2012年12月15日 星期六

雜集論-38-三法品-1.九門-9廣分別-過去等

云何過去?幾是過去?為何義故觀過去耶?謂自相已生故、滅故、因果已受用故、染淨功用已謝故、攝因已壞故、果及自相有非有故、憶念分別相故、戀為雜染相故、捨為清淨相故,是過去義。
因果已受用者,謂已生故、已滅故,如其次第。
染淨功用已謝者,謂如現在貪等、信等,令心染淨,功能無故。
攝因已壞者,置習氣已方滅故。
果及自相有非有者,謂於今時所引習氣有故,能引實事無故。
憶念分別相者,謂唯有彼所緣境相故。
一切一分是過去。
除未來、現在及無為故。
為捨執著流轉我故,觀察過去。
云何未來?幾是未來?為何義故觀未來耶?謂有因非已生故、未得自相故、因果未受用故、雜染清淨性未現前故、因果自相有非有故、希為雜染相故、不希為清淨相故,是未來義。
有因非已生者,為簡無為,彼雖非已生而無因故。
未得自相者,自體未生故。
因果未受用者,謂彼種子未作所作故,彼性未生故。
一切一分是未來。為捨執著流轉我故,觀察未來。
云何現在?幾是現在?為何義故觀現在耶?謂自相已生未滅故、因果受用未受用故、染淨現前故、能顯過去未來相故、作用現前故,是現在義。
因果受用未受用者,謂因已滅故,果猶有故。
能顯過去未來相者,謂現在世是能施設去來世相。所以者何?依止現在假立去來故,約當得位,假立未來。約曾得位,假立過去。
作用現前者,謂眼等法正為識等所依等事故。
一切一分是現在。為捨執著流轉我故,觀察現在。
問:何故過去、未來、現在,說名言事,非涅槃等耶?
答:內自所證,不可說故。唯曾當現是言說所依處故。
所以者何?因說過去等事,遂顯經中三種言事,謂依三世建立非涅槃等。由彼內自所證離名言故,不可宣說。又唯去來今,是見聞覺知,言說所依處故。
云何善?幾是善?為何義故觀善耶?謂自性故、相屬故、隨逐故、發起故、第一義故、生得故、方便故、現前供養故、饒益故、引攝故、對治故、寂靜故、等流故,是善義。
五蘊、十界、四處一分是善。
十界者,謂七識、色、聲、法界。
四處者,謂色、聲、意、法處。
為捨執著法合我故觀察善。
自性善者,謂信等十一心所有法。
相屬善者,謂彼相應法。
隨逐善者,謂即彼諸法習氣。
發起善者,謂彼所發身業語業。
第一義善者,謂真如。
生得善者,謂即彼諸善法,由先串習故,感得如是報。由此自性,即於是處不由思惟,任運樂住。
即於是處者,謂於信等處。
由此自性不由思惟者,謂無功用,不假善友力等。
任運樂住者,非唯欲樂是生得,亦信等俱任運起故。
方便善者,謂依止親近善丈夫故,聽聞正法如理作意,修習淨善法隨法行。
修習淨善者,謂於正法中一切聞等所生善法。
現前供養善者,謂想對如來建立靈廟,圖寫尊容,或想對正法書治法藏,興供養業。
饒益善者,謂以四攝事饒益一切有情。
引攝善者,謂以施性福業事及戒性福業事故,引攝生天樂異熟,引攝生富貴家,引攝隨順清淨法。
引攝生天樂異熟及生富貴家者,顯得尊貴因。
引攝隨順清淨法者,顯得涅槃因。
對治善者,謂厭壞對治、斷對治、持對治、遠分對治、伏對治、離繫對治、煩惱障對治、所知障對治。
此諸對治後當廣釋。
寂靜善者,謂永斷貪欲,永斷瞋恚,永斷愚癡,永斷一切煩惱。若想受滅,若有餘依涅槃界,若無餘依涅槃界,若無所住涅槃界。如是皆名寂靜善法。
等流善者,謂已得寂靜者,由此增上力故,發起勝品神通等世出世共不共功德。
云何不善?幾是不善?為何義故觀不善耶?謂自性故、相屬故、隨逐故、發起故、第一義故、生得故、方便故、現前供養故、損害故、引攝故、所治故、障礙故,是不善義。五蘊、十界、四處一分是不善。為捨執著非法合我故,觀察不善。
自性不善者,謂除染污意相應及色無色界煩惱等,所餘能發惡行煩惱、隨煩惱。
此復云何?謂欲界繫不任運起者是不善,若任運起能發惡行者亦是不善,所餘是有覆無記。
相屬不善者,謂即此煩惱、隨煩惱相應法。
隨逐不善者,謂即彼習氣。
發起不善者,謂彼所起身業語業。
第一義不善者,謂一切流轉。
生得不善者,謂由串習不善故,感得如是異熟。由此自性,即於不善任運樂住。
方便不善者,謂依止親近不善丈夫故,聽聞不正法,不如理作意,行身語意惡行。
