1.不淨所緣
3.2.1.1.六種不淨
云何不淨所緣?謂略說有六種不淨。一、朽穢不淨。二、苦惱不淨。三、下劣不淨。四、觀待不淨。五、煩惱不淨。六、速壞不淨。云何名為朽穢不淨?謂此不淨,略依二種:一者依內、二者依外。云何依內朽穢不淨?謂內身中。髮、毛、爪、齒;塵、垢、皮、肉;骸骨、筋、脈;心、膽、肝、肺;大腸、小腸;生藏、熟藏;肚、胃、髀、腎;膿、血、熱痰;肪、膏、肌髓;腦膜、洟、唾;淚、汗、屎、尿。如是等類,名為依內朽穢不淨。
[]怎麼叫作不淨所緣?謂略說有六種不淨。一、朽穢不淨。二、苦惱不淨。三、下劣不淨。四、觀待不淨。五、煩惱不淨。六、速壞不淨。
怎麼叫作朽穢不淨呢?朽就是壞了,這個身體是必朽之物,不管怎麼樣保護他,一定是要壞的,必定朽穢,而且是污穢不清淨。由二種來說朽穢不淨,一者依內,二者依外。內裡的朽穢不淨怎麼講呢?自己這個身體裡邊有髮、有毛、有爪、有齒、有塵垢、有皮、有肉、有骸、骨、筋、脈、心、膽、肝、肺、大腸、小腸、生藏、熟藏、肚、胃、脾、腎、膿、血、熱、痰、肪、膏、飢、髓、腦、膜、洟、唾、淚、汗、屎、尿,我們的身體裡邊就有這麼多東西。如是等類,名為依內朽穢不淨。
tatrāśubhā katamā / āha / ṣaḍvidhāśubhā / tadyathā pratyaśubhatā,duḥkhāśubhatā ava-rāśubhatā,āpekṣiky aśubhatā kleśāśubhatā,prabhaṅgurāśubhatā ca / tatra pratyaśubha-tā katamā /āha /pratyaśubhatādhyātmam upādāya bahirdhā copādāya veditavyā/ tatrā-dhyātmam upādāya/tadyathā keśā romāṇi nakhā dantā rajo malam tvak māṃsam asthi snāyu sirā vṛkkā hṛdayam plīhakam kloman antrāṇi antraguṇaḥ āmāśayam pakvāśa-yam yakṛt purīṣam aśru svedaḥ kheṭaḥ śiṃghāṇakam vasā lasīkā majjā medaḥ pittam śleṣmā pūyaḥ śoṇitam mastakaṃ mastakaluṃgam prasrāvaḥ /

云何依外朽穢不淨?謂或青瘀、或復膿爛、或復變壞、或復膨脹、或復食噉、或復變赤、或復散壞、或骨、或鎖、或復骨鎖、或屎所作、或尿所作、或唾所作、或洟所作、或血所塗、或膿所塗、或便穢處。如是等類,名為依外朽穢不淨。如是依內朽穢不淨,及依外朽穢不淨,總說為一朽穢不淨。
[]云何依外朽穢不淨?謂或青瘀,就是死亡的時候,身體變青瘀顏色。或復膿爛,裡邊爛壞流出膿血來。或復變壞,漸漸就變壞。或復膨脹,像一個袋子,風吹起來,鼓起來。或復食噉,或是狗咬,鳥獸或者老虎、或者狼來吃。或復變赤,就是變成骨頭,只是骨頭在那裡叫赤。或復散壞,就是頭是一部分、手臂是一部分、身體一部分、大腿一部分、腳是一部分,就是散壞。或骨,時候久了,就是血肉都沒有,剩骨頭。或鎖,就是有幾節骨頭連在一起。或復骨鎖,就是全部沒有分散,都連在一起。或屎所作、或尿所作、或唾所作,或洟所作、或血所塗、或膿所塗、或便穢處。如是等類,名為依外朽穢不淨。如是依內朽穢不淨、及依外朽穢不淨,總說為一朽穢不淨。
tatra bahirdhopādāyāśubhā katamā / tadyathā vinīlakaṃ vā vipūyakaṃ vā vipaṭuma-kaṃ vā vyādhmātakaṃ vā vikhāditaṃ vā vilohitakaṃ vā vikṣiptakaṃ vā asthi vā śaṃkalikā vā uccārakṛtaṃ vā prasrāvakṛtaṃ vā kheṭakṛtaṃ vā śiṃghāṇakakṛtaṃ vā rudhiramrakṣitaṃ vā pūyamrakṣitaṃ vā gūthakaṭhillaṃ vā syandanikā vā / ity evaṃ-bhāgīyā bahirdhopādāya pratyaśubhatā veditavyā / yā cādhyātmam upādāya yā ca bahirdhopādāyāśubhātā iyam ucyate pratyaśubhatā /

云何名為苦惱不淨?謂順苦受觸為緣所生,若身、若心不平等受,受所攝。如是名為苦惱不淨。云何名為下劣不淨?謂最下劣事、最下劣界,所謂欲界,除此更無極下、極劣、最極鄙穢餘界可得。如是名為下劣不淨。云何名為觀待不淨?謂如有一,劣清淨事,觀待其餘勝清淨事,便似不淨。如待無色勝清淨事,色界諸法便似不淨。待薩迦耶寂滅涅槃,乃至有頂皆似不淨。如是等類一切名為觀待不淨。云何名為煩惱不淨?謂三界中所有一切結、縛、隨眠、隨煩惱、纏,一切名為煩惱不淨。云何名為速壞不淨 ?謂五取蘊無常、無恒、不可保信、變壞法性。如是名為速壞不淨。
[]1)怎麼叫作苦惱不淨呢?苦惱的境界衝擊你,以此為緣,就有感覺。這感覺有兩種,一個是身、一個是心。身就是前五識,眼識、耳識、鼻識、舌識、身識;心就是第六意識。不平等受,就是苦受,心裡面不平。受所攝,不平等受所攝的其他的事情,因為心裡面感覺到苦,其中還有其他的一些事情,可能會發出來瞋心,或者是忍耐,或者是貪,這一類的事情。就叫作苦惱不淨。
2)怎麼叫作下劣不淨呢?最下劣的事情,和最下劣的世界。在這個世界才有這種事情,其他的世界沒有這種事情。下劣事、下劣界究竟指什麼說的呢?就是欲界,從地獄到欲界諸天都有欲的問題,色聲香味觸這個欲的問題。除掉欲界這個最下劣事、最下劣界以外,另外更沒有極下、極劣、最極鄙穢餘界可得;色界天、無色界天沒有欲的問題,他們內心裡面有禪,有三昧樂,不攀緣欲的這些事情。所以,欲界有最極下、最極鄙劣的事情,在餘界是沒有這些事情。如是名為下劣不淨。
3)什麼叫觀待不淨呢?就是說有這麼一個,劣就是不如,不如人家這種清淨事。這個事情不是污穢的事情,但是是劣的清淨事,不是殊勝的清淨事。觀這個劣清淨事,來對待那個勝清淨事,便似不淨。劣還是清淨事,但是和勝清淨事對比的時候,就感覺他也是不淨。譬如色界的法若對無色界來說,色界的法就好像不清淨。還有另一種對待,另一種相對,就是薩迦耶滅,就是我見寂滅,就是涅槃的境界;欲界、色界、無色界對待寂滅涅槃來說,三界都是不淨,都是污穢。如是等類,一切名為觀待不淨。
4)怎麼叫作煩惱不淨呢?就是三界裡邊,欲界、色界、無色界裡邊,所有的欲界眾生的煩惱,色界天、無色界天的煩惱。一切結縛,煩惱令你與苦和合,能令你苦惱,這叫作結。縛,繫縛住你就不能解脫,煩惱來,不能解脫。隨眠,現在就是煩惱的種子,煩惱潛伏在心裡面沒有動。隨煩惱,是對根本的貪瞋癡煩惱來說,譬如懈怠、放逸、昏沈、掉舉,和根本煩惱是一類,但是它輕微一點。纏,是指現行說,隨眠是種子。這都叫作煩惱不淨。
5)怎麼叫作速壞不淨?很迅速地就壞了,什麼意思呢?譬如說五取蘊,蘊是集聚,色是一大堆,身體的地水火風,這是一聚。受也有苦受、樂受、不苦不樂受,也是聚。想、行、識都有聚。五取蘊,取是煩惱,五種蘊是由煩惱來,而它又能生出來很多的煩惱。五取蘊是無常,也是無恆,也不可保信,是變壞法性。如是名為速壞不淨。什麼是無常?剎那剎那的變異,就是微細的無常的道理,這叫作無常。無恆什麼意思呢?因為五蘊的自體,繫屬於有限度的壽命,活二百歲、或一百歲、或五十年,就是到這麼多,這是有限度,所以叫作無恆,不是永久存在。什麼是不可保信?應該活兩百歲,但是現在活一百歲的時候,可能被一些因緣破壞,壽命沒有到就死,非時而死,就叫作不可保信。什麼是變壞法?就是你能生存那麼多的時間,在那麼多的時間你能生存,但是於其中間不是決定安樂的,隨時有苦惱的事情出現,所以這叫作變壞法,這單指心說,心裡面有苦惱。無常是剎那無常。無恆就是壽命有這麼長,就是這麼多。不可保信,壽命這麼多,中間可能出其意料之外的就死掉了。變壞法性,心裡面很多的苦惱。如是名為速壞不淨。
tatra duḥkhāśubhatā katamā / yad duḥkhavedanīyaṃ sparśaṃ pratītyotpadyate kāyi-kacaitasikam (...asātaṃ vedayitaṃ...) vedanāgatam iyam ucyate duḥkhāśubhatā /
tatrāvarāśubhatā katamā / yat sarvanihīnaṃ vastu,sarvanihīno dhātus tadyathā kāma-dhātuḥ yasmāt punar hīnataraś cāvarataraś ca pratikruṣṭataraś cānyo dhātur nāsti / iyam ucyata avarāśubhatā / tatrāpekṣiky aśubhā katamā / tadyathā tad ekatyaṃ vastu śubham api (...sad anyac...) chubhataram apekṣyāśubhataḥ khyāti / tadyathārūpyān apekṣya rūpadhātur aśubhataḥ khyāti/ satkāyanirodhaṃ nirvāṇam apekṣya yāvad bhavāgram aśubhatve saṃkhyāṃ gacchati / iyam evaṃbhāgīyāpekṣiky aśubhatā /(...tatra kleśāśubhatā katamā...) / traidhātukāvacarāṇi sarvāṇi saṃyojanabandhanānu śayopakleśaparyavasthānāni kleśāśubhatety ucyate / tatra prabhaṅgurāśubhatā katamā / yā pañcānām upādānaskandhānām anityatā,adhruvānāśvāsikatā,vipariṇāmadharmatā / (...iyam ucyate prabhaṅgurāśubhatā...) / itīyam aśubhatā rāgacaritasya viśuddhaya ālambanam /

3.2.1.2.五貪
如是不淨,是能清淨貪行所緣。貪有五種,一、於內身欲欲、欲貪;二、於外身婬欲、婬貪;三、境欲境貪;四、色欲色貪;五、薩迦耶欲、薩迦耶貪。是名五貪。為欲令此五種欲貪,斷滅、除遣、不現行故,建立六種不淨所緣。謂由依內朽穢不淨所緣故,令於內身欲欲、欲貪,心得清淨。由依外朽穢不淨所緣故,令於外身婬欲、婬貪,心得清淨。
[]前面這六種不淨觀,能夠清淨內心的貪的染污心,以不淨為所緣,觀察不淨的時候,就能破除貪著欲的染污心,它有這個作用。
1)什麼是貪欲?貪有五種,一、於內身欲欲、欲貪;二、於外身婬欲、婬貪;三、境欲、境貪;四、色欲、色貪;五、薩迦耶欲、薩迦耶貪,是名五貪。
一、於內身欲欲、欲貪,內身,就是自己的身體,對自己的身體有欲。欲怎麼講呢?就是希求,我想要得到;已經得到的我就要受用,要享受。有未得的欲,有已得的欲,未得的就要希求,已得的就要受用。貪是什麼意思呢?就是受用、感覺它是樂的,有喜有樂,我就堅固的執著這件事,這叫做貪。譬如這個眾生若是聽聞佛法,或者是其他的宗教說到有地獄、有餓鬼、有畜生、有人、有天,天的身體比人好,人還比三惡道好,就會希求將來我得人天的富貴,希求當來人天的樂異熟果,這是沒有的、希求得到。現在的這個生命體已經得到,愛著現在這個身體。
二、於外身淫欲、淫貪,外身,不是自己的身體,另外別人的身體,有淫欲和淫貪。淫欲是那種行為,淫貪是內心裏面愛著這件事,堅固地執著這件事。
三、境欲、境貪,除了前邊兩種欲貪之外,生活所需的一切色聲香味觸。這些境,沒有的想要有,有的也是愛著。有三個意思,沒有的想要有,有就要受用,貪就是執著。
四、色欲、色貪,是色界天上的三昧樂,也是欲也是貪,沒有成就想要成就,成就以後就是享受,也是愛著。
五、薩迦耶欲、薩迦耶貪,這個貪是遍於三界,所有的人都有我見,愛著這個我。加起來是五貪,都是不淨,但是都是愛著這種欲貪。前三種貪欲,唯獨欲界的眾生有。第四色欲、色貪,只有色界有。第五個薩迦耶欲、薩迦耶貪,就是我見、我愛、我痴、我慢這種欲,這是通於三界的眾生都是有。
2)為了想要使令這五種的欲貪斷滅,把心裏面的這種染污心除遣、排除出去,不再有這種心理的活動,何況有這種事呢?所以,說出六種不淨所緣,滅除這麼多的欲貪,叫它不現行。
3)內朽穢不淨有什麼作用呢?若能如是觀的時候,對於自己的生命體的欲欲、欲貪的心就清淨,厭惡這個身體,感覺到不滿意。由外邊的朽穢不淨所緣境,若能作如是觀的話,對於外身的淫欲心、淫貪心就得清淨,它有這種作用。
tatra rāgas tadyathādhyātmaṃ kāmeṣu kāmacchandaḥ kāmarāgaḥ bahirdhā kāmeṣu maithunacchando maithunarāgaḥ viṣayacchando viṣayarāgaḥ rūpacchando rūparāgaḥ satkāyacchandaḥ satkāyarāgaś cety(...ayaṃ pañcavidho rāgaḥ...) / tasya pañcavidha-sya rāgasya prahāṇāya prativinodanāyāsamudācārāya ṣaḍvidhāśubhatālambanam / tatrādhyātmam upādāya pratyaśubhatālambanenādhyātmaṃ kāmeṣu kāmacchandāt kāmarāgāc cittaṃ viśodhayati /

婬相應貪復有四種,一、顯色貪;二、形色貪;三、妙觸貪;四、承事貪。由依四外不淨所緣,於此四種相應婬貪,心得清淨。若於青瘀、或於膿爛、或於變壞、或於膨脹、或於食噉作意思惟,於顯色貪令心清淨。若於變赤作意思惟,於形色貪令心清淨。若於其骨、若於其鎖、若於骨鎖作意思惟,於妙觸貪令心清淨。若於散壞作意思惟,於承事貪令心清淨。如是四種,名於婬貪令心清淨。
[]凡夫心裏面有與婬欲相應的貪心有四種不同,哪四種呢?
一、顯色貪,這個人對於青黃赤白這樣的顯色,有貪欲心。
二、形色貪,就是長短方圓,這個人是瘦、是胖、是高、是矮、是高眉廣額,各式各樣的事情,對這感覺到滿意、愛著。
三、妙觸貪,這也是一種貪。
四、承事貪,承是稟受,稟受你的意思,你把你的意思表示出來他接受,按照你的意思為你作事,叫承事。這個人做事,感覺到滿意,你就生貪心。凡夫有這四種貪,怎麼樣能對治呢?由依外的朽穢不淨有四種不淨所緣,對於四種相應婬貪的心就可以排除出去,心就不愛著。
1)若這個人作如是觀:作青瘀的觀想,或者作膿爛的觀想,或者作變壞,或於膨脹,或於食噉,能作意思惟。作意就生起來這樣的不淨觀,作是生起的意思,警覺你,努力把這個智慧生起來,作這個不淨觀的思惟。對於那個顯色怎麼好,都青瘀、膿爛還有什麼可愛的呢?顯色就被破壞,清淨。
2)假設這位修行人,作變赤作意思惟,就是皮肉血都沒有,變成一個或者還有筋纏著骨頭,可能還剩一點血,還有剩一點肉,就叫作變赤。作意思惟的時候,歡喜形色的
貪心沒有,心就清淨。
3)若思惟只是個骨頭,一節一節的骨頭,觸髏骨、脛骨、肩骨、肋條骨,乃至腳趾頭骨頭都是骨頭,這樣的作意思惟的話,於妙觸貪令心清淨。
4)若骨散壞,頭骨在一個地方、手骨、肋骨各在一個地方都分開,作意思惟,於承事貪,也不會貪心,心也清淨。如是四種,名於婬貪令心清淨。
tatra bahirdhopadāya pratyaśubhatālambanena bahirdhā (...kāmeṣu maithunaccha-ndād ...) maithunarāgāt caturvidhārāga-pratisaṃyuktād varṇarāgasaṃsthānarāga-sparśarāgopacārarāgapratisaṃyuktāc cittaṃ viśodhayati / tatra yadā vinīlakaṃ vā vipūyakaṃ vā vipaṭumakaṃ vā vyādhmātakaṃ vā vikhāditakaṃ vā manasikaroti tadā varṇarāgāc cittaṃ viśodhayati / yadā punar vilohitakaṃ manasikaroti tadā saṃsthāna-rāgāc cittaṃ viśodhayati / yadā punar asthi vā śaṃkalikāṃ vāsthiśṃkalikāṃ vā mana-sikaroti tadā sparśarāgāc cittaṃ viśodhayati / yadā vikṣiptakaṃ manasikaroti tadopa-cārarāgāc cittaṃ viśodhayati / (...evaṃ sa maithunarāgāc cittaṃ viśodhayati...) /

