2012年12月28日 星期五

集論39--諦品-苦諦

大乘阿毘達磨集論決擇分中諦品第一[atha abhidharma-samuccaya-śāstre viniścaya-samuccaye satya-paricchedaḥ prathamaḥ // ]

乙二、決擇分(分二科) 丙一、彰此分總有四品

云何決擇?略說決擇有四種:謂諦決擇、法決擇、得決擇、論議決擇。viniścayaḥ katamaḥ / satya-viniścayo dharma-viniścayaḥ prāpti-viniścayaḥ sāṃkathya-viniścayaś ca //

什麼是決擇?簡略地說,決擇有四種,就是諦的決擇、法的決擇、得的決擇、論議的決擇。

丙二、隨標廣釋(分四科) 丁一、諦品(分三科)戊一、總標諦決擇有四 

云何諦決擇?謂四聖諦:苦諦、集諦、滅諦、道諦。satya-viniścayaḥ katamaḥ / catvāry-ārya-satyāni duḥkhaṃ samudayo nirodho mārgaś ca /

什麼是諦決擇?就是有四種聖諦:苦諦、集諦、滅諦、道諦。

戊二、隨標釋(分四科)己一、苦諦(分二科)庚一、出苦諦體性(分二科)辛一、略唯顯體性(分二科) 壬一、解苦諦相(分二科)癸一、總標 

云何苦諦?謂有情生及生所依處。duḥkha-satyaṃ katamat / tat-sattva-janmato janma-adhiṣṭānataś ca veditavyam /

什麼是苦諦?應該知道,就是關於有情的生命,以及關於生命的所依處。

癸二、別釋(分三科)子一、解有情生(分二科)丑一、總標生趣 

何等有情生?即有情世間:謂諸有情生在那落迦、傍生、餓鬼、人、天趣中。sattva-janma katamat / naraka-sattva-janma-tiryak-preteṣu manuṣyeṣu

什麼是有情的生命?就是有情世間,所謂諸有情生命,在那落迦、傍生、餓鬼、人、天趣中。

丑二、別釋人天(分二科)寅一、人

人謂東毘提訶、西瞿陀尼、南贍部洲、北俱盧洲。pūrva-videheṣv aparagodānīyeṣu jambūdvīpeṣu uttareṣu kuruṣu

寅二、天(分三科)卯一、欲界天-6

天謂四大王眾天、三十三天、夜摩天、覩史多天、樂變化天、他化自在天,deveṣu catur-mā(hā)-rājakāyikeṣu trāyastriṃśeṣu yāmeṣu tuṣiteṣu nirmāṇaratiṣu para-nirmitavaśavartiṣu

卯二、色界天-18

梵眾天、梵輔天、大梵天,少光天、無量光天、極光淨天,少淨天、無量淨天、遍淨天,無雲天、福生天、廣果天,無想有情天、無煩天、無熱天、善現天、善見天、色究竟天。brahma-purohiteṣu mahābrāhmeṣu parīttābheṣv a (pramāṇābheṣu ābhāsvareṣu parītta-śubheṣv a)pramāṇa-śubheṣu śubha-kṛtsneṣv anabhrakeṣu puṇya-prasaveṣu vṛhat-phaleṣv asaṃjñi-sattveṣv abṛheṣv atapeṣu sudṛśeṣu sudarśaneṣv akaniṣṭheṣv

卯三、無色界天-4

無邊空處天、無邊識處天、無所有處天、非想非非想處天。ākāśānanty-āyataneṣu

vijñānānanty-āyataneṣv ākiñcany-āyataneṣu naivasaṃjñānāsaṃjñāyataneṣu //

子二、解生所依處(分二科) 丑一、釋三千大千世界處別

何等生所依處?即器世間,謂水輪依風輪,地輪依水輪,依此地輪有蘇迷盧山、七金山、四大洲、八小洲、內海、外海。蘇迷盧山四外層級,四大王眾天、三十三天所居處別;外輪圍山虛空宮殿,若夜摩天、覩史多天、樂變化天、他化自在天。及色界天所居處別;諸阿素洛所居處別,及諸那落迦所居處別,謂熱那落迦、寒那落迦、孤獨那落迦、及一分傍生、餓鬼所居處別,乃至一日一月周遍流光所照方處,名一世界。如是千世界中有千日、千月、千蘇迷盧山王、千四大洲、千四大王眾天、千三十三天、千夜摩天、千覩史多天、千樂變化天、千他化自在天、千梵世天,如是總名小千世界,千小千界總名第二中千世界,千中千界總名第三大千世界。janmādhiṣṭhānaṃ katamat / bhājana-lokaḥ / vāyumaṇḍale apmaṇḍalam pratiṣṭhitam / apmaṇḍale pṛthivīmaṇḍalam / pṛthivīmaṇḍale sumeruḥ sapta-kāñcana-parvatāḥ catvāro dvīpāḥ aṣṭāv-antara-dvīpāḥ abhyantaraḥ samudro vāhya-samudraś catasraḥ sumer-upariṣaṇḍāḥ catur-mahārājakāyikānāṃ trāya-striṃśānāṃ sthānāntarāṇi cakravāḍaḥ parvataḥ ākāśe vimānāni yāmānāṃ tuṣitānāṃ nirmāṇaratīnāṃ paranirmitavaśavarttināṃ devānāṃ rūpāvacarāṇāṃ ca asurāṇāṃ sthānāntarāṇi nārakāṇāṃ sthānāntarāṇi / uṣṇanarakāḥ śītanarakāḥ pratyeka-narakāś ca tadekatyānāṃ ca tiryak-pretānāṃ sthānāntarāṇi yāvad ādityāḥ paricaranto diśo 'vabhāsayante vairocanās tāvat sāhasrake loke sahasraṃ candrāṇāṃ sahasraṃ sūryaṇāṃ sahasraṃ sumerūṇāṃ parvatarājāṇāṃ sahasraṃ caturṇāṃ dvīpānāṃ sahasraṃ caturmahārājakāyikānāṃ devānāṃ sahasraṃ trāyastriṃśānāṃ sahasraṃ yāmānāṃ sahasraṃ tuṣitānāṃ sahasraṃ nirmāṇaratīnāṃ sahasraṃ paranirmitavaśavarttināṃ sahasraṃ brahmalaukikānām idam ucyate sahasra-cūḍiko lokadhātuḥ // sahasraṃ sahasra-cūḍikānāṃ dhātūnām ucyate dvitīyo (Abhidh-s 37) madhyama-sāhasro lokadhātuḥ // sahasraṃ madhyama-sāhasra-dhātūnām ucyate tṛtīyo mahāsāhasro lokadhātuḥ /

丑二、釋其成壞 

如此三千大千世界總有大輪圍山周帀圍繞。又此三千大千世界同壞同成譬如天雨滴如車軸無間無斷從空下注如是東方無間無斷無量世界或有將壞、或有將成,或有正壞、或壞已住,或有正成、或成已住,如於東方乃至一切十方亦爾。evaṃ sa trisāhasro mahāsāhasro loka-dhātuḥ mahā-cakra-vāḍa-parvata-maṇḍala-pariveṣṭitaḥ / sa ca trisāhasra-mahāsāhasro lokadhātuḥ sama-saṃvartta-vivarttaḥ / tathā ca devaḥ cakrākārān vṛṣṭivindūn nirantaraṃ niravacchinnam ākāśād varṣati / tathā ca pūrvasyāṃ diśi nirantaraṃ niravacchinnam apramāṇo lokadhātuḥ saṃvarttiṣyate vā vivarttiṣyate vā saṃvarttate vā saṃvṛttas tiṣṭhati vā vivarttate vā vivṛttas tiṣṭhati vā / yathā pūrvasyāṃ diśi tathā sarvāsu daśasu dikṣu /

子三、釋二世間所由生起 

若有情世間、若器世間煩惱力所生故,業煩惱增上所起故總名苦諦。yaś ca sattva-loko yaś ca bhājana-lokaḥ karma-kleśaḥ janitaḥ karma-kleśa-ādhipateyaś ca sarvam ucyate duḥkha-satyam /

若有情世間、若器世間,有情世間是由業、煩惱的力量所生起的緣故,器世間是由業、煩惱所控制的緣故,整個稱為苦諦。

壬二、解非苦諦攝淨土相 

復有清淨世界非苦諦攝,非業煩惱力所生故,非業煩惱增上所起故,然由大願清淨善根增上所引。此所生處不可思議唯佛所覺,尚非得靜慮者靜慮境界況尋思者。pariśuddha-lokadhātus tu na duḥkha-satya-saṃgṛhīḥto na karma-kleśa-janitaḥ na karma-kleśādhipateyaś ca / kevalaṃ mahā-praṇidhānena vyavadāna-kuśala-mūlādhipatinā ākṛṣyate tadutpatti-sthānaṃ ca acintyaṃ kevalaṃ buddhena budhyate na dhyāyināṃ dhyāna-gocaraḥ kiṃ punaḥ cintayatām //

還有完全清淨的世界,但不是苦諦所攝受(不包括在苦諦中),不是業、煩惱的力量所生起的緣故,也不是業、煩惱所主宰、控制的緣故。然而,純粹是由大願,所引發。什麼樣的大願?是由有利於清淨的根為主所引導。這個所生起的處所,是不可思議,唯獨佛所能覺知,尚且不是得到靜慮者靜慮的境界,更何況是沒有得到禪定的尋思者。

辛二、廣顯諸經所說苦相差別(分二科)壬一、明八苦(分四科)癸一、總標 

復次苦相差別有八:謂生苦、老苦、病苦、死苦、怨憎會苦、愛別離苦、求不得苦略攝一切五取蘊苦。api khalu duḥkha-lakṣaṇa-prabhedā aṣṭau / "jātir duḥkhaṃ jarā duḥkhaṃ vyādhi-duḥkhaṃ maraṇaṃ duḥkham apriyasaṃprayogo duḥkhaṃ priyaviprayogo duḥkhaṃ yad apīcchan na labhate tadapi duḥkhaṃ saṃkṣiptena pañcopādānaskandhā duḥkham" //

復次,苦相的差別有八,就是生的苦、老的苦、病的苦、死的苦、怨憎會的苦、愛別離的苦、求不得的苦,要略地說,一切五取蘊就是苦。

癸二、別釋(分八科)子一、生苦  

生何因苦?眾苦所逼故、餘苦所依故。jātiḥ kim upādāya duḥkham / saṃbādha-duḥkhatāṃ tadanyaduḥkhāśrayatāṃ ca upādāya /

生為何是苦?因為是眾苦所逼迫(逼迫的苦),因為是其餘苦的所依。

子二、老苦

老何因苦?時分變壞苦故。jarā kim upādāya duḥkham / kāle viparīṇati-duḥkhatām upādāya //

為什麼老是苦?因為年紀的變壞所引起的苦。

子三、病苦

病何因苦?大種變異苦故。vyādhi kim upādāya duḥkham / bhūteṣu viparīṇati-duḥkhatām upādāya //

為什麼病是苦?因為四大種的變異所引起的苦。

子四、死苦

死何因苦?夀命變壞苦故。maraṇaṃ kim upādāya duḥkham / jīvita-vipraṇāśa-duḥkhatām upādāya //

為什麼死是苦?因為夀命變壞所引起的苦。

子五、怨憎會苦

怨憎會何因苦?合會生苦故。apriyasaṃprayogaḥ kim upādāya duḥkham / saṃyogaja duḥkhatām upādāya //

為什麼怨憎會是苦?因為合會所生的苦。

子六、愛別離苦

愛別離何因苦?別離生苦故。priyaviprayogaḥ kim upādāya duḥkham / viprayogaja duḥkhatām upadāya //

為什麼愛別離是苦?因為別離所生的苦。

子七、求不得苦

求不得何因苦?所希不果生苦故。yad apīcchan na labhate tat kim upādāya duḥkham / kāmya-phalābhāvaja duḥkhatām upādāya //

為什麼求不得是苦?因為所希不果所生的苦。

子八、略攝一切五取蘊苦

略攝一切五取蘊何因苦?粗重苦故。saṃkṣiptena pañcopādānaskandhāḥ kim upādāya duḥkham / dauṣṭhulya-duḥkhatām upādāya //

為什麼略攝一切五取蘊是苦?因為麤重所生的苦。

癸三、明八苦與六苦相攝

如是八種略攝為六:謂逼迫苦、轉變苦、合會苦、別離苦、所希不果苦、重苦;如是六種廣開為八,若六、若八平等平等。evam aṣṭau saṃgṛhītāni ṣaḍ bhavanti / saṃvādha-duḥkhaṃ vipariṇati-duḥkhaṃ saṃprayoga-duḥkhaṃ viprayoga-duḥkhaṃ kāmya-phalābhāva-duḥkhaṃ dauṣṭhulya-duḥkhaṃ ca // evaṃ ṣaḍ bāhulyena aṣṭau bhavanti / (Abhidh-s 38) ṣaḍ samānāny aṣṭau bhavanti //

如是八種略攝為六,就是逼迫的苦、轉變的苦、合會的苦、別離的苦、所希不果的苦、麤重的苦;如是六種廣開為八,若六、若八平等平等。

癸四、明八苦與三苦相攝(分二科)子一、問 

如說三苦,此中八苦為三攝八、八攝三耶?yaduktaṃ tisro duḥkhatāḥ / tāsu aṣṭau duḥkhāni saṃgṛhitāni bhavanti / tatra kathaṃ tisṛṣu saṃgṛhītāny aṣṭau aṣṭasu vā saṃgṛhītās tisraḥ /

如所說的三種苦,這裡有八種苦。這樣的話,是三含攝八?或是八含攝三呢?

子二、答(分三科)丑一、前五苦能顯苦苦

展轉相攝,所謂生苦、老苦、病苦、死苦、怨憎會苦能顯苦苦,pāraṃpara-lakṣaṇa saṃgrahāt / jātir dukhaṃ jarā duḥkhaṃ vyādhir duḥkhaṃ maraṇaṃ duḥkham apriyasaṃprayogo duḥkham iti santāna-duḥkha-duḥkhatā /

展轉相攝,所謂生苦、老苦、病苦、死苦、怨憎會苦,能顯苦苦性。

丑二、次二苦能顯壞苦

愛別離苦、求不得苦能顯壞苦,priya-viprayogo duḥkhaṃ yad apīcchan na labhate tad api duḥkhaṃ tadvipariṇāma-duḥkhatā /

愛別離苦、求不得苦,能顯壞苦性(因為變壞所引起的苦)

丑三、後一苦能顯行苦

略攝一切五取蘊苦能顯行苦。saṃkṣiptena pañcopādāna-skandhā duḥkhaṃ tat saṃskāra-duḥkhatā //

要略地說,一切五取蘊就是苦,能顯行苦(因為有為所引起的苦)

壬二、明二苦(分二科)癸一、問 

如說二苦,謂世俗諦苦、勝義諦苦。何者世俗諦苦、何者勝義諦苦?yaduktaṃ dvividhe duḥkhe iti / tat saṃvṛti-satyena duḥkhaṃ paramārtha-satyena duḥkhaṃ ca / katamat saṃvṛti-satyena duḥkhaṃ katamat paramārtha-satyena duḥkham /

如所說有二種苦,就是依照世俗諦來說的苦,依照勝義諦來說的苦。什麼是依照世俗諦來說的苦?什麼是依照勝義諦來說的苦?

癸二、答(分二科)子一、世俗諦苦  

謂生苦乃至求不得苦是世俗諦苦,jātir duḥkhaṃ yāvat yad apīcchan na labhate tad api duḥkham iti saṃvṛti-satyena duḥkham /

就是生的苦,乃至求不得的苦,是依照世俗諦來說的苦。

子二、勝義諦苦 

略攝一切五取蘊苦是勝義諦苦。yaduktaṃ saṃkṣiptena pañcopādāna-skandhā duḥkham iti paramārtha-satyena duḥkham //

要略地說,一切五取蘊就是苦,是依照勝義諦來說的苦。

庚二、辨苦諦四行(分二科)辛一、解四共相(分二科)壬一、標

云何苦諦共相?謂無常相、苦相、空相、無我相。duḥkha-satyasya sāmānya-lakṣaṇaṃ katamat / anitya-lakṣaṇaṃ duḥkha-lakṣaṇaṃ śūnya-lakṣaṇam anātma-lakṣaṇaṃ ca //

壬二、釋(分四科)癸一、釋無常相(分二科)子一、略標十二種無常

何等無常相?略有十二:謂非有相、壞滅相、變異相、別離相、現前相、法爾相、剎那相、相續相、病等相、種種心行轉相、資產興衰相、器世成壞相。anitya-lakṣaṇaṃ katamat / samāsato dvādaśa-vidham / asal-lakṣaṇaṃ vināśa-lakṣaṇaṃ vipariṇati-lakṣaṇaṃ viyoga-lakṣaṇaṃ sannihita-lakṣaṇaṃ dharmatā-lakṣaṇaṃ kṣaṇa-lakṣaṇaṃ prabandha-lakṣaṇaṃ vyādhyādi-lakṣaṇaṃ citta-cittākāra-vṛtti-lakṣaṇaṃ bhoga-saṃpattir vipatti lakṣaṇaṃ bhājana-loka-saṃvartta-vivartta-lakṣaṇam //

子二、別釋(分三科)丑一、初七種通內外(分二科)寅一、觀所無 

何等非有相?謂蘊於一切時我、我所性常非有故。asal-lakṣaṇaṃ katamat / skandha-dhātv-āyataneṣu sarva-kālika-ātma-ātmīyatā nitya-abhāvaḥ //

什麼是非真實有的相貌、特性?就是在蘊、界、處中,於一切時間中,我、我所性,常非有的緣故(絕對沒有我,或是屬於我的任何事物)

寅二、觀所有(分三科)卯一、觀微細無常(分二科)辰一、壞滅相 

何等壞滅相?謂諸行生已即滅暫有還無故。vināśa-lakṣaṇaṃ katamat / saṃskārāṇām utpannānāṃ nirodhaḥ / tat-kālaṃ bhūtvābhāvaḥ //

什麼是壞滅的相貌?就是諸行生已即滅(已經生起的有為法的滅盡),短暫地存有,還歸於無的緣故。

辰二、變異相

何等變異相?謂諸行異異生,由不相似相續轉故。vipariṇati-lakṣaṇaṃ katamat / saṃskārāṇām anyathābhāvaḥ / prabandha-asādṛśyena pravṛttiḥ //

什麼是變異的相貌?就是諸行每次的生起都是另一種,由於不相似的相續而轉動的緣故。(有為法的變異,是以不同的狀態,來相續的活動)

卯二、觀外麤無常

何等別離相?謂於諸行失增上力,或他所攝執為己有。viyoga-lakṣaṇaṃ katamat / saṃskāreṣu vaśitva-bhraṃśaḥ paraiḥ svīkaraṇaṃ vā /

什麼是別離的相貌?就是於諸行退失自在力,或是被其他人佔為己有。

卯三、觀世無常(分三科)辰一、現前相

何等現前相?謂正處無常,由因隨逐今受無常故。sannihita-lakṣaṇaṃ katamat / samupasthita-anityatā / yat tadānīm eva anubhūyamāna-anityatā //

什麼是現前的相貌?就是正處無常,由因隨逐今受無常故(現在的無常性。就在此刻,無常性被體驗)

辰二、法爾相 

何等法爾相?謂當來無常,由因隨逐定當受故。dharmatā-lakṣaṇaṃ katamat / āgāminy anityatā / yām āvaśyam anubhaviṣyati //

什麼是法爾的相貌?就是在當來的無常性,由因隨逐定當受故(必定將會體驗那個無常性)

辰三、剎那相

何等剎那相?謂諸行剎那後必不住故。kṣaṇa-lakṣaṇaṃ katamat / saṃskārāṇāṃ kṣaṇād ūrddham anavasthānam //

什麼是剎那的相貌?就是諸行的剎那後,必定不停住的緣故。

丑二、次三種唯內(分三科)寅一、相續相

何等相續相?謂無始時來諸行生滅相續不斷故。prabandha-lakṣaṇaṃ katamat / anādimati saṃskāre utpanna-niruddhānāṃ prabandhāprahāṇam //

什麼是剎那的相貌?就是在無始時來,在諸行中,已生、已滅相續不斷的緣故。

寅二、病等相

何等病等相?謂四大、時分、夀命變異故。vyadhyādi-lakṣaṇaṃ katamat / (Abhidh-s 39) caturṇāṃ bhūtānāṃ kālopabhogaḥ jīvita-vipariṇāmaḥ /

什麼是病等的相貌?就是因為時間,四大耗損,夀命變異的緣故。

寅三、種種心行轉相

何等種種心行轉相?謂於一時起有貪心或於一時起離貪心如是有瞋離瞋有癡離癡若略若散若下若舉若掉離掉若不寂靜若寂靜若定不定,如是等心行流轉故。cittacittākāra-vṛtti-lakṣaṇaṃ katamat / kadācit sārāgaṃ cittaṃ saṃbhavati kadācid vītarāgaṃ cittaṃ saṃbhavati / yadvat sadveṣaṃ vā vītadveṣaṃ vā samohaṃ vā vītamohaṃ vā saṃkṣiptaṃ vā vihisāṃ vā nimnaṃ vā unnataṃ vā uddhataṃ vā anuddhataṃ vā upaśāntaṃ vā anupaśāntaṃ vā samāhita vā asamāhitaṃ vā / evamādi citta-saṃsāra-vṛttiḥ //

什麼是種種心行轉的相貌?就是在一時,生起有貪心,或於一時,生起離貪心。如同貪一樣,有瞋、離瞋,有癡、離癡,若略、若散,若下、若舉,若掉、離掉,若不寂靜、若寂靜,若定、不定,如是等心行流轉故。

丑三、後二種唯外(分二科)寅一、資產興衰相

何等資產興衰相?謂諸興盛終歸衰變故。bhoga-saṃpatti-vipatti lakṣaṇaṃ katamat / saṃpattīnām ante vipattir vināśaḥ /

什麼是資產興、衰的相貌?就是諸興盛的最終,歸於衰損、變壞的緣故。

寅二、器世成壞相(分三科)卯一、所成壞

何等器世成壞相?謂火、水、風三種成bhājana-loka-saṃvartta vivartta lakṣaṇaṃ katamat / agny-ambu-vāyubhis trividhaḥ saṃvartta-vivarttaḥ /

什麼是器世成、壞的相貌?就是由於火、水、風所引起的三種成與壞。

卯二、明災頂(分二科)辰一、由外災成壞處所

有三災頂,謂第二、第三、第四靜慮,tisṛṇāṃ saṃvarttarnānāṃ śīrṣāṇi dvitīya tṛtīya caturtha-dhyānāni /

辰二、不由外災成壞處所 

第四靜慮外宮殿等雖無外災成壞,然彼諸天與宮殿等俱生俱滅說有成壞。caturtha-dhyāne vāhyānāṃ vimānānāṃ tu vāhyābhāvat eva saṃvartta-vivarttaḥ / kevalaṃ tair devaiḥ tāni vimānāni saha nirvarttante saha nirudhyante etad ucyate saṃvartta vivarttaḥ //

卯三、明小中大劫(分二科)辰一、正釋小中大劫(分三科)巳一、明小三災

復有三種中劫,所謂饑饉、疫病、刀兵此小三災劫究竟满方乃出現;api khalu trayo 'ntara-kalpāḥ durbhikṣa-vyādhi-śastrair bhavanti / hīnasya trividha-kalpāsyānte taiḥ śastrādibhir niryāṇaṃ bhavati /

巳二、明中劫(分二科)午一、明人壽增減

謂世界成已,一中劫初唯減,一中劫後唯增,十八中劫亦增亦減,yadālokadhātuḥ saṃvṛtto bhavati / eko 'ntarakalpa prathamaḥ apakarṣaḥ / ekāntarakalpaḥ paścima utkarṣaḥ / aṣṭādaśa antarakalpā utkarṣāpakaya /