現前供養不善者,謂想對歸依隨一天眾已,或殺害意為先,或邪惡見為先,建立祠廟,興供養業,令無量眾廣樹非福。
殺害意為先建立祠廟者,謂於是處害牛羊等以祭天神。
邪惡見為先建立祠廟者,謂於是處受自餓等苦求福求願。
損害不善者,謂於一切處起身語意種種邪行。
引攝不善者,謂行身語意諸惡行已,於惡趣善趣引攝不愛果異熟。或引或滿。
於惡趣中具受引、滿果異熟。於諸善趣唯受滿果,謂生彼已,由惡行力,受貧窮苦。
所治不善者,謂諸對治所對治法。
障礙不善者,謂能障礙諸善品法,如數與眾集等。
云何無記?幾是無記?為何義故觀無記耶?謂自性故、相屬故、隨逐故、發起故、第一義故、生得故、方便故、現前供養故、饒益故、受用故、引攝故、對治故、寂靜故、等流故,是無記義。八界、八處全及餘蘊、界、處一分,是無記。
八界者,謂五色根、香、味、觸界。八處亦爾。
為捨執著離法非法我故,觀察無記。
自性無記者,謂八色界、處、意相應品,命根、眾同分、名、句、文身。
相屬無記者,謂懷非穢非淨心者所有由名句文身所攝受心及心法。
非穢非淨心者,顯善不善相違心。
由名句文身所攝受者,顯彼行相義,以彼意言門轉故。
隨逐無記者,謂即彼戲論習氣。
以名身等熏習心故,由此習氣後戲論生。
發起無記者,謂彼所攝諸心心法所發身業語業。
此所攝者,謂懷非穢非淨心者所有名身等戲論行相所攝心心法。
第一義無記者,謂虛空非擇滅。
生得無記者,謂諸不善有漏善法報。
方便無記者,謂非染非善心者,所有威儀路、工巧處法。
非染非善心者,此顯若非染非善心所發威儀路等,是無記性,所餘隨其所應或善或不善。
現前供養無記者,謂如有一想對歸依隨一天眾遠離殺害意、邪惡見而建立祠廟,興供養業,令無量眾於如是處不生長福非福。
饒益無記者,謂如有一於自僕使妻子等所,以非穢非淨心而行惠施。
受用無記者,謂如有一以無簡擇無染污心受用資具。
無簡擇心者為別善性。無染污心者為別不善性。
引攝無記者,謂如有一於工巧處串習故,於當來世復引攝如是相身。由此身故,習工巧處速疾究竟。
對治無記者,謂如有一為治疾病得安樂故,以簡擇心好服醫藥。
寂靜無記者,謂色、無色界諸煩惱等,由奢摩他所藏伏故。
等流無記者,謂變化心俱生品。
是證等流故,名等流無記。變化心相應共有等法,名俱生品。此心心法謂嬉戲故,發起變化,是無記性。若為利益安樂有情,當知是善。
復有示現善、不善、無記法。此復云何?謂佛及得第一究竟菩薩摩訶薩,為欲饒益諸有情故,有所示現。當知此中無有一法真實可得。
有所示現者,謂佛菩薩由所化有情力故,示現種種善不善等。示現不善者,謂化作賊等示現斷其首足等事,怖餘有情令調伏故。
云何欲界繫?幾是欲界繫?為何義故觀欲界繫耶?謂未離欲者所有善、不善、無記法,是欲界繫義。
未離欲言,顯猶未離少分欲界欲,是未證得三摩地義。若異此者,非至定法,亦應是欲界繫。所以者何?由彼已得三摩地故,愛樂斷滅,以所治麤重少分斷故,亦得說有一分離欲。外諸色等是未離欲,業增上力所生故,亦名欲界繫。經言:一切有情共有業增上力所生者,為顯生色、無色界者亦有未離欲,業種隨逐故。
四界、二處全。及餘蘊界、處一分,是欲界繫。
四界者,謂香、味、鼻、舌、識界。二處者,謂香、味處。餘一分者,謂除色無色界繫及無漏法。
為捨執著欲增上我故,觀察欲界繫。
云何色界繫?幾是色界繫?為何義故觀色界繫耶?謂已離欲界欲,未離色界欲者所有善、無記法,是色界繫義。除前所說四界、二處,餘蘊、界、處一分,是色界繫。
一分者,謂除欲無色界繫及無漏法。
為捨執著離欲界欲我故,觀察色界繫。
云何無色界繫?幾是無色界繫?為何義故觀無色界繫耶?謂已離色界欲,未離無色界欲者所有善無記法,是無色界繫義。三界、二處、四蘊一分,是無色界繫。
三界者,謂意界、法界、意識界。二處者,謂意處、法處。四蘊者,謂受等。亦有三摩地所生色,少故不說。一分者,謂除欲、色界繫及無漏法。
為捨執著離色界欲我故,觀察無色界繫。
復次,有一分離欲、具分離欲、通達離欲、損伏離欲、永害離欲。
一分、具分離欲者,謂或依地離欲說,若於此地乃至能斷八品煩惱,是一分離欲。若已斷第九品,是具分離欲。或依薩迦耶離欲說,若有學位是一分離欲,若無學位是具分離欲。
通達離欲者,謂由見道離欲。
損伏離欲者,謂由世間道離欲。