是故世尊乃至所有依外朽穢不淨差別,皆依四種憺怕路而正建立。謂若說言由憺怕路,見彼彼屍死經一日或經二日或經七日,烏鵲、餓狗、鴟鷲、狐狼、野干、禽獸之所食噉,便取其相,以譬彼身亦如是性、亦如是類,不能超過如是法性。此即顯示始從青瘀乃至食噉。若復說言由憺怕路,見彼彼屍,離皮、肉、血,筋脈纏裹。此即顯示所有變赤。若復說言由憺怕路,見彼彼骨、或骨、或鎖。此即顯示或骨、或鎖、或復骨鎖。若復說言由憺怕路見彼彼骨,手骨異處、足骨異處、臗骨異處、膝骨異處、臂骨異處、肘骨異處、脊骨異處、髆骨異處、肋骨異處,頷輪、齒鬘、頂髑髏等各各分散,或經一年或二或三乃至七年,其色鮮白,猶如螺貝或如鴿色,或見彼骨,和雜塵土。此即顯示所有散壞。如是依外所有朽穢不淨所緣,令於四種婬相應貪,心得清淨。
[]所以,釋迦世尊,由前面一開始不淨觀,有內朽穢不淨、外朽穢不淨的不同,皆依四種憺怕路而正建立,憺怕路就是這一條路通到放死屍的地方,因為很少人走,所以憺怕就是寂靜的地方。
1)就是在經上說,從憺怕路走過去的時候,見到一個死屍、一個死屍在那裏放著,這個死屍經過一天,或者經過二天,或者三天、四天,乃至到七天,或者經過七天。烏鵲、餓狗、鴟鷲、狐狼、野干、禽獸來吃這個死屍。這個修行人修不淨觀的時候,要到憺怕路那個地方看死屍,經過一天乃至七天,為鳥獸所吃的相。把那個相取到心裏面來,以譬喻所愛著的那個人的身體,也一定是要這樣子,也一定是與這個相似、類似。性,現在還沒有顯示出來,但是有這可能性;類,就是顯示出來是這樣子,終究有一天是這樣子。現在雖然會走路、會說話、種種令人顛倒迷惑;但是他不能超過前
面這種境界,變成這個死屍、為鳥獸所食噉這樣。此即顯示始從青瘀乃至食噉這幾個差別,這就是顯色貪。
2)若是經上佛說,這個修行人從憺怕路走過去,見到這屍體、那屍體,這時候也沒有皮、也沒有肉、也沒有血、也沒有筋脈的纏裹,此即顯示所有變赤,剩骨頭。
3)若經上說,由憺怕路,見到這一個骨頭、那一個骨頭,或骨、或鎖,此即顯示或骨、或鎖、或復骨鎖,就是沒有妙觸貪。
4)若復說言,由憺怕路,見到那樣的骨、那樣的骨,或者手骨在另外一個地方,足骨在另一個地方,臗骨在另一個地方,膝骨在又一個地方,臂骨在又一個地方,肘骨異處,還有脊骨異處,還有膊骨就是肩膀的骨頭異處,還有肋骨異處。頷輪,就是下巴骨。齒鬘,牙齒排列就像個鬘似,還有頂上的髑髏骨,各各都分散在一處。而這骨頭或者經過一年、或二、或三,乃至七年,那個顏色變成白,像海裏面螺貝的顏色似的,或者是像鴿子色,有一點黃,不是潔白的。或見彼骨和雜在塵土裏面。此即顯示所有散壞,這個身體就是散壞,就不會有承事的貪。依外所有的朽穢不淨所緣,令於四種婬相應貪,這樣的心得清淨。
ata eva bhagavatā bahirdhopādāya pratyaśubhatā sā catasṛṣu śivapathikāsu vyavasthā-pitā /yā yaivānena śivapathikā dṛṣṭā bhavati / ekāhamṛtā vā saptāhamṛtā vā kākaiḥ ku-raraiḥ khādyamānā gṛdhraiḥ śvabhiḥ sṛgālaiḥ / (...tatra tatremam eva kāyam upasaṃ-harati...) / "ayam api me kāya evaṃbhāvī evaṃbhūta,evaṃdharmatām anatīta "iti / anena tāvad vinīlakam upādāya yāvad vikhāditakam ākhyātaṃ / yat punar āha "yāne-na śivapathikā dṛṣṭā bhavati / (...apagatatvaṃmāṃsaśoṇitasnāyūpanibaddhe" ty anena vilohitakam ākhyātam / pṛṣṭhīvaṃśaḥ hanucakram dantamālā śiraḥkapālam tathā bhinnapratibhinnāni ekavārṣikāṇi dvivārṣikāṇi yāvat saptavārṣikāṇi śvetāni śaṃkha-nibhāni,kapotavarṇāni pāṃsu cūrṇavyatimiśrāṇi dṛṣṭāni bhavantīty anena vikṣiptakam ākhyātan / evaṃ pratyaśubhatālambanena bahirdhopādāya (...caturvidha pratisaṃyu-ktād maithunarāgāc...) cittaṃ viśodhayati /

由苦惱不淨所緣及下劣不淨所緣故,令於境相應若欲、若貪,心得清淨。由觀待不淨所緣故,令於色相應若欲、若貪,心得清淨。由煩惱不淨所緣,及速壞不淨所緣故,令於從欲界乃至有頂,諸薩迦耶若欲、若貪,心得清淨。是名貪行淨行所緣。如是且約能淨貪行,總說一切,通治所攝不淨所緣。今此義中,本意唯取朽穢不淨,所餘不淨,亦是其餘淨行所緣。
[]1)由苦惱不淨,你感覺他是滿意,以後就出現不如意的事情,很令你苦惱。下劣不淨,欲界這個欲是最下劣的,這是共於畜生,畜生也知道這些事情。令於境相應若欲若貪,作如是觀,心得清淨,所有的生活所需的一切境界都沒有貪著心。
2)色界的境界當然超過欲界,若對無色界來說,色界也不是美妙,所以對色界的貪心也會清淨,也除遣。
3)由煩惱不淨所緣,及速壞不淨所緣,這兩種不淨所緣,欲界、色界、無色界都有煩惱,有煩惱種子,都是無常敗壞法。能作如是觀,令於從欲界乃至有頂諸薩迦耶若欲若貪,心得清淨。是名貪行淨行所緣。前面這一大段文,且約能清淨內心的貪欲心,約這一方面,說到六種不淨,遍一切處對治所攝不淨所緣,能對治六種不淨。
4)現在這裏說不淨所緣,這個本來的用意,只是取朽穢不淨對治內心的貪,對治貪行、婬欲、婬貪這些事情。這裏面說到六種不淨,除了朽穢不淨,其餘的不淨,苦惱不淨、下劣不淨、觀待不淨、煩惱不淨、速壞不淨這些事情,也是其餘淨行所緣。
tatra duḥkhatāśubhatālambanenāvarāśubhatālambanena ca (...viṣayapratisaṃyuktāt kāmarāgāc...) cittaṃ viśodhayati / tatropekṣāśubhatālambanena rūparāgāc cittaṃ viśodhayati / tatra kleśāśubhatālambanena prabhaṃgurāśubhatālambanena cā...) bhavāgram upādāya (...satkāyarāgāc...) cittaṃ viśodhayati / idam tāvad rāgacaritasya caritaviśodhanam ālambanam / (...saṃbhavaṃ praty etad ucyate / sarvaṃ sarvākāra aśubhatālambanaṃ saṃgṛhītam ...) bhavati / asmiṃs tv artha pratyaśubhataivābhi-pretā / tadanyā tv aśubhatā tadanyasyā caritasya viśuddhaya ālambanam/

3.2.2.慈愍所緣
云何慈愍所緣?謂或於親品、或於怨品、或於中品,平等安住利益意樂,能引下、中、上品快樂定地勝解。當知此中,親品、怨品、及以中品,是為所緣。利益意樂,能引快樂定地勝解,是為能緣。所緣、能緣總略為一,說名慈愍所緣。
[]1)怎麼叫做慈愍所緣呢?這可能是沒得禪定,也可能得到欲界定,也可能未到地定,也可能色界四禪,是通於定也通於散。或於親品,有親愛關係的一類的人。或於怨品,和你有怨恨的這一類的人。或於中品,就是也不親也不怨,這樣中等的這一類的人。平等安住利益意樂,所緣的親、怨、中是有差別,但是能觀察的心是平等,什麼平等心呢?用利益的意願觀親品、怨品、中品無差別,都是利益親品、利益怨品、利益中品,我的心情平等的歡喜他們好,希望他們得到快樂,你的心要住在這個意願觀想。能引下中上品快樂,定地勝解,定地就是在寂靜裏邊,引發出下品的快樂、中品的快樂、上品的快樂,送給親品、怨品、中品。在定地做這樣的勝解,就是做這樣有力量的觀察,在寂靜心裏面做這樣的觀想,觀想有下中上品的快樂,送給親、怨、中這些人,平等的安住利益意樂。
2)要注意知道,這裏邊說的親品、怨品、中品這三種人,是在定地裏邊的所緣境。什麼是能緣呢?就是利益意樂,對於他們有利益的意願,能引快樂,都是在定地的勝解,定地的觀想是為能緣。所緣的三種人和能緣的利益意樂定地勝解,總合起來略而為一,叫做慈愍所緣。
tatra maitrī katamā /yo mitrapakṣe vā amitrapakṣe vā udāsīnapakṣe vā hitādhyāśayam upasthāpya mṛdu madhyādhimātrasya sukhasyopasaṃhārāyādhimokṣaḥ samāhita bhūmikaḥ /tatra yo mitrapakṣo 'mitrapakṣa udāsīnapakṣa cedam ālambanam / tatra yo hitādhyāśayaḥ sukhopasaṃhārāya cādhimokṣaḥ samāhitabhūmiko 'yam ālambaka iti / ya cālambanaṃ yaś cālambakas tad ekadhyam abhisaṃikṣipya maitrīty ucyate /

若經說言慈俱心者,此即顯示於親、怨、中三品所緣利益意樂。若復說言無怨、無敵、無損害者,此則顯示利益意樂有三種相。由無怨故,名為增上利益意樂,此無怨性二句所顯,謂無敵對故、無損惱故。不欲相違諍義,是無敵對。不欲不饒益義,是無損害。若復說言廣、大、無量,此則顯示能引下、中、上品快樂。欲界快樂,名廣。初二靜慮地快樂,名大。第三靜慮地快樂,名無量。若復說言勝解遍滿具足住者,此則顯示能引快樂定地勝解。又此勝解,即是能引快樂,利益增上意樂所攝勝解作意俱行。
[]1)若是佛在經裏面這樣說慈俱心,心是心王,慈是心所;慈,能與樂這種心情和心王在一起。此即顯示於親、於怨、於中三品所緣的人,利益的意樂。
2)若佛陀在經裏面又說,修慈愍觀的人,心裏面無怨、無敵、無損害這句話,什麼意思呢?此則顯示利益意樂有三種相。什麼是由無怨故?由於修慈愍觀的目的,就是要破除對某一種人的恨。現在修慈愍觀的人,心裏面沒有怨,心裏面不願意有怨恨,所以,心裏面有慈悲心,就叫做增上利益意樂,就是很有力量的利益人的一個願望。無怨這句話,究竟是怎麼解釋呢?用兩句話來顯示它的意義,就是無敵對故、無損惱故。這樣,無怨是總說,無敵、無損害是別說。無敵對故,自己心裏面解除怨恨,同他不是敵人,不是對立。無損害故,我對他沒有損害心。怎麼叫做無敵對呢?我不願意和他相諍論,不願意同他衝突。無損惱是什麼意思呢?我不願意傷害人,對人都要利益。不欲相違諍,就是語言上不和他起衝突。不欲不饒益,是行動上不要傷害他。這兩句話合起來,叫做無怨。
3)若是經上佛陀說修慈愍觀的時候,要有廣大無量,這是什麼意思呢?此則顯示能引下、中、上品快樂,什麼是三品快樂呢?就是廣大無量。能引,就是在定中這樣觀想。欲界人所認為快樂的事情,人間的富貴,或者天上的五欲樂,叫做廣。色界初禪、二禪的三昧樂,叫作大。色界的第三靜慮,稱做無量。廣、大、無量這是三品快樂。
4)若佛陀又說修慈愍觀的人,勝解遍滿具足住,這句話什麼意思呢?此則顯示能引快樂的定地勝解,就是定地勝解能引這三品快樂,三品快樂是所引;誰能引發出來這三種快樂呢?就是定地的勝解,就是入定的時候,作如是觀。這是一個解釋,下面第二
個解釋。又這個勝解還有什麼意思呢?就是能引快樂,這快樂是由這勝解引發的這個利益增上意樂。利益增上意樂和勝解,是一回事,就是能引快樂的利益增上意樂所攝的勝解,勝解就是利益意樂,他們是相互相攝屬。作意俱行,勝解就是利益增上意樂,也是作意,就叫做勝解遍滿具足住。
tatra yat tāvad āha "maitrīsahagatena cittene " ty anena tāvat triṣu pakṣeṣu mitrapakṣe amitrapakṣa( udāsīnapakṣe hitādhyāśaya ākhyātaḥ /yat punar āha "avaireṇāsapatnā-vyābādhene" ty anena tasyaiva hitādhyāśayasya trividhaṃ lakṣaṇam ākhyātam / tatrā-vairatayā hitādhyāśayaḥ sā punar avairatā dvābhyāṃ padābhām ākhyātā asapatnatayā avyābādhatayā ca / tatrāpraty anīkabhāvasthānārthenā sapatnatā/ apakārāviceṣṭanā-rthenāvyābādhatā / yat punar āha / vipulena mahadgatenāpramāṇenety anena mṛdu-madhyādhimātrasya (...sukhasyopasaṃhāra ākhyātaḥ kāmāvacarasya prathamadvitī-yadhyānabhūmikasya vā tṛtīya-dhyānabhūmikasya vā...) / yat punar āha / adhimucya spharitvopasampadya viharatīty anena sukhopasaṃhārāyādhimokṣaḥ samāhitabhūmi-ka ākhyātaḥ sa punar eṣa sukhopasaṃhāro hitādhyāśayaparigṛhīta ādhimokṣiko manaskārānugataḥ /

若於無苦無樂親、怨、中三品有情,平等欲與其樂,當知是慈。若於有苦或於有樂親、怨、中三品有情,平等欲拔其苦,欲慶其樂,當知是悲、是喜。有苦有情,是悲所緣。有樂有情,是喜所緣。是名慈愍所緣。若有瞋行補特伽羅,於諸有情修習慈愍,令瞋微薄,名於瞋恚心得清淨。
[]1)若是這個人是我親愛的人,這個人是我怨恨的人,這個人是無親無怨的人,這三種人也沒有什麼苦惱的事情,也沒有快樂的事情,修慈愍觀的人在靜坐裏面,平等的給他這三品的快樂,就叫做慈愍,慈能與樂。
2)若於有苦的親怨中三品有情,或者是有樂的親怨中的三品有情,對這樣的情形怎樣修觀呢?若是有苦的親怨中三品,欲拔其苦,觀想他們沒有苦。如果是有樂的三種有情呢?是欲慶其樂,就祝賀他,就是以悲所緣,和喜所緣的差別。有苦有情是悲所緣,有樂的有情是喜所緣,是名慈愍所緣。
3)若有瞋行補特伽羅,這個人瞋心很大,這個瞋心能障礙他修學聖道,怎麼辦呢?就是要於親怨中這三種有情,修習慈愍觀,這樣修就能使令瞋心輕微、薄弱,就不障礙修學聖道,使令瞋恚心清淨。
(...aduḥkhāsukhite mitrapakṣe,amitrapakṣe udāsīnapakṣe...) (...sukhakāme vedita-vyaḥ...) / yas tu duḥkhito vāduḥkhito vā punar (...mitrapakṣo 'mitrapakṣa udāsīnapa-kṣo vā...)/ tatra yo duḥkhitaḥ sa karuṇāyā ālambanam / yaḥ sukhitaḥ sa muditāyā ālambanam iyam ucyate maitrī / tatra vyāpādacaritaḥ pudgalo / maitrīṃ bhāvayan sattveṣu yo vyāpādas taṃ pratanūkaroti / vyāpādāc cittaṃ pariśodhayati /