午二、明世界成壞 

二十中劫世界正壞,二十中劫世界壞已住,二十中劫世界正成,二十中劫世界成已住。evaṃ ca viṃśatim antarakalpān lokadhātuḥ saṃvarttate / viṃśatimātarakalpāt lokadhātur vivarttate / viṃśatim antarakalpān lokadhātur vivṛttas tiṣṭhati /

巳三、明大劫

合此八十中劫為一大劫。saṃkalikāś caite 'śītir antarakalpā eko mahākalpo bhavati /

辰二、兼顯色無色諸天壽量(分二科)巳一、正明由劫顯壽  

由此劫數顯色、無色界諸天壽量,tayā kalpa-saṃkhyāyā rūpārūpyācarāṇāṃ devānām āyuḥpramāṇaṃ varṇyate //

巳二、附釋三種死沒(分二科)午一、引經 

如說以壽盡故、福盡故、業盡故彼彼有情從彼彼處沒。yaduktam anyatare, sattvā āyuḥ-kṣayād vā puṇya-kṣayād vā karma-kṣayād vā tasmād adhiṣṭhānāt cyavante iti /

午二、釋義(分三科)未一、壽盡

云何壽盡?謂時死;tatra āyudāyaḥ katamaḥ / kāle maraṇam /

未二、福盡

云何福盡?謂非時死即非福死,以彼有情貪著定味福力減盡因此命終;puṇya-kṣayaḥ katamaḥ / akāle maraṇam apuṇyamaraṇam / yena sattvā āsvāda-samāpattyāṃ rajyante / puṇya-kṣayāc ca hetoḥ te jīvitāc cyavante /

未三、業盡

云何業盡?謂順生受業、順後受業俱盡故死。karma-kṣayaḥ katamaḥ / upapadya-vedanīya-karmaṇaḥ aparaparyā-vedanīya-karmaṇaś ca ubhayo kṣayān maraṇa /

癸二、釋苦相(分二科)子一、辨別指前

何等苦相?謂或三苦、或八苦、或六苦廣說如前是名苦相。duḥkha-lakṣaṇaṃ katamat / tisro duḥkhatāḥ aṣṭākā vā duḥkhaṃ ṣaḍākāraṃ vā (Abhidh-s 40) duḥkhaṃ bāhulyena pūrvam uktaṃ tad duḥkhaṃ nāma /

子二、釋經意(分二科)丑一、引經 

何故經說若無常者即是苦耶?kiṃ pratītya sūtre uktaṃ yad anityaṃ tad duḥkham iti /

丑二、以三復次釋(分三科)寅一、初以三無常釋(分二科)卯一、釋(分三科)辰一、生分無常

由三分無常為緣苦相可了知故謂生分無常為緣苦苦性可了知故,ubhayāṃśikīm anityatāṃ pratītya duḥkha-lakṣaṇaṃ prajñāyate / utpādāṃśikīm anityatāṃ pratītya duḥkha-duḥkhatā prajñāyate /

辰二、滅分無常 

滅分無常為緣壞苦性可了知故,vyayāṃśikīm anityatāṃ pratītya vipariṇāma-duḥkhatā prajñāyate /

辰三、俱分無常

俱分無常為緣行苦性可了知故。ubhayāṃśīkim anityatāṃ pratītya saṃskāra-duḥkhatā prajñāyate //

卯二、引證成前 

即依此義薄伽梵說諸行無常,諸行變壞又依此義諸所有受我說皆苦。tathā ca saṃskārānityatāṃ saṃskāra-vipariṇāmatāṃ ca saṃdhāya uktaṃ bhagavatā mayā yatkiṃcid veditam idam atra duḥkhasya iti //

寅二、第二復次

又於生滅二法所隨諸行中有生等八苦性可了知故佛說言若無常者即是苦。api khalu utpāda-vyaya-dharma-dvayānugateṣu saṃskāreṣu jātyādayo 'ṣṭau duḥkhāni / prajñāyante ity abhisaṃdhāya buddhena bhāṣitaṃ yad anityaṃ tad duḥkham iti /

寅三、第三復次 

又於無常諸行中有生等苦可了知者,如來依此密意說言由無常故苦,非一切行。api ca anityeṣu saṃskāreṣu jātyādikaṃ duḥkhaṃ prajñāyate iti anityato duḥkhaṃ na sarve saṃskārā ity atra abhisaṃdhir veditavyaḥ //

癸三、釋空相(分二科)子一、正明空性(分二科)丑一、總明空有

何等空相?謂若於是處此非有,由此理正觀為空;若於是處餘是有,由此理如實知有;是名善入空性。如實知者不顛倒義。śūnyatā-lakṣaṇaṃ katamat / teṣu tasya abhāvaḥ / anena nayena samanupaśyanā-śūnyatā / punaḥ teṣu anyasya bhāvaḥ / anena nayena yathābhūta-jñāna-bhāvaḥ / etad avatāra-śūnyatā ucyate / yathābhūta-jñānam aviparīto 'rthaḥ /

什麼是空性的相貌?就是在這些地方,這個東西沒有。由於這個理路、方法,正確地觀為空。又在這些地方,另一個東西是有。由於這個理路,如實知有。這被稱為善巧進入空性。什麼是如實知?就是不顛倒的意思。

丑二、別釋空有(分三科)寅一、別明空

於何處誰非有?於蘊、界、處,常、恒、凝住、不變壞法、我、我所等非有。由此理,彼皆是空。teṣu abhāvaḥ katamaḥ / skandha-dhātv-āyataneṣu nitya-dhruva-kūṭa-stha-avipariṇāma-dharma-ātmātmīyābhāvaḥ / anena nayena teṣāṃ śūnyatā /

什麼是在這些地方,誰沒有呢?在什麼地方?在蘊、界、處中。什麼沒有?常、恒、凝住、不變壞特性的我、我所等,這些不存有。由於這個道理、方法,他們都是空性。

寅二、別明有

於何處誰餘有?即此處無我性,此我無性無我有性是謂空性,故薄伽梵密意說言:有如實知有,無如實知無。teṣu anyasya bhāvaḥ katamaḥ / teṣv eva nairātmyam / tac ca ātmano nāstitā anātmano 'stitā satī śūnyatā // etad abhisaṃdhāya uktaṃ bhagavatā sato yathābhūta-jñānaṃ bhāvaḥ / asato yathābhūtajñānam abhāvaḥ //

什麼是在這些地方,另一個東西是有?就在這些地方,沒有我。而且,這個我的不存有,以及沒有是存有的,是謂空性。根據這個意思,薄伽梵說過:有如實知有,無如實知無。

子二、別明三種空性

復有三種空性:謂自性空性、如性空性、真性空性。初依遍計所執自性觀,第二依依他起自性觀,第三依圓成實自性觀。api khalu trividhā śūnyatā / svabhāva-śūnyatā tathābhāva-śūnyatā prakṛti-śūnyatā ca / ādyā parikalpitā draṣṭavyā / tṛtīyā pariniṣpanna-svabhāvā draṣṭavyā //

癸四、釋無我相(分二科)子一、正釋無我相

何等無我相?謂如我論者所立我相,蘊界處非此相,由蘊界處我相無故名無我相。anātma-lakṣaṇaṃ katamat / yathātmavāde sthitasya ātma-lakṣaṇasya skandha-dhātv-āyataneṣu (Abhidh-s 41) tallakṣaṇasyābhāvaḥ / skandha-dhātv-āyataneṣu ātma-lakṣaṇābhāvatām upādāya / idam ucyate anātma-lakṣaṇam //

什麼是無我的相貌?就是如我論者所安立的我相,在蘊、界、處中,這個相貌不存在。由於在蘊、界、處中,我的相貌不存在的緣故,這稱為無我相。

子二、引經證成(分二科)丑一、證無我 

故薄伽梵密意說言一切法皆無我。etad abhisaṃdhāya uktaṃ bhagavatā sarve dharmā anātmāna iti //

根據這個意思,薄伽梵說言:一切法皆無我。

丑二、證非我相(分三科) 寅一、總觀義 

如世尊說:此一切非我所,此非我處,此非我我,於如是義應以正慧如實觀察,此言何義?api coktaṃ bhagavatā naitat sarvaṃ mama naiṣo 'hamasmi na me sa ātmā iti / evametaṃ yathābhūtaṃ saṃprajñāya draṣṭhavyam iti tasya ko 'rtha uktaḥ /

如同世尊說過:此一切不是我所擁有的,此不是我是,此不是我本身。對於這樣的道理,應該以正確的智慧,如實觀察。這句話是什麼意思?

寅二、別釋經

謂於外事密意說此一切非我所,於內事密意說此非我處、此非我我所。所以者何?以於外事唯計我所相是故但遣我所,於內事遍計我我所相是故雙遣我我所。bahirdhāvastv abhisaṃdhāya uktaṃ naitat sarvaṃ mameti / kuta etat / bahirdhā-vastuni kalpita-ātmīya-lakṣaṇam / ataḥ ātmīya-niṣkarṣaṇam / adhyātma-vastuni parikalpita-ātmātmīya-lakṣaṇam / ata ātmātmīya-ubhaya-niṣkarṣaṇam /

根據外在的事物,而說:此一切不是我的。根據內在的事物,而說此非我是、此非我、我所。所以者何?因為,對於外事,唯計我所的相貌,所以但遣除我所。對於內事,遍計我、我所的相貌,所以雙遣我、我所。

辛二、重逐難釋(分二科)壬一、廣前無常(分二科)癸一、逐難釋外器無常(分二科)子一、問

前說無常皆剎那相此云何知?pūrvam uktam anityaṃ kṣaṇa-lakṣaṇam iti / tat kathaṃ jñāyate /

前面所說的無常皆是剎那的相貌。這如何被知道?

子二、答(分二科)丑一、總標 

如心心所是剎那相,當知色等亦剎那相。yathā citta-caitasikānāṃ kṣaṇikatā tathā rūpādīnām api kṣaṇikatā draṣṭavyā /

如同心、心所是剎那的相貌,同樣的,應當知道色等也是剎那的相貌。

丑二、別以八故釋色等念念滅

由心執受故、等心安危故、隨心轉變故、是心所依故、心增上生故、心自在轉故。又於最後位變壞可得故、生已不待緣自然滅壞故,當觀色等亦念念滅。citta-upāttatām upādāya cittaika-yoga-kṣematām upādāya citta-vikāra-tad-vikāratām upādāya cittāśrayatām upādāya cittādhipatya-saṃbhūtatām upādāya citta-vaśa-varttināṃ ca upādāya // api khalu atyanta-vikāra-upālabdhitām upādāya utpannasya ca anapekṣya pratyayaṃ svarasa-vināśitām upādāya rūpasya api kṣaṇikatā draṣṭavyā //

1)由於心所執受的緣故。2)由於色等的安危與心是相同的緣故(利益的安全,或利益與安全)3)隨順心而轉變的緣故(心轉變,它跟著轉變)4)以心作為所依止、根基的緣故。5)是由於心的優勢、強而有力,色等生起的緣故。6)隨著心的自在,而令色等轉動的緣故。7)還有,因為,在最後位的變壞,可以被得到、被認知。8)生起之後,不需要等待其他的條件,自然滅壞的緣故。應當觀察、知道色等也是念念滅、剎那的相貌。

癸二、釋麤細色(分二科)子一、釋大造(分二科)丑一、問

如世尊說:諸所有色彼一切若四大種、若四大種所造,此依何意說?yaduktaṃ yatkiṃcid rūpaṃ sarvan tac catvāri mahābhūtāni catvāri ca mahābhūtāny upādāyeti / tatkiṃ sandhāya uktam /

如世尊所說:諸所有色彼一切,四大種,以及四大種的所造、衍生物。這個,是依據什麼意思而說?

丑二、答(分二科)寅一、總答

依容有意說同在一處依此而有是造義。saṃbhavaṃ sandhāya uktam / eka-deśāśrayī-bhāva-artha upādāya-arthaḥ //

依據容有(共同的存有)的意思而說。什麼是所造 (upādāya)的意思?同在一處,所依是存有的意思。

寅二、別答(分二科)卯一、正解大種多少(分二科)辰一、正解相  

若於此聚此大種可得,當知此聚唯有此大種非餘。yatra punaḥ samudāye yadbhūtam upalabhyate tattatrāstīti vaktavya /

還有,如果在這個聚合中,某個大種可得,應當知道:在此聚合中,唯有這個大種,不是其餘。

If a certain element occurs in a combination (samudāya), it is said that it exists there.

辰二、解多少

或有聚唯一大種,或有二大種,或有乃至一切大種。(asti eka-bhautikaḥ asti dvi-bhautikaḥ) asti yāvat sārvabhautikaḥ /

或是有些聚合中,唯有一大種,或是有二大種,或是有乃至一切大種。

卯二、正解所造多少(分二科)辰一、正解相 

所造色亦爾,若於此聚此所造色可得,當知此聚唯此非餘。或有聚唯一所造色,或二所造色,或有乃至多所造色,隨其所應。upādāya-rūpe 'pi yad upādāya-rūpaṃ yasmin samudāya upalabhyate tattatrāstīti veditavyam //

應所造色也是這樣,如果在此個聚合中,某個所造色可得,應當知道:在這個聚合中,唯有此所造色,沒有其餘。或是有聚合唯一所造色,或是有二所造色,或是有乃至多所造色,隨其所應。

子二、解極微(分二科)丑一、釋唯假立

又說粗聚色極微集所成者,當知此中極微無體。yat punar ucyate paramāṇu-saṃcitto rūpa-samudāya iti tatra niḥśarīraḥ (Abhidh-s 42) paramāṇur veditavyaḥ /

又說:色的聚合是由極微積集所組成。應當知道,此中極微是沒有實體。

丑二、辨建立因

但由覺慧漸漸分析細分,損減乃至可析邊際,即約此際建立極微,爲遣一合想故。又為悟入諸所有色非真實故。buddhyā paryantaprabhedatas tu paramāṇu-vyavasthānaṃ piṇḍa-saṃjñā-vibhāvanatām upādāya rūpe dravyāḥ pariniṣpatti-praveśatāṃ ca upādāya //

但是經由覺慧,漸漸分析細分,損減乃至可析邊際,即是約此際,建立極微,爲遣除一合想的緣故。又為悟入諸所有色不是真實的緣故。

壬二、廣前苦(分二科)癸一、廣內苦(分二科)子一、略標八種差別

復次,苦法略有八種差別:謂有廣大不寂靜苦、有寂靜苦、有寂靜不寂靜苦、有中不寂靜苦、有微薄不寂靜苦、有微薄寂靜苦、有極微薄寂靜苦、有非苦似苦住大寂靜。tat punar etad duḥkham asti vipulam asaṃlikhitaṃ saṃlikhitaṃ saṃlikhitāsaṃlikhitaṃ ca // asti madhyam asaṃlikhitam asti tanukam asaṃlikhitam asti tanuttaraṃ saṃlikhitam asti tanutamaṃ saṃlikhitam asty aduḥkhaṃ duḥkha-pratibhāsaṃ mahā-saṃlekha-pratyupasthānaṃ ca //

子二、別釋(分二科)丑一、依異生(分二科)寅一、初三欲界(分三科)卯一、廣大不寂靜苦 

云何廣大不寂靜苦?謂生欲界未曾積集諸善根者。katamad vipulaṃ duḥkham asaṃlikhitam / yatkāmāvacaram anupacita-kuśala-mūlānām //

卯二、寂靜苦

云何寂靜苦?謂即此已生順解脫分善根者。katamat saṃlikhitam / tad eva utpanna-mokṣa-bhāgīyānām //

卯三、寂靜不寂靜苦 

云何寂靜不寂靜苦?謂即此為世間道離欲已種善根者。katamat saṃlikhitāsaṃlikhitam / tad eva laukika-vairāgyāya avaropita-kuśala-mūlānām //

寅二、上二界(分二科)卯一、色界 

云何中不寂靜苦?謂生色界遠離順解脫分者。kataman madhyam asaṃlikhitam / rūpa-dhātu-upapannānāṃ vivarjita-mokṣa-bhāgīyānām /

卯二、無色界

云何微薄不寂靜苦?謂生無色界遠離順解脫分者。katamat tanukam asaṃlikhitam // ārūpya-upapannānāṃ vivarjita-mokṣa-bhāgīyānām //

丑二、依聖(分三科)寅一、有學

云何微薄寂靜苦?謂諸有學。katamat tanuttaraṃ saṃlikhitam / yac chaikṣāṇām //

寅二、無學

云何極微薄寂靜苦?謂諸無學命根住緣六處。katamat tanutamaṃ saṃlikhitam / yad aśaikṣāṇāṃ jīvitendriya-pratyayaṃ ṣaḍāyatanam //

什麼是極微薄、寂靜的苦?使令諸無學的命根安住的緣,就是六處。

寅三、菩薩等 

云何非苦似苦住大寂靜?謂已得究竟菩薩摩訶薩等,乘大悲願力故生諸有中。katamad aduḥkhaṃ duḥkha-pratibhāsaṃ mahāsaṃlekha-pratyupasthānam / yatpāramiprāptānāṃ bodhisattvānām acintya bhava-upapattiṣu //

什麼是非苦、似苦、住於大寂靜(不是苦,卻有苦的出現,而且安住於大寂靜中)?就是已得究竟菩薩摩訶薩等,乘大悲願力故,生於諸有中。

癸二、廣死生苦(分三科)子一、明死有(分二科)丑一、明將死正死(分二科)寅一、總標三性心死 

復次,前說死苦,死有三種:謂或善心死、或不善心死、或無記心死。yaduktaṃ maraṇaṃ duḥkham iti / tatra maraṇaṃ trividham / kuśala-cittasya avyākṛta-cittasya ca //

寅二、別釋(分三科)卯一、善心死 

善心死者謂於明利心現行位或由自善根力所持故,或由他所引攝故發起善心趣命終位。paṭuke citta-pracāre svakuśala-mūla-balādhānato (vā) paropasaṃhārato vā kuśala-cittasya maraṇaṃ draṣṭavyam //

什麼是善心死?就是在心的活動是明利、清楚的時間中,或是由於自己的善根力所持、所導致,或是由於他所引導、攝受的緣故,發起善心,趣向於命終位。

卯二、不善心死 

不善心死者謂亦於明利心現行位或由自不善根力所持故,或由他所引攝故起不善心趣命終位。paṭuka eva cittapracāre svākuśala-mūla-balādhānato vā paropasaṃhārato vā akuśala-cittasya maraṇaṃ draṣṭavyam //

什麼是不善心死?也是在心的活動是明利、清楚的時間中,或是由於自己的不善根力所持、所導致,或是由於他所引導、攝受的緣故,發起不善心,趣向於命終位。

卯三、無記心死 

無記心死者謂若於明利心現行位若於不明利心現行位,或由闕二緣故,或由加行無功能故起無記心趣命終位。paṭuke vā cittapracāre apaṭuke vā tadubhaya-vaikalyād abhisaṃskārāsamarthasya vā avyākṛta-cittasya maraṇaṃ draṣṭavyam //

什麼是無記心死?就是或是在心的活動是明利、清楚的時間中,或是在心的活動是不明利、不清楚的時間中。由於缺少自他二緣的緣故,使令心的活動不能形成,發起無記心,趣向於命終位。

丑二、明死相(分二科)寅一、淨行者死相

修淨行者臨命終位於身下分先起冷觸śubha-kāriṇaḥ adhaḥkāyas tatprathamataḥ śītībhavati //

寅二、不淨行者死相

不淨行者臨命終位於身上分先起冷觸aśubhakāriṇaḥ punaḥ ūrdhvaṃkāyaḥ śītībhavati //

子二、明中有(分十科)丑一、現前相(分二科)寅一、不淨行者中有相 

不淨行者中有生時其相顯現如黑羊羔光、或如陰暗夜分,tatrāśubhakāriṇo 'ntarābhavo 'bhinirvarttate / tadyathā kṛṣṇasya kutapasya nirbhāso 'ndhakāratamisrāyā vā rātryāḥ //

寅二、修淨行者中有相

修淨行者中有生時其相顯現如白練光、或如晴明夜分。śubhakāriṇas tadyathā śuklasya paṭasya nirbhāsa-jyotsnāyā vā rātryāḥ /

丑二、現前處所

又此中有在欲、色界正受生位,亦從無色界命終後位。antarābhava(ḥ) kāma-dhātau rūpa-dhātau ca upapadyamānasya arūpadhātoś cayamānasya / (Abhidh-s 43)

丑三、別名

亦名意生、健達縛等。sa ca manomayo gandharva ity api /

丑四、壽量 

極住七日,或有中夭、或時移轉。paraṃ saptāhaṃ tiṣṭhaty antareṇa cyavate / ekadā ca vyāvarttate /

極住七日,或有中夭、或時移轉(親人以他的名義做善事,回向給他,令其移轉到善趣)

丑五、造業

住中有中亦能集諸業,先串習力所引善等思現行故。tatrasthaś ca karma-upacinoni

丑六、觀見同類有情

又能覩見同類有情。sabhāgāṃś ca sattvān paśyati /

丑七、形似當生處形

又中有形似當生處。yatra ca upapadyate tadākṛtir

丑八、所趣無礙 

又此中有所趣無礙,如具神通往來迅速,仍於生處有所拘礙。apratihata-gatiś ca / ṛddhimān iva vā āśugāmī upapatty-āyatane pratihanyate /

丑九、終沒結生

又此中有於所生處如秤兩頭低昂道理,終沒結生時分亦爾。upapatty-āyatane tulā-avanāma-unnāma-yogena cyavate pratisandhi ca badhnāti /

丑十、起惑資生 

住中有中於所生處發起貪愛,亦用餘煩惱為緣助此中有身與貪俱滅,羯邏藍身與識俱生,此唯是異熟,antarābhava-sthaś ca upapatty-āyatane rāgam utpādayati / yad anyaś ca kleśaḥ pratyayo bhavati / saharāgeṇa antarābhavo nirudhyate kalalaṃ ca savijñānakam utpadyate // sa ca vipākas

子三、明生有

自此已後根漸生長,如緣起中說於四生類或受卵生、或受胎生、或受濕生、或受化生。tata ūrdhvam indriyābhinrivṛttiḥ yathā pratityasamupāde catṛsṛṣvāyoniṣu / aṇḍa-jāyāṃ jarayu-jāyāṃ saṃsveda-jāyām upapādukāyañ ca // 0 //