永害離欲者,謂由出世間道離欲。
復有十種離欲:謂自性離欲、損害離欲、任持離欲、增上離欲、愚癡離欲、對治離欲、遍知離欲、永斷離欲、有上離欲、無上離欲。
如是十種離欲當知是違背義,不必斷義。由自性故離欲,名自性離欲。乃至,由永斷故離欲,名永斷離欲。如是諸句義分別種類應知。
自性離欲者,謂於苦受及順苦受處法,生厭背性。
損害離欲者,謂習欲者暢熱惱已,生厭背性。
任持離欲者,謂飽食已,於諸美膳生厭背性。
增上離欲者,謂得勝處已,於下劣處生厭背性。
猶如世間已得城主等勝位已,於村主等下劣位生厭背心。
愚癡離欲者,謂諸愚夫於涅槃界生厭背性。
以不了達寂靜性故,及堅實著薩迦耶故。
對治離欲者,謂由世、出世道斷諸煩惱。
遍知離欲者,謂已得見道者於三界法生厭背性。
由遍了知行苦性已,厭背一切有漏事故。
永斷離欲者,謂永斷地地諸煩惱已,生厭背性。
有上離欲者,謂諸世間、聲聞、獨覺所有離欲。
無上離欲者,謂佛菩薩所有離欲。為欲利樂諸有情故。
云何有學?幾是有學?為何義故觀有學耶?謂求解脫者所有善法,是有學義。
從積集資糧位已去,名求解脫者。當知求證解脫分位,名積集資糧位。
十界、四處、諸蘊一分是有學。
十界者,謂七識、色、聲、法界。四處者,謂色、聲、意、法處。
為捨執著求解脫我故,觀察有學。
云何無學?幾是無學?為何義故觀無學耶?謂於諸學處已得究竟者所有善法,是無學義。
以阿羅漢等於增上戒、心、慧學處,已得究竟故名無學。
十界、四處、諸蘊一分是無學。為捨執著已脫我故,觀察無學。
云何非學非無學?幾是非學非無學?為何義故觀非學非無學耶?謂諸異生所有善、不善、無記法,及諸學者染污無記法,諸無學者無記法并無為法,是非學非無學義。
諸異生者,謂除求解脫者。以彼於諸學處求修學故,即名有學。有學染污無記者,如其所應不善及有覆無記是染污,無覆無記是無記。
八界、八處全及餘蘊、界、處一分,是非學非無學。為捨執著不解脫我故,觀察非學非無學。
云何見所斷?幾是見所斷?為何義故觀見所斷耶?謂分別所起染污見疑,見處疑處,及於見等所起邪行煩惱隨煩惱,及見等所發身語意業,并一切惡趣等蘊、界、處,是見所斷義。
此中分別所起染污見疑者,謂聞不正法等為先所起五見等,分別所起言為簡俱生薩迦耶見及邊執見。問:何相邊執見是俱生耶?答:謂斷見已學現觀者起如是怖:今者我,我為何所在?見處者,謂諸見相應共有法,及彼種子。疑處亦爾。
於見等所起邪行煩惱隨煩惱者,謂依見等門及緣見等所起貪等。
一切一分是見所斷。
一分者,除修所斷及無漏故。
為捨執著見圓滿我故,觀察見所斷。
云何修所斷?幾是修所斷?為何義故觀修所斷耶?謂得見道後,見所斷相違諸有漏法,是修所斷義。
見所斷相違者,謂除分別所起染污見等餘有漏法。
有漏法言亦攝隨順決擇分善,麤重所隨故。
一切一分是修所斷。
一分者,除見所斷及無漏法。
為捨執著修圓滿我故,觀察修所斷。
云何非所斷?幾是非所斷?為何義故觀非所斷耶?謂諸無漏法除決擇分善,是非所斷。
無漏法者,謂出世聖道及後所得并無為法。
十界、四處諸蘊一分,是非所斷。
問:何等色聲是非所斷?答:無學身中,善身語業自性,是非所斷。
為捨執著成滿我故,觀察非所斷。
---
云何過去?幾是過去?為何義故觀過去耶?謂自相已生故、滅故、因果已受用故、染淨功用已謝故、攝因已壞故、果及自相有非有故、憶念分別相故、戀為雜染相故、捨為清淨相故,是過去義。katham atītaṃ katy atītāni kim artham atītaparikṣā /
utpannaniruddha lakṣaṇato 'pi hetuphalopayo gato 'pi saṃkleśavyavadānakāritra samatikrāntito 'pi hetuparigrahavināśato 'pi phalasvalakṣaṇabhāvābhāvatāpi smarasaṃkalpanimittatohapi apekṣāsaṃkleśanimittato 'pi upekṣāvyavadānanimittato 'pi
atitaṃ draṣṭavyam