3.2.3.緣性緣起所緣
云何緣性緣起所緣?謂於三世唯行、唯法、唯事 、唯因、唯果,墮正道理,謂觀待道理、作用道理、證成道理、法爾道理。唯有諸法能引諸法,無有作者及以受者,是名緣性緣起所緣。於此所緣作意思惟,癡行增上補特伽羅所有癡行,皆得微薄;於諸癡行,心得清淨。是名緣性緣起所緣。
[]怎麼叫作緣性緣起所緣呢?
1)謂於三世,就是過去世、現在世、未來世。從佛法的智慧的觀察,祇是你內心的分別,行就是內心的分別。唯法,祇是語言文字。唯事,事就是內心和語言的這些虛妄分別,就發生很多的事,或者人間的事、天上的事、三惡道的事,就是六道輪迴的事,就是世間的事或者出世間的事。唯因,事究竟是什麼呢?唯因、唯果而已。這樣虛妄分別,語言的宣傳、語言的發表,這樣的動作它是有後果。它現在能有這種事,是後果的一個因,它能招感後果。唯果,將來就出現一個結果。你現在內心和語言的分別,就是果;這果又造作種種事,就是因,將來又得果。就是由因而得果,由果而起因,只此而已,過去是這樣子,未來也是這樣子,現在也是這樣子,就叫做緣性緣起。墮正道理,能這樣觀察思惟,是契合佛說的道理。什麼道理呢?是謂觀待道理、作用道理、證成道理、法爾道理這四種道理。
2)或是說,什麼是唯行呢?就是因緣所生法原來是沒有,現在有因緣就有,這是生。出現以後不能常住,又散壞又沒有,就是有生有滅的這些事情,這叫做唯行。行就當生滅講。什麼是唯法呢?唯行的這件事,生滅無常的這一切變化,祇是顯示法的事情。什麼叫做法呢?唯法能潤,唯法所潤,因就是能潤,果就是所潤。什麼是唯事?五有取蘊,就是色受想行識這是五個有取蘊,只是身口意的業所得到的異熟的果報,事就當果報講。什麼是唯因?因有二種不同,就是牽引因及生起因。牽引因,在十二緣起裡面說,就是無明、行。本來沒有,但是它能引出一個事情來。生起因,就是愛、取、有。無明、行能引出來識、名色、六入、觸、受這五種種子;生起因就經過愛、取、有的熏習就生出來生老死的果報。什麼是唯果?就是自體果及受用境界果。自體果,就是眼耳鼻舌身意,色受想行識,是你的自體果。受用境界果,就是眼耳鼻舌身意接觸色聲香味觸法,或者是受用苦,或者受用樂,或者不苦不樂。過去、現在、未來,就是唯行、唯法、唯事、唯因、唯果,只此而已。沒有一個常恒住不變異有主宰性的作者,也沒有一個有實體性的一個受者。在造業的時候,就是身口意,另外沒有一個作者。受用果報的時候,也還是眼耳鼻舌身意,也還是色受想行識,另外沒有一個受者可得,沒有我可得。若是這樣思惟,緣性緣起的境界都是因緣和合,無常的、無我的,這樣思惟就契合這四種道理。
3)什麼是觀待道理?
a)在三界之內,眾生的身口意一動就有因,就有一種功能,這個功能就會得到苦惱的果報,現在還沒有出現,但是就在後面隨逐你。這個因有能力招集苦,或者三惡道的苦,人天的苦,都是苦;乃至得四禪八定也是苦,這叫做觀待道理,因為,果本身不能決定,要看因怎麼樣情形,然後才能有果,所以叫做觀待。
b)什麼是作用道理?就是佛教徒想要從苦解脫出來,怎麼辦呢?就是要觀察緣起的道理,就會知道是無常、無我,畢竟空。對於緣起,能善巧地修,繼續不斷地修,長時期地數數地修習,精進不懈怠的修習,就能夠斷滅內心的糊塗,能發生這個作用。
c)什麼是證成道理?這樣講有事實嗎?誰這樣做成功呢?佛陀這樣修行已經成功,把他修行的經驗告訴你,這個緣起的道理是真實不虛。佛陀出現世間以後,很多的人隨佛出家的大阿羅漢、大菩薩、得無生法忍的大菩薩,已經依據佛自己圓滿的聖教修行,已經現證如是道理。雖然我沒有證得,但現在按照佛說的道理,比量去觀察,真實不虛,證明這個道理是成立。
d)什麼是法爾道理?又緣起法這個性,本來就是這樣子,不管做惡事到地獄,是緣起;做善法到天上,也是緣起;能夠發出離心得聖道,還是緣起。這個緣起道理在一切法上看,很自然的很順理成章,就是叫安住法性。但是這樣的法性,凡夫的肉眼看不出來這個道理,佛用不顛倒的文句,沒有錯誤的文句,把這緣起的道理表達出來,這叫做法住。佛宣揚緣起的道理之後,這樣的法語留傳在世間的時候,世間就有佛法,就是正法住世。法界是依緣起為因而建立,法住是依法性為因而建立。
4)祇有一切法,就是眼耳鼻舌身意、色聲香味觸法、眼識耳識鼻識舌識身識意識,就是這麼多的法。這麼多的十八界在動,一動的時候,又引出來眼耳鼻舌身意、色聲香味觸法、眼識耳識鼻識舌識身識意識,又引出來諸法。在這麼多的緣起法裡面,沒有
常恒住不變異的我,是作者、是受者,是名緣性緣起所緣。
5)於此緣性緣起的所緣觀察,能提起精神觀察緣起的道理。愚癡不明白道理的這個人,愚癡的煩惱最厲害最重的這個人,不斷地這樣觀察,所有的愚癡,就逐漸地微小,逐漸地由厚而薄,由多而少以至於無,就得聖道。原來有很多的愚癡,愚癡的心行現在都得到清淨,得到無我、我所的無分別智。是名緣性緣起所緣。
tatredaṃpratyaytāpratītyasamutpādaḥ katamaḥ / yat triṣv adhvasu saṃskāramātraṃ dharmamātraṃ vastumātraṃ hetumātraṃ phalamātraṃ yuktipatitaṃ yadutāpekṣāyu-ktyā kāryakaraṇa yuktyopapattisādhanayukyā dharmatāyuktyā ca dharmāṇām eva dharmāhārakatvaṃ niṣkārakavedakatvaṃ ca / idam ucyata idaṃ pratyayatāpratītyasa-mutpādālambanam / yad ālambanaṃ manasikurvan mohādhikaḥ pudgalo mohacarito mohaṃ prajahāti tanūkaroti moha caritāc cittaṃ viśodhayati /

3.2.4.界差別所緣
云何界差別所緣?謂六界差別。一、地界,二、水界,三、火界,四、風界,五、空界,六、識界。云何地界?地界有二。一、內,二、外。內地界者,謂此身中內別堅性,堅鞭所攝、地地所攝,親附、執受。外地界者,謂外堅性,堅鞭所攝、地地所攝,非親附、非執受。
[]怎麼叫作界差別所緣呢?這個所緣的界差別是怎麼回事情呢?就是有六種界的不同。一、地界,二、水界,三、火界,四、風界,五、空界,六、識界。就這六種因組合起來就是眾生。欲界、色界天都是這樣;無色界天沒有地、水、火、風,祇是有空界、也有識界。怎麼叫做地界呢?地界有有二種差別,有內地界、有外地界。什麼是內地界?內就是生命體裡邊有內地界。是什麼呢?這個身體裡面有一個特別的東西,又是堅固的東西,它不同於水火風。堅性是什麼呢?就是屬於堅硬的東西。地地所攝,地就是堅固,堅固裡邊有地;說兩個地就是有粗、有細的不同,有粗的地、有微細的地。親附執受,執受就是阿賴耶識有一種攝受力量和它在一起,堅性的地界就有感覺;如果阿賴耶識不執受它,就沒有感覺,但是它是親附於執受的地界上面。譬如說頭髮,你沒有感覺,但是其他的你有感覺;就是有執受、有不執受,但是不執受的,不是離開執受的地界,它附在那上面。或者地地,就是有親附的地、有執受的地。什麼是外地界?就是身外,在生命體之外的山河大地,這是屬於堅硬,也有粗的、也有細。外面山河大地,阿賴耶識不執受,當然也不說親附,都是無情物。
tatra dhātupabhedaḥ katamaḥ / tadyathā ṣaḍdhātavaḥ pṛthivīdhātur abdhātus tejodhā-tur vāyudhātur ākāśadhātur vijñānadhātuś ca / tatra pṛthivīdhātur dvividhaḥ / ādhyā-tmiko bāhyaś ca /tatrādhyātmiko yad asmin kāye 'dhyātmaṃ pratyātmaṃ khakkhaṭaṃ (...kharagatam upagatam...) upādattam / bāhyaḥ punaḥ pṛthivīdhātur yad bāhyaṃ kha-kkhaṭaṃ kharagatam anupagatam anupādattam /

又內地界其事云何?謂髮、毛、爪、齒,塵、垢、皮、肉,骸、骨、筋、脈,肝、膽、心、肺,脾、腎、肚、胃,大腸、小腸,生藏、熟藏,及糞穢等,名內地界。又外地界其事云何?謂瓦、木、塊、礫、樹、石、山、巖,如是等類,名外地界。
[]又內地界其事云何?內身裡面有地界,是怎麼個情形呢?謂髮、毛、爪、齒、塵、垢、皮、肉、骸、骨、筋、脈、肝、膽、心、肺、脾、腎、肚、胃、大腸、小腸、生藏、熟藏及糞穢等,名內地界。這裡邊也有堅固這種性質的東西。又外地界其事云何?謂瓦、木、塊、礫、樹、石、山、巖、如是等類,名外地界。
sa punar ādhyātmikapṛthivīdhātuḥ katamaḥ / tadyathā keśā romāṇi nakhā dantā rajaḥ malam tvak māṃsam asthi snāyu sirā vṛkkā hṛdayam plīhakam klomakam antrāṇi antraguṇāḥ āmāśayaḥ pakvāśayaḥ yakṛt purīṣam / ayam ucyata ādhyātmikaḥ pṛthivī-dhātuḥ / sa punar bāhyaḥ pṛthivīdhātuḥ katamaḥ / kāṣṭhāni vā loṣṭāni vā śarkarā vā kaṭhillā vā vṛkṣā vā parvatāgā veti yo vā punar anyo 'py evaṃbhāgīyaḥ / ayam ucyate bāhyaḥ pṛthivīdhātuḥ /

云何水界?水界有二。一、內,二、外。內水界者,謂此身中內別濕性,濕潤所攝、水水所攝,親附、執受。其事云何?謂淚、汗、洟、唾、肪、膏、脂、髓、熱痰、膿、血、腦膜、尿等,名內水界。 外水界者,謂外濕性,濕潤所攝、水水所攝,非親附、非執受。其事云何?謂井、泉、池、沼、陂湖、河、海,如是等類名外水界。
[]怎麼叫作水界呢?水界有二種,有內水界、有外水界。內水界是什麼呢?謂此身中內別的濕性,屬於濕的這個體性的東西。什麼叫濕性呢?就是能滋潤的那一類的東西。有親附的水、有執受的水。其事云何?謂淚、汗、洟、唾、肪、膏、脂、髓、熱、痰、膿、血、腦、膜、尿等,名內水界。外水界是什麼呢?謂外濕性、濕潤所攝、水水所攝,外水不是親附,也不執受。其事云何呢?謂井、泉、池、沼、陂、湖、河、海、如是等類,名外水界。
abdhātuḥ katamaḥ / abdhātur dvividhaḥ / ādhyātmiko bāhyaś ca / tatrādhyātmiko 'bdhātuḥ katamaḥ / yad adhyātmaṃ pratyātmaṃ snehaḥ snehagatam āpo 'bgatam upagatam upādattam...) / tadyathāśru svedaḥ kheṭeḥ śiṃghāṇakaḥ vasā lasīkā majjā medaḥ pittam śleṣmā pūyaḥ śoṇitam mastakam masta-kaluṃgam prasrāvaḥ / ayam ucyata ādhyātmiko 'bdhātuḥ / bāhyo 'bdhātuḥ katamaḥ / yad bāhyam āpo 'bgatam snehaḥ snehagatam (...anupagatam anupādattam...) / tat punar utso vā,sarāṃsi vā taḍāgā vā nadyo vā prasravaṇāni veti yo vā punar anyo 'py evaṃbhāgīyaḥ / ayam ucyate bāhyo 'bdhātuḥ /

云何火界?火界有二。一、內,二、外。內火界者,謂此身中內別溫性,溫熱所攝、煖煖所攝,親附、執受。其事云何?謂於身中所有溫煖,能令身熱、等熱、遍熱。由是因緣,所食、所飲、所噉、所嘗易正消變,彼增盛故,墮蒸熱數。如是等類名內火界。外火界者,謂外溫性,溫熱所攝、煖煖所攝,非親附、非執受。其事云何?謂於人間,依鑽燧等、牛糞末等,以求其火。火既生已,能燒牛糞,或草、或薪、或榛 、或野、或山、或渚 ,或村、村分、或城、城分、或國、國分、或復所餘。如是等類,名外火界。
[]怎麼叫做火界呢?火界有二種。一是內,二是外。內火界是什麼呢?謂此身中內別的溫性,屬於溫熱的體性的東西。什麼叫溫性呢?身體裡面有溫熱的東西,這一類的都就是火。煖煖所攝,有親附的煖,有執受的煖。其事云何?謂於身中所有的溫煖,就是火大,能令身體裡面有溫熱這種事情。不同等級的熱,遍熱,全部的身體都有熱。身體裡面有火,有什麼意思呢?就是所食的、所飲的、所噉的、所嘗的這些東西,容易正確的把它消化,就是身體裡面火的作用。彼火大力量大,有這種消化的力量,屬於蒸熱的這個範圍內。如是等類名內火界。外火界者,謂外的溫性。什麼叫做溫性呢?屬於溫熱,也是各式各樣的煖所攝。非親附,非執受。其事云何?謂於人間依鑽燧等、牛糞末等,以求其火。火既生已,能燒牛糞,或者是草也能燒,薪也能燒,或者是榛這種木頭也是燒,或者是燒原野、曠野被火燒,或者山也被火燒,或者是渚,就是水裡面、海裡面一個小島。或村莊裡面被火燒了,或是燒一部份。或者是一個大城被火燒,或者是燒一部份,或者國,或者國分。或復所餘如是等類,名外火界。
tejodhātuḥ katamaḥ / tejodhātur dvividha ādhyātmiko bāhyaś ca / tatrādhyātmikas tejodhātuḥ katamaḥ / yad adhyātmaṃ pratyātmaṃ tejas tejogatam ūṣmoṣmāgatam upagatam upādattam / tadyathā yad asmin kāye tejo yenāyaṃ kāya ātapyate saṃta-pyate paritapyate / yena cāśitapītakhāditāsvāditaṃ samyak sukhena paripākaṃ gacchati / yasya cotsadatyāt (...jvārito jvārita...) iti saṃkhyāṃ gacchati / (...ayam ucyata ādhyātmikas tejodhātuḥ / ...) bāhyas tejodhātuḥ katamaḥ / yad bāhyaṃ tejas (...tejogatam ūṣmāgatam...) (...anupagatam anupādattam...) / tat punar yan (..manuṣyā araṇīsahagatakebhyo gomayacūrṇebhyaḥ samanveṣante...) / yad utpannaṃ grāmam api dahati grāmapradesam api nagaraṃ vā nagarapradesaṃ vā janapadaṃ vā jana-padapradesaṃ vā dvīpaṃ vā kakṣaṃ vā dāvaṃ vā kāṣṭhaṃ vā tṛṇaṃ vā gomayaṃ vā dahan paraitī iti yo vā punar anyo 'py evaṃbhāgīyaḥ / (... ayam ucyate bāhyas tejodhātuḥ / ...)

云何風界?風界有二。一、內,二、外。內風界者,謂此身中內別風性,風飄所攝,輕性、動性,親附、執受 。其事云何?謂內身中有上行風、有下行風、有脅臥風、有脊臥風、有腰間風、有臗間風、有小刀風、有大刀風,有針刺風、有畢缽羅風 ,有入出息風、有隨支節風。如是等類,名內風界。外風界者,謂外風性,風飄所攝,輕性、動性,非親附、非執受。其事云何?謂在身外有東來風、有西來風,有南來風、有北來風,有有塵風、有無塵風,有狹小風、有廣大風,有毘濕婆風 、有吠藍婆風 ,有風輪風。有時大風,卒起積集,折樹、頹牆、崩山、蕩海,既飄鼓已,無所依憑,自然靜息。若諸有情欲求風者,動衣搖扇及多羅掌 。如是等類,名外風界。
[]什麼叫做風界呢?風界有二種。一是內,二是外。內風界者,謂此身中內別風性,有特別的一種風的體性。什麼叫做風性呢?能飄動的就是風性,輕所以容易動,沒有阿賴耶識執受它,所以不說親附,也不說執受。其事云何?謂內身中,有上行風、有下行風、有脅臥風、有脊臥風、有腰間風、有臗間風、有小刀風、有大刀風、有針刺風、有畢缽羅風、有入出息風、有隨支節風。上行風,風向上來,口出來氣。下行風,向下從孔裡面出來的風。脅臥風,左脅、右脅,臥在那裡,脅這地方也有風。脊臥風,仰面向上臥在那裡,後脊也是有風。腰間風,腰這個地方也有風。臗間風,臗骨這個地方也是有風。小刀風、大刀風,這是有病,風如刀似的能傷害身體,有小、大的不同。針刺風,身體裡面有問題像針刺的痛,叫做針刺風。畢缽羅風,黑色的風,這個風出來的有問題,臉上有一點一點的會出黑點。入出息風,入息、出息的風。隨支節風,全部的身體的一節一節裡面都有風。如是等類,名內風界。外風界者是什麼呢?謂外風性、風飄所攝、輕性、動性,非親附、非執受。其事云何?在生命體之外,有東來風、有西來風、有南來風、有北來風、有有塵風、有無塵風、有狹小風、有廣大風、有毘濕婆風、有吠藍婆風、有風輪風。毘濕婆風,就是世界成就的時候,這個風能出來一個世界,各式各樣的世界。吠藍婆風,是旋風。風輪風,就是大氣層這個風。有時大風忽然間生起,愈來愈厲害。能把樹吹斷,能把牆吹倒,能把高山吹壞,能把海水飄蕩起來。風飄鼓動以後,沒有什麼憑借的忽然間風就沒有,自然平息。若諸有情欲求風者,動你的衣服,扇子搖一搖,多羅樹葉像掌似的,搖一搖也就有風。如是等類,名外風界。
tatra vāyudhātuḥ katamaḥ / vāyudhātur dvividhaḥ ādhyātmiko bāhyaś ca / tatrādhyāt-miko vāyudhātur yad apy adhyātmaṃ pratyātmaṃ vāyur vāyugataṃ laghutvaṃ samudīraṇatvam upagatam upādattam /sa punaḥ katamaḥ /santy asmin kāya ūrdhvaṃ-gamā vāyavaḥ adhogamā vāyavaḥ pārśvaśayā vāyavaḥ kukṣiśayā vāyavaḥ pṛṣṭhiśayā vāyavaḥ vāyvaṣṭhīlā vāyavaḥ kṣurakapippalakaśastrakā vāyavaḥ viṣūcikā vāyavaḥ āśvāsapraśvāsā vāyavaḥ aṅgapratyaṅgānusāriṇo vāyavaḥ / (..ayam ucyata adhvātmaṃ vāyudhātuḥ/…) bāhyo vāyudhātuḥ katamaḥ/yad bāhyaṃ vāyur vāyugataṃ laghutvam (...samudīraṇatvam anupagatam anupādattam...) / (..sa punaḥ katamaḥ /...) santi bahir-dhā pūrvā vāyavaḥ dakṣiṇā vāyavaḥ uttarā vāyavaḥ paścimā vāyavaḥ sarajaso vāya-vaḥ arajaso vāyavaḥ parīttā mahadgatā vāyavaḥ viśvā vāyavaḥ vairambhā vāyavaḥ vāyumaṇḍalakavāyavaḥ / bhavati ca samayo yasmin mahān vāyuskandhaḥ samudā-gato vṛkṣāgrān api pātayati (...ku-ḍyāgrān api pātayati...) parvatāgrān api pātayati / pātayitvā (...nirupādāno nigacchati...) /ye sattvāś cīvarakarṇikena vā paryeṣante tālavṛntena vā vidhamanakena veti yo (...vā punar...) anyo 'py evaṃbhāgīyaḥ / (...ayam ucyate bāhyo vāyudhātuḥ...) /)