雜集論-46-諦品-苦


大乘阿毘達磨雜集論,決擇分中諦品第一
復次,略說決擇有四種:謂諦決擇、法決擇、得決擇、論議決擇。
諦決擇復有四種:謂依苦、集、滅、道四聖諦說。
苦諦云何?謂有情生及生所依處。
即有情世間、器世間。如其次第,若生、若生處,俱說名苦諦。
有情生者,謂諸有情生在地獄、畜生、餓鬼、人、天趣中。
人,謂東毘提訶、西瞿陀尼、南贍部洲、北俱盧洲。
天,謂四大王眾天、三十三天、夜摩天、睹史多天、樂變化天、他化自在天。
梵眾天、梵輔天、大梵天,少光天、無量光天、極光淨天,少淨天、無量淨天、遍淨天,無雲天、福生天、廣果天,無想有情天、無煩天、無熱天、善現天、善見天、色究竟天。
無邊空處天、無邊識處天、無所有處天、非想非非想處天。
生所依處,即器世界,謂水輪依風輪,地輪依水輪,依此地輪有蘇迷盧山,七金山、四大洲、八小洲,內海、外海。
蘇迷盧山四外層級,四大王眾天,三十三天所居處別。
外輪圍山,虛空宮殿,若夜摩天、睹史多天、樂變化天、他化自在天,及色界天所居處別。
諸阿素洛所居處別,及諸那落迦所居處別,謂熱那落迦、寒那落迦、孤獨那落迦,及一分傍生餓鬼所居處別。
乃至一日一月周遍流光所照方處名一世界,如是千世界中有千日、千月、千蘇迷盧山王、千四大洲、千四大王眾天、千三十三天、千夜摩天、千睹史多天、千樂變化天、千他化自在天、千梵世天,如是總名小千世界。千小千界總名第二中千世界。千中千世界總名第三大千世界,如此三千大千世界總有大輪圍山周匝圍繞。
又此三千大千世界同壞同成,譬如天雨滴如車軸,無間無斷,從空下注。如是東方無間無斷。無量世界或有將壞,或有將成,或有正壞,或壞已住,或有正成,或成已住,如於東方乃至一切十方亦爾。
如是若有情世間、若器世間,業、煩惱力所生故,業、煩惱增上所起故,總名苦諦。
業、煩惱力所生,業、煩惱增上所起者,此二句如其次第顯有情世間及器世間俱是苦性。
復有清淨世界非苦諦攝,非業煩惱力所生故,非業煩惱增上所起故。然由大願清淨善根增上所引,此所生處不可思議,唯佛所覺。尚非得靜慮者靜慮境界,況尋思者?
復次,已略辯苦諦相,今當廣顯諸經所說苦相差別,所謂生苦、老苦、病苦、死苦、怨憎會苦、愛別離苦、求不得苦,略攝一切五取蘊苦。
生何因苦?眾苦所逼故,餘苦所依故。
眾苦所逼者,謂曾於母胎生熟藏間,具受種種極不淨物所逼迫苦。正出胎時,復受支體逼切大苦。
餘苦所依者,謂有生故,老、病、死等眾苦隨逐。
老何因苦?時分變壞苦故。
病何因苦?大種變異苦故。
死何因苦?壽命變壞苦故。
怨憎會何因苦?合會生苦故。
愛別離何因苦?別離生苦故。
求不得何因苦?所希不果生苦故。
略攝一切五取蘊何因苦?麤重苦故。
如是八種略攝為六,謂逼迫苦、轉變苦、合會苦、別離苦、所希不果苦、麤重苦。如是六種廣開為八。
轉變苦中分三種故。
若六、若八,平等平等。
問:如說三苦,此中八苦為三攝八?八攝三耶?
答:展轉相攝,所謂生苦乃至怨憎會苦,能顯苦苦。
順苦受法苦自相義故。
愛別離苦、求不得苦,能顯壞苦。
已得未得順樂受法壞自相義故。
略攝一切五取蘊苦,能顯行苦。
不解脫二無常所隨,不安隱義故。
問:如說二苦,謂世俗諦苦、勝義諦苦。何者世俗苦?何者勝義苦?
答:生苦乃至求不得苦,是世俗諦苦。
世間智境界故。
略攝一切五取蘊苦,是勝義諦苦。
由安立真如門出世智境界故。
復次,諸觀行者於苦聖諦以四種行觀察共相,謂無常相、苦相、空相、無我相。
無常相者略有十二,謂非有相、壞滅相、變異相、別離相、現前相、法爾相、剎那相、相續相、病等相、種種心行轉相、資產興衰相、器世成壞相。
非有相者,謂蘊、界、處於一切時,我、我所性常非有故。
言無常者,是非有義,由苦聖諦恒無有我、我所自性。無者,是除遣義。常者,是一切時義。以常無故,名曰無常。
壞滅相者,謂諸行生已即滅,暫有還無故。
變異相者,謂諸行異異生,由不相似相續轉故。
別離相者,謂於諸行失增上力,或他所攝執為己有。
以於資具等事,或時自在失壞,或他陵奪為己有故。
現前相者,謂正處無常,由因隨逐,今受無常故。
法爾相者,謂當來無常,由因隨逐,定當受故。
死無常性,決定當受。
剎那相者,謂諸行剎那後必不住。
諸行念念劣得自體,無間必壞故。
相續相者,謂無始時來,諸行生滅相續不斷。
由無始生死展轉相乘,輪迴不絕故。
病等相者,謂四大、時分、壽命變異。
由四大乖違,齒髮疏落等住時,勢盡故。
種種心行轉相者,謂於一時起有貪心,或於一時起離貪心。如是有瞋、離瞋,有癡、離癡。若合、若散,若下、若舉,若掉、離掉,若不寂靜、若寂靜,若定、不定。如是等心行流轉。
由住能治所治位差別故。
資產興衰相者,謂諸興盛,終歸衰變。
由諸世間,富貴、榮盛不可愛樂,非究竟故。
器世成壞相者,謂火、水、風三種成壞。
由火水風災令大地等數成壞故。能燒浸燥如其次第。
又有三災頂,謂第二、第三、第四靜慮。
由火、水、風能壞世界安立處所,乃至第一、第二、第三靜慮邊際,次上所餘名三災頂。如其次第,第二、第三、第四靜慮處所差別。
第四靜慮外宮殿等雖無外災成壞,然彼諸天與宮殿等俱生俱滅,說有成壞。
由彼有情初生時,與宮殿等俱生。終沒時,與彼俱滅,即說此為成壞故。
又有三種中劫,所謂飢饉、疫病、刀兵。此小三災劫究竟滿,方乃出現,謂世界成已,一中劫初唯減,一中劫後唯增,十八中劫亦增亦減。
一中劫初唯減者,謂劫成時,第二十一劫。
一中劫後唯增者,謂最後劫。
十八中劫亦增亦減者,謂於中間十八。
二十中劫世界正壞,二十中劫世界壞已住,二十中劫世界正成,二十中劫世界成已住。合此八十中劫為一大劫。
由此劫數,顯色、無色界諸天壽量。如說以壽盡故、福盡故、業盡故,彼彼有情從彼彼處沒。
云何壽盡?謂時死。
此約時沒說,由所引壽時分究竟,應時死故。
云何福盡?謂非時死,即非福死。
此約非時沒說。
以彼有情貪著定味,福力減盡,因此命終。
由愛定味損害所修,引壽業力,非時死故。
云何業盡?謂順生受業、順後受業俱盡故死。
此約相續沒說。由於此處順生後受業受用斯盡,以無業故,不復生此。
苦相者,三、或八、或六,廣說如前。何故經說:若無常者即是苦耶?
由三分無常為緣,苦相可了知故。
謂生分無常、滅分無常、俱分無常。
生分無常為緣故,苦、苦性可了知。
生分無常者,謂本無今有,苦品諸行,體是逼迫。由此無常為緣,苦、苦性可了知。
滅分無常為緣,壞苦性可了知。
滅分無常者,謂已有還無,樂品諸行不可愛樂,由此無常為緣,壞苦性可了知。
俱分無常為緣,行苦性可了知。
俱分無常者,謂麤重諸行相續流轉,若生、若滅俱不可樂,由此俱分無常為緣,行苦性可了知。
即依此義薄伽梵說:諸行無常、諸行變壞。又依此義言:諸所有受,我說皆苦。
當知此中於不苦不樂受及樂受,密意故說苦苦。受苦性世間共了故,不復密意說。
又於生滅二法所隨諸行中,有生等八苦,性可了知故。佛說言:若無常者,即是苦。
又於無常諸行中,有生等苦可了者,如來依此密意說言:由無常故苦,非一切行。
若不爾,聖道無常故,亦應是苦。
空相者,謂若於是處,此非有,由此理,正觀為空。若於是處,餘是有,由此理如實知有,是名善入空性。如實知者不顛倒義。
問:於何處誰非有?答:於蘊、界、處常恒凝住、不變壞法、我、我所等非有,由此理彼皆是空。
問:於是處誰餘有?答:即此處無我性,此我無性、無我有性,是謂空性。
由彼諸行常等相我,此中無故。諸行恒時離我性相,無我真性此中有故,非一向無此俱名空性。
故薄伽梵密意說言:有如實知有,無如實知無。
又有三種空性,謂自性空性、如性空性、真性空性。
初依遍計所執自性觀。
由此自相,定非有故。
第二依依他起自性觀。
由此如所計度,皆非有故。
第三依圓成實自性觀。
由此即空真性故。
無我相者,謂如我論者所立我相,蘊、界、處非此相,由蘊界處我相無故,名無我相。
我論外道計度諸行為我,彼諸行非此相,故名無我。
故薄伽梵密意說言:一切法皆無我。
如世尊說:此一切非我所,此非我處,此非我我,於如是義,應以正慧如實觀察。此言何義?
謂於外事密意說此一切非我所,於內事密意說此非我處,此非我、我所。所以者何?以於外事唯計我所相,是故但遣我所。於內事通計我、我所相,是故雙遣我、我所。
問:前說無常皆剎那相,此云何知?
答:如心、心法是剎那相,當知色等亦剎那相。由心執受故、等心安危故、隨心轉變故、是心所依故、心增上生故、心自在轉故、又於最後位變壞可得故、生已不待緣自然壞滅故,當觀色等亦念念滅。
諸無常行壞滅等相,心心法剎那相,世間共了,更不重辯。
諸色等法剎那滅相,世不共了,故今成立。
1)由心執受者,謂色等身,由剎那心念念執受,故剎那滅。
2)等心安危者,謂色等身恒與識俱,識若捨離,即便爛壞,由身與心安危等故,決定如心念念生滅。
3)隨心轉變者,謂世間現見心,在苦樂貪瞋等位身隨轉變,隨剎那心而轉變,故身念念滅。
4)是心所依者,謂世間共知心依止有根身,若法依此生非此自無壞,能依有可見,如火芽等依薪種等,是故此身是剎那心所依止,故亦剎那滅。
5)心增上生者,謂一切內外色皆心增上所生,能生因剎那滅,故所生果亦剎那滅。如世尊說:諸因諸緣能生於色,彼亦無常。無常因緣力所生故,色云何常?隨此經句義,身定剎那滅。
6)心自在轉者,謂若證得勝威德心,於一切色如其所欲自在轉變,由隨剎那能變,勝解轉變生故,色等剎那道理成就。
7)於最後位變壞可得者,謂諸色等初離自性念念變壞,於最後位欻爾變壞,不應道理然此可得,故知色等從初已來念念變壞,自類相續,漸增為因,能引最後麤相變壞,是故色等念念生滅。
生已不待緣自然壞滅者,謂一切法從緣生已,不待壞緣自然壞滅,以不待餘緣自然壞滅故。最初生已決定壞滅,若言生已初無滅壞,後方有者,不然無差別故,故知一切可滅壞法。初纔生已,即便壞滅,是故諸法剎那義成。
問:如世尊說:諸所有色彼一切若四大種、若四大種所造。此依何意說?
答:依容有意說:同在一處。依此而有是造義。
由所造色離大種處別自建立,無功能故。
若於此聚,此大種可得,當知此聚唯有此大種非餘。
或有聚唯一大種。
如乾泥團等。
或有二大種。
謂即此濕。
或有三大種。
謂即此煖。
或有一切大種。
謂即此濕煖泥團等。
於移轉位所造色亦爾,若於此聚此所造色可得,當知此聚唯此非餘。
或有聚唯一所造色。
如光等。
或有二所造色。
如有聲香風等。
或有三所造色。
如香煙等。由此香煙有色香觸差別所顯故。觸差別者,謂此中輕性。
或有四所造色。
如沙糖團等。
或有五所造色。
謂即此有聲時。
又若於此聚大種造色隨分可得,當知此中有此非餘。此依麤物說,非種子,一一聚中有一切種子故。
又說麤聚色極微集所成者,當知此中極微無體。
無實、無性,唯假建立,展轉分析無限量故。
但由覺慧漸漸分析,細分損減乃至可析邊際,即約此際建立極微。
問:若諸極微無實體性何故建立?
答:為遣一合想故。
若以覺慧分分分析所有諸色,爾時妄執一切諸色為一合想,即便捨離,由此順入數取趣無我性故。
又為悟入諸所有色非真實故。
若以覺慧如是分析所有諸色至無所有,爾時便能悟入諸色皆非真實,因此悟入唯識道理,由此順入諸法無我性故。
復次,苦法略有八種差別,謂有廣大不寂靜苦、有寂靜苦、有寂靜不寂靜苦、有中不寂靜苦、有微薄不寂靜苦、有微薄寂靜苦、有極微薄寂靜苦、有非苦似苦住大寂靜。
云何廣大不寂靜苦?謂生欲界未曾積集諸善根者。
由欲界一切生趣苦具足所顯故,未集善根不能遮止往諸趣故,如其次第名廣大不寂靜苦。
云何寂靜苦?謂即此已生順解脫分善根者。
決定趣向般涅槃故。
云何寂靜不寂靜苦?謂即此為世間道離欲已種善根者。
由即此欲界苦為世間道離欲已種善根者,決定超越苦苦等故,然非畢竟故。如其次第,如是中不寂靜苦等隨所應當釋。
云何中不寂靜苦?謂生色界遠離順解脫分者。
云何微薄不寂靜苦?謂生無色界遠離順解脫分者。
云何微薄寂靜苦?謂諸有學。
云何極微薄寂靜苦?謂諸無學命根住緣六處。
云何非苦似苦住大寂靜?謂已得究竟菩薩摩訶薩等乘大悲願力故,生諸有中。
由能除滅無量眾生相續大苦故,名住大寂靜。
復次,前說死苦。死有三種,謂或善心死、或不善心死、或無記心死。
善心死者,謂於明利心現行位,或由自善根力所持故,或由他所引攝故,發起善心趣命終位。
不善心死者,謂亦於明利心現行位,或由自不善根力所持故,或由他所引攝故,起不善心趣命終位。
無記心死者,謂若於明利心現行位,若於不明利心現行位,或由闕二緣故,或由加行無功能故,起無記心趣命終位。
此中所言善等心死者,當知依我愛相應將命終心位前說。
修淨行者臨命終位,於身下分,先起冷觸。
不淨行者臨命終位,於身上分先起冷觸。
又不淨行者中有生時,其相顯現如黑羊羔光,或如陰闇夜分。
修淨行者中有生時,其相顯現如白練光,或如晴明夜分。
又此中有在欲色界正受生位,亦從無色界命終後位,亦名意生、健達縛等,極住七日,或有中夭,或時移轉。
言意生者,謂受化生身,唯心為因故。
香所引故,名健達縛,是隨逐於香,往受生處。
義極住七日,或有中夭者,此約速得生緣者說,若過七日不得生緣,必定命終還生中有。如是展轉乃至七返更不得過。
或時移轉者,謂於此位往餘生處,強緣現前,如得第四靜慮起阿羅漢增上慢比丘。彼地中有生時,由謗解脫邪見故,轉生地獄中有。
又住中有中亦能集諸業,先串習力所引善等思現行故。
又能睹見同類有情。
謂先所共行善不善者,如於夢中見已與彼現同遊戲。
又中有形似當生處。
如當生處,前時有形而起故。
又此中有所趣無礙,如具神通往來迅速,仍於生處有所拘礙。
又此中有於所生處,如稱兩頭低昂道理,終沒結生時分亦爾。
又住中有中,於所生處發起貪愛,亦用餘煩惱為緣助。此中有身與貪俱滅,羯邏藍身與識俱生此,唯是異熟。自此已後根漸生長,如緣起中說。於四生類,或受卵生,或受胎生,或受濕生,或受化生。
如緣起中說者,謂名色等前後次第如說:
 最初羯邏藍  次生頞部曇 從此生閉尸  閉尸生鍵南
 次缽羅奢佉  後髮毛爪等 及色根形相  漸漸而生長
---
大乘阿毘達磨雜集論,決擇分中諦品第一athābhidharmasamuccayaśāstre viniścayasamuccaye satyaparicchedaḥ prathamaḥ //
II satyaviniścayo nāma dvitīyaḥ samuccayaḥ
王疏:大乘阿毗達磨雜集論疏卷中 決擇分中諦品第一 本論二分:本事分已具顯其事,次決擇分更顯其理。決謂決斷是非,擇謂簡擇真偽。是非明,真偽辨,而后於事不迷而行為不謬,證法實相,自他兼濟矣。共有四品:諦品第一。


復次,略說決擇有四種:謂諦決擇、法決擇、得決擇、論議決擇。viniścayaḥ katamaḥ / satyaviniścayo dharmaviniścayaḥ prāptiviniś ca sāṃkathyaviniścayaś ca //
王疏〇復次略說決擇有四種:謂諦決擇、法決擇、得決擇、論議決擇。
總標本分四品

諦決擇復有四種:謂依苦、集、滅、道四聖諦說。satyaviniścayaḥ katamaḥ / catvāyāryasatyāni duḥkhaṃ samudayo nirodho mārgaś ca /
王疏:〇諦決擇復有四種:謂依苦、集、滅、道,四聖諦說。
初出諦品。諦者實也,理也。諸法實理,故名為諦。於佛法中或立一諦,一真法界,離言實性,無相空理是也。或立二諦,勝義、世俗是也。法界離言,即勝義諦,唯是勝者所行境故,理超世俗,故名勝義。世俗諦者,隨順世間言說差別建立施設,令他有情,得解離言勝義諦理,於法因果,正道邪行,不迷不謬,順此能起如理加行,證勝果故;以隨世俗,顯真理故,名世俗諦。或立四諦,即此所說苦、集、滅、道四種聖諦。苦顯三界生死唯是苦;集顯能感三界生死煩惱及業,是真苦因;滅顯涅槃解脫,斷苦集故,性是寂滅;道顯聖道三十七菩提分等,是真斷除苦集,證得寂滅真實正道。蓋有情不外凡聖兩流,法不外染淨二類。由染法故,流轉生死,若果若因,是即為凡;由淨法故,解脫出離,若果若因,是即為聖。一切凡夫不達如是四諦理故,迷苦為樂,起煩惱業,三界生死,流轉不窮,聖道不修,涅槃永棄。一切聖人通達如是四諦理故,知諸生死真實是苦,勤修厭離;知煩惱業能集諸苦,誓與斷滅;於涅槃滅知是寂靜,誓求證得;於諸聖道知是解脫真實道故,精進修行。由知苦故求滅,為求滅故而修道,由修道故斷集證滅,遂於苦果生死水棄。諸佛既如是自度,亦以如是度人,故菩提樹下既成正覺,鹿野苑中三轉法輪。三轉法輪者:一示相轉,謂示驕陳如等四諦相故,謂此生死是苦,此煩惱業是集,此涅槃解脫是滅,此三十七菩提分法是道。二勸修轉,謂此是苦,汝應知;此是集,汝應斷;此是滅,汝應證;此是道,汝應修。三作證轉,謂此四諦法,應知者我已知,應斷者我已斷,應證者我已證,應修者我已修。示相令不迷於世出世,勸修令發心趨證;作證令知苦集之果可知斷,滅道之果可證修也。如此乃能調御有情,轉凡成聖,離染得淨。諸佛大悲大願,利濟有情,唯一事業,即在於此。故此四諦,實為統攝群經,貫徹三乘之通教,而自濟濟他,唯一之法門也。利他有是三轉,自利亦有三轉。謂初轉在見道,名印相轉。於佛所說四諦教法,此時現證實印其相故。次轉在修道,名應作轉。已得印證,即當於此苦集實知實斷,於彼滅道實證實修故。三轉在無學,名已作轉。苦已遍知不更求知,集已盡斷不更求斷,滅已具證不更求證,道已具修不更求修。二乘則從玆解脫,大乘則轉復教他。如是自他三轉法輪,循環不絕,即是永紹三寶也。而皆不離於四諦。由是可知佛法之謂何,而吾等學佛法者知所從事矣。四諦復云聖諦者,此四唯聖者所證諦故,聖人所說諦故,簡異凡外所執,名四聖諦。此四聖諦,勝義世俗二諦何攝?亦勝義諦,聖所證故。亦世俗諦,依世言說而施設故。云依四聖諦說者,說謂論說,即決擇也。上總標諦決擇有四種,自下四諦各別決擇。 別解四諦中,先苦,次集,次滅,后道。故初決擇苦諦,所以如是次第者,一切有情現處苦中,而不知苦,為令知苦,使生厭離,故先說苦諦。既知苦生厭,次應為彼說其苦因,要斷苦因,苦乃盡故。既於苦集生厭離已,次應為彼說於解脫,令起欣求,故次說滅。已於解脫起欣求者,次應為彼說解脫道,由修聖道乃證滅故。雖由修道乃能斷集證滅於苦解脫,然諸有情現耽著苦,若不令知苦是實苦,即便不能生起厭心。既於苦無厭,故於集不求斷,即於解脫無求證心。既不求證於解脫,即於聖道無緣令修。故先說苦集,后說滅道。先說苦滅、后說集道也。諸論常言,如於良醫醫治病者,先觀病相,次求病因,為求病愈,乃立藥方,令彼病者好服醫藥。佛大醫王醫濟眾生生死大病,亦復如是。先說苦相,次說苦集,次示解脫,后授聖道令彼修習。 決擇苦諦有五復次:一略辨苦諦相,二廣顯苦相差別,三以四種行觀察苦諦共相,四略說苦法八種差別,五說死有、中有、生有三位諸相。自下即初略辨苦諦相。

苦諦云何?謂有情生及生所依處。duḥkhasatyaṃ katasat / tatsattvajanmato janmādhiṣṭānataś ca veditavyam /
即有情世間、器世間。如其次第,若生、若生處,俱說名苦諦。tatsattvajanmato janmādhiṣṭhānataśceti yaśca jāyate sattvalokaḥ, yatra ca jāyate bhājanaloke, tadubhayaṃ duḥkham ity uktaṃ bhavati /
王疏:〇苦諦云何?謂有情生,及生所依處。
即有情世間、器世間,如其次第,若生、若生處,俱說名苦諦。
總標出體。有情生,即有情世間。第八異熟識,及所執受諸根,及根所依處內大造色,及依根所起異熟生心心所法,名有情世間。有情生所依處即器世間。根身必依器界住故,諸識緣境得受用故。彼外六處,大種造色,天地日星,山河城邑,草木禾稼,及他有情根所依處,名器世間。墮世數故,有起盡故,不究竟故,此二俱名世間。二實苦故,為苦本故,能生苦故,俱名苦諦。

有情生者,謂諸有情生在地獄、畜生、餓鬼、人、天趣中。sattvajanma katamat / narakasattvajanmatiryakpreteṣu manuṣyeṣu
人,謂東毘提訶、西瞿陀尼、南贍部洲、北俱盧洲。pūrvavideheṣvapagodānīyeṣu jāmbūdvīpeṣu uttareṣu kuruṣu
天,謂四大王眾天、三十三天、夜摩天、睹史多天、樂變化天、他化自在天。deveṣu caturmā(hā)rājakāyikeṣu trāyastriṃśeṣu yāmeṣu tuṣiteṣu nirmāṇaratiṣu paranirmitavaśavartiṣu
梵眾天、梵輔天、大梵天,少光天、無量光天、極光淨天,少淨天、無量淨天、遍淨天,無雲天、福生天、廣果天,無想有情天、無煩天、無熱天、善現天、善見天、色究竟天。brahmapurohiteṣu mahābrāhmeṣuparīttābheṣva (pramāṇābheṣu ābhāsvareṣu parīttaśubheṣva)pramāṇaśubheṣu śubhakṛtsneṣvanabhrakeṣu puṇyaprasaveṣu vṛhatphaleṣva saṃjñisattveṣvabṛheṣvatapeṣu sudṛśeṣu sudarśaneṣvakaniṣṭheṣv
無邊空處天、無邊識處天、無所有處天、非想非非想處天。ākāśānantyāyataneṣu
vijñānānantyāyataneṣvākiñcanyāyataneṣu naivasaṃjñānāsaṃjñāyataneṣu //
王疏:〇有情生者,謂諸有情生在那落迦(義譯苦器,舊名地獄)、傍生(鳥獸鱗介之屬,無別器界,傍生人天趣中,故名傍生。又伏行故,名為傍生)、餓鬼(惡業所招,常苦飢虛,故名餓鬼)、人、天趣中(五趣)。人謂東毗提訶、西瞿陀尼、南瞻部洲、北俱盧洲;天謂四大王眾天、三十三天、夜摩天、睹史多天、樂變化天、他化自在天(六欲天、上總欲界)、梵眾天、梵輔天、大梵天(初禪三天,如次天民、天臣、天王)、少光天、無量光天、極光淨天(二禪三天,卑尊如次)、少淨天、無量淨天、遍淨天(三禪三天)、無云天、福生天、廣果天(四禪三天、異生所居)、無想有情天(廣果天攝,外道所居)、無煩天、無熱天、善現天、善見天、色究竟天(五淨居天,聖者所居、第五天十地菩薩成佛處。上總色界)、無邊空處天、無邊識處天、無所有處天、非想非非相處天(四天無色界)
此別廣有情世間五趣三界。人趣四洲,以依處說有情,欲界五趣雜居。上二界唯天趣,色界尊卑相統,故四禪各別三天。五色界唯住寂定,有情各不相屬故。四天各唯一類。以是菩薩不生無色界,不相繫屬,亦即無有化導事故。四禪定慧俱等,故聖者所生,別立五淨居天。