因果已受用者,謂已生故、已滅故,如其次第。hetuphalopayogata ity utpannatvān niruddhatvāc ca yathākramam /
染淨功用已謝者,謂如現在貪等、信等,令心染淨,功能無故。saṃkleśavyavadānakāritrasamatikrāntata iti pratyutpannarāgādiśraddhādivaccittasaṃkleśavyavadānasāmarthyābhāvāt /
攝因已壞者,置習氣已方滅故。hetuparigrahavināśato vāsanāṃ sthāpayitvā vinaṣṭatvāt /
果及自相有非有者,謂於今時所引習氣有故,能引實事無故。phalasvalakṣaṇabhāvābhāvato vartamāne kāle tadāhitavāsanāsadbhāvāt tadādhāyakadravyābhāvāc ca /
憶念分別相者,謂唯有彼所緣境相故。smarasaṃkalpādīnāṃ nimittatvamālaṃbanamātra bhāvādaveditavyam /
一切一分是過去。 sarveṣām ekedaśaḥ /
除未來、現在及無為故。sarveṣāmekadeśo 'nāgatapratyutpannāsaṃskṛtavarjaḥ //
為捨執著流轉我故,觀察過去。pravarttakātmābhiniveśatyājanārtham //
云何未來?幾是未來?為何義故觀未來耶?謂有因非已生故、未得自相故、因果未受用故、雜染清淨性未現前故、因果自相有非有故、希為雜染相故、不希為清淨相故,是未來義。katham anāgataṃ katy anāgatāni kim artham anāgataparīkṣā / hetau satya nutpannato 'pi alabdhasva lakṣaṇato 'pi hetuphalānupayogato 'pi saṃkleśavyavadānabhāvā pratyupasthānato 'pi hetusvabhā vābhāvato 'pi abhinandanāsaṃkleśa nimittato 'pi abhinandanāvyavadānanimittato 'py anāgataṃ draṣṭavyam /
有因非已生者,為簡無為,彼雖非已生而無因故。hetau saty anutpannata ity asaṃskṛtādviśeṣaṇārtham, taddhayanutpannam api san na hetumaditi /
未得自相者,自體未生故。labdhasvalakṣaṇato 'nirvṛttasvabhāvatvāt /
因果未受用者,謂彼種子未作所作故,彼性未生故。hetuphalānupayogatas tadbījasyākṛtakṛtyatvāt tasya cānutpannatvāt //
一切一分是未來。為捨執著流轉我故,觀察未來。sarveṣām ekadeśaḥ / pravarttakātmābhiniveśatyājanārtham //
云何現在?幾是現在?為何義故觀現在耶?謂自相已生未滅故、因果受用未受用故、染淨現前故、能顯過去未來相故、作用現前故,是現在義。kathaṃ pratyutpannaṃ kati pratyutpannāni kim arthaṃ pratyutpannaparīkṣā / utpannāniruddha lakṣaṇato 'pi hetuphalopayogānupayogato 'pi saṃkleśa vyavadānapratyupasthānato 'pi atītānāgata bhāva nimittato 'pi kāritrapratyupasthānato 'pi pratyutpannaṃ draṣṭavyam /
因果受用未受用者,謂因已滅故,果猶有故。hetuphalopayogānupayogataḥ punar anivartyatvādasthitatvāc ca /