云何空界?謂眼、耳、鼻、口、咽喉等所有孔穴。由此吞咽、於此吞咽,既吞咽已,由此孔穴,便下漏泄。如是等類,說名空界。
[]怎麼叫做空界呢?謂眼耳鼻口咽喉等所有孔穴。因為有咽喉的孔穴,從這裡吞咽食品,在這裡吞咽。既吞咽已,由此孔穴也會排泄出去。如是等類說名空界。
ākāśadhātuḥ katamaḥ / yac cakṣuḥsauṣiryaṃ vā śrotra-sauṣiryaṃ vā ghrāṇasauṣiryaṃ vā mukhasauṣiryaṃ vā kaṇṭhasauṣiryaṃ veti yena vābhyavabarati yatra vābhyavaha-rati yena vābhyavahriyate,adhobhāgena pragharatīti yo vā (...punar anyo 'py...) evaṃ-bhāgīyaḥ / ayam ucyata ākāśadhātuḥ /)

云何識界?謂眼、耳、鼻、舌、身、意識。又心、意、識三種差別。是名識界。若諸慢行補特伽羅,於界差別作意思惟,便於身中離一合想,得不淨想,無復高舉,憍慢微薄,於諸慢行,心得清淨。是名慢行補特伽羅由界差別淨行所緣。
[]什麼是識界?
1)就是依眼為所依止的眼識,和依耳根為依止的耳識,鼻識,舌識,身識,意識,就是六個識。
2)又心、意、識三種差別。心,是集起,生起種種識,眼見色、耳聞聲,乃至意識了別一切法,得到很多消息,把這消息集聚起來、收藏起來。意,心作為依止的時候,又名為意,以意為依止了別種種法、種種事情,以前所集聚的知識,就會發揮出來作用,就得到種種消息,又集聚在心裡面。所以,心是在內,識就是在外,又轉變成心,由心又轉變成識。
3)如果高慢心特別多的這個人,於地、水、火、風、空、識這六界的差別,作意觀察,就會在眼耳鼻舌身意裡邊,祇是六種東西,另外沒有我可得,所以離一合想,就是遠離我見。遠離我見,就沒有我慢,就不會有我想。一合想,就是這個生命體有眼耳鼻舌身意,有地水火風空識,總合起來有個我。這個我的體性是包括這麼多東西,由個別的、個別的東西,組合起來有一個不可破壞的我,合就是不可破壞的我。現在觀察:裡面只有這六種東西,另外沒有我可得,所以遠離一合想的我。得不淨想,觀察身體是沒有我可得,只是身體,這是個不淨的東西。不能再有生高慢心,有什麼值得高慢的生憍慢心呢?所以原來有的高慢心、憍慢心就逐漸減少。以後遇見什麼境界,都不會生高慢心,沒有高慢心的染污。是名慢行補特伽羅由界差別淨行所緣。
vijñānadhātuḥ katamaḥ / yac cakṣurvijñānaṃ śrotraghrāṇa-jihvākāyamanovjiñānam / (...tat punaś cittaṃ mano vijñānaṃ ca...) / ayam ucyate vijñānadhātuḥ /tatra mānaca-ritaḥ pudgala imaṃ dhātuprabhedaṃ manasikurvan kāye piṇḍasaṃjñāṃ vibhāvayati aśubhasaṃjñāṃ ca pratilabhate na ca punas tenonnatiṃ gacchati mānaṃ pratanuka-roti) / (...tasmāc caritāc...) cittaṃ viśodhavati / ayam ucyate dhātuprabhedaḥ / māna-caritasya pudgalasya caritaviśodhanam ālambanam /

3.2.5.阿那波那念所緣
3.2.5.1.入息、出息修
3.2.5.1.1.種類
云何阿那波那念所緣?謂緣入息、出息念,是名阿那波那念。此念所緣入出息等 ,名阿那波那念所緣。當知此中,入息有二。何等為二?一者、入息;二者、中間入息。出息亦二。何等為二?一者、出息;二者、中間出息。入息者,謂出息無間,內門風轉乃至臍處。中間入息者,謂入息滅已,乃至出息未生,於其中間在停息處,暫時相似微細風起,是名中間入息。如入息、中間入息,出息、中間出息,當知亦爾。此中差別者,謂入息無間,外門風轉,始從臍處乃至面門,或至鼻端、或復出外。
[]1)怎麼叫做阿那波那念所緣呢?就是攀緣入息、出息的這個念心所,就是把入息出息很清楚的顯現在心裡面,心裡面一直的注意息出、息入,這叫做阿那波那念。這個入出息是念所攀緣的、念所注意的,就叫做阿那波那念所緣。等,依五種修習。
2)當知此中,息入的時候,有兩種不同,何等為二呢?一者入息,二者中間入息,有這二種不同。出息也是有二種。何等為二呢?一者出息,二者中間出息。
3)什麼叫做入息?就是息從嘴或者鼻子出來,不間斷內門風轉,風就從鼻或者從口向裡邊入,入到肚臍這裡,這就叫做入息。
4)什麼叫做中間入息呢?入息從口鼻入到臍,入息就停下來。可是出息還沒出現,這時候有一個短暫的停止,就是很短的時間內,和入息出息那個息是相似,微細的風現起來,但是它也不出也不入,是名中間的入息。如入息,有入息、有中間入息二種。出息、中間出息這二種,也像入息一樣。
5)此中差別的地方,就是入息和中間入息,和出息是不間隔,中間入息時間不是很長,風就向外邊動。從肚臍,到口、鼻端這裡,流到外邊。
(...tatrānāpānasmṛtiḥ katamā...) / āśvāsapraśvāsālambanā smṛtir iyam ucyata ānāpāna-smṛtiḥ / tatra dvāv āśvāsau / katamau dvau / āśvāso 'ntarāśvasaś ca / dvau praśvāsau / katamau dvau / praśvāso 'ntarapraśvāsaś ca / tatrāśvāsaḥ yaḥ praśvāsasamanantaram antarmukho vāyuḥ pravartate yāvan nābhīpradeśāt / tatrāntarāśvāso ya uparate 'sminn āśvāse na tāvat praśvāsa utpadyate,yadantarāle viśrāmasthānasahagata itvarakālīnas tad-anusadṛśo vāyur utpadyate /ayam ucyate 'ntarāśvāsaḥ / yathāśvāso 'ntarāśvāsaś caivaṃ praśvāso 'ntarapraśvāsaś ca veditavyaḥ / tatrāyaṃ viśeṣo bahirmukho vāyuḥ (...pravartata iti vaktavyam...) nābhīdeśam upādāya yāvan mukhāgrān nāsikāgrāt tato vā punar bahiḥ /

3.2.5.1.2.因緣、所依
入息、出息有二因緣。何等為二?一、牽引業;二、臍處孔穴,或上身分所有孔穴。入息、出息有二所依。何等為二?一、身、二、心。所以者何?要依身、心,入出息轉,如其所應。若唯依身而息轉者,入無想定、入滅盡定、生無想天諸有情類,彼息應轉;若唯依心而息轉者,入無色定、生無色界,彼息應轉;若唯依身、心而轉,非如其所應者,入第四靜慮、若生於彼諸有情類,及羯羅藍、頞部曇、閉尸等位諸有情類,彼息應轉。然彼不轉,是故當知要依身、心,入出息轉,如其所應。
[]1)有二個原因會有入息出息。何等為二?一牽引業,就是過去世造這種業,由於這個業力牽引的力量,使令你有入息出息,這是業力的關係。第二個原因是什麼呢?就是肚臍這裡邊有個穴,所以容許這個息能到那去。或者肚臍向上也是有孔,一直到鼻這裡,或者是到口這裡也是有孔穴。
2)入出息有二件事是它的依止處,就是它在什麼地方入出息呢?哪二種事情呢?一身、二心,就是身體和心,這二件事是入出息的依止處。身和心為什麼是入出息的依止處呢?要依身心為依止處,才有入息出息這二件事的出現。入息出息的活動,不但是依賴身體,不但是依賴心裡,由於一切眾生他所創造的業力不一樣故。或者有的時候他就不活動。譬如色界的第四禪,無色界的四空定還有滅盡定,都是沒有出入息,是另外一種業力,所以隨他的不同的業力,就會有不同的情況。
3)若是唯獨這個息在身上活動,這個眾生得到初禪、二禪、三禪、四禪,在四禪裡面修無想定成功的人,以後入滅盡定,他的心不動,但身體還在。若是說唯依身轉,他有身體的存在,應該有出入息,但是沒有。入滅盡定是在人間,若死掉以後生到無想天,也沒有息的存在。所以,入無想定的有情,入滅盡定的有情,生無想天的諸有情類,他的出入息應該出現才是對,因為有身體,所以從這裡看,不可以唯依身而息轉。
4)如果是唯獨依賴有心的活動,就有出入息的活動。若這樣的話,入無色定的人,入無色定死後生到無色界天的人,是沒有身體,心還是有。若唯依心而息轉,那些人應該有出入息的活動,但是事實上沒有。
5)如果唯獨是又有身、又有心就會有出入息的活動。入第四靜慮的眾生,他的身體也是有,也有第六識活動,是唯依身心而轉,那麼入第四靜慮的人應該有出入息。得第四靜慮的人死掉,生到色界第四靜慮,也應該有息轉。在人間胎生的眾生,一共有八個階級,羯羅藍、頞部曇、閉尸三個位子,等就是其餘的五個位子。這些眾生也是有身有心,若唯依身心而轉,他們的出入息也應該都有,然而這些人沒有息的出入。所以應該知道這個出入息是要依賴身心才有出入息轉;但是還要如其所應,就是有的眾生有身有心而沒有出入息。
dvāv āśvāsapraśvāsanidānau / katamau dvau / tadākṣepakaṃ ca karma nābhīpradeśa-sauṣiryaṃ ca tato vā punar uttari kāyasauṣiryam / dvāv āśvāsapraśvāsayoḥ saṃniśra-yau / katamau dvau / kāyaś cittaṃ ca / tat kasya hetoḥ /kāyasaṃniśritāś cittasaṃni-śritāś cāśvāsapraśvāsāḥ pravartante/ te ca yathāyogaṃ sacet kāyasaṃniśritā eva pra-varteran asaṃjñisamāpannānām nirodha-samāpannānāṃ asaṃjñisattveṣu deveṣūpa-pannānāṃ sattvānāṃ pravarteran / sacec citta saṃniśritā eva pravarteran tenārūpya-samāpannopapannānāṃ sattvānāṃ pravarteran /sacet kāyasaṃniśritāś cittasaṃniśritāḥ pravarteran te ca na yathāyogaṃ tena caturthadhyānasamāpannopapannānāṃ sattvā-nāṃ kalalagatānāñ cārbudagatānāṃ peśīgatānāṃ sattvānāṃ pravarteran na ca pravar-tante / tasmād āśvāsapraśvāsāḥ kāya-saṃniśritāś cittasaṃniśritāś ca pravartante te ca yathāyogam /

3.2.5.1.3.行、地、異名
入息、出息有二種行。何等為二?一者、入息向下而行;二者、出息向上而行。入息、出息有二種地。何等為二?一、麁孔穴;二、細孔穴。云何麁孔穴?謂從臍處孔穴乃至面門、鼻門;復從面門、鼻門乃至臍處孔穴。云何細孔穴?謂於身中一切毛孔。入息、出息有四異名。何等為四?一名風,二名阿那波那,三名入息、出息,四名身行。風名一種,是風共名;餘之三種,是不共名。
[]1)入息和出息有二種行相。何等為二?一者、入息向下而行,入息是由鼻或者是口,向臍輪那個方向走。二者出息向上而行,是由臍輪向鼻、向口,向這方面活動。
2)入息出息有二種地,地也就是所依靠、所依止的地方。哪兩二個地呢?麤孔穴是一個地,細孔穴又一個地。云何麤孔穴?謂從臍處孔穴乃至面門鼻門,復從面門鼻門乃至臍處孔穴。云何叫做細孔穴呢?謂於身中一切毛孔。
3)入息出息、有四異名。何等為四?一個名字是叫風。二名阿那波那。三名入息出息。四名身行,有入出息這身體才能動。風的名字,是這個息風共同的名字,不管阿那波那也是風,入出息也是風,身行也是風,都是共同的名字。其次持來持去、入息出息、身行,這是不同的名字。阿那波那叫持來持去,是說用這個方法修行,能令你的心不亂,所以叫做持。入息、出息,只是說這個息入出。身行,因為入出息,身才能活動,其實都是這一回事情。
dve āśvāsapraśvāsayor gatī /katame dve / āśvāsayor adhogatiḥ praśvāsayor ūrdhva-gatiḥ / ((...dve āśvāsapraśvāsayor bhūmī) /katame dve / audārikaṃ ca sauṣiryaṃ sūkṣ-maṃ ca sauṣiryam/tatraudārikaṃ sauṣiryaṃ nābhīpradeśam upādāya yāvan mukhanā-sikādvāram / mukhanāsikādvāram upādāya yāvan nābhīpradeśasauṣiryam / sūkṣma-sauṣiryaṃ katamat / (...sarvakāyagatāni romakūpāni...) / catvāry āśvāsapraśvāsānāṃ paryāyanāmāni/katamāni catvāri /vāyavaḥ ānāpānāḥ āśvāsapraśvāsāḥ kāyasaṃskārāś ceti / tatrānyair vāyubhiḥ sādhāraṇaṃ prayāyanāmaikaṃ yaduta vāyur iti / asādhāra-ṇāni tadanyāni trīṇi /

3.2.5.1.4.過患
修入出息者,有二過患。何等為二?一、太緩方便;二、太急方便。由太緩方便故,生起懈怠,或為惛沈睡眠纏擾其心,或令其心於外散亂。由太急方便故,或令其身生不平等,或令其心生不平等。云何令身生不平等?謂強用力持入出息,由入出息被執持故,便令身中不平風轉。由此最初於諸支節皆生戰掉,名能戰掉。此戰掉風若增長時,能生疾病,由是因緣,於諸支節生諸疾病。是名令身生不平等。云何令心生不平等?謂或令心生諸散亂,或為極重憂惱逼切。是名令心生不平等。
[]用入出息這個方法來攝心,有二種過失令你不舒服。何等為二?一太緩方便,二太急方便。
1)什麼是太緩方便?不是認真的修入出息,心裡面不那麼注意這件事,就會生起懈怠,就是不修數息。心不念入出息的時候,會出現什麼現象呢?或者是惛沈,不能念入出息,念力減退就惛沈,就不知道所緣境。睡眠,惛沈厲害,就睡覺。這二種隨煩惱纏擾這個人的心,令他迷迷糊糊。或者就會令其心於外散亂,不念入出息,就對外邊的色聲香味觸攀緣,所以心就散亂。因為,沒能認真的念入出息,所以叫做太緩。
2)什麼是太急方便?就是用心用的太厲害,用的心力太過,念入出息的時候,特別的用力,會有什麼現象呢?就令身體生出來一個不平等、不自然的境界,心也就受到生理的影響,身心有一點不自然、不調和。
3)什麼是太用力念入出息的時候,身體會不平等呢?用的心力特別強,控制入出息,念入出息的時候,應該自然一點,由於入息出息被你控制,身體就有不和平的風動起來。由此最初,身體全部各部份都掉動,這個過患就是能戰掉,使令身體掉動。此戰掉風若增長時,使令你會有病。由是因緣,於諸支節生諸疾病,是名令身生不平等。
4)怎麼叫做令心生不平等呢?控制入出息,身體不舒服,心不念入出息,就會發出各式各樣的妄想、害怕。因為生理上受到傷害,心裡想:我本來作如是修行會得到禪定,現在令我有病。心情有這種矛盾,為極重的憂惱逼迫所苦惱。是名令心生不平等。
dvāv apakṣālāv āśvāsa prāśvāsaprayuktasya / katamau dvau / atiśithilaprayogatā ca atyavaṣṭabdhaprayogatā ca / tatrātiśithilaprayogatayā kausīdyaprāptasya styānami-ddhaṃ vā cittaṃ paryavanahati bahirdhā vā vikṣipyate/ tathātyavaṣṭabdhaprayuktasya kāyavaisamyaṃ votpadyate cittavaiṣamyaṃ vā / kathaṃ kāyavaiṣamyam utpadyate /
balābhinigrahenā śvāsapraśvāsān abhinṣpīḍayataḥ kāye viṣamā vāyavaḥ pravartante/ ye 'sya tatprathamatas teṣu teṣv aṅgapratyaṅgeṣu spuhuranti / ye sphurakā ity ucyante / te punaḥ sphurakā vāyavo vivardhamānā rujakā bhavanti / (... ye 'sya teṣu teṣv...) aṅgapratyaṅgeṣu rujām utpādayanti / idam ucyate kāyavaiṣamyam / kathaṃ cittavai-ṣamyam utpadyate / cittaṃ vāsya vikṣipyate / pragāḍhena vā daurmanasyopāyāsenā-bhibhūyate / evaṃ citta-vaiṣamyam utpadyate /