生所依處,即器世界,謂水輪依風輪,地輪依水輪,依此地輪有蘇迷盧山,七金山、四大洲、八小洲,內海、外海。janmādhiṣṭhānaṃ katamat / bhājanalokaḥ / vāyumaṇḍale apmaṇḍalampratiṣṭhitam / apmaṇḍale pṛthivīmaṇḍalam / pṛthivīmaṇḍale sumeruḥ saptakāñcanaparvatāḥ catvāro dvīpāḥ aṣṭāvantaradvīpāḥ abhyantaraḥ samudro vāhyasamudraś
蘇迷盧山四外層級,四大王眾天,三十三天所居處別。catasraḥ sumerupariṣaṇḍāḥ caturmahārājakāyikānāṃ vāpastriṃśānāṃ sthānāntarāṇi
外輪圍山,虛空宮殿,若夜摩天、睹史多天、樂變化天、他化自在天,及色界天所居處別。cakracāḍaḥ parvataḥ ākāśe vimānāni yāmānāṃ tuṣitānāṃ nirmāṇaratīnāṃ paranirmitavaśavarttināṃ devānāṃ rūpāvacarāṇāṃ ca
諸阿素洛所居處別,及諸那落迦所居處別,謂熱那落迦、寒那落迦、孤獨那落迦,及一分傍生餓鬼所居處別。asurāṇāṃ sthānāntarāṇi nārakāṇāṃ sthānāntarāṇi /uṣṇanarakāḥśītanarakāḥ pratyekanarakāśca tadekatyānāṃ ca tiryakpretānāṃ sthānāntarāṇi
乃至一日一月周遍流光所照方處名一世界,如是千世界中有千日、千月、千蘇迷盧山王、千四大洲、千四大王眾天、千三十三天、千夜摩天、千睹史多天、千樂變化天、千他化自在天、千梵世天,如是總名小千世界。yāvadādityāḥ paricaranto diśo 'vabhāsayante vairocanāstāvatsāhasrake loke sahasraṃ candrāṇāṃ sahasraṃ sūryaṇāṃ sahasraṃ sumerūṇāṃ parvatarājāṇāṃ sahasraṃ caturṇāṃ dvīpānāṃ sahasraṃ caturmahārājakāyikānāṃ devānāṃ sahasraṃ trāyastriṃśānāṃ sahasraṃ yāmānāṃ sahasraṃ tuṣitānāṃ sahasraṃ nirmāṇaratīnāṃ sahasraṃ paranirmitavaśavarttināṃ sahasraṃ brahmalaukikānāmidamucyate sahasracūḍiko lokadhātuḥ /
千小千界總名第二中千世界。sahasraṃ sahasracūḍikānāṃ dhātūnāmucyate dvitīyo (Abhidh-s 37) madhyamasāhasro lokadhātuḥ //
千中千世界總名第三大千世界,如此三千大千世界總有大輪圍山周匝圍繞。sahasraṃ madhyamasāhasradhātūnāmucyate tṛtīyo mahāsāhasro lokadhātuḥ /
又此三千大千世界同壞同成,譬如天雨滴如車軸無間無斷,從空下注。evaṃ sa trisāhasro mahāsāhasro lokadhātuḥ mahācakravāḍa parvatamaṇḍala pariveṣṭitaḥ / sa ca trisāhasramahāsāhasro lokadhātuḥ saprasaṃvarttavivarttaḥ / tathā ca devaḥ cakrākārān vṛṣṭivindūn nirantaraṃ niravacchinna mākāśād varṣati /
如是東方無間無斷。無量世界或有將壞,或有將成,或有正壞,或壞已住,或有正成,或成已住,如於東方乃至一切十方亦爾。 tathā ca pūrvasyāṃ diśi nirantaraṃ niravacchinnam apramāṇo lokadhātuḥ saṃvarttiṣyate vā vivarttiṣyate vā saṃvarttate vā saṃvṛttastiṣṭhati vā vivarttate vā vivṛttastiṣṭhati vā / yathā pūrvasyāṃ diśi tathā sarvāsu daśasu dikṣu /
王疏:〇生所依處,即器世界,謂水輪依風輪,地輪依水輪。依此地輪,有蘇迷盧山、七金山、四大洲、八小洲、內海、外海(以上人及一分傍生所居)。蘇迷盧山四外層級, 四大王眾天、三十三天,所居處別。外輪圍山,虛空宮殿,若夜摩天、睹史多天、樂變化天、他化自在天及色界天,所居處別(諸天所居)。諸阿素洛(舊譯阿修羅,此云非天)所居處別。及諸那落迦所居處別,謂熱那落迦(有八)、寒那落迦(有八)、孤獨那落迦及一分傍生、餓鬼所居處別(非天惡趣所居,外輪圍山上虛空之中諸天所居,即空居天不依山故。其下乃至大海, 四惡道所居。非天住海,地獄雜住地水。傍生住水陸空,餓鬼住山谷曠野。云一分者,即此人間亦有傍生餓鬼,四天等處亦有傍生。上來別說五趣居處)。乃至一日一月周遍流光所照方處名一世界。如是千世界中有千日千月,千蘇迷盧山王、千四大洲、千四大王眾天、千三十三天、千夜摩天、千睹史多天、千樂變化天、千他化自在天、千梵世天,如是總名小千世界。千小千世界總名第二中千世界,千中千界總名第三大千世界,如此三千大千世界,總有大輪圍山周匝圍繞(上來總說三千世界)。又此三千大千世界,同壞同成(以同成壞,故以三千大千世界為世界單位,每三千界,為一佛土。一佛正化遍三千界),譬如天雨,滴如車軸,無間無斷,從空下注。如是東方無間無斷無量世界(無量三千大千世界, 以無量故,成壞相續,故無間斷),或有將壞,或有將成,或有正壞,或壞已住,或有正成,或成已住(世界成、住、壞、空、別為四劫,壞已住,即空劫,成已住,即住劫,住劫之末為將壞,空劫之末為將成),如於東方乃至一切十方亦爾(上來總顯世界無量,成壞相續。先以天雨為喻,次顯十方皆然,於此證知世界無邊故,有情亦復無邊。十方謂東、西、南、北、東北、東南、西北、西南及與上、下,是為十方)
上來器界,與今世天文地理所說,大體相同,微有差別。云相同者,一世界無量故。今之天文學家計算世界,以一太陽繫為單位,空中如太陽繫者,無邊無量。二地輪依水輪,水輪依空輪,此亦與今地圓之說同也。唯蘇迷山王、四大洲等,與今說不同。然蘇迷山頂既為天界所居,趣生既異,則應非人眼識所可見矣。四大洲亦不必限此地球,或屬其他行星。唯是吾人現日之知識仍屬有限,科學亦日在進步演變之中,如佛法之所示,世界之廣大無量,成住壞空如天雨之滴如車軸,無間無斷。又時以恆河沙數計算三千大千世界,可謂眼光宏闊,超越常情者也。又此器世間,不言五色界者,彼界五色,無器界故。又小千界極於梵世天者,二禪以上所依空量,超過一小千界故。

如是若有情世間、若器世間,業、煩惱力所生故,業、煩惱增上所起故,總名苦諦。yaś ca sattvaloko yaś ca bhājanalokaḥ karmakleśaḥ janitaḥ karmakleśādhipateyaś ca sarvamucyate duḥkhasatyam /
業、煩惱力所生,業、煩惱增上所起者,此二句如其次第顯有情世間及器世間俱是苦性。yaś ca sattvaloko yaś ca bhājanalokaḥ karmakleśajanitaḥ karmakleśādhipateya ity ābhyāṃ tayoḥ sattvabhājanalokayor duḥkhatvakāraṇaṃ jñāpayati //
王疏:〇如是若有情世間,若器世間,業煩惱力所生故(有情世間),業煩惱增上所起故(器世間)總名苦諦。
業煩惱力所生,業煩惱增上所起者,此二句如其次第,顯有情世間及器世間俱是苦性。
此釋二世間總名苦諦所以。因染污故,果俱苦也。諸法之生,有因緣,有增上緣;種生現行,為因緣生,業感異熟,為增上緣生。據實而論,煩惱及業,對於有情世間及器世間,俱為增上所起。今此以有情世間為業煩惱力所生,以器世間為業煩惱增上所起者,蓋異熟識為趣生體,即有情世間,此異熟識業煩惱力直接所感。由得此異熟識故,乃內變根身,外變器界,是則根身器界,乃業煩惱間接所起也。根身近故,統名有情世間,故隨異熟識以直接感,故名業煩惱力所生。器界疏故,以間接義,但名增上所起。又有情世間自業所生,不與餘共,故名所生。器世間共業感故,與餘有情共,說名增上所起。此所以二有差別也。二世間雖別,而皆以業煩惱力為緣生起,是則宇宙不生有情,有情反起宇宙也。此唯識義,亦佛法通有義也。

復有清淨世界非苦諦攝,非業煩惱力所生故,非業煩惱增上所起故。然由大願清淨善根增上所引,此所生處不可思議,唯佛所覺。尚非得靜慮者靜慮境界,況尋思者?pariśuddhalokadhātustu na duḥkhasatyasaṃgṛhīḥto na karmakleśa janitaḥ na karmakleśādhipateyaśca / kevalaṃ mahāpraṇidhānena vyavadānakuśalamūlādhipatinā ākṛṣyate tadutpattisthānaṃ cācintyaṃ kevalaṃ buddhena budhyate na dhyāyināṃ dhyānagocaraḥ kiṃ punaḥ cintayatām //
王疏:〇復有清淨世界,非苦諦攝,非業煩惱力所生故,非業煩惱增上所起故,然由大願清淨善根增上所引。此所生處不可思議,唯佛所覺,尚非得靜慮者靜慮境界,況尋思者。
別顯諸佛報身淨土,非苦諦攝。次句非業煩惱等,釋非苦諦因。三句然由大願等,出其體也。諸經云,勝出世間善根所起,最極自在淨識為相。今此但有善根,不說淨識者,對苦諦二世間業煩惱為因說故。四句此所生處等,顯其殊勝。唯佛所覺者,唯佛之報身淨土是出世間,體為無漏,故唯佛覺非菩薩者未證佛果,未斷異熟,唯第六第七二識得無漏故。身器二者,異熟識變,仍未出離三界生死,故未盡苦諦。二乘無學,斷異熟者,身智都滅,不能引得清淨世界也。尚非得靜慮者靜慮境界,此顯總非聲聞菩薩所證。況尋思者,顯非凡外所覺。或初句亦攝得定凡夫。或謂菩薩已生諸佛淨土,親見佛身,云何不能覺佛境界?答:佛有三身,土亦三種,法身法性土,菩薩人地已證。他受用身土,人地亦生。變化身土,地前亦見。惟有自受用身土,唯佛所覺,菩薩未斷異熟,不能證得也。今就此自受用身土說故。然菩薩雖生應化身土,佛所示現,體雖無漏,而菩薩自識所變者,仍有漏也。故真實境界,唯佛知也。 自下第二廣顯苦相差別:初顯八苦,次辨六苦、三苦、二苦及與八苦相攝。

復次,已略辯苦諦相,今當廣顯諸經所說苦相差別,所謂生苦、老苦、病苦、死苦、怨憎會苦、愛別離苦、求不得苦,略攝一切五取蘊苦。api khalu duḥkhalakṣaṇaprabhedā aṣṭau / "jātirduḥkhaṃ jarā duḥkhaṃ vyādhiduḥkhaṃ maraṇaṃ duḥkham apriyasaṃprayogo duḥkhaṃ priyaviprayogo duḥkhaṃ yadapīcchanna labhate tadapi duḥkhaṃ saṃkṣiptena pañcopādānaskandhā duḥkham" //
生何因苦?眾苦所逼故,餘苦所依故。jātiḥ kim upādāya duḥkham / saṃbādhaduḥkhatāṃ tadanyaduḥkhāśrayatāṃ copādāya /
眾苦所逼者,謂曾於母胎生熟藏間,具受種種極不淨物所逼迫苦。api khalu jātir duḥkham ity evamādi pūrvaṃ samasya duḥkhasatyalakṣaṇaṃ vyutpādyādhunā duḥkhasatyam ārabhya sūtroktasya nirdeśasyārtha vibhaktum ārabhate //jātirduḥkhaṃ saṃvādaduḥkhatāṃ tadanyadukhasv āśrayatāṃ copādāyeti
正出胎時,復受支體逼切大苦。mātuḥ kukṣāvāmapakvāśayayorantarāle āsīnasya niṣkrāmato vā kukṣervividhāśucidravyāsaṃpīḍāṅgasaṃmardaduḥkhānubhavanārthena,
餘苦所依者,謂有生故,老、病、死等眾苦隨逐。jātau satyāṃ jarādiduḥkhābhyanuṣaṅgārthena ca yathākramam //
老何因苦?時分變壞苦故。jarā kim upādāya duḥkham / kāle viparīṇatiduḥkhatāmupādāya //
病何因苦?大種變異苦故。vyādhi kim upādāya duḥkham / bhūteṣu viparīṇatiduḥkhatāmupādāya //
死何因苦?壽命變壞苦故。maraṇaṃ kim upādāya duḥkham / jīvitavipraṇāśaduḥkhatāmupādāya //
怨憎會何因苦?合會生苦故。apriyasaṃprayogaḥ kim upādāya duḥkham / saṃyogaja duḥkhatāmupādāya //
愛別離何因苦?別離生苦故。priyaviprayogaḥ kim upādāya duḥkham / viprayogaja duḥkhatāmupadāya //
求不得何因苦?所希不果生苦故。yadapīcchanna labhate tat kim upādāya duḥkham / kāmyaphalābhāvaja duḥkhatāmupādāya //
略攝一切五取蘊何因苦?麤重苦故。saṃkṣiptena pañcopādānaskandhāḥ kim upādāya duḥkham / dauṣṭhulyaduḥkhatāmupādāya //
王疏:〇復次已略辨苦諦相,今當廣顯諸經所說苦相差別,所謂生苦、老苦、病苦、死苦、怨憎會苦、愛別離苦、求不得苦、略攝一切五取蘊苦。
八六等苦,諸經所說,故此云廣顯諸經。顯八苦中,初出其體,次釋其因,此八苦皆就苦因立名,由生老等為因,生起苦受故。一切法無量,略攝則為五蘊。此五取蘊,欲貪俱故,取所生故,為眾苦因,名略攝一切五取蘊苦。
〇生何因苦?眾苦所逼故,餘苦所依故。
眾苦所逼者,謂曾於母胎生熟藏間,具受種種極不淨物所逼迫苦,正出胎時復受支體逼切大苦。餘苦所依者,謂有生故,老病死等眾苦隨逐(瑜伽六十一說,生苦五相:一眾苦所隨,二粗重所隨,三眾苦所依,四煩惱所依,五不隨所欲離別法故)
〇老何因苦?時分變壞苦故(瑜伽說於五處衰退故苦,一盛色、二氣力、三諸根、四受用境界、五壽量。此說時分變壞者,五種衰退皆緣時分變壞起故,此之時分謂少壯時分)
〇病何因苦?大種變異苦故(有情色身,由四大種聚集而成,大種調和,身即平康,大種變異,獨盈獨虛、則便成病、病為因故,有五相起,瑜伽云:一身性變壞,二憂苦增長多住,三於可意境不喜受用,四於不可意境非其所欲強受用(謂藥石針灸),五能令命根迷離壞故(病能致死)
〇死何因苦?壽命變壞苦故(此死苦相瑜伽亦五,謂離別所愛盛財寶、朋友、眷屬、自身,於命終位備受種種極重憂苦)
〇怨憎會何因苦?合會生苦故(此苦相瑜伽亦五),一與彼會生憂苦(怨憎故),二治罰畏所依止(懼彼於我起治罰),三惡名畏所依止(懼彼於我起謗訐惡罵),四苦逼迫,命終怖畏所依止(懼彼於我起殺害),五越正法,惡趣怖畏所依止(兩怨相對,惡業相加,煩惱熾然,難守正法, 由此因緣死墮惡趣故)
〇愛別離何因苦?別離生苦故(瑜伽五相,一不與彼會生愁惱,二由此生怨嘆,三由此擾惱,四念彼眾德思戀因緣,意熱惱故,五應受用等有所闕失所依怙,便致零落,前是心受,第五身受)
〇求不得何因苦?所希不果生苦故(瑜伽五相,與愛別離同。二別立者,初屬過去,失現所樂,此屬未來,所願不遂故,初對有情起,此對事物生故)
〇略攝一切五取蘊何因苦?粗重苦故(欲貪俱故,性是有漏,為煩惱品粗重所隨,性不調柔,不自在轉,名粗重苦。瑜伽五相,一生苦器,二依生苦器,三苦苦器故,四壞苦器故,五行苦性故,依止取蘊有生老死等,故此為苦器也。設無此取蘊,生等苦何有?行苦性者,色等非苦樂故,為行苦性。器為他所依,性屬自體)
上來八苦因相,瑜伽六十一備言,此唯略說其因,未盡其相,次辨與六苦等相攝。

如是八種略攝為六,謂逼迫苦、轉變苦、合會苦、別離苦、所希不果苦、麤重苦。如是六種廣開為八。evamaṣṭau saṃgṛhītāni ṣaḍ bhavanti / saṃvādhaduḥkhaṃ vipariṇati duḥkhaṃ saṃprayogaduḥkhaṃ viprayogaduḥkhaṃ kāmyaphalābhāvaduḥkhaṃ dauṣṭhulyaduḥkhaṃ ca //
轉變苦中分三種故。ṣaṭ samānāny aṣṭau bhavanti vipariṇatidukhaṃ tridhā kṛtvā //
若六、若八,平等平等。evaṃ ṣaḍ bāhulyenāṣṭau bhavanti / (Abhidh-s 38) ṣaḍ samānānyaṣṭau bhavanti //
問:如說三苦,此中八苦為三攝八?八攝三耶?yaduktaṃ tisro duḥkhatāḥ / tāsu aṣṭau duḥkhāni saṃgṛhitāni bhavanti / tatra kathaṃ tisṛṣu saṃgṛhītānyaṣṭau aṣṭasu vā saṃgṛhītāstisraḥ /
答:展轉相攝,所謂生苦乃至怨憎會苦,能顯苦苦。pāraṃparṣalakṣaṇa saṃgrahāt / jātirdukhaṃ jarā duḥkhaṃ vyādhirduḥkhaṃ maraṇaṃ duḥkham apriyasaṃprayogo duḥkhamiti santānaduḥkhaduḥkhatā /
順苦受法苦,自相義故。jātyādibhir duḥkhaduḥkhatāparidīpanavacanaṃ duḥkhavedanīyadharmasvalakṣaṇārthena /
愛別離苦、求不得苦,能顯壞苦。priyaviprayogo duḥkhaṃ yadapīcchanna labhate tadapi duḥkhaṃ tadvipariṇāmaduḥkhatā /
已得未得順樂受法壞自相義故。priyavināmāvādinā vipariṇāmaduḥkhatāparidīpanavacanaṃ prāptāprāptasukhavedanīyadharmavipariṇatisvalakṣaṇārthena /
略攝一切五取蘊苦,能顯行苦。saṃkṣiptena pañcopādānaskandhā duḥkhaṃ tat saṃskāraduḥkhatā //
不解脫二無常所隨,不安隱義故。pañcopādānaskandhā duḥkhamityanena (Abhidh-s-bh 50) saṃskāraduḥkhatāparidīpanavacanaṃ dvayāvinirmokṣānityetānubandhayogakṣemārthena //
問:如說二苦,謂世俗諦苦、勝義諦苦。何者世俗苦?何者勝義苦?yaduktaṃ dvividhe duḥkhe iti / tat saṃvṛtisatyena duḥkhaṃ paramārthasatyena duḥkhaṃ ca / katamat saṃvṛtisatyena duḥkhaṃ katamat paramārthasatyena duḥkham /
答:生苦乃至求不得苦,是世俗諦苦。jātirduḥkhaṃ yāvat yadapīcchann labhate tadapi duḥkhamiti saṃvṛtisatyena duḥkham /
世間智境界故。jātirdukham ity evamādi saṃvṛtisatyena dukham, laukikajñānaviṣayatvāt
略攝一切五取蘊苦,是勝義諦苦。yaduktaṃ saṃkṣiptena pañcopādānaskandhā duḥkhamiti paramārthasatyena duḥkham //
由安立真如門出世智境界故。pañcopādānaskandhā duḥkhamiti paramārthasatyena dukham, saṃniveśatathatāmukhena lokottarajñānaviṣayatvāt //
王疏:〇如是八種略攝為六:謂逼迫苦、轉變苦、合會苦、別離苦、所希不果苦、粗重苦。如是六種,廣開為八。
轉變苦中分三種故(老病死)
〇若六若八,平等平等。 老病死三合為一種,俱以轉變為因生苦故。此云逼迫苦者,但就三惡道及人趣胎生者說,以諸天上界化生,不受逼迫故。然八苦皆就人趣而立,以老病等不遍界趣。上界無嗔,故無怨憎會。常住內境,無愛別離及求不得。地獄亦無愛別離,無可愛者故。唯生死及五取蘊苦遍諸界趣,故此說生苦為逼迫苦。
〇問:如說三苦,此中八苦,為三攝八,八攝三耶?(體量相等,則二互攝,體量不等,則大能攝小,如國能攝邑,小不能攝大,如邑不能攝國,故為此問。)答:展轉相攝,所謂生苦乃至怨憎會苦,能顯苦苦,
順苦受法,苦自相義故。
〇愛別離苦,求不得苦,能顯壞苦,
已得未得順樂受法,壞自相義故。
〇略攝一切五取蘊苦,.能顯行苦。
不解脫二,無常所隨,不安隱義故。
次攝三苦。三苦義本事分已說,與八苦義等,故互相攝。
〇問:如說二苦,謂世俗諦苦,勝義諦苦。何者世俗苦?何者勝義苦?答:生苦乃至求不得苦,是世俗諦苦,
世間智境界故
〇略攝一切五取蘊苦,是勝義諦苦,
由安立真如門,出世智境界故。
三攝二苦。世間有情共認為苦,或可令世間有情知彼苦故,名世俗諦苦,生等是也。故諸異生外道亦求離欲解脫,唯諸聖者由修出世聖道,證得真如寂靜解脫,乃於世間所有五蘊,知彼粗重行苦故,名勝義諦苦,非諸凡外境界故。故諸外道,執四禪無色離苦樂受以為解脫,彼不知彼是行苦故。實證真如無分別智,彼不於世間得苦等相,苦相唯是出世后得智所緣,為曉示他,復為安立此行苦性,理真實故,名為安立真如。緣此為門,證知勝義苦性。
自下第三,四行觀察苦諦共相,別有五段,即四相四段,第五重辨色等剎那相,及大種造色隨聚多少,極微無體、由慧假立。