3.2.5.2.五種修習
3.2.5.2.1.算數修習
又此阿那波那念,應知略有五種修習。何等為五?一、算數修習;二、悟入諸蘊修習;三、悟入緣起修習;四、悟入聖諦修習;五、十六勝行修習。云何名為算數修習?謂略有四種算數修習。何等為四?一者、以一為一算數;二者、以二為一算數;三者、順算數:四者、逆算數。云何以一為一算數?謂若入息入時,由緣入息出息住念,數以為一。若入息滅出息生,出向外時,數為第二。如是展轉數至其十,由此算數非略、非廣,故唯至十。是名以一為一算數。云何以二為一算數?謂若入息入而已滅,出息生而已出,爾時總合數以為一,即由如是算數道理,數至其十,是名以二為一算數。入息、出息說名為二,總合二種,數之為一,故名以二為一算數。云何順算數?謂或由以一為一算數,或由以二為一算數,順次展轉數至其十,名順算數。云何逆算數?謂即由前二種算數,逆次展轉從第十數,次九、次八、次七、次六、次五、次四、次三、次二,次數其一,名逆算數。
[]又這個阿那波那念,應該知道簡單的說有五種的方法修習。哪五種呢?一、算數修習,二、悟入諸蘊修習,三、悟入緣起修習,四、悟入聖諦修習,五、十六勝行修習。怎麼叫做算數修習呢?謂略有四種算數修習。怎麼叫做四呢?一者、以一為一算數,二者、以二為一算數,三者、順算數,四者、逆算數。
1)云何以一為一算數?就是假設這時候是入息,就是由鼻至臍。入息在入的時候,念息在入,就是明明了了的顯現出來入息在入,正在由鼻至臍,入的現象顯現在心裡面,就是念這個入息。由緣入息的時候,出息停下來,這時候是一,這叫做以一為一。若由鼻至臍這個入息停下,出息出來。這個時候,由臍至鼻向外,這時候念出息,數它是第二。前面入息是第一,出息是第二。先數入息,而後數出息,然後再數入息就是三,再數出息就是四,再數入息就是五,就這樣乃至十。這樣來計算這個數目,由一計算到第十,這個數也不算少也不算多,所以只數到第十就好。是名以一為一算數。
2)云何以二為一算數?假設念出入息的時候,入息由鼻至臍入,然後入息沒有。出息就出來,就是由臍至鼻出來。這個時候叫做一,入息和出息是兩個息,兩個息合起來叫做一,就是以二為一。就是這樣入息出息數一,再入息出息數二,就是這樣展轉數到第十。入息出息說名為二,總合二種數之為一,故名以二為一算數。
3)怎麼叫做順算數呢?或者修數息觀的時候,是以一為一的這種計算法,或者是以二為一的計算法。順數目的次第,一、二、三、四、五、六、七、八、九、十,數到十,這叫做順算數,由少而多叫做順。
4)怎麼叫做逆算數呢?由多而少。初開始就是十,然後再數九、八、七、六一直到一,所以逆算數。
(...asyāḥ khalv...) ānāpānasmṛteḥ pañcavidhaḥ paricayo veditavyaḥ / tadyathā gaṇa-nāparicayaḥ skandhāvatāraparicayaḥ pratītyasamutpādāvatāraparicayaḥ satyāvatāra-paricayaḥ ṣoḍaśākāraparicayaś ca / tatra gaṇanāparicavaḥ katamaḥ / (...samāsataś ca-turvidho gaṇanāparicayaḥ...) / tadyathaikaikagaṇanā dvayaikagaṇanā anulomagaṇanā pratilomagaṇanā ca / tatraikaikagaṇanā katamā / yadāśvāsaḥ praviṣṭo bhavati tadāśvā-sapraśvāsālambanopanibaddhayā smṛtyaikam iti gaṇayati / yadāśvāse niruddhe praś-vāsa utpadya nirgato bhavati tadā dvitīyaṃ gaṇayati evaṃ yāvad daśa gaṇayati / eṣā hi gaṇanā saṃkhyā nātisaṃkṣiptā nātivistarā / iyam ucyata ekaikagaṇanā / dvayaika-gaṇanā katamā / yadāśvāsaḥ praviṣṭo bhavati niruddhaś ca praśvāsa utpanno bhavati nirgataś ca tadaikam iti gaṇayati / anena gaṇanāyogena yāvad daśa gaṇayati / iyam ucyate dvayaikagaṇanā / āśvāsaṃ ca praśvāsaṃ cedaṃ dvayam ekatyam abhisaṃkṣi-pyaikam iti gaṇayati tenocyate dvayaikagaṇanā / anulomagaṇanā katamā / anayaivai-kaikagaṇanayā dvayaika-gaṇanayā vānulomaṃ yāvad daśa gaṇayati /iyam ucyate 'nulomagaṇanā/ pratilomagaṇanā katamā / pratilomaṃ daśa upādāya navāṣṭau sapta ṣaṭ pañca yāvad ekaṃ gaṇayati / iyam ucyate pratilomagaṇanā /

若時行者,或以一為一算數為依,或以二為一算數為依,於順算數及逆算數已串修習,於其中間,心無散亂。無散亂心、善算數已,復應為說勝進算數。云何名為勝進算數?謂或依以一為一算數,或依以二為一算數,合二為一而算數之。若依以一為一而算數者,即入息、出息,二合為一。 若依以二為一而算數者,即入息、出息,四合為一。如是展轉數乃至十。如是後後漸增乃至以百為一而算數之。由此以百為一算數,漸次數之乃至其十。如是勤修數息念者,乃至十十,數以為一,漸次數之乃至滿十。由此以十為一算數,於其中間,心無散亂,齊此名為已串修習。
[]1)若是這個時候,修數息觀這個人,或者是以一為一的算數法,以這個法門作依止處,心就這樣的算數。或以二為一算數為依,於順算數及逆算數這四種方法,已經連續不斷地這樣修習。於其中間心無散亂,心裡面一直明了寂靜,不昏沈也不散亂,一直地在入出息上記這個數。能夠這樣明靜而住的記這個數,還應該為他宣說勝進的算數,更進一步,更殊勝的方法。
2)勝進算數是怎麼回事情?謂或依以一為一算數,或依以二為一算數。現在,合二為一而算數之。若依以一為一而算數者,即入息出息二合為一。若依以二為一而算數者,即入息出息四合為一。如是展轉數乃至十。如是以後漸漸增加,乃至以百為一而算數之。百算數是一,數第二百就是二,第三百是三,乃至到第十,就是十百就是一千。如是勤修數息念者,乃至十個十數以為一,漸次數之乃至滿十。由此以十為一算數,於其中間心無散亂,到此為止,數到一百、一千、一萬這樣,這叫串習。
yadā sa ekaikagaṇanāṃ niśritya dvayaikagaṇanām vā anulomagaṇanāyām pratiloma-gaṇanāyām ca kṛtaparicayo bhavati na cāsyāntarāc cittaṃ vikṣipyate,avikṣiptacittaś ca gaṇayati tadāsyottaragaṇanāviśeṣo vyapadiśyate / katamo gaṇanāviśeṣaḥ / ekaika-gaṇanayā vā dvayaikagaṇanayā vā dvayam ekaṃ kṛtvā gaṇayati / tatra dvayaikagaṇa-nayā catvāra āśvāsapraśvāsā ekaṃ bhavati ekaikagaṇanayā punar āśvāsaḥ praśvāsaś caikaṃ bhavaty evaṃ yāvad daśa gaṇayati / evam uttarottaravṛddhyā yāvac chatam apy ekaṃ kṛtvā gaṇayati /tadā śataikagaṇanayānupūrveṇa yāvad daśa gaṇayati / evam asya gaṇanāprayutkasya yāvad daśaikaṃ kṛtvā gaṇayati /yāvac ca daśa paripūrayati /
tayā daśaikagaṇanayā na cāsyāntarāc cittaṃ vikṣipyate / iyatā tena gaṇanāparicayaḥ kṛto bhavati /

又此勤修數息念者,若於中間其心散亂,復應退還,從初數起,或順、或逆。若時算數極串習故,其心自然乘任運道,安住入息、出息所緣,無斷無間相續而轉。先於入息有能取轉,入息滅已,於息空位有能取轉;次於出息有能取轉,出息滅已,於息空位有能取轉。如是展轉相續流注,無動無搖,無散亂行,有愛樂轉,齊此名為過算數地,不應復數,唯於入息、出息所緣,令心安住。於入出息應正隨行、應審了達。於入出息及二中間,若轉、若還分位差別,皆善覺了。如是名為算數修習。
[]1)又這個精勤地、精進地修數息觀這個人,從一數到十,以二為一,以四為一,以八為一,乃至以百為一,可能中間心散亂,怎麼辦呢?就把這個數都不要,再從頭開始,也可以或者順,或者是逆,這樣再重新修習。
2)若是這個人,不怕失敗重新開始,一直地這樣用功。若時算數極串習故,念相應心,自然地乘任運道,乘者因也,就是依賴。任運道,就是修數習的時候,修得很自然,不用特別的用心力,就能夠明靜,不散亂也不昏沈。因此任運道,念就能安住在入息出息的境界上面,不會有散亂心出來打斷,也沒有散亂心間隔障礙,念相續地在入出息這裡面安住。
3)一開始的時候,對於由鼻至臍這個入息,有能取的念在活動。在入息沒有,就是息的空位,這時候還是有念在活動。入息的時候,有念活動,入息不入的時候,這個念不可以斷。次於出息有能取轉,中間入息的時間很短就過去,出息出現,這個念還是要活動,不可以間斷。出息滅已,於息空位也還是有念在注意。
4)念這樣展轉地、相續地流注於入息、出息。入息的時候沒有動,出息的時候也不搖,總而言之是不散亂,心裡面寂靜住。這時候,雖然不是輕安樂,但是心裡很歡喜,這時候就超過算數修習的境界,不應該再繼續的數數。那怎麼辦呢?唯於入息出息所緣令心安住,就是入息的時候、出息的時候,使令心安住在那裡就好,不要再記這些一二三四五六七八九十,就是隨息。
5)對於入、出息,要隨順它這樣修這個念,就是念入息、念出息,就隨順這個方法這樣修行,應該特別要注意明白它,或者是散亂趕快要注意要知道,要把心收回來。於入息、出息的時候,及中間入息、中間的出息,入息出息活動的時候,入息出息沒有,就是中間的入息、出息。這是入息、這是中間入息、這是出息、這是中間出息,階段的差別、分際,都要善巧的明白。這就叫做算數修習。
tasya ca gaṇanāprayuktasya saced antarāc cittaṃ vikṣipyate tadā punaḥ pratinivartyā-dito gaṇayitum ārabhate 'nulomaṃ vā pratilomaṃ vā / yadā cāsya (...gaṇanāparicayāt ...) taccittaṃ (...svarasenaiva vāhimārgasamārūḍham...) āśvāsapraśvāsālambanopani-baddham avyavacchinnaṃ nirantaram. (...pravartamāna) (āśvāse pravṛttigrāhakam...) niruddha āśvāse nivṛttigrāhakaṃ praśvāsaśūnyāvasthāgrāhakam pravṛtte praśvāse pravṛttigrāhakam nivṛtte punar nivṛttigrāhakam āśvāsaśūnyāvasthāgrāhakam avikaṃ-pyam avicalam avikṣepākāram,sābhirāmaṃ ca pravartate / iyatā gaṇanābhūmisamati-kramo bhavati / punas tadāgaṇayitavyaṃ bhavati / nānyatrāśvāsapraśvāsālambanaṃ cittam upanibadhyate / (...āśvāsapraśvāsā anugantavyāś cābhilakṣayitavyāś ca sānta-rāśvāsa-praśvāsāḥ sapravṛttinivṛttyavasthāḥ...) ayam ucyate gaṇanāparicayaḥ /

又鈍根者,應為宣說如是息念算數修習;彼由此故,於散亂處,令心安住、令心愛樂。若異算數入出息念,彼心應為惛沈、睡眠之所纏擾,或應彼心於外馳散;由正勤修數息念故,彼皆無有。若有利根,覺慧、聰俊,不好乘此算數加行;若為宣說算數加行,亦能速疾無倒了達,然不愛樂。
[]1)按照這樣的方法修行的人有利、鈍之別,鈍根的人就是遲鈍,應該為他宣說,這樣的入息、出息都是念無錯亂,這個算數的方法,來修習這個法門。那個鈍根的人,由此算數的息念的修習,心各處攀緣、散亂的境界,能改變過來,使令他的心不散亂,安住出息、入息的所緣境上面。長時期的修行,會有進步,會生歡喜心。
2)為什麼鈍根人,應該為他宣說這個法門呢?如果這個鈍根人,給他宣說修行的法門,
不同於算數入出息念這個法門,另外別的法門,他不契機。鈍根人的心就可能與這個法門不相應,就是惛沉、睡眠,被這樣的煩惱所纏擾,不能相應。或者那個鈍根人,也可能他的心在外邊色聲香味觸上面亂動、虛妄分別。由於這個鈍根人和息念算數的法門相應,若能夠不錯誤地精進地修習息念的法門的原故。惛沉睡眠的纏擾,於外馳散的這些煩惱,都沒有,能與這個法門相應。
3)若有利根的人,覺慧聰俊,覺察諸法的智慧特別的靈,超過一般人,俊就是超過一般人。不歡喜學習算數的這個法門去修行,如果為這個利根人講解入息、出息算數加行的法門,又會怎麼樣呢?利根人也會很快、沒有顛倒的虛妄分別,明白這個法門,很快會有成就,但他心情不歡喜一、二、三、四、五這樣數數。
sa khalv eṣa gaṇanāparicayo mṛdvindriyāṇāṃ vyapadiśyate / teṣām etad vyākṣepa-sthānaṃ bhavati cittasthitaye cittanirataye / anyathā gaṇanām antareṇa teṣāṃ styāna-middhaṃ vā cittaṃ paryaparyavanaheta bahirdhā vā cittaṃ vikṣipyeta gaṇanāprayuk-tena tu teṣām etan na bhavati / ye tu tīkṣṇendriyāḥ paṭubuddhayaḥ teṣāṃ punar (… gaṇanāprayogeṇa na priyārohatā bhavati...) / tatropadiṣṭā evaṃ gaṇanāprayogaṃ laghu lgahv eva pratividhyanti na ca tenābhiramante /

彼復於此入出息緣,安住念已,若是處轉 、若乃至轉、若如所轉、若時而轉,於此一切,由安住念,能正隨行,能正了達如是加行有如是相。於此加行,若修、若習、若多修習為因緣故,起身輕安及心輕安,證一境性,於其所緣,愛樂趣入。
[]若鈍根人和利根人,初開始能這樣修習,以後又能夠繼續地這樣,對於這個入出息緣,入出息是所緣,心安住在所緣的入出息上面不散亂,不惛沉。
1)若是處轉,就是四種算數,就是以一為一算數、以二為一算數、順算數、逆算數四種算數,他能這樣修行。
2)若乃至轉,就是勝進的算數,就是以二為一、以四為一,乃至以百為一、二、三、
四、五、六、七、八、九、十,就是叫乃至,就是這個數目多,所以叫乃至。
3)若如所轉,就是忽然在中間又有妄想,又散亂的話,所有算數都不算,從頭開始算。
4)若時而轉,就是極串習,入息出息、出息入息、中間入息出息都能夠無斷無間地相續地這樣修行、相續流注,心無散亂這樣,若長時期地修行到那時候有成就。
5)對於算數這個修行的方法,屬於阿那波那念的這一切的方法,由於你的念能安住,所以能夠隨順這個方法,很正確地修行。能夠沒有錯誤地了達這個法門,能這樣努力地修行。有如是相,有四種算數、勝進算數這些事情。
6)對於這個法門努力修行,若修、若習、若多修習的話,努力地、長時期地修行的因緣故,在身心上有輕安樂出現,先有心輕安,然後才有身輕安樂。這時候成就禪定的功夫,就是未到地定,成就心住一境性,性實在就是心,心能安住一境,相續不斷地明靜而住,能成就這個境界。對於這個出息入息為所緣境,心裡面很歡喜地願意趣入到這個境界,因為這裡面有輕安樂。
te punar āśvāsapraśvāsālambanāṃ smṛtim upanibadhya yatra ca pravartante yāvac ca pravartante yathā ca pravartante yadā ca pravartante tat sarvam anugacchaty upala-kṣayaty upasthitayā smṛtyā / ayam evaṃrūpas teṣāṃ prayogaḥ/ tasya ca prayogasyā-sevanānvayād bhāvanānvayād bahulīkārānvayāt kāyaprśrabdir utpadyate cittapraśra-bdhiś ca / ekāgratāṃ ca spṛśaty ālambanābhiratiṃ ca nirgacchati /

3.2.5.2.2.悟入諸蘊修習
如是彼於算數息念,善修習已,復於所取、能取二事,作意思惟,悟入諸蘊。云何悟入?謂於入息、出息及息所依身,作意思惟,悟入色蘊。於彼入息、出息,能取念相應領納,作意思惟,悟入受蘊。即於彼念相應等了,作意思惟,悟入想蘊。即於彼念,若念相應思及慧等,作意思惟,悟入行蘊。若於彼念相應諸心、意、識,作意思惟,悟入識蘊。如是行者,於諸蘊中乃至多住,名已悟入。是名悟入諸蘊修習。
[]1)前面這一段文,不管是鈍根人、利根人,用算數的出入息的這種方法,保持正念,能善巧地成功,到未到地定。達到這個程度以後,應該怎麼修行呢?要繼續地對於所取、能取二事,作意思惟。所取,就是出入息。能取,就是這個念與其他的事情。對這二方面的事情作意思惟,就是觀察所取、能取兩件事,就有智慧能深入到色受想行識五蘊的境界裡邊。
2)怎麼樣就是有智慧明白色受想行識的道理呢?怎麼樣悟入?就是對於入息、出息,及入出息所依止的身體,在這兩方面作意思惟觀察,就明白色蘊的情況。
3)這位修行人悟入色蘊以後,又對於能取入息出息的念,與念相應會領納的事情,領納就是感覺,就是受。作意思惟觀察這個受,在受上開智慧,悟入受蘊的道理。
4)與念相應的等了,就是普遍的明了種種相,就是想蘊。作意思惟,警覺你的心在這裡觀察思惟,所以悟入想蘊。
5)與念相應的思及慧等,思就是自己決定我應該這樣做,就是有一個目的。從這裡就增長智慧,知道是這樣做。能這樣決定的那是智慧,要這樣做那是思心所。在這方面作意思惟有這樣的現象,就悟入行蘊。
6)與念相應的諸心意識,在這方面觀察心意識,就悟入識蘊的道理。
7)這個修行人於色受想行識諸蘊中,這樣在入出息念,所取、能取這樣觀察,若修若習若多修習,安住在這裡思惟觀察,就是已悟入色受想行識蘊。是名悟入諸蘊的修習。
sa evaṃ kṛtaparicayo grāhyagrāhakavastumanasikāreṇa skandhān avatarati / (… kathaṃ ca punar avatarati...) / ye cāśvāsa-praśvāsā yaś caiṣām āśrayakāyas taṃ mana sikurvan rūpaskandham avatarati / yā teṣām āśvāsapraśvāsānāṃ tadgrāhikayā smṛtyā saṃprayuktānubhāvanā sa vedanāskandha ity avatarati/(...yā saṃjānanā...) sa saṃjñā-skandha ity avatarati /(...yā cāsau smṛtir yā ca cetanā,yā ca tatra prajñā...) ayaṃ saṃs-kāraskandha ity avatarati / yac cittaṃ mano vijñānam...) ayaṃ vijñānaskandha ity avatarati /yā tadbahulavihāritā evaṃ skandheṣv avatīrṇasyāyam ucyate skandhāvatā-raparicayaḥ /

3.2.5.2.3.悟入緣起修習
若時無倒能見、能知唯有諸蘊、唯有諸行、唯事、唯法。彼於爾時,能於諸行,悟入緣起。云何悟入?謂觀行者,如是尋求此入出息,何依、何緣?既尋求已,如實悟入此入出息,依身、緣身、依心、緣心。復更尋求此身、此心,何依、何緣?既尋求已,如實悟入此身、此心,依緣命根。復更尋求如是命根,何依、何緣?既尋求已,如實悟入如是命根,依緣先行。復更尋求如是先行,何依、何緣?既尋求已,如實悟入如是先行,依緣無明。如是了知無明依緣先行,先行依緣命根,命根依緣身心,身心依緣入息出息。又能了知無明滅故行滅,行滅故命根滅,命根滅故身心滅,身心滅故入出息滅。如是名為悟入緣起。彼於緣起悟入多住,名善習修。是名悟入緣起修習。
[]1)若這位修行人,沒有其他的顛倒迷惑,對於現前的境界能觀察思惟,叫能見;不現前的事情,過去的、未來的也能觀察思惟,叫能知。能見、能知唯有諸蘊,過去也是諸蘊、未來也是諸蘊、現在也是諸蘊。而諸蘊究竟是什麼呢?就是諸行,就是內心的虛妄分別。唯事,一虛妄分別就有事,很多的問題。唯法,就是你也會發出來種種的名言的分別。這個時候,修行人能於諸行、唯事、唯法上,悟入緣起的道理。
2)怎麼樣就會悟入緣起的道理呢?就是修阿那波那念這個觀行者,在未到地定裡面作如是觀察:什麼是出入息的住處?什麼是出入息的緣?既然這樣推求之後,就能正確地知道,此入出息以身為它的住處,以身為增上緣。也是以心為它的住處,以心作增上緣。這樣尋求入出息的依、緣,現在知道身、心為它的依、為它的緣。
3)又進一步地再推求,這個身心以什麼為依?以什麼為緣?既尋求已,如實悟入此身此心,以命根為它的依、所緣。身心的存在靠命根,生理和心理組合在一起而不分離的那個力量,就叫做命根。如果命根的力量衰竭、結束,這個人就死亡,身也壞、心也壞,所以如實悟入此身此心依緣命根。
4)又進一步地再推求這樣的命根是何依何緣呢?既尋求已,如實悟入如是命根依緣先行,就是過去世的業力來的。這樣說身心和命根都是果報,就是眼耳鼻舌身意是果報,也就是生緣老死,這些都是以業為它的依緣。
5)又進一步地再推求這樣的先行是何依何緣呢?既尋求已,如實悟入如是先行,依緣
無明。行是由無明來的。無明是什麼?就是心裡面有些錯誤的知識,心裡面對於世間上一切的法有錯誤的執著,所以發出錯誤的行動,就是由惑而有業,有業而有果報。現在很明顯無明緣行,行緣識,識緣名色、六入、觸、受、愛、取、有、生、老死。
6)像前面這樣推求的結果,他知道,以無明為依而有行,而無明又為行的增上緣。過去世造的業力是命根的住處,而行又為命根的增上緣。命根又為身心的依緣。身心又作為入息出息的依緣,這就是生死的緣起。
7)又能了知,如果在心裡面的無明消滅,通達無我、無常的道理,無明就滅。無明滅,就不會再造生死業,不會用取著心造不動業和福業,也不會用愚癡心造罪業。有漏的業力不活動,有漏的果報命根也就沒有。命根滅故身心也就滅,身心滅故出入息也就滅。就是悟入染污的緣起,也悟入清淨的緣起。
8)這位修行人對緣起的悟入的多住,長時期地作如是觀,叫做善修、善習、善多修習。是名悟入緣起修習。
yadā cānena skandhamātraṃ dṛṣṭaṃ bhavati parijñātaṃ saṃskāramātraṃ vastumā-traṃ tadā sa eṣām eva saṃskārāṇāṃ pratītyasamutpādam avatarati / kathaṃ ca punar avatarati / sa evaṃ samanveṣate paryeṣate,itīma āśvāsapraśvśsāḥ kimāśritāḥ kiṃpra-tyayāḥ / (...tasyaivaṃ bhavati / kāyāśritā eta āśvāsapraśvāsāḥ kāyapratyayāś cittāśri-tāś cittapratyayāś ca...) / (..kāyaḥ punaś cittaṃ ca kiṃpratyayaṃ ca...) / sa kāyaś cittañ ca jīvitendriyapratyayam ity avatarati / (...jīvitendriyaṃ punaḥ kiṃpratyayam / sa pūrvasaṃskārapratyayaṃ jīvitendriyam ity avatarati...) / (...pūrvakaḥ saṃskāraḥ...) kiṃ pratyayaḥ / sa pūrvakaṃ saṃskāram avidyāpratyayam ity avatarati /iti hy avidyā-pratyayaḥ pūrvakaḥ saṃskāraḥ pūrvasaṃskāra pratyayaṃ jīvitendriyam jīvitendriya-pratyayaḥ (...kāyaś cittañ...) ca kāyacittapratyayā āśvāsapraśvāsāḥ / tatrāvidyāniro-dhāt saṃskāranirodhaḥ / saṃskāranirodhāj jīvitendriyanirodhaḥ / jīvitendriyanirodhāt kāyacittanirodhaḥ / kāyacittanirodhād āśvāsapraśvāsanirodhaḥ/ evam asau pratītyasa-mutpādam avatarati / sa tadbahulavihārī pratītyasamutpādāvatāre kṛtaparicaya ity ucyate / ayam ucyate pratītyasamutpādāvatāraparicayaḥ /

3.2.5.2.4.悟入聖諦修習
如是彼於緣起悟入善修習已,復於諸行如實了知從眾緣生,悟入無常。謂悟入諸行是無常故,本無而有,有已散滅。若是本無而有,有已散滅,即是生法、老法、病法、死法。若是生法、老法、病法、死法,即是其苦。若是其苦,即是無我,不得自在,遠離宰主。如是名為由無常、苦、空、無我行,悟入苦諦。又彼如是能正悟入諸所有行,眾緣生起,其性是苦,如病、如癰一切皆以貪愛為緣。又正悟入即此能生眾苦貪愛,若無餘斷,即是畢竟寂靜微妙。我若於此,如是了知、如是觀見、如是多住,當於貪愛能無餘斷。如是名能悟入集諦、滅諦、道諦。於此悟入能多住已,於諸諦中證得現觀。是名悟入聖諦修習。
[]1)這個修行人,像前面這一大段文悟入緣起,能這樣修習好了。又能夠正確的知道,諸行是從眾多的因緣生出來,就是因緣、增上緣、所緣緣、等無間緣。明白這件事是不長久,裡邊沒有常恒住的東西可得,就明白無常裡有剎那無常、有一期無常,這些各式各樣的無常。
2)這個修行人,在未到地定的裡面悟入到無常的道理,也等於是修無常觀。他就知道出入息也好、身心也好、命根也好、一切法也好,原來都是沒有,有因緣故,這個法就出現。有了以後,又會散壞,又沒有了。
3)這位修行人,在奢摩他裡面作如是觀的時候,就會覺悟這件事原來沒有,而現在有因緣故有,有了又沒有了。如果是這樣,由無而有是生,生以後又衰朽、老法。病法,有很多的困難的問題。死法,最後就結束。生、老、病、死是一個苦惱的境界,這就是苦,所以由無常故苦。
4)由無而有以後,無常的法就是苦。願意常,不可能是常,所以就是苦。既然是苦,就是無我。因為什麼呢?不得自在,苦就是表示不自在。我不願意苦,我要自己作得主;我不要苦就不苦,表示有我。你不願意苦也苦,就叫作不自在,就是不能自主,就是無我。在這個不自在的境界裡邊不能作主,自己作不得主,所以就是無我。由無常就會通達苦、悟入苦,由苦就悟入無我,就明白也就是無我,也就是空。如是名為由無常、苦、空、無我行,悟入苦諦。
5)又在奢摩他裡面修毘缽舍那觀的這個人,能正確地悟入到諸所有行都是因緣生,眾緣生起的這些生老病死,其性是苦,就像一個人得病,這就是苦。如癰,就是重病,就是前生的罪業現在要受報。如病,是四大不合就感覺到苦。如病、如癰這些苦,怎麼會有這種苦呢?這個苦從那裡來的呢?一切皆以貪愛為緣,就是你的貪愛心。因為若沒有貪愛心的話,不採取行動;因為愛這件事,想要得到這個,就非要採取行動才行。所以,由於愛而集聚很多的苦惱,就悟入集諦,他有力量能集聚東西。
6)修毗缽舍那觀這個人,又能開一種智慧,即此能生眾苦的貪愛若無餘斷,沒有剩餘,就是全面把愛心消滅,就是對一切法都不執著。這個時候,愛滅則取滅,取滅則有滅,有滅則生滅,生滅則老死滅,這個時候無色受想行識、無眼耳鼻舌身意。那時候那裡邊畢竟的寂靜,沒有一法來擾亂,是最微妙的境界,就是滅諦。就是沒有苦的因,也沒有苦的果;就是無明滅則行滅、行滅則識滅,乃至生老死滅,這是寂靜微妙的境界,就是滅諦,這是大安樂處,一切諸佛、一切聖人都在這裡。
7)這個修行人在靜坐的時候,就在想,我若能夠在這個苦、集、滅這裡,能夠通達、能了知,能夠用止觀去觀察它,數數地若修、若習、若多修習。當於貪愛能無餘斷,就把執著心完全斷。作如是觀察的,就是道諦,就是戒定慧。
8)若能夠這樣悟入無常、苦、無我,悟入一切皆以貪愛為緣,貪愛能無餘斷畢竟寂靜微妙,於此觀見如是多住,當於貪愛能無餘斷,如是名為悟入集諦、悟入滅諦、悟入道諦。於此悟入能多住已,這樣悟入,就是這樣觀察,要多住。你能夠於諸諦中,苦諦、集諦、滅諦、道諦,證得現觀,成就無分別的智慧,無分別的清淨無漏的智慧現前,是名悟入聖諦修習。
sa evaṃ pratītyasamutpāde kṛtaparicayo ya ete saṃskārāḥ pratītyasamutpannā anityā eta ity avatarati / (...anityatvād abhūtvā ca bhavanti bhūtvā prativigacchanti...) / punar ete 'bhūtvā bhavanti bhūtvā ca prativigacchanti te jātidharmāṇaḥ jaraādharmāṇaḥ vyā-dhidharmāṇaḥ maraṇadharmāṇaḥ / ye jātijarāvyādhimaraṇadharmāṇas te duḥkhā ye duḥkhās te nātmānaḥ asvatantrāḥ svāmivirahitāḥ / evaṃ so 'nityaduḥkhaśūnyānātmā-kārair duḥkhasatyam avatīrṇo bhavati / (..tasyaivaṃ bhavati /...) (...yā kācid eṣāṃ saṃskārāṇām abhinirvṛttiḥ...) / duḥkhabhūtā / rogabhūtā gaṇḍabhūtā sarvāsau tṛṣṇā-pratyayāḥ / yat punar asyā duḥkhajanikāyās tṛṣṇāyā aśeṣaprahāṇam etac chāntam etat praṇītam evaṃ ca me jānata evaṃ bahulavihāriṇas tṛṣṇāyā aśeṣaprahāṇaṃ bhaviṣya-tīti / evaṃ hi samudayasatyaṃ nirodhasatyaṃ mārgasatyam avatīrṇo bhavati /sa tad-bahulavihārī yadā satyāny abhisamāgacchati / (...ayam asyocyate...) satyāvatārparica-yaḥ/tasyaivaṁ satyeṣu kṝtaparicayasya darśanaprahātavyeṣu kleśeṣu prahīṇeṣu bhāva-nāprabhātavyā avaśiṣṭā bhavanti /

3.2.5.2.5.十六勝行修習
如是於聖諦中善修習已,於見道所斷一切煩惱皆悉永斷,唯餘修道所斷煩惱,為斷彼故,復進修習十六勝行。云何名為十六勝行?謂於念入息,我今能學念於入息;於念出息,我今能學念於出息。若長,若短。於覺了遍身入息,我今能學覺了遍身入息;於覺了遍身出息,我今能學覺了遍身出息。於息除身行入息,我今能學息除身行入息;於息除身行出息,我今能學息除身行出息。於覺了喜入息,我今能學覺了喜入息;於覺了喜出息,我今能學覺了喜出息。於覺了樂入息,我今能學覺了樂入息;於覺了樂出息,我今能學覺了樂出息。於覺了心行入息,我今能學覺了心行入息;於覺了心行出息,我今能學覺了心行出息。於息除心行入息,我今能學息除心行入息;於息除心行出息,我今能學息除心行出息。於覺了心入息,我今能學覺了心入息;於覺了心出息,我今能學覺了心出息。於喜悅心入息,我今能學喜悅心入息;於喜悅心出息,我今能學喜悅心出息。於制持心入息,我今能學制持心入息;於制持心出息,我今能學制持心出息。於解脫心入息,我今能學解脫心入息;於解脫心出息,我今能學解脫心出息。於無常隨觀入息,我今能學無常隨觀入息;於無常隨觀出息,我今能學無常隨觀出息。於斷隨觀入息,我今能學斷隨觀入息;於斷隨觀出息,我今能學斷隨觀出息。於離欲隨觀入息,我今能學離欲隨觀入息;於離欲隨觀出息,我今能學離欲隨觀出息。於滅隨觀入息,我今能學滅隨觀入息;於滅隨觀出息,我今能學滅隨觀出息。
[]像前面這一段文,於四聖諦裡邊,能善巧的這樣修習、這樣觀察。於見道所斷一切煩惱皆悉永斷,初入聖道的時候叫作見道,就是見到諸法的寂滅相,成就無漏的無我的智慧,這個時候在這個範圍內應該斷的煩惱都完全斷,這是什麼呢?就是身見、戒取、疑,主要就是這三個煩惱。身見,就是執著有我。戒取,就是外道的這些修行的方法,那不是道。對於聖道沒有疑惑。唯餘修道所斷煩惱,就是修道所斷的煩惱還是剩餘、還沒斷,就是貪、瞋和五上分結沒斷。為求斷滅彼修道所斷煩惱,還需要繼續的進一步的修行十六勝行。阿那波那念是在凡位的時候修,十六勝行是得聖道以後修行的方法。勝行,勝是殊勝,勝過前邊的見道的修行,現在是修道的修行。修道的時候,這個修行法門勝過見道的法門,就叫作勝行。怎麼叫作十六勝行呢?就是在見道之前,這樣修習的時候,念入息的時候,你有念。我現在還能繼續這樣學習念這個入息。於念出息,我今能學念於出息,念這個入出息。這是總說。
1-2)若長、若短。由鼻至臍是入息,由臍至鼻是出息,這個入息和出息時間是比較長一點。中間入息、中間出息,這叫短。注意息的長、短。
3)於覺了遍身入息,我今能學覺了遍身入息;於覺了遍身出息,我今能學覺了遍身出息。在奢摩他的時候,就能夠覺察到全身的毛孔都有入息,息從全身的毛孔入。我今能學覺了遍身入息,就是他能這樣學習,注意這件事。於覺了遍身出息,我今能學覺了遍身出息。
4)於息除身行入息,我今能學息除身行入息;於息除身行出息,我今能學息除身行出息。息能除身行,入息出息就是身行,現在是能除身行。在入息的時候,就是沒有入息,我今能學息除身行的入息。在出息的時候,能除出息,我今能學息除身行出息。
5)於覺了喜入息,我今能學覺了喜入息。於覺了喜出息,我今能學覺了喜出息。就是有輕安樂的關係,入息的時候有喜,心裡有歡喜。我今能學覺了喜入息。於覺了喜出息的時候,也有輕安樂。我今能學覺了喜出息。現在已經由未到地定到初禪、二禪,有喜、也有樂,但是樂這時候不說,說有喜。
6)於覺了樂入息,我今能學覺了樂入息。於覺了樂出息,我今能學覺了樂出息。入息也有樂,出息也有樂。這是第三禪,沒有喜而有樂。初禪、二禪有喜。
7)於覺了心行入息,我今能學覺了心行入息。於覺了心行出息,我今能學覺了心行出息。息在入的時候有心行這件事,心行是什麼?身行就是出入息;口行就是語行,尋伺是語行,有尋伺才能說話。心行,就是受、想,有受、有想,心就活動,若沒有受、想,心就不能動。於覺了心行的時候,也就覺了心裡面有受有想;在入息的時候心有受有想。我今能學覺了心行的入息。於覺了心行出息的時候,我今能學覺了心行出息,就是出息的時候也有受想,能覺了受、覺了想。這是什麼?若失忘念,忘掉正念,無常、無我是正念;忘掉正念,虛妄分別來,就是我見慢等相應俱轉。這時候,應該是三果,還是有我見、有高慢心出來,這樣的分別心出來和你的心同時活動。於覺了心行入息,我今能學覺了心行入息,這個覺了,就是覺了我有我見、我慢,是不對的;速疾通達,就把我見我慢滅掉,觀察無我。
8)於息除心行入息,我今能學息除心行入息。於息除心行出息,我今能學息除心行出息。息除,息在這裡不是出入息,當滅字講,就是滅除心行。現在這裡有不合道理的心行,這修行人要把它滅除,所以叫做息除心行。在入息的時候,有不合道理的心行就要滅除。我今能學息除心行,這個修行人有這種堪能性,心裡有不合道理的心行,他就能滅除,有這種能力。出息的時候,有不合道理的心行,他覺知,就能把它滅掉。什麼是應該滅除的心行呢?就是我見、我慢等這樣的不合道理的心行,就是自己執著有我,就高慢起來,瞧不起別人,這個就是不合道理的心行,就是我慢見等受想心所和心同時活動。這位修行人發覺自己有這樣的不合道理的想法,就是立刻地提起正念,修無我觀,就把我慢見消除,這叫做息除心行。
9)於覺了心入息,我今能學覺了心入息。於覺了心出息,我今能學覺了心出息。這位修行人在入息出息的時候,發覺自己的心裡面有各式各樣的不合道理的心行,心的活動,就能學習、能覺了自己心情有不對的地方。哪些?有貪、離貪心等有二十種,於此一切都能如實了知,如實了知,就沒有這麼多的虛妄分別心。
10)於喜悅心入息,我今能學喜悅心入息。於喜悅心出息,我今能學喜悅心出息。就是入息出息的時候,他能夠令自己喜悅,能解決一切問題,有這種堪能性,所以叫我今能學喜悅心出息、入息。就是這個修行人,發覺自己的心為昏沈睡眠這樣的煩惱所覆蓋的時候,立刻地想辦法把他滅除,什麼辦法呢?就是隨你心所歡喜,觀察一種淨妙的境界,就是佛法僧,這是最殊勝的境界,也是自己所恭敬的讚歎的境界。若觀察佛法僧的境界的時候,極能夠善巧地表達出來,勸導自己不要懈怠、勇猛,也會讚歎修學聖道的功德勉勵自己,也感覺到自己非常值得慶幸、值得歡喜:我來到三寶裡面受到佛法僧的護念,能夠修學聖道,就是安慰自己。這樣就把惛沈睡眠這些煩惱滅除。
11)於制持心入息,我今能學制持心入息。於制持心出息,我今能學制持心出息。在自己的入息、出息的時候,內心裡面有須要制持的地方;制止它,要把他保持清淨,須要這樣做的時候,你就能做得到,這叫做我今能學制持心出息、入息。什麼叫做制持心呢?你的心為掉舉惡作蓋這種煩惱所纏擾的時候,所覆蓋的時候,所障礙的時候,心能夠安住在寂靜,不外馳散。心裡面能把掉舉惡作停止下來,就叫做制持。
12)於解脫心入息,我今能學解脫心入息。於解脫心出息,我今能學解脫心出息。在入息、出息的時候,有些纏縛煩惱來纏擾,能夠修正念把這些煩惱解脫出去,這叫我今能學解脫心出息、入息。前面是個別地一樣一樣說,這是總說。就是心裡面有五蓋現前的時候,能夠遠離這些蓋障,這叫做解脫心出息、入息。
13)於無常隨觀入息,我今能學無常隨觀入息。於無常隨觀出息,我今能學無常隨觀出息。在入息、出息的時候,能學習無常觀,能觀無常,就叫做我今能學無常隨觀入息,我今能學無常隨觀出息。前面能夠令心解脫,只是現行煩惱活動的時候,能令他解脫。現在這裡是煩惱的種子,為斷煩惱的隨眠種子,就須要觀察諸行無常法性,觀察一切法剎那生、剎那滅,就能滅除煩惱種子。所以,我今能學無常隨觀入息,我今能學無常隨觀出息。
14)於斷隨觀入息,我今能學斷隨觀入息。於斷隨觀出息,我今能學斷隨觀出息。在入息、出息的時候,能學這個斷。斷,是指斷界。什麼叫做斷界呢?是見道所斷諸行永斷,就是見第一義諦,見一切法寂滅相的時候,叫作見道。見道所斷主要是斷除身見、戒取、疑這三種煩惱,把這三種煩惱的種子也斷,就得斷的名字。在這裡思惟無我義,就叫做斷隨觀。前面是思惟無常,這就是思惟無我。
15)於離欲隨觀入息,我今能學離欲隨觀入息。於離欲隨觀出息,我今能學離欲隨觀出息。在入息、出息的時候,能進一步地修離欲的隨觀,隨,隨逐不捨,就是特別地微細。離欲,就是離欲界。怎麼叫做離欲界呢?就是遠離欲界,前面是初果聖人斷除我見,還沒能離開欲界,因為還有欲。現在進一步地修行,能遠離欲界,就是把貪、瞋也斷。
16)於滅隨觀入息,我今能學滅隨觀入息。於滅隨觀出息,我今能學滅隨觀出息。在入息、出息的時候,能學滅觀。滅,就把五上分結,色界、無色界的煩惱消滅。就是色染、無色染、掉舉、慢、無明這五種煩惱滅除,就叫做滅界,是屬於有餘依的滅,不是無餘依的滅。
yeṣāṁ prahāṇāya ṣoḍaśākāraparicayaṁ karoti/katame punaḥṣoḍaśākārāḥ/ tadyathā (...smṝta āśvasan "smṝta āśvasimī" tiśikṣate...) / smṝtaḥ praśvasan" praśvasimī" ti śikṣate / (...dīrghaṁ hrasvaṁ sarvakāyapratisaṁvedy...) āśvasan "sarvakāyapratisaṁ-vedy āśvasimī" ti śikṣate / sarvakāyapratisaṁvedīpraśvasan "sarvakāyapratisaṁvedī praśvasimī" ti śikṣate /prasrabhya kāyasaṁskārān āśvasan "prasrabhy kāyasaṁskārān āśvasimī" ti śikṣate /prasrabhya kāyasaṁskārān praśvasan"prasrabhya kāyasaṁskārān praśvasimī" ti śikṣate / (...prīti-pratisaṁvedī sukhapratisaṁvedī śikṣate / cittasaṁskā-rapratisamvedī prasrabhya cittasaṁskāran āśvasan "prasrabhyacittasaṁskārān āśva-simī" ti śikṣate / prasrabhya cittasaṁskārānpraśvasan "prasrabhya cittasaṁskārān pra-śvasimī" ti śikṣate...) /(...cittapratisaṁvedī...)/ (...abhipramodayaṁś cittaṁ...)(... samā-dadhṁś cittaṁ...) (...vimocayaṁś cittam...) āśvasan"vimocayaṁś (...āśvasimī" ti) śikṣate/vimocayaṁś cittaṁpraśvasan "vimocayaṁś cittaṁ praśvasimī"ti śikṣate ...) /(...anityānudarśī prahāṇānudarśī virāgānudarśī nirodhānudarśy...) āśvasan "nirodhā-nudarśy āśvasimī"ti śikṣate /nirodhānudarśī praśvasan nirodhānudarśī praśvasimīti śikṣate /