復次,諸觀行者於苦聖諦以四種行觀察共相,謂無常相、苦相、空相、無我相。duḥkhasatyasya sāmānyalakṣaṇaṃ katamat / anityalakṣaṇaṃ duḥkhalakṣaṇaṃ śūnyalakṣaṇam anātmalakṣaṇaṃ ca //
王疏:〇復次,諸觀行者,於苦聖諦,以四種行,觀察共相。謂無常相、苦相、空相、無我相。 總標苦諦四相。云共相者,諸行共故。苦諦多法,色受想行識,自相各別。無常苦空無我之義,諸法共有,故名共相。白相所以觀諸法之體用,共相所以觀諸法之實理。本事分中多辨自相,決擇分中多辨共相。

無常相者略有十二,謂非有相、壞滅相、變異相、別離相、現前相、法爾相、剎那相、相續相、病等相、種種心行轉相、資產興衰相、器世成壞相。anityalakṣaṇaṃ katamat / samāsato dvādaśavidham / asallakṣaṇaṃ vināśalakṣaṇaṃ vipariṇatilakṣaṇaṃ viyogalakṣaṇaṃ sannihitalakṣaṇaṃdharmatālakṣaṇaṃ kṣaṇalakṣaṇaṃ prabandhalakṣaṇaṃ vyādhyādi lakṣaṇaṃ cittacittākāravṛttilakṣaṇaṃ bhogasaṃpattirvipatti lakṣaṇaṃ bhājanalokasaṃvarttavivarttalakṣaṇam //
王疏:〇無常相者,略有十二,謂非有相、壞滅相、變異相、別離相、現前相、法爾相、剎那相、相續相、病等相、種種心行轉相、資產興衰相、器世成壞相。
由此十二相,總證無常,義乃顯著。記云:十二種無常中分三,初七通內外(內身外器),次三唯內,后二唯外。

非有相者,謂蘊、界、處於一切時,我、我所性常非有故。asallakṣaṇaṃ katamat / skandhadhātvāyataneṣu sarvakāli kātmātmīyatā nityābhāvaḥ //
言無常者,是非有義,由苦聖諦恒無有我、我所自性。無者,是除遣義。常者,是一切時義。以常無故,名曰無常。duḥkhasāmānyalakṣaṇe yair ākārair yogine duḥkhasatyaṃ vyavacārayanti, tadyathānityato duḥkhataḥ śūnyato 'nātmataś ca //
tatra dvādaśavidhena lakṣaṇenānityaṃ duḥkhasatyaṃ veditavyam / tatpunar asallakṣaṇaṃ yathā nāsti sarvadā duḥkhasatyamā[tmā]tmoyasvabhāvamiti yo 'rthaḥ so 'rtho 'nityaṃ duḥkhasatyamiti / akārasya pratiṣedhārthatvāt nityaśabdasya ca sarvakālārthatvād iti /
王疏:〇非有相者,謂蘊處界,於一切時,我、我所性,常非有故。
言無常者,是非有義。由苦聖諦恆無有我、我所自性。無者,是除遣義。常者,是一切時義。以常無故,名日無常。
蘊界處中我、我所性常無有義,名曰無常。對諸凡外,執我常有,立此無常。常見多依我見生故,有知色等無常者,猶終執我是常故,我既非有,常云何立,故破常有,先觀常無。

壞滅相者,謂諸行生已即滅,暫有還無故。vināśalakṣaṇaṃ katamat / saṃskārāṇāmutpannānāṃ nirodhaḥ /taktālaṃ bhūtvābhāvaḥ //
變異相者,謂諸行異異生,由不相似相續轉故。vipariṇatilakṣaṇaṃ katamat / saṃskārāṇāmanyathābhāvaḥ / prabandhāsādṛśyena pravṛttiḥ //
王疏:〇壞滅相者,謂諸行生已即滅,暫有還無故。變異相者,謂諸行異異生,由不相似相續轉故。非有相觀遍計所執我等常非有。此二無常,觀我所依,依他起性,色心等相,有亦非常。壞滅相者,對生起相立,由法生起,便執為常,執法生已不壞滅故。而一切法有生起者,即有壞滅。所謂壞滅者,即是生已究竟。而一切法頓生起故,頓時壞滅。如石火,如電光,如聲響頓生頓滅,故知諸法性無常矣。既諸法生已即滅,應無變異相矣。云變異者,一法前后不相似故。雖一法生滅實無變異,而前后相續變異可得。如內身外器,幼少壯老,枯榮盛衰,有變異故。世人於諸法相續,便執一法恆住,今觀於相續之前后變異而恆住之相失,無常之性顯矣。

別離相者,謂於諸行失增上力,或他所攝執為己有。viyogalakṣaṇaṃ katamat / saṃskāreṣu vaśitvabhraṃśaḥ paraiḥsvīkaraṇaṃ vā /
以於資具等事,或時自在失壞,或他陵奪為己有故。vināśalakṣaṇaṃ saṃskārāṇāṃ bhūtvābhāvaḥ / vipariṇatilakṣaṇaṃ prabandhāsādṛśyena pravṛttiḥ / viyogalakṣaṇaṃ tadavastheṣv eva vastuṣu svabhāvavaśitvabhraṃśaḥ kvacit paraiḥ svīkaraṇam api veditavyam /
王疏:〇別離相者,謂於諸行失增上力,或他所攝,執為已有。
以於資具等事,或時自在失壞,或他陵奪為已有故。
此復破於遍計我所有執常相非有。執有我者,於自身外情非情物執為我所,所謂我所有者,以我於彼有增上力,能得自在受用故。又由他人於我所有公認默許不相陵奪故。使人之所有常得自在,不為他奪,則有情常執難遣,而無常之相不顯矣。然世間不爾,始皇帝王萬世之業,不二十年而自失增上力,便為劉項所奪,暫時所有,轉歸他人,此即別離相也。此中所有,通情非情,情謂我妻我子,奴仆臣民,非情謂財帛貨利,土地山川。增上力謂統馭駕使自在之力,自在失壞謂自無力能,老病衰耄,或復心力昏亂,或因政治腐敗,失其統馭之力,雖無他人陵奪,而自魚爛土崩。他攝執有,謂盜賊強敵等以力逼奪,歸於他有。

現前相者,謂正處無常,由因隨逐,今受無常故。sannihitalakṣaṇaṃ katamat / samupasthitānityatā / yattadānīmevānubhūyamānānityatā //
法爾相者,謂當來無常,由因隨逐,定當受故。dharmatālakṣaṇaṃ katamat / āgāminyanityatā / yāmāvaśyamanubhaviṣyati //
死無常性,決定當受。saṃnihitalakṣaṇaṃ yattadānīmevānubhūyamānānityatā / dharmatālakṣaṇaṃ yāmavaśyamanubhaviṣyati /
王疏:〇現前相者,謂正處無常,由因隨逐,今受無常故。法爾相者,謂當來無常,由因隨逐,定當受故。
死無常性,決定當受。
此二通內身外財,我及我所。合上別離皆就相續說,不就剎那,先盛今衰,先強今弱,先來生長,今處死亡,是謂無常現前相。法爾相者,謂今方盛方興,方得自在,諸無常相,猶未現前。然生必有死,盛必歸衰,春夏必有秋冬,榮華必有枯槁,法爾如是,以法爾相,知彼無常也。由因隨逐者,因即無常理,由此無常理隨逐諸行有情,故無論其現前不現前,均知其無常也。愚者但覺現前,徒增悲戀,智者知於法爾,故榮華不住,變衰不驚也。

剎那相者,謂諸行剎那後必不住。kṣaṇalakṣaṇaṃ katamat / saṃskārāṇāṃ kṣaṇādūrddhamanavasthānam //
諸行念念劣得自體,無間必壞故。kṣaṇalakṣaṇamātmalābhānantaramavaśyavināśitā / prabandhalakṣaṇamanādimati saṃsāre ājavaṃjavībhāvena vṛttiḥ /
王疏:〇剎那相者,謂諸行剎那,后必不住。
諸行念念劣得自體,無間必壞故。 就相續說,則待於所有別離,無常現前,法爾道理,乃知其無常。此剎那相則即諸法自身已證無常()何以故?諸行念念劣得自體,無間必壞,其生也存也,唯在剎那間,則何常相之可得也。石火電光,樂音流水,曾無住時,一切法亦爾。剎那者、時間之極微。
相續相者,謂無始時來,諸行生滅相續不斷。prabandhalakṣaṇaṃ katamat / anādimati saṃskāre utpannaniruddhā nāṃ prabandhāprahāṇam //
由無始生死展轉相乘,輪迴不絕故。
王疏:〇相續相者,謂無始時來諸行生滅,相續不斷。
由無始生死,展轉相乘,輪回不絕故。
無常之相,著見於剎那。不斷之相,著見於相續。不斷相續疑與無常相違,今以之明無常者,蓋使諸法不相續。斷無有餘者,常相固不見,無常亦不顯,空寂之境,何以證知無常耶?唯是無始時來,諸行生滅,相續不斷。又復三界五趣,輪回不絕,此滅彼生,寒來暑往,而后諸行無常,其相確然。又依剎那立滅壞無常,依相續立變異無常,故明剎那復明相續。

病等相者,謂四大、時分、壽命變異。vyadhyādi lakṣaṇa katamat / (Abhidh-s 39) caturṇāṃ bhūtānāṃ kālopabhogaḥ jīvitavipariṇāmaḥ /
由四大乖違,齒髮疏落等住時,勢盡故。vyādhijarāmaraṇalakṣaṇaṃ dhātuvaiṣamyaṃ khalityādikaṃ sthitikālāvedhopayogaśca /

王疏:〇病等相者,謂四大()、時分()、壽命變異()
由四大乖違,齒發疏落等,住時勢盡故。
病等,等取老死。此就身相續變異相,證知無常。

種種心行轉相者,謂於一時起有貪心,或於一時起離貪心。如是有瞋、離瞋,有癡、離癡。若合、若散,若下、若舉,若掉、離掉,若不寂靜、若寂靜,若定、不定。如是等心行流轉。cittacittākāra vṛttilakṣaṇaṃ katamat / kadācit sārāgaṃ cittaṃ saṃbhavati kadācid vītarāgaṃ cittaṃ saṃbhavati / yadvat sadveṣaṃ vā vītadveṣaṃ vā samohaṃ vā vītamohaṃ vā saṃkṣiptaṃ vā vihisāṃ vā nimnaṃ vā unnataṃ vā uddhataṃ vā anuddhataṃ vā upaśāntaṃ vā anupaśāntaṃ vā samāhita vā asamāhitaṃ vā / evamādi cittasaṃsāravṛttiḥ //
由住能治所治位差別故。cittacittākāravṛttilakṣaṇaṃ vipakṣapratipakṣāvasthānāvasthitatvam /
王疏:〇種種心行轉相者,謂於一時起有貪心,或於一時起離貪心,如是有嗔離嗔,有痴離痴,若略若散,若下若舉,若掉離掉,若不寂靜若寂靜,若定不定,如是等心行流轉
由住能治所治位差別故。
此就心相變異相,證知無常。貪等是所治,離貪等是能治,略謂止緣內境,散謂散亂外馳,下謂沉沒,舉謂策勵,掉謂掉舉,煩惱紛亂故不寂靜,定謂靜慮一心,能治能治所治,所治亦能障能治,起伏相尋,變異無方故。

資產興衰相者,謂諸興盛,終歸衰變。bhogasaṃpattivipatti lakṣaṇaṃ katamat / saṃpattīnāmante vipattirvināśaḥ /
由諸世間,富貴、榮盛不可愛樂,非究竟故。bhogasaṃpattilakṣaṇaṃ sarvalaukikasamṛddho nāmanātyantikatayā durantatvam /
王疏:〇資產興衰相者,謂諸興盛,終歸衰變。
由諸世間富貴榮盛,不可愛樂,非究竟故。
身心變異,此屬於內。資產器世,此屬於外。資產者器世一分,暫時為我所有。興謂榮盛,衰謂零落,王公淪為皂隸,豪富變為乞丐,諸盛歸衰,亙古如此。

器世成壞相者,謂火、水、風三種成壞。bhājanalokasaṃvartta vivartta lakṣaṇaṃ katamat / agnyambuvāyubhistrividhaḥ saṃvarttavivarttaḥ /
由火水風災令大地等數成壞故。能燒浸燥如其次第。bhājanasaṃvartavivartalakṣaṇaṃ mahāpṛthivyādināmagnyādibhiḥ punaḥ punarvināśa[ta] utpādataśca,
王疏:〇器世成壞相者,謂水火風三種成壞。
由火水風災令大地等數成壞故,能燒(火災)(水災)(風災)如其次第。
器世成壞相,略有五段:一、三災,二、三災頂,三、四禪壞相,四、三小災劫增減,五、一大劫量。此初段三災。克實三災唯在壞劫,唯令器世間壞,不令器世間成。成必在壞后,壞己乃更成,無壞亦無成,數數壞故數數成,故說由火水風災令大地等數數成壞。此成壞相,瑜伽說云:云何火災能壞世間?謂有如是時,世間有情壽量無限,從此漸減,乃至壽量經八萬歲。彼復受行不善法故,壽量轉減,乃至十歲,彼復獲得厭離之心,受行善法,由此因緣,壽量漸增,乃至八萬歲。如是壽量一減一增合成一中劫。如是二十減二十增,合四十增減(二十中劫),便出住劫。於最后增已,爾時那落迦有情唯沒不生,乃至沒盡,即時那落迦世間壞。如那落迦壞,旁生餓鬼壞亦爾。爾時人中,隨一有情自然法爾所得第二靜慮,其餘有情展轉隨學,皆此沒己,生極淨光天眾同分中,爾時人世間壞,人趣既爾,天趣亦然。當於此時,五趣世間居住之處,無有情可得。資具天雨,亦不可得,大地所有藥草叢林,皆悉枯槁,無雨攝故,令此日輪勢轉增大。又諸有情能感壞劫增上力故,復有六日輪漸次而現,彼諸日輪,望舊日輪,熱勢四倍。既成七已,熱遂增七。溝渠河海,漸次枯竭,乃至最后蘇迷盧山及此大地,皆悉焦流熾然成焰。即此火焰,為風所鼓,展轉熾盛,極至梵世。如是世界皆悉燒已,乃至灰墨及與餘影皆不可得,從此名為器世間已壞(滿足二十中劫)。如是壞已,復二十中劫住(空劫。統計八十中劫遇一次火災,時經二十中劫)。 云何水災?謂過七火災已,於第二靜慮中有俱生水界起,壞器世間,如水消鹽。此之水界與器世間一時俱沒。如是沒已,復二十中劫住(空劫。統計六百四十中劫遇七次火災,一次水災)。 云何風災?謂七水災過已,復七火災,從此無間於第三靜慮中有俱生風界起,壞器世間,如風干支節,復能消盡。此之風界與器世間一時俱沒。從此壞已,復二十中劫住(空劫。統計五千一百二十中劫,遇五十六次火災,七次水災,一次風災)。如是略說世間已壞。 云何世間成?謂過如是二十中劫已(空劫),一切有情業增上力故,世間復成。爾時暈初於虛空中第三靜慮器世間成。如第三靜慮,第二及初亦復如是(此就風災后成說,若在水災后成,先成第二靜慮;若在火災后成,先成初禪,以時二禪三禪尚未壞故。下文同此)。 爾時第三災頂(四禪)有諸有情由壽盡故、業盡故、福盡故,從彼沒已,生第三靜慮,餘一切處應知亦爾。復從第二災頂(三禪),生第二靜慮,餘一切處應知亦爾。復從第一災頂(二禪),有一有情由壽等盡故,從彼沒已,生初靜慮梵世界中為最大梵。由獨一故而懷不悅,便有希望,今當云何令餘有情亦來生此,當發心時,諸餘有情由壽等盡故,從第二靜慮沒已,生初靜慮彼同分中(此最大梵即婆羅門教所奉造物主)。如是下三靜慮器及有情世間成已,於虛空中欲界四天宮殿漸成,皆如化出。又諸有情從極淨光天沒,來生此中。自此以后有大風輪,量等三千大干世界,從下而起,與彼世界作所依持,為欲安立無有宮殿諸有情類,由此風輪持水令不散墜。次於虛空金藏云興,從此降雨,次復起風,鼓水令堅,此即金性地輪。此地成已,空中復起諸界藏云。由云降雨,風鼓令堅,次第乃成須彌諸山、四大洲、八中洲等,天人地獄阿修羅等居處既定,五趣次第乃生。是為世間成相。 於此器世成壞相所當知者,器世之成乃由有情墮落業感,器世之壞乃由有情上升所致。上升則欲界生人色界,乃至三禪生人四禪,下界器世於彼無用,緣是以火水風界燒洗無餘。下墮則四禪退沒三禪,乃至色界降人欲界,禪定既失,托境而生,惡業日增,依報反成苦器,人畜餓鬼地獄諸趣由之受苦。故知求解脫者,固無戀於三界,即住世間者,亦寧生壞空兩劫,不住成住兩劫也。何以故?世間原苦,而成住劫尤苦故。故觀於器世之無常,益當生出離想,不應生愛戀心也。
又有三災頂,謂第二、第三、第四靜慮。tisṛṇāṃ saṃvarttarnānāṃ śīrṣāṇi dvitīya tṛtīya caturthadhyānāni /
由火、水、風能壞世界安立處所,乃至第一、第二、第三靜慮邊際,次上所餘名三災頂。如其次第,第二、第三、第四靜慮處所差別。agnyambuvāyusaṃvartanībhir dahanakledanaśoṣaṇātmikābhir yathākramam / prathamadvitīyatṛtīyadhyānasthānāvasāne lokasaṃniveśe saṃvṛtte tadūrdhvaṃ yānyavaśiṣyante dvitīyatṛtīyacaturthadhyānasyānāntarāṇi tāni tāsāṃ śīrṣāṇi veditavyāni /
王疏又有三災頂,謂第二第三第四靜慮。
由火水風能壞世界安立處所,乃至第一第二第三靜慮邊際。次上所餘名三災頂。如其次第,第二第三第四靜慮處所差別。
三災所不及處名三災頂。火災不及二禪,水災不及三禪,風災不及四禪。

第四靜慮外宮殿等雖無外災成壞,然彼諸天與宮殿等俱生俱滅,說有成壞。caturthadhyāne vāhyānāṃ vimānānāṃ tu vāhyābhāvat eva saṃvarttavivarttaḥ /kevalaṃ tairdevaiḥ tāni vimānāni saha nirvarttante saha nirudhyante etad ucyate saṃvartta vivarttaḥ //
由彼有情初生時,與宮殿等俱生。終沒時,與彼俱滅,即說此為成壞故。caturthadhyānabhūmikānāṃ tarhi vimānānāṃ kena saṃvartavivartaḥ / na kena cid bāhyena, taireva tu sarvair jāyamānaiḥ saha tāni vimānāni nirvartante cyavamānaiḥ saha (Abhidh-s-bh 51) tāni nirudhyanta iti / sa eva teṣāṃ saṃvartavivarto veditavyaḥ /
王疏:〇第四靜慮外宮殿等,雖無外災成壞,然彼諸天與宮殿等俱生俱滅,說有成壞。
由彼有情初生時與宮殿等俱生,終沒時與彼俱滅,即說此為成壞故。
空居諸天別無器界,即以所居宮殿為器界故。四禪三災不侵,宜器界無壞。而與有情俱生滅故,成壞亦顯。

又有三種中劫,所謂飢饉、疫病、刀兵。此小三災劫究竟滿,方乃出現,謂世界成已,一中劫初唯減,一中劫後唯增,十八中劫亦增亦減。api khalu trayo 'ntarakalpāḥ durbhikṣavyādhiśastrairbhavanti /hīnasya trividhakalpāsyānte taiḥ śastrādibhirniryāṇaṃ bhavati / yadālokadhātuḥ saṃvṛtto bhavati / eko 'ntarakalpa prathamaḥ apakarṣaḥ / ekāntarakalpaḥ paścima utkarṣaḥ / aṣṭādaśa antarakalpā utkarṣāpakaya /
一中劫初唯減者,謂劫成時,第二十一劫。yaiḥ kalpasya niryāṇaṃ bhavatīti parisamāptir bhavatīty arthaḥ / eko 'ntarakalpo 'pakarṣaḥ vivartakāle
一中劫後唯增者,謂最後劫。ekānnaviṃśati[ta]maḥ /
十八中劫亦增亦減者,謂於中間十八。aṣṭādaśa utkarṣāpakarṣāḥ / tata ūrdhvameka utkarṣaḥ paścimaḥ /
王疏:〇又有三種中劫,所謂飢饉、疫病、刀兵,此小三災劫究竟滿,方乃出現。謂世界成已,二中劫初唯減,一中劫后唯增,十八中劫亦增亦減。
一中劫初唯減者,謂劫成時第二十一劫。一中劫后唯增者,謂最后劫。十八中劫亦增亦減者,謂於中間十八。
明小三災及劫增減。瑜伽云: 又此中劫,復有三種小災出現,謂儉病刀。儉災者人壽三十歲時方始建立,爾時精妙飲食不可復得,唯煎煮朽骨共為宴會,若遇一粒稻麥粟稗等子,重若末尼。彼諸有情多無氣勢,跡僵在地不能復起,由此飢儉,有情之類亡沒殆盡。此之儉災經七年七月七日七夜,方乃得過。彼諸有情復共聚集,起下厭離,由此因緣,壽不退減,儉災遂息。又若人壽二十歲時,本起厭患,今乃退捨,爾時多有疫氣障癘災橫熱惱,彼諸有情遇此諸病,多悉殞歿。如是病災、七月七日七夜,方乃得過。彼諸有情復共聚集,起中厭離,由此因緣壽量無減,病災乃息。又人壽十歲時,本起厭患,今還退捨,爾時有情展轉相見,各起猛利殺害之心。由此因緣,隨執草木及以瓦石,皆成最極銳利刀劍,更相殘害,死喪略盡。如是刀災極經七日方乃得過。爾時有情復有三種最極衰損,謂壽量衰損(極至十歲),依止衰損(身僅一拃或僅一握),資具衰損(粟稗為食中第一,發歇為衣中第一,鐵為莊嚴中第一,五種上味皆悉隱沒)。爾時有情展轉聚集,起上厭離,不復退減。又能棄捨損減壽量惡不善法,受行增長壽量善法,由此因緣,壽量色力,富樂自在,皆漸增長,乃至壽量經八萬歲。如是二十減、二十增,合四十增減,便出住劫。此中又有三種中劫,所渭飢饉、疫病、刀兵。宜依瑜伽作又此中劫復有三種小災,所謂飢饉、疫病、刀兵。蓋人壽一減一增名一中劫,小三災不可名中劫也。中劫對小劫而立,小劫者何?曰:人壽減時名減劫,增時名增劫,合增減二劫為一中劫,則增減二劫皆小劫也。又合八十中劫為一大劫。此三劫差量也。又瑜伽云:二十增減。此云初劫唯減,后劫唯增者,彼依時間長短二十中劫同故,就大數說。此初劫唯減者,初劫人從上界極淨光天眾同分沒,化生人中,福業等流,故人壽無限(無限者,不限八萬十萬,更長遠故,非無窮限)。從此漸減乃至壽八萬歲,當知即為初劫已過,次人第二中劫。復行不善法故,壽量漸減至於十歲。由厭不善,修行善法,壽量漸增乃至八萬,人第三劫。如此再經十七減增,人最后劫。此劫之后當上升故,始從八萬歲更增至於無限壽,福業無退乃至捨離欲界。故此初劫唯減,末劫唯增。減者由無限壽減至八萬歲,非由八萬歲減至十歲,以人壽始無限故。增者由八萬歲增至無限,以末劫更不退墮故。是則小三災者,唯中間十八中劫中有,初后俱無。故此論云:此小三災劫究竟滿,方乃出現。即說初劫究竟滿已,人第二劫方出現也。或可又有三種中劫者,謂唯減劫,唯增劫,亦減亦增劫是也。又此小三災與大三災異者,小三災損害有情世間、惡業所感,大三災損害器世間,福業所致。又劫之增減,雖以人壽增為准,實則色力富樂自在俱增俱減。所以使增者福業,所以使減者不善業也。減已必增者,受苦之極,善心生故。增已復減者,受福既久,煩惱起故。世之所以治亂相循,有情之所以輪回五趣者,皆此理也。此有婦之法所以終無究竟者也。