問:如是十六差別云何?答:有學見迹已得四念住等,於入出息所緣作意,復更進修,為斷餘結。是故念言於念入息,我今能學念於入息;於念出息,我今能學念於出息。
[]問:這十六種勝行,每一種的差別相怎麼樣情形呢?
1)答:有學見跡,有學就是從初果以後名之為有學,什麼原因這樣呢?內凡、外凡位也在學習佛法,也可以學習經律論,學習戒定慧;但是死以後有可能不學,也可能不信佛,所以不叫做學。若是初果聖人死以後,一定還是學習佛法,正見不失掉,所以這初果以後才名之為學。跡,就是足跡,從跡上能見到第一義諦,所以叫做跡。跡,就是聖人走過的道路。現在這個修行人也這樣學習,隨著聖人走過的道路,也見到第一義諦,所以叫做見跡。初果聖人已經成就四念處,觀身不淨、觀受是苦、觀心無常、觀法無我;觀身、受、心、法都是無常、無我的這樣觀。等,就是等於四正勤、四如意足的這些事情,五根、五力、七覺支,七覺支就是見道;他已經成就這樣的佛法。初開始得到七覺支,就是初果聖人,初獲得七種覺支的時候,叫做初有學見聖諦跡。這時候,能見到苦真是苦,集真是集,滅真是滅,道真是道。
2)於入出息所緣作意,就是入出息就是所緣,就在這裡邊作意。復繼續地,又修學四念處,還有剩餘的煩惱沒斷,還要繼續修行。初果聖人斷什麼煩惱呢?五下分結裡面,唯斷除薩迦耶見就是我見,不在色受想行識裡面執著有我。戒禁取這樣的煩惱也滅,就是對外道那些戒法,外道認為那樣的修學可以得聖道,初果聖人認為外道沒有道諦,沒有得聖道的方法。疑,就是對聖道沒有疑惑,對苦集滅道沒有疑惑。貪、瞋還沒有斷,色界、無色界的煩惱,也沒有斷。初果聖人知道自己有很多的不圓滿,還繼續努力地修學,要斷沒斷的煩惱。還應該繼續努力向前進,修學戒蘊、定蘊、慧蘊,就是戒定慧所攝的八支聖道,八正道就是戒定慧。所以,這地方就是這麼說,初果聖人繼續要修學八正道,也就是繼續修學四念處。所以,初果聖人心裡面做如是念:於念入息的時候,我今能學念於入息。於念出息,我今能學念於出息。都是符合戒定慧。
kaḥ punar (...eṣāṁ vibhāga ākārāṇām /...) sa śaikṣo dṝṣṭapado lābhī bhavati caturṇāṁ smṝtyupasthānānām / āśvāsapraśvāsā-lambanaṁ ca manaskāram ārabhate 'vaśiṣṭānāṁ saṁyojanānāṁprahāṇāya / tenāha "smṝta āśvasan "smṝta āśvasimī"ti śikṣate (...smṝtaḥ praśvasan "praśvasimī"ti śikṣate" / …)

若緣入息、出息境時,便作念言:我今能學念長入息、念長出息。若緣中間入息、中間出息境時,便作念言:我今能學念短入息、念短出息。如入息、出息長轉,及中間入息、中間出息短轉,即如是了知。如是名為若長、若短。若緣身中微細孔穴入息、出息,周遍隨入諸毛孔中,緣此為境起勝解時,便作念言:我於覺了遍身入息、出息,我今能學覺了遍身入息、出息。若於是時,或入息、中間入息已滅,出息、中間出息未生,緣入息出息空無位,入息、出息遠離位為 境;或出息、中間出息已滅,入息、中間入息未生,緣出息、入息空無位,出息、入息遠離位為境,即於此時便作念言:於息除身行入息,我今能學息除身行入息,於息除身行出息,我今能學息除身行出息。又即於此若修、若習、若多修習為因緣故,先未串習入、出息時所有剛彊若觸隨轉,今已串習入出息故,皆得息除,有餘柔軟樂觸隨轉。便作念言:於息除身行入息,我今能學息除身行入息;於息除身行出息,我今能學息除身行出息。
[]1-2)若緣入息、出息境的時候,入息、出息是所緣境,能緣的有念、有慧。他心裡面這樣觀察思惟,我今能學念長入息、念長的出息。入息、出息是長,怎麼說它是長呢?和中間入息來對比,中間的入息、出息是短,所以這個地方叫做長。若緣中間入息、中間出息境時,便作念言:我今能學念短入息、念短出息。入息、出息它的時間比較長,在出現的時候。及中間入息、中間出息短,出現的時候。他能了知這是長,這是短。如是名為若長、若短。就是入息、出息是長,中間入息、中間出息是短。
3)若是這個修行人,在未到地定裡邊起毗缽舍那觀的時候,觀察全身微細的毛孔,以全身的微細毛孔為所緣境。怎麼樣觀察微細毛孔呢?入息和出息,不止是鼻端或是面門和肚臍子這裡,入息也周遍全身,出息也周遍全身諸毛孔中。以周遍全身的毛孔為所緣境,起殊勝的觀察的時候,便作念言:我於覺了遍身入息出息,我今能學覺了遍身入息出息。我現在有這種能力。
4)a)若這個修行人在這個時候,入息滅、中間入息也滅,出息和中間的出息還沒出現。這個時候,緣入息、出息空無位,入息也沒有,出息也沒有,就叫做空無位。入息、出息遠離位為境,在空無的階段,遠離入息也遠離出息,就這個位為所緣境。或者是這樣,出息滅、中間出息也滅,入息、中間入息沒生,是緣出息、入息空無位,就是出息也沒有,入息也沒有。怎麼叫做空無位呢?就是遠離出息,遠離入息。這個時候這個修行人心裡面這樣念:於息除身行入息,我今能學息除身行入息。於息除身行出息,我今能學息除身行出息。入息出息都是身行,這個時候,空無位、遠離位,沒有入息也沒有出息,也就是沒有身行,這個時候,以此為境做如是觀。
b)又這位修行人對於出入息的這個境界。若修、若習、若多修習,以這些修習為因緣。以前沒有這樣精進連續不斷地修入出息的時候,隨時有一些四大的不調,或者內心遇見什麼不如意境界的時候,就有很強烈的苦惱的感覺;苦觸隨著因緣就會現前。現在由長時期不斷地修入出息念的關係,把剛彊苦觸滅掉,另外的柔軟的快樂的感覺出現。這位修行人就這麼說:於息除身行入息,我今能學息除身行入息。於息除身行的出息,我今能學息除身行的出息。
(...dīrghaṃ ) (...yadāśvāsaṃ vā praśvāsaṃ vālambate tadā "dīrgham āśvasimi praśva-simī"ti śikṣate..) / hrasvaṃ yadāntarāśvāsam antarapraśvāsaṃ vālambanīkaroti tadā (..."hrasvam āśvasimi praśvasimī"ti śikṣate...) / tathā hy āśvāsapraśvāsā dīrghāḥ pra-vartante,antarāśvāsā antarapraśvāsāś ca hrasvāḥ ye yathaiva pravartante tathaivopala-kṣayati jānāti / sarvakāyapratisaṃvedy...) āśvasan "sarvakāya-pratisaṃvedy āśvasi-mī" ti śikṣate / sarvakāyapratisaṃvedī praśvasan "sarvakāyapratisaṃvedī praśvasimī" ti śikṣate / yadā sūkṣmasauṣirya gatān (...āśvāsapraśvāsān romakūpānupraviṣṭān..) kāye 'dhimucyate ālambanīkaroti (...tadā sarvakāyapratisaṃvedī bhavati /prasrabhya kāyasaṃskārān āśvasan "prasrabhy kāyasaṃskārān āśvasimī" ti śikṣate / prasrabhya kāyasaṃskārān praśvasan "prasrabhya kāyasaṃskārān praśvasimī" ti śikṣate / yasmin vā punaḥ samaye niruddha āśvāse 'ntarāśvāse ca / āśvāsapraśvāsaśūnyām āśvāsapra-śvāsāpetām avasthām ālambanīkaroti / niruddhe ca praśvāse 'ntarapraśvāse ca / anut-panna āśvāse 'ntarāśvāse ca/praśvāsāśvāsaśūnyāṃ tadvyapetāṃ tadvyavahitāṃ riktām avasthām ālambanīkaroti / tasmin samaye prasrabhya kāyasaṃskārān āśvasan " pra-srabhya kāyasaṃskārān āśvasimī"ti śikṣate /prasrabhya kāyasaṃskārān praśvasan " prasrabhya kāyasaṃskārān praśvasimī"ti śikṣate /api tu khalu tasyāsevanānvayād bhāvanānvayād bahulī-kārānvayāt / ye kharā duḥsaṃsparśā āśvāsapraśvāsāḥ pūrvam akṛtaparicayasya pravṛttā bhavanti / kṛtaparicayasya anye ca mṛdavaḥ sukhasaṃs-parśāḥ pravartante / (...tenāha "prasrabhya kāyasaṃskārān āśvasimīti śikṣate"...) /

又於如是阿那波那念勤修行者,若得初靜慮,或得第二靜慮時,便作念言;於覺了喜入息、出息,我今能學覺了喜入息、出息。若得離喜第三靜慮時,便作念言:於覺了樂入息、出息,我今能學覺了樂入息、出息。第三靜慮已上,於阿那波那念無有更修加行道理,是故乃至第三靜慮,宣說息念加行所攝。又即如是覺了喜者、覺了樂者,或有暫時生起忘念,或謂有我、我所。或發我慢,或謂我當有,或謂我當無;或謂我當有色,或謂我當無色;或謂我當有想,或謂我當無想,或謂我當非有 想非無想。生起如是愚癡想、思俱行,種種動慢、戲論、造作貪愛纔生起已,便能速疾以慧通達,不深染著,方便斷滅、除遣、變吐。由是加行,便作念言:於覺了心行入息、出息,我今能學覺了心行入息出息。於息除心行入息、出息,我今能學息除心行入息、出息。
[]5)又這個人對於阿那波那念,能精進地修行,有可能得初禪,就是從未到地定進步到初禪,又進一步得第二禪,這個時候,心裡面就這樣的觀察說:於覺了喜入息出息。入息出息的時候有喜悅的事情,他覺了、發現這件事。我今能學覺了喜入息出息。
6)若得離喜第三靜慮時,便作念言:於覺了樂入息出息,我今能學覺了樂入息出息。
若得離喜第三靜慮的時候,前面是初禪、二禪,現在進一步成就離喜妙樂地,就是第三禪。便作念言:於覺了樂入息出息。在入息出息的時候,有殊勝的樂觸。我今能學覺了樂入息出息。第三靜慮以上,就是第四靜慮。不會再去念阿那波那念這種加行,沒有這種修行,因為第四禪以上沒有出入息,所以不再修這種法門。所以說從欲界定、未到地定,乃至到第三靜慮這個範圍內,都可以有阿那波那念的修行。若是第四禪,沒有這修行方法。
7-8)又,就前面說的初禪、二禪的覺了喜,三禪的覺了樂,這個修行人。或有暫時生起忘念,就是忘掉正念,有虛妄分別。有什麼妄想呢?或者這時候想:我能夠得初禪,我能得二禪,我能得三禪,你們都不如我。或是可能有這種想法,三禪、初禪、二禪是我所得的,我能得到這樣成就。或發我慢,有我我所見,可能進一步就有我慢、有高慢心;你們都不如我,瞧不起別人。或者進一步又會說:將來我當有,或者將來我沒有,這樣分別。或謂我當有色,這個我是有形色的。或謂我當是無色的,沒有形色。或謂我當有想,或謂我當無想,或者是這些虛妄分別。或謂我當非有想非無想,或者是這麼想。生起如是愚癡想思俱行,這個修行人在這個時候,有這樣不合道理的想思。
種種動慢,有這個我慢就是動慢,就是這個不如理作意虛妄分別起來,叫動慢。戲論,說是有我;或者我有、或者我無、或者有色、無色這些虛妄分別。造作,做如是觀就是造作。貪愛,愛著這個我、我所。剛一生起來這樣虛妄分別,很快的就會覺悟,用佛法的正見的智慧,通達這是錯誤不應該。對於這個戲論不是很深的染著,因為學習佛法,有無我的智慧,染著不深,容易改變過來,容易清除這些染污的分別。方便斷滅除遣變吐,就是把這個正觀的方便提起來,斷滅這些虛妄分別,除遣這些,把它排除出去。變吐,就是把我見、我慢的種子消滅。什麼是愚痴?不通達色受想行識諸行,執著它是我、是我所有;若執著識是我,色受想行是我所,執著有我就叫做愚痴。什麼是動慢?若執著有我,我慢和它一起的活動,所以很自然的我慢也會出來,就是你有我見,我慢就會動,就叫做動慢。什麼是戲論?謂我當有、或當無等那一段文,這是戲論。什麼是造作?這些不合道理的思惟分別,就是造作。什麼是貪愛?愛味相應叫做貪愛。由於這個人纔生起已,便能速疾以慧通達,不深染著,方便斷滅除遣變吐,就是由這個加行,便作是言:於覺了心行入息出息、我今能學覺了心行入息出息;於息除心行入息出息,我今能學息除心行入息出息。能覺了,也能息除。
(...prītipratisaṃvedī) (sa caivam ānāpānasmṛtiprayogeṇa ca yuktaḥ sacel lābhī bhavati prathamasya vā dhyānasya dvitīyasya vā tasmin samaye (...prītipratisaṃvedy āśvasan "prītipratisaṃvedy āśvasimī"ti śikṣate...)/sukhapratisaṃvedī śikṣate /sacet punar lābhī bhavati niṣprītikasya tṛtīyasya dhyānasya sa tasmin samaye (...sukhapratisaṃvedī bhavati...) / (...tṛtīyāc ca dhyānād...) ūrdhvam ānāpānasmṛtisaṃprayogo nāsti / yena yāvat tṛtīyadhyānāt praikīrtitaṃ saṃgṛhītam / cittasaṃskāra pratisamvedī prasrabhya cittasaṃskāran āśvasan "prasrabhya cittasaṃskārān āśvasimī" ti śikṣate / prasrabhya cittasaṃskārān praśvasan "prasrabhya cittasaṃskārān praśvasimī" ti śikṣate...) / tasy-aivaṃ prītipratisaṃvedino vā sukhapratisaṃvedino vā sacet kadācit karhacit smṛti-saṃpramoṣād utpadyate / (..."asmī"ti vā,"ayam aham asmī"ti...) vā "bhaviṣyāmī" ti vā "na bhaviṣyāmī"ti vā "rūpī bhaviṣyāmy arūpī bhaviṣyāmi" / "saṃjñī asaṃjñī naiva-saṃjñīnāsaṃjñī bhaviṣyāmī"ti evaṃ saṃmohasaṃjñācetanāsahagatam iñjitaṃ manyi-taprapañcitābhisaṃskṛtaṃ tṛṣṇāgatam utpadyate / sa tad utpannaṃ laghu laghv eva prajñayā pratividhyati nādhivāsayati prajahāti vinodayati vyantīkaroti / (...evaṃ citta-saṃskārapratisaṃvedī "prasrabhya cittasaṃskārān āśvasimī"ty (...āśvasan "prasra-bhya cittasaṃskārān āśvasimī"ti...) śikṣate...) /) (...cittapratisaṃvedī...) /