二十中劫世界正壞,二十中劫世界壞已住,二十中劫世界正成,二十中劫世界成已住。合此八十中劫為一大劫。evaṃ ca viṃśatimantarakalpān lokadhātuḥ saṃvarttate / viṃśatimātarakalpāt lokadhātur vivarttate / viṃśatimantarakalpān lokadhātur vivṛttas tiṣṭhati /saṃkalikāścaite 'śītir antarakalpā eko mahākalpo bhavati /
王疏:〇二十中劫世界正壞(壞劫),二十中劫世界壞已住(空劫),二十中劫世界正成(成劫),二十中劫世界成已住(住劫),合此八十中劫為一大劫。由此劫數、顯色無色界諸天壽量。
成住壞空各二十中劫合一大劫。賢劫、莊嚴劫、星宿劫等應以此劫計。由此劫數顯色無色諸天壽量者,瑜伽四云: 少光天壽八十中劫二劫,自此以上餘色界天壽量相望,各漸倍增,唯除無云,當知彼天壽減三劫(統計少光天壽二劫,無量光天四劫,極淨光天八劫,適當一水災劫數。少淨光天十六劫,無量淨天三十二劫,遍淨天六十四劫,適當一風災劫數)。空無邊處壽二萬劫,識無邊處壽四萬劫,無所有處壽六萬劫,非想非非想處壽八萬劫。(五色相望各增二萬劫,而非倍增)。其初禪三天劫量異此,彼論云:梵眾天壽二十中劫一劫,梵前益天壽四十中劫一劫,大梵天壽六十中劫一劫(除空劫二十中劫、故壽六十中劫。理實壞劫之末成劫之初,未有大梵,實壽五十八劫,以總數計耳。)
由此劫數,顯色、無色界諸天壽量。如說以壽盡故、福盡故、業盡故,彼彼有情從彼彼處沒。tayā kalpasaṃkhyāyā rūpārūpyācarāṇāṃ devānāmāyuḥpramāṇaṃ varṇyate // yaduktam anyatare, sattvā āyuḥkṣayād vā puṇya kṣayād vā karmakṣayād vā tasmādadhiṣṭhānāt cyavante iti /
云何壽盡?謂時死。tatra āyudāyaḥ katamaḥ / kāle maraṇam /
此約時沒說,由所引壽時分究竟,應時死故。āyukṣayān maraṇaṃ kālacyutim adhikṛtya yāvad ākṣepam āyuṣaḥ parisamāptatvāt /
云何福盡?謂非時死,即非福死。puṇyakṣayaḥ katamaḥ / akāle maraṇam apuṇyamaraṇam /
此約非時沒說。Puṇyakṣayād akālacyuti[madhikṛtya]
以彼有情貪著定味,福力減盡,因此命終。yena sattvā āsvāda samāpattyāṃ rajyante / puṇyakṣayāc ca hetoḥ te jīvitāc cyavante /
由愛定味損害所修,引壽業力,非時死故。samāpattyāsvādanatayā tadāyurākṣepakakarmabhāvanopadhātāt /
云何業盡?謂順生受業、順後受業俱盡故死。karmakṣayaḥ katamaḥ / upapadyavedanīyakarmaṇaḥ aparaparyāvedanīyakarmaṇaśca ubhayo kṣayānmaraṇa /
此約相續沒說。由於此處順生後受業受用斯盡,以無業故,不復生此。karmakṣayāt prabandhacyutim adhikṛtya, tasminn āyatane upapadyāparaparyāyavedanīyakarmaṇa upayuktatvād abhāvādvā tatra bhūyo 'nutpattito veditavyam //
王疏:〇如說以壽盡故、福盡故、業盡故、彼彼有情從彼彼處(三界九地)沒。云何壽盡?謂時死。
此約時沒說,由所引壽,時分究竟,應時死故。
〇云何福盡?謂非時死,即非福死。
此約非時沒說,
〇以彼有情貪著定味(上界)福力減盡(欲界),因此命終。
由愛定味損亨所修引壽業力,非時死故。
〇云何業盡?謂順生受業、順后受業俱盡故死。
此約相續沒說, 由於此處順生后受業受用斯盡, 以無業故,不復生此。
相續無常,尤著於死,故辨無常,因辨三死。壽謂命根,由業強弱引壽長短,有定限故。業勢既盡,壽即同盡,名壽盡死,亦名時死,死正當時故。福盡死者,福謂資生之具。欲界以五欲資生,謂段食等。上界以定味餘食資生,由福力資,壽得常住,壽是引業所感,福是滿業所感。有福不足於壽者,雖長壽而生事貧困。有福餘於壽者,雖富樂而身早夭。然福必仗壽,壽必資福,壽盡福則誰享,福盡壽亦短折矣,是名福盡故死。此福盡因緣,上界則貪著定味,亦如欲界耽著五欲縱情受用,淫佚過度,身便羸損,命亦隨終。下界則兼作惡業,自惱惱他,由此招集殺害等事。又有福報先虧,不勤作業,凍餒死者,皆福盡死。故此福盡,總有三因:一過度受用,令福速盡;二作惡業,戕害福業;三不勤正業,補修福力。福不足以資壽,壽未盡而即死,故名福盡死,亦名非時死。業盡死者,此約相續沒說。如生人中者,以引人趣業有眾多故,現受業力盡,此生沒已,復以生受業力,復生人趣。生受業力盡,次生沒已,復以后受業力,引生人趣,乃至四生五生,業未盡故,不失人身。天趣亦爾。但若業盡。則不復生,即當轉生餘趣,由人天而沒人三途矣。此業盡因,一由受報已盡,二由不更造此趣業。此三種沒,多就人天趣說。以三途非福業感,不名福盡故,唯壽業盡,乃得上刊‘。 上來十二無常相,以類別者,此無常相略分二種:一者法,二者世。法又分二:一者無法,二者有法。依於無法,立非有無常相。於有法中又分三種:一自體法,二前后相續法,三自他攝屬法。依自體法,立壞滅無常相,即是剎那無常相。依相續法,立變異無常相,即是相續無常相。依攝屬法,立別離無常相。相續法中又分二種:一者內,二者外。內又分二:一身,依身立病等無常相。二心,依心立種種心行轉相。外又分二:一者不共受用,二者共受用。依不共受用,立資產興衰相。依共受用,立器世成壞相。世又分二:一現在,二未來。依現在立現前無常相。依來來立法爾無常相。即滅壞、變異、別離諸無常相,現前、未現前立故,非有別體,故稱為世。世不立過去者,過去即無常故。表之如次:

苦相者,三、或八、或六,廣說如前。duḥkhalakṣaṇaṃ katamat / tisro duḥkhatāḥ aṣṭākā vā duḥkhaṃ ṣaḍākāraṃ vā (Abhidh-s 40) duḥkhaṃ bāhulyena pūrvamuktaṃ tad duḥkhaṃ nāma /
王疏:〇苦相者,或三或八或六,廣如前說。
第二苦相,初辨體類,次屬無常。體類同前,故不重說。瑜伽三十四復以結縛行,趣人壞苦,能順樂受——切蘊中,能生愛等結、貪等縛故,能招一切生、老、病、死、愁、憂、擾惱純大苦蘊。由不可愛行,趣人苦苦,能順苦受一切蘊中,現前合會生老、病、死、怨會、愛離、求不得苦不可愛故。由不安隱行趣人行苦,有漏有取順非苦樂一切諸蘊、粗重俱行、苦樂種子之所隨逐,苦苦壞苦不解脫故。故由結縛行、不可愛行、不安隱行能人苦相。

何故經說:若無常者即是苦耶?kiṃ pratītyasūtre uktaṃ yad anityaṃ tad duḥkham iti /
由三分無常為緣,苦相可了知故。ubhayāṃśikīm anityatāṃ pratītya duḥkhalakṣaṇaṃ prajñāyate /
謂生分無常、滅分無常、俱分無常。
生分無常為緣故,苦、苦性可了知。utpādāṃśikīm anityatāṃ pratītya duḥkhaduḥkhatā prajñāyate /
生分無常者,謂本無今有,苦品諸行,體是逼迫。由此無常為緣,苦、苦性可了知。aṣṭākāraṃ vā duḥkham iti saṃbādhaduḥkhatādi / utpādāṃśikī anityatā abhūtvā bhāvaḥ, sa ca duḥkhapakṣyāṇāṃ saṃskārāṇāṃ bādhanātmakaḥ / iti tām anityatāṃ pratītya duḥkhaduḥkhatā prajñāyate /
滅分無常為緣,壞苦性可了知。vyayāṃśikīm anityatāṃ pratītya vipariṇāmaduḥkhatā prajñāyate /
滅分無常者,謂已有還無,樂品諸行不可愛樂,由此無常為緣,壞苦性可了知。vyayāṃśikī bhūtvābhāvaḥ, sa ca sukhapakṣyāṇāṃ saṃskārāṇāmanabhipretaḥ / iti tāṃ pratītya vipariṇāmaduḥkhatā prajñāyate /
俱分無常為緣,行苦性可了知。ubhayāṃśīkim anityatāṃ pratītya saṃskāraduḥkhatā prajñāyate //
俱分無常者,謂麤重諸行相續流轉,若生、若滅俱不可樂,由此俱分無常為緣,行苦性可了知。sadauṣṭhulyānāṃ saṃskārāṇāṃ prabandhenodayo 'pyanabhipretaḥ, vyayo 'pīti tadubhayāṃśikīmanityatāṃ pratītya saṃskāraduḥkhatā prajñāyate /
即依此義薄伽梵說:諸行無常、諸行變壞。又依此義言:諸所有受,我說皆苦。tathā ca saṃskārānityatāṃ saṃskāravipariṇāmatāṃ ca saṃdhāyoktaṃ bhagavatā mayā yatkiṃcid veditamidamatra duḥkhasyeti //
當知此中於不苦不樂受及樂受,密意故說苦苦。受苦性世間共了故,不復密意說。saṃskārānityatāṃ saṃskāravipariṇāmatāṃ ca saṃdhāyoktam - mayā yatkiṃcidveditamidamatra duḥkhasyetyayamaduḥkhāsukhasya sukhasya ca veditasya duḥkha vacane 'bhisaṃdhir veditavyaḥ / duḥkhasya tu veditasya duḥkhatvena prasiddhatvāl loke na tatra punar abhisaṃdhir ucyata iti /
王疏:〇何故經說若無常者即是苦耶?由三分無常為緣,苦相可了知故。
謂生分無常,滅分無常,俱分無常。
〇生分無常為緣故,苦苦性可了知。
生分無常者,謂本無今有,苦品諸行;體是逼迫,由此無常為緣,苦苦性可了知。
〇滅分無常為緣,壞苦性可了知。
滅分無常者,謂已有還無,樂品諸行,不可愛樂,由此無常為緣,壞苦性可了知。
〇俱分無常為緣,行苦性可了知。
俱分無常者,謂粗重諸行相續流轉,若生若滅,俱不可樂,由此俱分無常為緣,行苦性可了知。
〇即依此義,薄伽梵說諸行無常,諸行變壞。又依此義言諸所有受,我說皆苦。
當知此中於不苦不樂受及樂受,密意故說苦。苦受苦性、世間共了,故不復密意說。
次以無常屬苦,有三復次。初以三分無常顯現苦相,苦是逼迫,生時即苦,故以生分無常顯此苦苦。樂是適悅,滅時生苦,故以滅分無常顯此壞苦。不苦樂行,粗重隨故,五趣往返,二苦所依,生死疲勞,故以俱分無常顯此行苦。要得不生不滅,離繫解脫,方得無苦,故知無常,性皆是苦。餘文易知。

又於生滅二法所隨諸行中,有生等八苦,性可了知故。佛說言:若無常者,即是苦。api khalu utpādavyayadharmadvayānugateṣu saṃskāreṣu jātyādayo 'ṣṭau duḥkhāni / prajñāyante ityabhisaṃdhāya buddhena bhāṣitaṃ yadanityaṃ tad duḥkhamiti /
王疏:〇又於生滅二法所隨諸行中,有生等八苦性可了知,故佛說言,若無常者即是苦。
次以無常屬八苦。若得常住寂滅涅槃,八苦皆離。有生滅故苦即隨逐,故無常即苦。經言諸行無常,是起盡法,生必滅故,彼寂為樂。

又於無常諸行中,有生等苦可了者,如來依此密意說言:由無常故苦,非一切行。api ca anityeṣu saṃskāreṣu jātyādikaṃ duḥkhaṃ prajñāyate iti anityato duḥkhaṃ na sarve saṃskārā ityatrādhisandhirveditavyaḥ //
若不爾,聖道無常故,亦應是苦。yeṣu cānityeṣu saṃskāreṣu jātyādikaṃ prajñāyate [teṣām] anityatvāt duḥkham ity abhisaṃdhir veditavyaḥ / anyathā mārgo 'py anityatvād duḥkhaṃ syād iti //
王疏:〇又於無常諸行中,有生等苦可了知者,如來依此密意說言,由無常故苦,非一切行。
若不爾,聖道無常故,亦應是苦。
三顯密意,少分一切,非謂全分。如世說言,舉世昏亂,人心盡死。又如詩言,周餘黎民,靡有孑遺。聖道有為,亦無常法,體無漏故,能滅於苦,而非是苦。

空相者,謂若於是處,此非有,由此理,正觀為空。śūnyatālakṣaṇaṃ katamat / teṣu tasya abhāvaḥ / anena nayena samanupaśyanāśūnyatā /
若於是處,餘是有,由此理如實知有,是名善入空性。如實知者不顛倒義。 punaḥ teṣu anyasya bhāvaḥ / anena nayena yathābhūtajñānabhāvaḥ / etad vatāraśūnyatocyate / yathābhūtajñānamaviparīto 'rthaḥ /
問:於何處誰非有?teṣu abhāvaḥ katamaḥ /
答:於蘊、界、處常恒凝住、不變壞法、我、我所等非有,由此理彼皆是空。skandhadhātvāyataneṣu nityadhruvakūṭasthāvipariṇāmadharmātmātmīyābhāvaḥ / anena nayena teṣāṃ śūnyatā /
問:於是處誰餘有?teṣu anyasya bhāvaḥ katamaḥ /
答:即此處無我性,此我無性、無我有性,是謂空性。teṣv eva nairātmyam / tacca ātmano nāstitā anātmano 'stitā satī śūnyatā //
由彼諸行常等相我,此中無故。諸行恒時離我性相,無我真性此中有故,非一向無此俱名空性。śūnyatālakṣaṇaṃ nityādilakṣaṇasyātmanaḥ saṃskārebhyo 'rthāntarabhūtasya teṣv abhāvaḥ / teṣāṃ ca saṃskārāṇāṃ nityakālaṃ tadrahitaprakṛtikalakṣaṇasya (Abhidh-s-bh 52) nairātmyasya bhāvastadubhayaṃ śūnyatetyucyate /
王疏:〇空相者,謂若於是處此非有,由此理正觀為空;若於是處餘是有,由此理如實知有,是名善入空性。如實知者不顛倒義(正觀空,不於無而執有。實知有,不執空。空有俱遣,名善入空性。善入簡惡取。蓋觀空貴無所得,挾有見而觀,固不得諸法真相。挾空見而觀,亦不得諸法真相。內無諸見,外無增減, 以如如智,證如如理,順證不顛倒,名為正觀,名為實知,是謂善入空性)。問:干何處誰非有?答:於蘊界處常恆凝住不變壞法我我所等非有,由此理彼皆是空(空其我執)。問:於何處誰餘有?答:即此處(蘊界處)無我性(存無我理),此我無性,無我有性是謂空性(法住法位不墮有無,是真空性)
由彼諸行常等相我,此中無故。諸行恆時離我性相,無我真性此中有故,非一向無(一向無者,無我,并撥無無我真性,即惡取空)。此俱名空性(非有我,非我真性,有空俱遣,此我無性,無我有性,有空俱詮。此二俱,不墮邊,名為空性)

故薄伽梵密意說言:有如實知有,無如實知無。etad abhisaṃdhāyoktaṃ bhagavatā sato yathābhūtajñānaṃ bhāvaḥ / asato yathābhūtajñānamabhāvaḥ //
王疏:〇故薄伽梵密意說言,有如實知有,無如實知無(取證聖言,於二實知,不墮二見,二執皆非)
第三空相,初顯真空,次即三空。顯真空中,正對惡取空見,撥一切無,故此雙遮。緣凡夫執著我體(人我法我)實有,惡取空者撥蘊等渚法亦空。瑜伽之教,則謂蘊界處法、此非是無,是為依他起性。依他起故,無常不實,此中別無常住實我(人我),蘊等亦非常住法性(法我),故遍計所執我性是空。我執既空,則諸法無我,此理恆常,是真實性,即此無我空性,理亦不空,由此建立蘊等是有(依他有),我等性空(遍計空),無我空性理復不空(圓成有)。離增益執(增益二我)、離損減執(撥無依圓),如如正觀諸法真性,遠離一切塵垢顛倒,如此名為悟人真空(j 設謂一切皆空,即是都無所有,既都無有,則於何處(無依他故)、何者(無遍計故)說為空耶(亦無真理)?不但理事俱無,又且言說亦不可立。故此明空,雙證實知有無。廣顯此理,具如瑜伽真實品。此與般若義不違耶?曰:不違。彼經說空,在顯諸法無實白性,即幻有而說體空,如彼夢境,有非實有,即說為空。依他起性,一切如是。此亦與瑜伽之說依他有相無性義同也。唯即有明空,空不墮於有無,故不於空外立有,以空即有故。瑜伽言空,對遣撥有為空者,空義即等無義,無不盡無,故無外存有。總之緣生因果宛然,我及我所空寂,此事相與空性不即不離,就不離故說言五蘊皆空,就不即故存法無我,意趣各殊,旨歸不二。

又有三種空性,謂自性空性、如性空性、真性空性。api khalu trividhā śūnyatā / svabhāvaśūnyatā tathābhāvaśūnyatā prakṛtiśūnyatā ca /
初依遍計所執自性觀。ādyā parikalpitā draṣṭavyā /
由此自相,定非有故。svabhāvaśūnyatā parikalpitaṃ svabhāvamu[pā]dāya, tasya svalakṣaṇenaivābhāvāt /
第二依依他起自性觀。
由此如所計度,皆非有故。tathābhāvaśūnyatā paratantraṃ svabhāvamupādāya, tasya yena yena prakāreṇa parikalpyate tena tena prakāreṇābhāvāt /
第三依圓成實自性觀。tṛtīyā pariniṣpannasvabhāvā draṣṭavyā //
由此即空真性故。prakṛtiśūnyatā pariniṣpannaṃ svabhāvam upādāya tasya śūnyatāprakṛtikatvāt //
王疏:〇又有三種空性,謂自性空性、如性空性、真性空性。初依遍計所執自性觀。
由此自相(此我我所等遍計所執自相)定非有故。
〇第二依依他起自性觀。
由此(此依他起性)如所計度(如所計度遍計所執自性我我所等)皆非有故。
〇第三依圓成實自性觀。
由此(圓成實)即空真性故。
次即三空。依於三性,立三空性。遍計所執自性,如龜毛等,性相都無,故名自性空性。依他起自性雖有,而非我我所性,亦非名言色等法性,如諸凡夫計度依他起性以為我等,此我等性,依他起性上空無有故,名如性空性。般若明空,義即指此。圓成實性。由此空無我性,是即諸法真實性故,名真性空性。

無我相者,謂如我論者所立我相,蘊、界、處非此相,由蘊界處我相無故,名無我相。anātmalakṣaṇaṃ katamat / yathātmavāde sthitasya ātmalakṣaṇasya skandhadhātvāyataneṣu (Abhidh-s 41) tallakṣaṇasyābhāvaḥ / skandhadhātvāyataneṣu ātmalakṣaṇābhāvatāmupādāya / idam ucyate anātmalakṣaṇam //
我論外道計度諸行為我,彼諸行非此相,故名無我。anātmalakṣaṇaṃ punas teṣām eva saṃskārāṇām ātmavādibhiḥ parikalpitenātmalakṣaṇenānātmalakṣaṇatā //
故薄伽梵密意說言:一切法皆無我。etadabhisaṃghāyoktaṃ bhagavatā sarve dharmā anātmāna iti //
王疏:〇無我相者,謂如我論者(計我外道名我論者)所立我相(常住實有,能為主宰,名為我相),蘊界處非此相。由蘊界處我相無故,名無我相。
我論外道計度諸行為我,彼諸行非此相,故名無我。
〇故薄伽梵密意說言,一切法皆無我。
無我相中、初明無我、次合顯無我我所。外道汁我,我謂主宰,為諸法本體,又能宰制諸法故。此我又常,恆有諸法,起諸作受故。此我又一,於一身中獨一無二故。然蘊等外,別無有我。蘊等雖有待緣生故,生即滅故,無常不堅,無有常一主宰我性,故非是我。無為之法無作用故,無主宰用。故一切法,都無有我。云密意者,我本非有,能別不極成。權就世俗,遮法上無,名密意說。

如世尊說:此一切非我所,此非我處,此非我我,於如是義,應以正慧如實觀察。此言何義?api coktaṃ bhagavatā naitat sarvaṃ mama naiṣo 'hamasmi na me sa ātmā iti / evametaṃ yathābhūtaṃ saṃprajñāya draṣṭhavyam iti tasya ko 'rtha uktaḥ /
謂於外事密意說此一切非我所,於內事密意說此非我處,此非我、我所。bahirdhāvastabhisaṃdhāyoktaṃ naitat sarvaṃ mameti /
所以者何?以於外事唯計我所相,是故但遣我所。於內事通計我、我所相,是故雙遣我、我所。kuta etat / bahirdhāvastuni kalpitātmīyalakṣaṇam / ataḥ ātmīyaniṣkarṣaṇam / adhyātmavastuni parikalpitātmātmīyalakṣaṇam / ata ātmātmīyobhayaniṣkarṣaṇam /
王疏:〇如世尊說:此一切非我所,此非我處,此非我我所。於如是義,應以正慧如實觀察,此言何義?謂於外事(外色諸事)密意說此一切非我所。於內事(內色心心所等事)密意說此非我處,此非我我所。所以者何?以於外事唯計我所相,是故但遣我所。於內事通計我我所相,是故雙遣我我所(我處亦是我所有相)
一切凡夫執有我故,隨計我身是我居處,以我依身,起作用故。計諸外色為我所有,宅捨田園資財稼穡是我所有資生事故。世無有人計外色事為我自體,故但遣我所。於內五蘊通計二故,我處即是我所有身,如我捨宅,故雙遣我我所,蓋計有我故,乃計我所。我既非有,我所亦無。
空、無我相二何差別?記云: 空相遣行,猶遠方便。無我行者存行,近方便也。瑜伽三十四云:我於今者惟有諸根,惟有境界,惟有從彼所生諸受,惟有其心,惟有假名我我所法,惟有其見,惟有假立此中可得,除此更無若過若增。如是惟有諸蘊可得,於諸蘊中無有常恆堅住主宰,或說為我,或說有情,或復於此說為生者、老者、病者及以死者,或復說彼能造諸業,能受種種果及異熟,由是諸行皆悉是空,無有我故,如是名為由無所得行,趣人空行。復作是念,所有諸行與其自相及無常相、苦相相應,彼亦一切從緣生故,不得自在。不自在故,皆非是我,如是名為由不自在行人無我行。蓋空顯蘊界處中別我之體不可得,無我顯蘊界處法體非自在故,即體非我也。
上來次第顯四相已,次下第五,重辨色等剎那等十目。

問:前說無常皆剎那相,此云何知?pūrvamuktam anityaṃ kṣaṇalakṣaṇamiti / tat kathaṃ jñāyate /
答:如心、心法是剎那相,當知色等亦剎那相。yathā cittacaitasikānāṃ kṣaṇikatā tathā rūpādīnāmapi kṣaṇikatā draṣṭavyā /
由心執受故、等心安危故、隨心轉變故、是心所依故、心增上生故、心自在轉故、cittopāttatām upādāya cittaikayogakṣematām upādāya cittavikāratadvikāratām upādāya cittāśrayatāmudāpādāya cittādhipatyasaṃbhūtatām upādāya cittvaśavarttināṃ copādāya //
又於最後位變壞可得故、生已不待緣自然壞滅故,當觀色等亦念念滅。api khalu atyantavikāropālabdhitām upādāya utpannasya cānapekṣya pratyayaṃ svarasavināśitām upādāya rūpasyāpi kṣaṇikatā draṣṭavyā //
王疏:〇問:前說無常皆剎那相,此云何知?答:如心心所是剎那相, 當知色等亦剎那相(宗喻), 由心執受故(一因)、等心安危故(二因)、隨心轉變故(三因)、是心所依故(四因。以上內色)、心增上生故(五因。內外色)、心自在轉故(六因,此一通定境。此上六因以心例色),又於最后位變壞可得故(七因)、生已不待緣自然滅壞故(八因,通內外色。此二別因),當觀色等亦念念滅。
辨色剎那相,一宗、謂色等剎那剎那念念滅。二因,謂由心執受故等八因。三喻,如心心所。

諸無常行壞滅等相,心心法剎那相,世間共了,更不重辯。vināśādilakṣaṇānityatā prasiddhā, kṣaṇikalakṣaṇā tu na prasiddhā sarvasaṃskārāṇāmataḥ sā prasādhayitavyā /
諸色等法剎那滅相,世不共了,故今成立。tatra cittacaitasikānāṃ kṣaṇikatvaṃ loke prasiddhamataḥ tenāprasiddhaṃ rūpasya kṣaṇikatvaṃ prasādhyate / katham iti /
王疏:△諸無常行壞滅(此壞滅相,意顯最后壞滅,世共知故,非謂剎那壞滅。)等相(等取變異等十一相),心心所剎那相(剎那相中又除心心所),世間共了,更不重辨。諸色等法(內等色法非一種)剎那滅相,世不共了,故今成立(此釋獨辨色法剎那所以)

1)由心執受者,謂色等身,由剎那心念念執受,故剎那滅。cittopāttatām upādāya, kṣaṇikena hi cittena kāya upātta / kenārthena /
王疏:△由心執受者,謂色等身(大種造色根及根依,合故成身,體非一故,名色等身。)由剎那心(心剎那生滅,念念相續,名剎那心。)念念執受(執持攝受令不壞爛),故剎那滅。
大種造色,根及依處,由心執受乃得生長,不就壞爛,是身依心立也。心尚剎那,色身應爾。設色身恆住非剎那滅,自能安立,更何賴於剎那滅心反為執受耶?然心不執受,如在死位,身便壞爛,則是由心執受義決定矣。而心剎那,故身剎那義隨決定。此釋初因。

2)等心安危者,謂色等身恒與識俱,識若捨離,即便爛壞,由身與心安危等故,決定如心念念生滅。
cittaikayogakṣematām upādāya, tathāhi kāyaḥ savijñānaka eva samudāgacchati vijñānāpakrāntyā ca pūtībhavati / tasmāc cittenaikayogakṣematvāt tadivāsya kṣaṇikatvaṃ veditavyam /
王疏:△等心安危者,謂色等身恆與識俱,識若捨離(死位)即便爛壞,由心與身安危等故,決定如心念念生滅。
由執受故安危共同,業力持識令相續故,身與隨安。壽盡福盡,異熟識盡,身與同危。識既離身,身即隨爛。此釋二因。

3)隨心轉變者,謂世間現見心,在苦樂貪瞋等位身隨轉變,隨剎那心而轉變,故身念念滅。 kiṃ ca cittāśrayatām upādāya, cittasya hi [vi]kāreṇa kāyasya vikāro dṛśyate sukhaduḥkharāgadveṣādyavasthāsu / ataḥ pratikṣaṇaṃ vikāriṇaścetaso 'nuvidhānāt kāyasya kṣaṇikatvaṃ siddham /
王疏:△隨心轉變者,謂世間現見心在苦樂貪嗔等位,身隨轉變,隨剎那心而轉變故,身念念滅。 心在苦者蹙額愁眉,心在樂者色笑顏開;心在貪者柔聲下氣;心在嗔者怒發沖冠;乃至身體之憔悴充盈,行動之幛惶庠序,莫不隨心轉變,念念不停。是以觀於言貌而知心朮之邪正,見其行事而知智慮之淺深。隨心變故,心為主也,心剎那故,身念念滅。釋第三因。

4)是心所依者,謂世間共知心依止有根身,若法依此生非此自無壞,能依有可見,如火芽等依薪種等,是故此身是剎那心所依止,故亦剎那滅。cittādhipatyasaṃbhūtatām upādāya, cittasya hi sendriyaḥ kāya āśrayaḥ prasiddhaḥ, yasya ca ya utpatyāśrayo nāsau svavināśamantareṇa tasyāśrayībhavandṛṣṭaḥ / tadyathāgnyaṃkurādīnāmindhanabījādikaḥ / tasmāt pratikṣaṇaṃ cittasyāśrayabhāvāt pratikṣaṇam eva vinaśyatīti siddham /
王疏:△是心所依者,謂世間共知心依止有根身(眼識依止眼根,乃至意識依止意根。又阿賴耶識依止諸根及根所依處),若法依此生,非此自無壞,能依有可見(要所依有壞故,能依有壞可見,非是此所依自體無壞,而能依乃有壞可見),如火芽等依薪種等(火依薪起,芽從種生,火芽為能依,薪種為所依,要薪有壞,火乃得生,要種有壞,芽乃得起。設所依薪種自無生滅,恆常不壞,彼能依火芽而有生滅變壞可得,不應道理)。是故此身是剎那心所依止故,亦剎那滅。
上來三因,以心為主故,身隨心滅。此第四因翻以根為識依止。能依剎那故,所依亦剎那。依止者為增上緣,令彼能依得生起故。設此所依止根,體是恆常,凝然堅住,應同無為,何能為緣令生滅心念念生起,如薪種等自非常住,乃生火芽故。

5)心增上生者,謂一切內外色皆心增上所生,能生因剎那滅,故所生果亦剎那滅。如世尊說:諸因諸緣能生於色,彼亦無常。無常因緣力所生故,色云何常?隨此經句義,身定剎那滅。 cittasyādhipatyasaṃbhūtatām upādāya, sarvaṃ hy ādhyātmikabāhyaṃ rūpaṃ cittasyādhipatyena saṃbhavati / ataḥ kāraṇasya kṣaṇikatvātkāryasya kṣaṇikatvaṃ veditavyam, ye hetavo ye pratyayāḥ rūpasyātpādāya te 'pyanityāḥ, anityān khalu hetupratyayān pratītyotpannaṃ rūpaṃ kuto nityaṃ bhaviṣyatīti sūtrapadānusāreṇa /
王疏:△心增上生者,謂一切內外色皆心增上所生,能生因剎那滅故,所生果亦剎那滅。如世尊說:諸因諸緣,能生於色,彼亦無常。無常因緣力所生故,色云何常。隨此經句義,身定剎那滅。
阿賴耶識隨業勢力,內變根身外變器界,雖身器等自有色種為彼因緣,要由識力增上生故,名內外色皆心增上所生。又五識境親所緣緣,自識變故,隨人天等所見各異。杯弓蛇影,草木皆兵,隨自意識幻夢境現。故知外色定隨識變。外色尚爾,內色亦然。能生之因心剎那故,所生果色亦剎那滅。次引聖言證成。此釋第五因。

6)心自在轉者,謂若證得勝威德心,於一切色如其所欲自在轉變,由隨剎那能變,勝解轉變生故,色等剎那道理成就。cittavaśavarttitāṃ copādāya, prabhāvaviśiṣṭasya ca cittasya (Abhidh-s-bh 53) rūpaṃ vaśe vartate, tena yatheṣṭaṃ pariṇāmāt / ataḥ pratikṣaṇam anyathādhimokṣe satyanyathotpādātkṣaṇikatvasiddhiḥ /
王疏:△心自在轉者,謂若證得勝威德心(得大神通大菩薩等),於一切色如其所欲自在轉變(轉變地等以為金等,隨欲皆成), 由隨剎那能變勝解(勝解心所剎那生滅。欲變地等為金等者,即於地等起金等勝解,隨勝解力即變金等,故此勝解名為能變)。轉變生故(此金等隨勝解轉變生)。色等剎那道理成就。
八地菩薩隨欲轉變地等皆成,諸得勝解二乘聖者亦爾。色等既得隨心轉變,能變心剎那故,所變色亦剎那。釋第六因。

7)於最後位變壞可得者,謂諸色等初離自性念念變壞,於最後位欻爾變壞,不應道理然此可得,故知色等從初已來念念變壞,自類相續,漸增為因,能引最後麤相變壞,是故色等念念生滅。api khalu ante vikāropalabdhitām upādāya, na hi pratikṣaṇaprakṛtivikāritāmantareṇākasmiko rūpasyānte vikāro yuktaḥ, sa copalabhyate / tasmāt svāsāṃtānikapratikṣaṇavikārābhivṛddhihetukatvād antyasya rūpavikārasya kṣaṇikaṃ rūpam iti siddham /
王疏:△於最后位變壞可得者,謂諸色等初離自性念念變壞,於最后位欺爾變壞,不應道理。然此(最后變壞)可得,故知色等從初已來念念變壞, 自類相續,漸增為因,能引最后粗相變壞,是故色等念念生滅。
凡愚不了剎那生滅,而知諸色於最后位變壞可得。變謂少壯衰病,枯槁零落。壞謂死亡銷盡。故此以之比證剎那變壞。謂若離剎那變壞,即是先時色等恆住,先既恆住,不應后時效爾變壞。等一法故,后應如前,凝然恆住,后既變壞,不就先時恆住。等一法故,前應如后,剎那生滅。然諸有情不覺先時變壞者,謂色等自類相績。前后密移,細相變壞,不可感覺,要至后時漸增為因,粗相變壞乃可得知,此凡愚所以不了剎那生滅。然諸色等,內如根身,外如草木,設非剎那變壞者,應諸少年突然衰老,諸嫩芽等突然枯喪。然世無此,故知由少而壯,由壯而老,實乃年年月月日日時時,剎那剎那皆在變滅中。滅謂前念色滅,變謂后念色生。如此新陳代謝,乃以相續長養,於此不但證知剎那滅壞,亦以成就生機不停。蓋少若恆少,則壯盛不生,壯若恆壯,則老死不生,種若恆種,則芽不生,芽若恆芽,則莖葉不生,莖葉若恆莖葉,則果實不生。是則人生之意趣全無,宇宙之生機頓息。有情盡成土偶,世間變而洪荒,不但無常之理不立,生生之義亦不成矣。故觀無常,則必極於剎那變壞。言生理,則必極於念念新生。蓋生之與滅,一事二分,有生則必有滅,無滅亦復無生。子在川上曰:逝者如斯夫,不捨晝夜。宋儒曰:天地之化,往者過,來者續,無一息之停。日往則月來,寒往則暑來,水流而不息,物生而不窮,通夫晝夜而不已也。易曰:生生不息之渭易。莊子曰:萬物方生方死,方死方生。無垢稱經則曰:夫無住者,即無其本,亦無所住,由無其本無所住故,即能建立一切諸法。剎那變壞者,即剎那生起也。世住常我,佛說滅壞。世怖無常,今說生生。滅壞者,舊者念念滅。生生者,新者念念生。了知生滅之相續,而剎那之義決定成矣。

生已不待緣自然壞滅者,謂一切法從緣生已,不待壞緣自然壞滅,以不待餘緣自然壞滅故。最初生已決定壞滅,若言生已初無滅壞,後方有者,不然無差別故,故知一切可滅壞法。初纔生已,即便壞滅,是故諸法剎那義成。utpannasya cānapekṣya pratyayaṃ svarasavināśitāmupādāya, sarvasyotpannasya vināśaḥ pratyayamanapekṣya svarasenaiva bhavati / ataḥ pratyayāntaranirapekṣo 'vaśyaṃbhāvī vināśa utpannamātrasyaiva bhāvasya na bhavati paścādbhatīti [na] kiṃcid viśeṣaṇam asti / tasmāt sarveṇa vināśinotpannamātreṇa vinaṣṭam iti siddhaṃ kṣaṇikatvam //
王疏:△生已不待緣自然壞滅者,謂一切法從緣生已,不待壞緣, 自然壞滅。以不待餘緣自然壞滅故,最初生已決定壞滅。若言生已初無滅壞,后方有者,不然,無差別故(后應如前無滅壞,前應如后自然滅)。故知一切可滅壞法,初才生已即便壞滅。是故諸法剎那義成。 諸執常者以為諸法要待壞緣遇,乃壞滅也。如人之赴火、投岩、懸梁、自刎,如草木禾稼之火燒、水蕩、風卷、刀割,是皆待緣而滅壞者也。然則未得壞緣,寧非常住耶?故今說生已不待緣,自然滅壞,既不待緣,則自性滅也。待緣生故,法不恆生。自性滅故,生已即滅。此如何等?如心心所,待緣而生,轉念滅故。蓋心心所於所愛境,有貪欲生。此之貪欲,要貪欲種子,待境界現前,作意正起,而后得生。貪欲生已,既遂所欲,則貪欲隨息。滋味既飽,轉厭滋味。愛情既極,轉厭愛情。嗔等亦爾。世固無有長年嗔忿,怒發竟日者。故人心不平,可以徐俟其平,世亂不靜,可以徐俟其靜,以有自然滅壞理故。心既如是,身物亦然,身壯則老,老久而死,不待外緣,乃老死也;物壯則老,老則枯槁,不待外緣乃枯槁也,然心之貪嗔亦有相續長時者,因緣力強,可以繼續生起。身之不立就死亡者,業識持故,衣食滋養勤加護故,彼之生緣不息,故得新生不替。否則業盡福盡,雖安居靜臥,成死尸矣。外物則日光雨露,時時長養,故爾相續。久旱久霾,生緣不備,自就壞滅矣。又如石火電光,音聲語言,才生即滅,世所共知。然必待緣,聲光乃起。而焰炷生燒(炷生焰,焰燒炷),音成曲調,則亦相續多時,宛然一體。曲終油盡,仍爾自滅。由此可知心、心所、內身、外器,一切一切無不待緣而生,生已自然而滅,自然滅故,剎那義成。其所以暫若常住者,皆生緣未竭相續更生,實無一法經久不滅者也。

問:如世尊說:諸所有色彼一切若四大種、若四大種所造。此依何意說?yaduktaṃ yatkiṃcidrūpaṃ sarvantaccatvāri mahābhūtāni catvāri ca mahābhūtāny upādāyeti / tatkiṃ sandhāyoktam /
答:依容有意說:同在一處。依此而有是造義。saṃbhavaṃ sandhāyoktam / ekadeśāśrayībhāvārtha upādāyārthaḥ //
由所造色離大種處別自建立,無功能故。ekapradeśāśrayibhāvārtha upādāyārthaḥ, bhūtadeśanir apekṣasya pṛthak svatantravṛttitāsāmārthyābhāvāt /
若於此聚,此大種可得,當知此聚唯有此大種非餘。yatra punaḥ samudāye yadbhūtamupalabhyate tattatrā stiti vaktavya /
或有聚唯一大種。asti ekabhautikaḥ
如乾泥團等。asti samudāya ekabhautikastadyathā śuṣko mṛtpiṇḍaḥ /
或有二大種。asti dvibhautikaḥ
謂即此濕。asti dvibhūtikaḥ sa evārdraḥ /
或有三大種。
謂即此煖。asti tribhūtikaḥ sa evoṣṇaḥ /
或有一切大種。asti yāvat sārvabhautikaḥ /
謂即此濕煖泥團等。asti sarvabhūtikaḥ sa evārdra uṣṇaś ca mṛtpiṇḍo gamanāvasthāyāmiti
於移轉位所造色亦爾,若於此聚此所造色可得,當知此聚唯此非餘。upādāyarūpe 'pi yadupādāyarūpaṃ yasmin samudāya upalabhyate tattatrāstīti veditavyam //
或有聚唯一所造色。
如光等。asti samudāya ekopādāyarūpikastadyathā prabhā /
或有二所造色。
如有聲香風等。dvyupādāyarūpikastadyathā śabdagandho vāyuḥ /
或有三所造色。
如香煙等。由此香煙有色香觸差別所顯故。觸差別者,謂此中輕性。tryupādāyarūpikas tadyathā dhūmaḥ, tasya rūpagandhaspraṣṭavyaviśeṣaprabhāvitatvāt / spraṣṭavyaviśeṣaḥ punar atra laghutvaṃ veditavyam /
或有四所造色。
如沙糖團等。caturupādāyarūpikas tadyathā guḍapiṇḍaḥ /
或有五所造色。
謂即此有聲時。pañcopādāyarūpikas tadyathā sa eva saśabdaḥ /
又若於此聚大種造色隨分可得,當知此中有此非餘。此依麤物說,非種子,一一聚中有一切種子故。 itya[nya]trāpi yadyatropalabhyate bhūtaṃ bhautikaṃ vā tatra tadastīti veditavyaṃ nānyatra /
王疏:〇問:如世尊說,諸所有色,彼一切若四大種,若四大種所造,此依何意說?答:依容有意說。同在一處,依此而有,是造義。
由所造色離大種處,別自建立無功能故(此釋造義,下釋容有義)
〇若於此聚,此大種可得,當知此聚惟有此大種,非餘(總釋大種容有,非一切。下別釋多少)。或有聚唯一大種,
如干泥團等(唯地,等取澄清水等唯水等)
〇或有二大種,
謂即此溼(溼泥團具地水)。或有三大種,謂即此暖(暖溼泥團具地水火)
〇或有一切大種,
謂即此溼暖泥團等於移轉位(加風,風以動為性,合成四)
〇所造色亦爾。若於此聚,此所造色可得,當知此聚唯此非餘(總釋造色容有非一切,下別釋多少)。或有聚唯一所造色,
如光等(但有色,等取無香、風、聲等)
〇或有二所造色,
如有聲香風等。或有三所造色,如香煙等,由此香煙有色香觸差別所顯故。觸差別者,謂此中輕性。或有四所造色,如沙糖團等(具色香味觸,觸謂滑澀冷暖隨應有之),或有五所造色,謂即此有聲時。又若於此聚大種造色,隨分可得,當知此中有此非餘(此合說大造隨分而有,謂有聚一大一造,乃至一大五造,或有聚二大一造乃至二大五造,或有聚三大一造乃至三大五造,或有聚四大一造乃至四大五造),此依粗物說,非種子,一一聚中有一切種子故(種遍一切,隨聚皆有)
為顯色等剎那無常,因辨大造隨聚多少及極微有無,此與無常義何屬?蓋大種造色隨聚多少,即是待緣隨應有無,無常住性。設色常住,應一切聚恆有一切色。不常不遍有故,無常義成。種子遍一切者,諸法雖滅,非斷滅故,恆有種子相續流注。設無種子,則是法滅無果,法起無因,無果無因,緣生義不立。故此種子恆時有,遍一切。然雖恆有而非常住,前后等流生滅相續故。

又說麤聚色極微集所成者,當知此中極微無體。yatpunarūcyate paramāṇusaṃcitto rūpa samudāya iti tatra niḥśarīraḥ (Abhidh-s 42) paramāṇur veditavyaḥ /
無實、無性,唯假建立,展轉分析無限量故。niḥśarīraḥ paramāṇur iti niḥsvabhāvo vyavasthānamātram ity arthaḥ, apakarṣamaryādābhāvāt /
但由覺慧漸漸分析,細分損減乃至可析邊際,即約此際建立極微。buddhyā paryantaprabhedatastu paramāṇuvyavasthānaṃ
問:若諸極微無實體性何故建立?buddhyā paryantabhedatastu paramāṇuvyavasthānaṃ buddhyā yāvānavayapāpakarṣaparyantaḥ śakyate prabhettuṃ tāvatā paramāṇuvyavasthānaṃ kriyate / kiṃ punaḥ kāraṇaṃ yadevaṃ niḥśarīro 'pi paramāṇurvyavasthāpyate /
答:為遣一合想故。 piṇḍasaṃjñāvibhāghanatām upādāya
若以覺慧分分分析所有諸色,爾時妄執一切諸色為一合想,即便捨離,由此順入數取趣無我性故。piṇḍasaṃjñāvibhā[va]natāmupādāya, avayavaśo hi buddhyā bhidyamāne rūpe sarvam etad ekaṃ rūpam iti piṇḍasaṃjñā vigacchati, yataḥ pudgalanairātmyapraveśasyānukūlyaṃ bhavatīti / (Abhidh-s-bh 54)
又為悟入諸所有色非真實故。rūpe dravyāḥ pariniṣpattipraveśatāṃ copādāya //
若以覺慧如是分析所有諸色至無所有,爾時便能悟入諸色皆非真實,因此悟入唯識道理,由此順入諸法無我性故。rūpadravyāpariniṣpattipraveśatāṃ copādāya, evaṃ hi buddhyā bhidyamānaṃ rūpaṃ na kiṃcid bhavatīti matvā rūpadravyasyāpariniṣpattiṃ praviśati, yato vijñaptimātrāvatāreṇa dharmanairātmyapraveśasyānukūlyaṃ bhavatīti //
王疏:〇又說粗聚色極微集所成者,當知此中極微無體。
〇無實無性,唯假建立,展轉分析,無限量故(一尺之錘日取其半,萬世不竭)
〇但由覺慧,漸漸分析,細分損減乃至可析邊際。即約此際建立極微(云覺慧漸析者,不可以刀刃析故,刀刃聚色,如何可析至於極微。然此覺慧又非實能分割色等,但作意解為細分故。云至可析邊際者,亦非實邊際,展轉分析無限量故,仍就意解假立邊際,即就意解假立極微。故此極微無體,唯假建立)
問:若諸極微無實體性,何故建立?答:
〇為遣一合想故。
若以覺慧分分分析所有諸色,爾時妄執一切諸色為一合想,即便捨離。由此順入數取趣無我性故(有執內諸色為我者,彼計色身一體常住,造業受果。今析色身分分分析轉至極微,即覺此身,多微和集,假建立故,如宮室等。一合相遣,我執隨破, 由此順入數取趣無我)
〇又為悟入諸所有色非真實故。
若以覺慧如是分析所有諸色至無所有,爾時便能悟入諸色皆非真實(執內外一切色為真實者,彼計外境實有,非唯識變,天地恆住,能生萬物。或反執外色實有,人由彼生,有情幻滅,色等恆住,其在天竺,則順世派見也。今以覺慧析色成空,都不可得,由此能入色非真實)。因此悟入唯識道理, 由此順入諸法無我性故(非謂見有極微,能入唯識, 由慧析故,悟入色空,順入法無我性,由是乃能悟入唯識,此為方便因故)
辨極微假,屬無常者,謂諸世間覺知外色粗相無常,仍不捨於色等常執。彼計色等起滅聚散,非常實有。然非突起斷滅,故計必有細分實色,為聚色因,為聚色體。順世、勝論皆計極微為宇宙本。宇宙壞滅,極微不壞。宇宙初成,即由父母極微二二聚合,漸成粗色,終成天地。故萬相可假,此極微常住真實不虛。故此極微不破,外色剎那義終不立。然佛為鈍根除內外色一合想者,亦復教以分析諸色令成極微。由是小乘復起極微執。如說七微成阿耨色等,故此復破極微非有。廣破極微,如二十唯識,三十唯識。如彼頌云:極微與六合,一應成六分(有六分故不成極微。可再分故)。若與六同處,聚應如極微(若無六分,聚應同處,則不復能集成聚色)。又曰: 極微有方分,理不應成一(有方分故,可析成多,理不應成一極微),無應影障無,聚不異無二。(若無方分,則同虛空,不能承光發影,障礙餘色。如是聚色亦復如是。聚集虛空還以空現,亦無影障故)。今恐內法妄執極微,同外道見,故說極微無體。覺慧分析假立極微,及說建立極微所以破一合想,人有情無我。悟人色假趣唯識理,順法無我。但為方便遣執,非真實義。或謂極微既無,色依何生?曰:自有種子待緣而生,隨量大小一時頓現,非關極微展轉聚集,以一切法,剎那剎那,頓生滅故。
上來觀察苦諦共相已。自下第四復次,略攝苦法八種差別。