又若得根本第一、第二、第三靜慮,彼定已得初靜慮近分未至依定,依此觀察所生起心,謂如實知、如實覺了;或有貪心,或離貪心;或有瞋心,或離瞋心;或有癡心,或離癡心;略心,散心;下心,舉心;有掉動心,無掉動心;有寂靜心,無寂靜心;有等引心,無等引心;善修習心,不善修習心;善解脫心,不善解脫心。於如是心,皆如實知,如實覺了,是故念言於覺了心入息、出息,我今能學覺了心入息、出息。
彼若有時,見為惛沈、睡眠蓋覆障其心,由極於內住寂止故,爾時於外隨緣一種淨妙境界,示現、教導、讚勵、慶喜,策發其心,是故念言於喜悅心入息、出息,我今能學喜悅心入息、出息。彼若有時,見為掉舉、惡作蓋覆障其心,由極 於外住囂舉故,爾時於內安住寂靜,制持其心,是故念言於制持心入息、出息,我今能學制持心入息、出息。若時於心善修、善習、善多修習為因緣故,令現行蓋皆得遠離,於諸蓋中心 得清淨,是故念言於解脫心入息、出息,我今能學解脫心入息、出息。
[]9)又,這個修行人能夠精進的用功,成就根本的第一靜慮、第二靜慮、第三靜慮。色界四禪稱為根本是什麼意思?就是更殊勝的功德都從這裡發生出來,所以它是根本。雖然它是有漏,一切無漏的三昧都從這裡出來;得到有漏的四禪,然後再修四念處,有漏的四禪就變成無漏的四禪,無量無邊的功德都從這裡出來,得阿羅漢果、得辟支佛道、得無上菩提,都是從這裡出來,所以稱之為根本。若是成就根本的第一靜慮、第二靜慮、第三靜慮,也決定已經成就初靜慮的近分未至依定,初靜慮的近分就是未到地定,接近初靜慮的那一部分,就是未到地定。以這個定做依止可以修四念處,所以叫未至依定。依這個未至定為依止,觀察自己這一念心是什麼相貌,就觀察出來。所生起心是什麼呢?如實知如實覺了,就是心現起他就知道,知道就會覺了,覺了就是改變錯誤。或者這時候有貪心,或這時候沒有貪心,或者有瞋心,或者離瞋心,或者有癡心,或者離癡心;不於色受想行識執著有我,就離痴心,於色受想行識執著有我我所,就是愚痴。略心,就是昏沈睡眠。散心,就是虛妄分別。下心,心裡面浮動,要制止它叫下心。舉心,心裡面昏沈,要舉,要發動它。或者有掉動心、或者無掉動心,或者有寂靜心、或者無寂靜心,或者有等引心、或者無等引心,善修習心、不善修習心,善解脫心、不善解脫心。這一共是二十個心。下邊四念住裡邊,會解釋這二十種心。於如是心皆如實知如實覺了,是故念言:於覺了心入息出息,我今能學覺了心入息出息。
10)那個修行人有的時候,感覺到自己這個寂靜住明靜心被昏沈睡眠障住,怎麼辦呢?極能夠把這心安住在寂止的境界。爾時於外隨緣一種淨妙的境界,示現、教導、讚勵、慶喜、鞭策自己、警覺自己,就把昏沈睡眠破除。是故念言於喜悅心入息出息,我今能學喜悅心入息出息。什麼是隨緣一種淨妙境界等?就是或念佛、或法、或僧、或戒、或捨、或復念天。
11)那位修行人若有的時候,感覺到它的內心為掉舉、為惡作這樣的障礙覆障其心,遮覆障礙他的明靜的清淨心。為什麼會這樣呢?由於那個修行人失掉正念,心在色聲香味觸法外面的境界上,安住在囂舉,就是浮動。心在外面的境界上動亂,所以就有掉舉惡作的這種障礙。那個時候這位修行人,立刻地把心收回來,在入息出息在這個地方安住寂靜,就是把掉舉、惡作清除、排遺出去,心就寂靜住。就這樣來制伏住掉舉、惡作的這種虛妄分別心,用定力把它攝持住,叫它不要亂。所以,這位修行人自己就這樣地念:對於制持心這樣功夫,把這個心安住在入息出息上,這件事我現在能
學習制持心入息出息,我能這樣學習。
12)若時於念入出息,能夠善修、善習、善多修習的原因,使令五蓋,全部全面地能夠遠離。他的內心對諸蓋都消除,所以心裡面明靜而住。是故念言:於解脫心入息出息,我今能學解脫心入息出息。
(...sacet punar lābhī bhavati...) maulānāṃ (...prathamadvitīyatṛtīyānāṃ dhyānānāṃ...) sa cāvaśyam anāgamyasya prathamadhyānasāmantakasya lābhī bhavati / (...sa taṃ niśrityotpannaṃ svaṃ cittaṃ pratyavekṣate...) sarāgaṃ vā vigatarāgaṃ vā sadveṣaṃ vā vigatadveṣaṃ vā samohaṃ vigatamoham,saṃkṣiptaṃ vikṣiptaṃ līnaṃ pragṛhītam uddhatam anuddhataṃ vyupaśāntam avyupaśāntaṃ samāhitam asamāhitaṃ subhāvi-tam asubhāvitaṃ vimuktaṃ cittam avimuktaṃ cittam iti yathābhūtaṃ prajānāti prati-saṃvedayati /(...tenāha cittapratisaṃvedī...) /abhipramodayaṃś cittaṃ...) (...sa yadā..) styānamiddhanivaraṇena cittaṃ nivṛtaṃ bhavaty adhyātmaṃ saṃśamayatas tadānya-tamānyatamena prasadanīyenālambanena saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati/(...tenāhābhipramodayaṃś cittam...) /(...samādadhṃś cittaṃ...) yadā punar anuddhatyanivaraṇena kaukṛyanivaraṇena nivṛtaṃ paśyaty abhisaṃpragṛhṇatas (...tadānyatamānyatamena prasadanīyenālambanena saṃdarśayaty...) adhyātmam avasthāpayati śamayati samādhatte /(...tenāha samādadhaṃś cittam...) (...vimocayaṃś cittam...) āśvasan "vimocayaṃś (...āśvasimī"ti..) śikṣate/ vimocayaṃś cittaṃ praśva-san "vimocayaṃś cittaṃ praśvasimī"ti śikṣate...) / yadā ca tac cittam āsevanānvayād bhāvanānvayād bahulīkārānvayān nivaraṇasamudācārāya dūrīkṛtaṃ bhavati nirvara-ṇebhyo viśodhitam / (...tenāha vimocayaṃś cittam āśvasan "vimocayaṃś cittam āśvasimī"ti śikṣate...) /

彼於諸蓋障修道者,心已解脫,餘有隨眠復應當斷。為斷彼故,起道現前,謂於諸行無常法性,極善精懇,如理觀察,是故念言於無常隨觀入息、出息,我今能學無常隨觀入息、出息。又彼先時,或依下三靜慮,或依未至依定,已於奢摩他修瑜伽行,今依無常隨觀,復於毘缽舍那修瑜伽行。如是以奢摩他、毘缽舍那熏修心已,於諸界中,從彼隨眠而求解脫。云何諸界?所謂三界:一者、斷 界,二者、離欲界,三者、滅界。見道所斷一切行斷,名為斷界。修道所斷一切行斷,名離欲界。一切依滅,名為滅界。思惟如是三界,寂靜、安隱、無患,修奢摩他、毘缽舍那,彼由修習、多修習故,從餘修道所斷煩惱心得解脫,是故念言於斷隨觀、離欲隨觀、滅隨觀入息、 出息,我今能學斷隨觀、離欲隨觀、滅隨觀入息、出息。如是彼於見、修所斷一切煩惱皆永斷故,成阿羅漢,諸漏永盡,此後更無所應作事,於所決擇已得究竟,是名十六勝行。
[]13)那個修行人對於五蓋能障礙修道人的心,這個時候已經解脫諸蓋障,殘餘的、剩餘的問題就是諸蓋的隨眠,就是貪欲、瞋恚等種子儲藏在他的身心裡面,還應該修學聖道,斷滅它。為斷彼隨眠故,發起聖道,讓聖道現前,這裡聖道是什麼呢?就是色受想行識都是剎那生滅變化。他極能夠精微地,精者微細,就是深入地觀察;懇是真實,很誠懇很真實的這樣觀察,如無常的道理觀察思惟。所以心裡面這樣的念,就是把這個道理顯現在心裡面思惟,就這樣在心裡面有這樣的話:在這個入息出息上
面修無常觀,我今能學無常隨觀入息出息,他有這種能力做如是觀。怎麼叫做能學無常隨觀入息出息呢?就是隨時隨地隨各種因緣,無常觀能現前;觀察色也是剎那剎那生滅,受想行識都是剎那剎那生滅,色聲香味觸法都是剎那剎那生滅,眼耳鼻舌身意都能剎那剎那生滅。由於此無常觀的有力量,就能調伏煩惱,不再那麼執著。
14-16)a)又那位修行人在過去的時候,或者他是依下三靜慮,就是初禪、二禪、三禪就是下三靜慮;四禪不在內,因為四禪沒有出入息,不能修阿那波那念。或者這個修行人沒有得初禪、二禪、三禪,祇是得未到地定,修觀的時候,就以未至定為依止處,修毘缽舍那觀。若是得初禪、二禪、三禪,就在初禪、二禪、三禪裡面修毗缽舍那觀。以前已經修成功奢摩他,瑜伽行就是相應行,就是奢摩他相應,毘缽舍那相應,都叫做瑜伽行。現在是說奢摩他修成功,這個時候,修十六勝行的時候,就依無常隨觀,就是在奢摩他裡面修無常觀,修無常觀的時候,也叫做修瑜伽行。如是成功奢摩他,就以奢摩他、毘缽舍那,熏修這個清淨心,使令蓋障都清除,於諸界裡面,從彼蓋障的隨眠種子而希求解脫。
b)諸界是什麼意思呢?就是三種界。一者、斷界。二者、離欲界。三者、滅界。什麼叫做斷界呢?初入聖道,成就無我的智慧,見到諸法寂滅相的時候,這時候斷除一切的煩惱心,就是身見、戒取、疑這三種煩惱。從來也沒有斷過,現在是初開始斷煩惱,所以名之為斷。什麼叫做離欲界呢?得初果以後,繼續向前修學聖道,就斷五下分結裡面的貪、瞋這二種煩惱斷掉的時候,就遠離欲界,到色界。什麼叫做滅界呢?一切有漏種子都滅,一切有漏的種子叫做依,因為煩惱的現行依種子為所依,一切愛見的煩惱所依止的煩惱、所依止的種子全面的滅掉,就是色界、無色界的煩惱,就是五上分結種子也滅。
c)前面是解釋什麼叫做三界,以下說修止觀。這位修行人在奢摩他裡面思惟斷界、離欲界、滅界這三界的寂靜,也就是把五下分結、五上分結全面的滅除,這時候心裡面是寂靜,再沒有煩惱賊在心裡面搗亂,心裡面寂靜。無論什麼時候,心裡面都是安隱的,沒有災患來苦惱他。這三界的寂靜不是自然的,是要修奢摩他和毗缽舍那才可以,也就是修四念處、修無我觀、修無常觀。
d)他得初果以後,要繼續在入息出息上修四念處,修習又多修習,善修、善習、多修習故,從殘餘的修道所斷的煩惱,他的心裡面解脫這一切煩惱。是故念言:於斷隨觀、離欲隨觀、滅隨觀,這三種隨觀入息出息,我今能學斷隨觀、離欲隨觀、滅隨觀入息出息,他這件事能做到。像前面這段文,那個修行人對於見道所斷一切煩惱,修道所斷一切煩惱皆永斷故,不是暫時地斷,成阿羅漢,一切煩惱都永久地滅盡。此後更無所應作的事情,在色受想行識上觀察無常、無我的道理,這個抉擇已經到究竟圓滿的程度,是名十六勝行。
anityānudarśī tasya nivaraṇebhyo vimuktacetaso mārgabhāvanāyā āntarāyikebhyo (...anuśayā avaśiṣṭā...) bhavanti prahātavyāḥ / sa teṣāṃ prahāṇāya mārgaṃ saṃmu-khīkaroti / yaduta saṃskārānityatām eva sādhu ca suṣṭhu ca yoniśaḥ pratyavekṣate / (...tenāha anityānudarśī...) / prahāṇānudarśī virāgānudarśī nirodhānudarśy āśvasan "nirodhānudarśy āśvasimī"ti śikṣate / nirodhānudarśī praśvasan nirodhānudarśī pra-śvasimīti śikṣate / tena ca pūrvaṃ prathamadvitīyatṛtīyadhyānasanniśrayeṇānāgamya-saṃniśrayeṇa vā punaḥ śamathayogaḥ kṛtaḥ / etarhy anityānudarśī vipaśyanāyāṃ yogaṃ karoti /evam asya tac cittaṃ śamathavipaśyanāparibhāvitaṃ dhātuṣu vimucya-te yadutānuśayebhyaḥ / katame dhātavaḥ / yaś ca prahāṇadhātur yaś ca virāgadhātur yaś ca nirodhadhātuḥ / tatra sarvasaṃskārāṇāṃ darśanaprahātavyānāṃ prahāṇāt pra-hāṇadhātuḥ/sarvasaṃskārāṇāṃ bhāvanāprahātavyānāṃ prahānād virāgadhātuḥ/sarvo-padhinirodhān nirodhadhātuḥ / sa evaṃ trīn dhātūñ śāntato manasikurvan kṣemata ārogyataḥ śamathavipaśyamāṃ bhāvayati / yenāsyāsevanānvayād bhāvanānvayād bahulīkārānvayād ava-śiṣṭebhyo bhāvanāprahātavyebhyaḥ kleśebhyaś cittaṃ vimu-cyate / (...tenāha / prahāṇānudarśī virāgānudarśī nirodhānudarśy āśvasan "nirodhānu-darśy āśvasimī"ti śikṣate...) /evam ayaṃ darśanabhāvanāprahātavyeṣu kleśeṣu prahī-ṇeṣv arhan bhavati kṣīṇāsravaḥ nāsty asyāta uttarikaraṇīyaṃ bhavati / (...kṛto vā pravicayaḥ...) / ayam asyocyate ṣoḍaśākāraḥ paricayaḥ /

修習如是名為五種修習阿那波那念。多尋思行補特伽羅,應於是中,正勤修學,愛樂乘御。若於所緣,有思遽務、有散亂者,於內各別應當親近如是觀行。若於此中,勤修習者,尋思散動皆無所有,心於所緣,速疾安住,深生愛樂。是名第五多尋思行補特伽羅淨行所緣。如是總名淨行所緣。
[]修習算數修習,乃至到十六勝行的修習,一共是五種修習阿那波那念。這個法門是誰應該修習的呢?是多尋思行補特伽羅,就是妄想特別多的人,在這個法門裡面應該認真、精進地學習。愛樂乘御,要發歡喜心,要乘御,就像坐車,就可以從凡夫地到涅槃地。若是這個修行人修行的時候,或者有欲尋思、恚尋思、親里尋思、國土尋思,就是心裡面有貪瞋癡的分別心,就是令心很急忙,令心散亂。有欲尋思就是要修出離尋思,有恚尋思、有害尋思要修慈悲喜捨,各別地親近這樣的觀行的法門來對治它。若是有這樣多尋思行的話,若於此中勤修習者,尋思散動皆無所有,雜亂的妄想就沒有,就對治出去。心在入息出息這裡,很快地就寂靜住,這個時候有快樂出來,心裡面深深地愛樂這件事。是名第五多尋思行補特伽羅淨行所緣。如是總名淨行所緣。
yaś cāyaṃ paṃcavidhaḥ paricaya iyam asyocyata ānāpānasmṛtiḥ /yatra vitarkacaritaḥ pudgalaḥ prayujyamānaḥ priyārohatayā prayujyate /savyājpāraṃ caitad ālambanaṃ savyākṣepam adhyātmaṃ pratyātmam āsannāsannam yenāsya tatra prayujyamānasya yo vitarkasaṃkṣobhaḥ sa na bhavati / tvaritatvaritaṃ ca cittam ālambane saṃtiṣṭhate (...abhiramate saṃjāyate...) / idaṃ (...pañcamaṃ vitarkacaritasya...) pudgalasya caritaviśodhanam ālambanam /