復次,苦法略有八種差別,謂有廣大不寂靜苦、有寂靜苦、有寂靜不寂靜苦、有中不寂靜苦、有微薄不寂靜苦、有微薄寂靜苦、有極微薄寂靜苦、有非苦似苦住大寂靜。tat punaretad duḥkhamasti vipulamasaṃlikhitaṃ saṃlikhitaṃ saṃlikhitā saṃlikhitaṃ ca // asti madhyamasaṃlikhitam asti tanukamasaṃlikhitam asti tanuttaraṃ saṃlikhitam asti tanutamaṃ saṃlikhitam astyaduḥkhaṃ duḥkhapratibhāsaṃ mahāsaṃlekhapratyupasthānaṃ ca //
王疏:〇復次苦法略有八種差別,謂有廣大不寂靜苦,有寂靜苦,有寂靜不寂靜苦,有中不寂靜苦,有微薄不寂靜苦,有微薄寂靜苦,有極微薄寂靜苦,有非苦似苦住大寂靜。
略攝八苦,初標后釋。前說諸苦與此何別?前依法立,此就人分。有情類別,三界凡聖,各各異故,其所受苦,亦各各異。故此類分各為八種。

云何廣大不寂靜苦?謂生欲界未曾積集諸善根者。Katamad vipulaṃ duḥkhamasaṃlikhitam / yatkāmāvacaram anupacitakuśalamūlānām //
由欲界一切生趣苦具足所顯故,未集善根不能遮止往諸趣故,如其次第名廣大不寂靜苦。vipuladuḥkhamasaṃlikhitaṃ kāmāvacaram anupacitakuśalamūlānām, sarvaduḥkhatāgatiyoniprabhāvitatvāt kāmadhātor anupacittakuśalamūlatvenānāvṛtaṃ sarvagatigamanatvā cca yathākramaṃ tadvipulamasaṃlikhitaṃ ca veditavyam
云何寂靜苦?謂即此已生順解脫分善根者。katamat saṃlikhitam / tadevotpannamokṣabhāgīyānām //
決定趣向般涅槃故。saṃlikhitaṃ tadevotpannamokṣabhāgīyānām, avaśyaṃ parinirvāṇaniyamāt /
云何寂靜不寂靜苦?謂即此為世間道離欲已種善根者。katamatsaṃlikhitāsaṃlikhitam / tadeva laukikavairāgyāyāvaropitakuśalamūlānām //
由即此欲界苦為世間道離欲已種善根者,決定超越苦苦等故,然非畢竟故。如其次第,如是中不寂靜苦等隨所應當釋。saṃlikhitāsaṃlikhitaṃ tadeva kāmāvacaraṃ duḥkhaṃ laukikavairāgyāvaropitakuśalamūlānām, duḥkhaduḥkhatādisamatikramaniyamitatvādanātyantikatvāc ca yathākramam / evaṃ madhyāsaṃlikhitādīni yathāyogaṃ yojayitavyāni /
云何中不寂靜苦?謂生色界遠離順解脫分者。katamanmadhyamasaṃlikhitam / rūpadhātūpapannānāṃ vivarjitamokṣabhāgīyānām /
云何微薄不寂靜苦?謂生無色界遠離順解脫分者。katamattanukamasaṃlikhitam // ārūpyopapannānāṃ vivarjitamokṣabhāgīyānām //
云何微薄寂靜苦?謂諸有學。katamattanuttaraṃ saṃlikhitam / yacchaikṣāṇām //
云何極微薄寂靜苦?謂諸無學命根住緣六處。katamattanutamaṃ saṃlikhitam / yadaśaikṣāṇāṃ jīvitendriyapratyayaṃ ṣaḍāyatanam //
云何非苦似苦住大寂靜?謂已得究竟菩薩摩訶薩等乘大悲願力故,生諸有中。 katamadaduḥkhaṃ duḥkhapratibhāsaṃ mahāsaṃlekhapratyupasthānam / yatpāramiprāptānāṃ bodhisattvānām acintya bhavopapattiṣu //
由能除滅無量眾生相續大苦故,名住大寂靜。mahāsaṃlekhapratyupasthānam anekasattvasaṃtānikaduḥkhāpanayanapratyupasthānāt //
王疏:〇云何廣大不寂靜苦?謂生欲界,未曾積集諸善根者。
由欲界一切生(四生)(五趣)苦具足所顯故(眾苦具足,故名廣大)。未集善根,不能遮止往諸趣故(煩惱及煩惱所起業,能感諸趣生死,性不寂靜。未集善根,不能遮止彼因彼果,故不寂靜。心不澄清,無信等故)。如其次第,名廣大不寂靜苦。
〇云何寂靜苦?謂即此(欲界生)已生順解脫分善根者(為求解脫發起善根,故此善根能順解脫,雖於現生住廣大苦界,善根生故,心澄清故,能畢眾苦,名為寂靜。身雖苦而心寂靜,現生雖苦,當來寂靜,名寂靜苦)
決定趣向般涅槃故(此釋寂靜義,云趣向則猶未得也)·
〇云何寂靜不寂靜苦?謂即此(欲界生)為世間道離欲(求生上界不求涅槃)已種善根者。
由即此欲界苦,為世間道離欲已種善根者,決定超越苦苦等故(欲界具足苦苦、壞苦、行苦,故稱等。初二三禪唯壞苦行苦,四禪、無色唯行苦。由修上地道,能離下地欲故。此能超下地苦,名為寂靜),然非畢竟故(非畢竟有二,極至非想非非想地,仍不能脫行苦故。又下諸地苦,上地報盡已,當復生故名不寂靜)。如其次第(寂靜不寂靜苦),如是中不寂靜苦等,隨所應當釋(類釋餘地)
〇云何中不寂靜苦?謂生色界(三界之苦,色界居中,故名中苦。)遠離順解脫分者(雖離欲界欲,非畢竟故,名不寂靜)
〇云何微薄不寂靜苦?謂生無色界(三界之苦,此最微薄,名微薄苦。)遠離順解脫分者(雖離欲色欲,非畢竟故,名不寂靜)
〇云何微薄寂靜苦?謂諸有學(有學已得聖道,名為寂靜。未出三界,未盡離欲名為有苦。而非勝故,同無色界,名微薄苦)
〇云何極微薄寂靜苦?謂諸無學命根,住緣六處(無學已證有餘依涅槃,名為寂靜。苦依猶在,壽未捨前,緣外六處,猶有飢渴寒熱等苦,名為有苦。聖道滿故,心不動故,雖受苦而極微薄)
〇云何非苦似苦住大寂靜?謂已得究竟菩薩摩訶薩等(等取如來)乘大悲願力故,生諸有中(已得究竟故非苦,故生諸有,示受生老病死諸苦,同凡夫故似苦,如維摩示疾,如如來食馬麥,金瘡背痛等)
由能除滅無量眾生相續大苦故,名住大寂靜(二乘能出世而不能入, 自寂靜而不能令他寂靜,故寂靜而非大。菩薩既盡自苦,復能入大苦界,拔眾生苦,寂靜大矣)
依八種有情,立八苦差別。欲界三:一凡夫,二內凡,三外凡;色界一,無色界一,此五皆凡夫也。二乘二:一有學,二無學;大乘一,此三俱聖。色五色界無內凡者,發心在欲界故。為厭苦故,求趣解脫。上界無苦苦,故無發心者。若已發心而離欲者,一來、不還,即是有學。未得究竟諸菩薩眾,八苦何攝?隨應所攝,唯除初三四五。地前攝在第二寂靜苦中,地上攝在后三苦中,就自利門攝人有學無學。就利他門攝人第八。 自下第五復次,死有、中有、生有諸相。

復次,前說死苦。死有三種,謂或善心死、或不善心死、或無記心死。yaduktaṃ maraṇaṃ duḥkhamiti / tatra maraṇaṃ trividham / kuśalacittasyāvyākṛtacittasya ca //
善心死者,謂於明利心現行位,或由自善根力所持故,或由他所引攝故,發起善心趣命終位。paṭuke cittaprakāre svakuśala mūlabalādhānato (vā) paropasaṃhārato vā kuśalacittasya maraṇaṃ draṣṭavyam //
不善心死者,謂亦於明利心現行位,或由自不善根力所持故,或由他所引攝故,起不善心趣命終位。paṭuka eva cittaprakāre svākuśalamulabalādhā nato vā paropasaṃhārato vā akuśalacittasya maraṇaṃ draṣṭavyam //
無記心死者,謂若於明利心現行位,若於不明利心現行位,或由闕二緣故,或由加行無功能故,起無記心趣命終位。paṭuke vā cittaprakāre apaṭuke vā tadubhayavai kalyādabhisaṃskārāsamarthasya vā avyākṛtacittasya maraṇaṃ draṣṭavyam //
此中所言善等心死者,當知依我愛相應將命終心位前說。kuśalādicittasya maraṇam ity ātmasnehasaṃprayuktāc cyuticittāpavargāvasthām adhikṛtya veditavyam /
王疏:〇復次前說死苦,死有三種:謂或善心死,或不善心死,或無記心死(初標)。善心死者,謂於明利心現行位,或由自善根力所持故,或由他所引攝故,發起善心趣命終位(次別釋所以,先釋善心死二因,自素習善,善根力強,將命終時能自作意攝持,心不顛倒,發起善心,安詳靜定,趣命終位,此由自力。或由善友激發警覺,防護增長,令起善心,正念不失趣命終位,此由他力。當知亦有俱力,謂自善既強,又得他引。又他引中必有自善)。不善心死者,謂亦於明利心現行位,或由自不善根力所持故(素習不善,不善力強,臨終執持),或由他所引攝故(遇惡知識長其貪痴)起不善心趣命終位。(貪嗔怨毒,邪見僻執,發起邪念惡願而死)。無記心死者,謂若於明利心現行位(素習工巧有世智者),若於不明利心現行位(庸暗鈍根),或由闕二緣故(自善根力,他引攝力),或由加行無功能故(雖有善根而加行未熟,生死大難之來,力不能敵,故善心不起。雖習貪嗔而非猛利,邪見不深,於臨死位頓忘所習,惡心不起),起無記心趣命終位。
此中所言善等心死者,當知依我愛相應,將命終心位前說(此有三位:一三性心位,即上所說。二有覆無記位,即我愛相應心位,此時但起我愛潤生業識,令取當果不發業故。三無記心位,即死位業識趣盡,力微薄故。將命終心位,謂我愛相應心位,前三性心位,后即死位,此恐誤謂即由三性心直趣死位,故此顯說, 以死位前必起我愛潤生,非善惡故)

修淨行者臨命終位,於身下分,先起冷觸。śubhakāriṇaḥ adhaḥkāya statprathamataḥ śītībhavati //
不淨行者臨命終位,於身上分先起冷觸。aśubhakāriṇaḥ punaḥ ūrdhvaṃkāyaḥ śītībhavati //
王疏:〇修淨行者,臨命終位,於身下分先起冷觸。不淨行者,臨命終位,於身上分,先起冷觸(修淨行故以善心死,善心死故當來感得上地異熟,以上升故阿賴耶識臨死捨身,先捨下分,隨識捨處冷觸便起,至心而歿。不淨行者,不善心死,當墮三途,識捨上分,至心而歿。故觀於冷觸而知其升沉,亦即知其善不善,淨非淨行)
明死有中,先顯三性心死,后顯死相。由死相可知其善非善死,由善非善死,可知其他生上升墮落。誰欲墮落三途,誰不願生善趣,臨終正念,最難攝持,他力不可必,未死之前故應勤修淨行,加行精進,使違緣不能干,妄想不能亂,庶幾正念正願,吉祥命終。否則因惡感惡,由苦招苦,苦海飄零,至可痛也。

又不淨行者中有生時,其相顯現如黑羊羔光,或如陰闇夜分。tatrāśubhakāriṇo 'ntarābhavo 'bhinirvarttate / tadyathā kṛṣṇasya kutapasya nirbhāso 'ndhakāratamisrāyā vā rātryāḥ //
修淨行者中有生時,其相顯現如白練光,或如晴明夜分。aśubhakāriṇastadyathā śuklasya parasya nirbhāsajyotsnāyā vā rātryāḥ /
又此中有在欲色界正受生位,亦從無色界命終後位,亦名意生、健達縛等,極住七日,或有中夭,或時移轉。antarābhava(ḥ) kāmadhātau rūpadhātau copapadyamānasyārūpadhātoścayamānasya / (Abhidh-s 43) sa ca manomayo gandharva ity api /paraṃ saptāhaṃ tiṣṭhatyantareṇa cyavate /ekadā ca vyāvarttate /
言意生者,謂受化生身,唯心為因故。manomaya upapādukatvena, cittamātrahetukatvāt /
香所引故,名健達縛,是隨逐於香,往受生處。gandharvo gandhenārvaṇāt gandhānusāreṇo papattideśa[ga]manādityarthaḥ /
義極住七日,或有中夭者,此約速得生緣者說,若過七日不得生緣,必定命終還生中有。如是展轉乃至七返更不得過。paraṃ saptāhaṃ tiṣṭhatyantareṇa ca cyavate yadyupapattipratyayān labhate / atha na labhate saptāhātpareṇa cyutvā punar antarābhava eva nivartate / evaṃ yāva[t] saptakṛtvaḥ
或時移轉者,謂於此位往餘生處,強緣現前,如得第四靜慮起阿羅漢增上慢比丘。彼地中有生時,由謗解脫邪見故,轉生地獄中有。tataḥ pareṇa ekadā ca vyāvartate yadi tadavasthā syād yatropapattipratya[ya] /balavanta āmukhībhūtā bhavanti caturthadhyānalābhino 'rhattvābhimānino bhikṣos tadbhūmikāntarābhavābhinirvṛttau mokṣāpavādi kamithyādṛṣṭipratilambhān nārakāntarābhavābhinirvṛttivat /
王疏:〇又不淨行者,中有生時,其相顯現,如黑羊羔光,或如陰暗夜分。修淨行者, 中有生時,其相顯現,如白練光,或如晴明夜分(一顯光相。不淨行者,中有趣入惡趣,故相黑暗。修淨行者,中有趣入人天,故相光明)。又此中有,在欲色界正受生位,亦從無色界命終后位(二明處所,中有有色,無色界無色,故生無色界者。無有中有,然無色界沒下生欲色界者,有欲色界中有,以中有繫屬當生,不屬前生故。生二界有,生無色無,無色下生有,有色上生無)。亦名意生、健達縛等(三異名,等取趣生)。極住七日,或有中夭,或時移轉(四壽量)
言意生者,謂受化生身,唯心為因故(胎卵溼生,必藉於色,化生不藉色力,故名意生, 中有化生故),香所引故,名健達縛,.是隨逐於香,往受生處義(於當生處便覺香氣,氣相投故,類相感故,生地獄等有何等香,如犬逐糞,蠅逐死尸, 自識變故,其香馥郁,逐彼香氣,愛著結生)。極住七日或有中夭者,此約速得生緣者說(至七日得生緣者,極住七日,未至七日已得生緣者,復有中夭,當知此中夭,亦攝移轉,生緣謂父母緣)。若過七日不得生緣,必定命終,還生中有,如得展轉乃至七返,更不得過(極於七返,必得生緣)。或時移轉者,謂於此位往餘生處強緣現前,如是第四靜慮起阿羅漢增上慢比丘,彼地中有生時,由謗解脫邪見故,轉生地獄中有(初得人趣中有,忽以惡業強緣現前,而移轉為地獄中有。或以上善業強緣現前,轉得上界中有,此之強緣,或由自業,或由助緣他力,謂彼至親眷屬為彼作善惡等,善得回向,惡得損累,由是中有移轉。此中得第四靜慮起阿羅漢增上慢比丘者,謂有比丘得第四靜慮,便執已得阿羅漢果,后時死歿,以前不動業,當生四禪天故,彼地中有生,由彼生前自謂已得阿羅漢果, 已盡生死,不受后有,已得解脫,今見中有現前,生死不盡,不咎已非阿羅漢,反謗無解脫,由斯邪見,轉生地獄中有,墮地獄中)

又住中有中亦能集諸業,先串習力所引善等思現行故。 tatrasthaśca karmopacinoni
又能睹見同類有情。sabhāgāṃśca sattvān paśyati /
謂先所共行善不善者,如於夢中見已與彼現同遊戲。tatrasthaśca karmopacinoti, pūrvāvedhavaśena kuśalādicetanāsamudācārāt / sabhāgāṃśca sattvānpaśyati yaiḥ saha pūrva tatkuśalamakuśalaṃ vā caritaṃ bhavati taiḥ saha vartamānamātmānaṃ svapna iva saṃjānīte /
又中有形似當生處。yatra copapadyate tadākṛtirapratihatagatiśca /
如當生處,前時有形而起故。yatra cāsāvupapanno tatpūrvakālabhavākṛtirnirvartate /
王疏:〇又住中有中,亦能集諸業,先串習力所引善等思現行故(五業。此唯意業,先業引故,現境生起故)。又能睹見同類有情(六見同類。)
謂先所共行善不善者(同類)如於夢中見已與彼現同游戲(同類能見,情親暱故,餘者不見。如夢游戲,則非真實,同類不見彼也)
〇又中有形似當生處(七形。當生人趣中有即人形,當生畜牲等亦然)
如當生處前時有形而起故。

又此中有所趣無礙,如具神通往來迅速,仍於生處有所拘礙。ṛddhimāniva vāśugāmī upapattyāyatane pratihanyate /
又此中有於所生處,如稱兩頭低昂道理,終沒結生時分亦爾。upapattyāyatane tulāvanāmonnāmayogena cyavate pratisandhi ca vadhnāti /
又住中有中,於所生處發起貪愛,亦用餘煩惱為緣助。此中有身與貪俱滅,羯邏藍身與識俱生此,唯是異熟。antarābhavasthaścopapattyāyatane rāgamutpādayati / yadanyaśca kleśaḥ pratyayo bhavati / saharāgeṇāntarābhavo nirudhyate kalalaṃ ca savijñānakamutpadyate //
王疏:〇又此中有所趣無礙,如具神通往來迅速,仍於生處有所拘礙(八具神通。瑜伽說具二通:一天眼,二神足。能遍見諸方生緣處所,速往結生故。此云如具神通者,神通由靜慮得,此生得故。生處有礙者,於彼愛著便結生故,隨失二通)。又此中有於所生處,如稱兩頭低昂道理,終歿結生,時分亦爾(九終沒結生。中有終沒時,即生處結生時)。又住中有中,於所生處發起貪愛,亦用餘煩惱為緣助。此中有身與貪俱滅。羯邏藍身與識俱生,此唯是異熟(十起惑資生。謂於生緣境界發起貪愛。餘煩惱助者謂嗔等,此如瑜伽廣說。中有與貪俱滅者,意識身貪與中有身俱滅。羯邏藍身,成胎最初位與識俱生,謂與阿賴耶識俱生,由識執受,識依彼住故,此識唯是異熟,故不與貪俱也)
有情生死,總分四有:一本有,謂死前生后。二死有,謂臨死終沒。三中有,謂已死未生。四生有,謂結生相續。四位皆有業識煩惱,非滅非脫,故名為有。此中有身,當來本有之預備,居死有、生有之中,故名中有。有情結生,胎卵溼化多藉外緣,必有依待,此中有身未得外緣而待緣者,故有此一段微細生死,十種差別,此中備述。諸有不知有中有者,執諸有情死已斷滅,四大分散神識銷殞故。又執有情之生,但由父母精血和合成胎,更無神識來托生故,輪回之事既虛,業報之理亦妄,而解脫出離之道亦無所寄也。明中有義者,而知死非斷滅,生有從來。善惡因果,三世感赴,輪回解脫,皆得建立。此中有五色界無者,神識獨住,無所待故。記云:欲界速者,無有中有。如人變為大蟲,陷身人地獄。(提婆達多陷身人地獄。高僧傳中妒嫉比丘身變大蛇。又諸史中,有人化為虎等)是又常中有變,不可定律者也。

自此已後根漸生長,如緣起中說。於四生類,或受卵生,或受胎生,或受濕生,或受化生。sa ca vipākastata ūrdhvamindriyābhinrivṛttiḥ yathā pratityasamupāde catṛsṛṣvāyoniṣu / aṇḍajāyāṃ jarayujāyāṃ saṃsvedajāyāmupapadukāyañca //
如緣起中說者,謂名色等前後次第如說:tata ūrdhvamindriyābhinirvṛttiryathā pratītyasamutpāda iti nāmarūpādyānupūrvyā / yathoktam -(Abhidh-s-bh 55)
 最初羯邏藍  次生頞部曇 從此生閉尸  閉尸生鍵南
kalalaṃ prathamaṃ bhavati kalalājjāyate 'rbudam /
arbudājjāyate peśī peśīto jāyate dhanam //
 次缽羅奢佉  後髮毛爪等 及色根形相  漸漸而生長
ghanātpraśākhā jāyante keśalomanakhādayaḥ /
indriyāṇi ca rūpīṇi vyañjanādyanupūrvaśaḥ //
王疏:〇自此已后(結生相續識羯邏藍后)根漸生長,如緣起中說,於四生類,或受卵生,或受胎生,或受溼生,或受化生。
如緣起中說者,謂名色等前后次第,如是說,最初羯邏藍(結凝內稀),次生頰部曇,(表里如酪未至肉位),從此生閉尸(成肉極柔),閉尸生鍵南(堅厚堪觸),次缽羅奢住(肉搏增長,支分相現),后毛發爪等(毛發等生)及色根(眼等根生)形相(根依處生),漸漸而生長(瑜伽二卷:於胎中經三十八七日一切支分皆悉具足,復經四日方乃出生。又胎藏八位差別,謂羯邏藍等位,毛發爪位,根位,形位,廣如彼說)
三明生有中,上羯邏藍身與識俱生,已是生有,以與中有生滅同時,故在中有中說,故此言此后。此中諸位依胎生說,卵溼化生不必經此諸位,所藉緣愈微,所經時愈短故。為顯生苦,特說胎生,住胎時長,苦愈增故。乃有住胎、出胎,苦逼而死。又此但說死有、中有、生有,不說本有者,前前廣顯一切苦相,多分皆就本有說故。
上來苦諦已竟,次明集諦。文有四段:初總出集體,次廣煩惱,三廣諸業,四辨集諦四相。