能顯過去未來相者,謂現在世是能施設去來世相。所以者何?依止現在假立去來故,約當得位,假立未來。約曾得位,假立過去。atītānāgataprabhāvananimittataḥ pratyutpannam adhiṣṭhāyātītānāgataprajñapteḥ / yattāmavasthāṃ (Abhidh-s-bh 27) prāpsyati tadanāgatam / yatprāptaṃ tad atītam iti /
作用現前者,謂眼等法正為識等所依等事故。kāritrapratyupasthānataś cakṣurādīnāṃ vijñānāśrayādibhāvāt //
一切一分是現在。為捨執著流轉我故,觀察現在。sarveṣām ekadeśaḥ / pravarttakātmābhiniveśatyājanārtham eva //
問:何故過去、未來、現在,說名言事,非涅槃等耶?atītānāgatapratyutpannaṃ punaḥ kathāvastu na nirvāṇam /
答:內自所證,不可說故。唯曾當現是言說所依處故。pratyātmavedanīyatayā nirabhilapyatām upādāya bhutabhavyavarttamānaparihārādhiṣṭhānatāṃ copādaya //
所以者何?因說過去等事,遂顯經中三種言事,謂依三世建立非涅槃等。由彼內自所證離名言故,不可宣說。又唯去來今,是見聞覺知,言說所依處故。atītanirdeśādhikāreṇedam api jñāpyate – kim artha bhagavatātītādīny eva trīṇi kathāvastūni vyavasthāpitāni na nirvāṇam iti / nirvāṇasya pratyātmavedanīyatayā nirabhilāpyatām upādāya kathayitum aśakyatvād ity arthaḥ, dṛṣṭaśrutamatavijñātavyavahārāṇāṃ bhūtabhavyavartamānādhiṣṭhānatvāt /
王疏〇云何過去?凡是過去?為何義故觀過去耶?謂自相已生已滅故,因果已受用故,染淨功用已謝故,攝因已壞故,果及自相有非有故,憶念分別相故,戀為雜染相故,捨為清淨相故是過去義。△因果已受用者,謂已生故, 已滅故,如其次第(因能生果,彼果已生;果能酬因,彼果已滅;是已受用義)。染淨功用已謝者,謂如現在貪等信等令心染淨功能無故(法現起時必有功用,貪等令心染,信等令心淨,既屬過去,彼用謝滅)。攝因已壞者,置習氣已方滅故。果及自相有非有者,謂於今時所引習氣有故,能引實事無故(此之兩句互釋,總為顯示滅非盡滅,有習氣故)。憶念分別相者,謂惟有彼所緣境相故(實體實用無)
〇一切一分是過去。
除未來現在及無為故。
〇為捨執著流轉我故觀察過去。
三十四過去門。
〇云何未來?幾是未來?為何義故觀未來耶?謂有因非已生故,末得自相.故,因果未受用故,雜染清淨性未現前故,因果自相有非有故,希為雜染相故,不希為清淨相故是未來義。
有因非已生者,為簡無為,彼雖非已生而無因故。未得自相者, 自體未生故。因果未受用者,謂彼種子未作所作故(因未受用,未引現果故)。彼性未生故(果未受用未酬因故)
〇一切一分是未來,為捨執著流轉我故,觀察未來。
三十五未來門。
〇云何現在?幾是現在?為何義故觀現在耶?謂自相已生未滅故,因果受用未受用故,染淨現前故,能顯過去未來相故,作用現前故是現在義。
因果受用未受用者,謂因已滅故,果猶有故。能顯過去未來相者,謂現在世是能施設去來世相,所以者何?依止現在,假立去來故。約當得位,假立未來;約曾得位,假立過去。作用現前者,謂眼等法正為識等所依等事故。
〇一切一分是現在。為捨執著流轉我故,觀:察現在。
三十六現在門。
〇問:何故過去未來現在說名言事,非涅槃等耶?答:內自行所證,不可說故。唯曾當現是言說所依處故。
所以者何?因說過去等事,遂顯經中三種言事,謂依三世建立,非涅槃等。由彼內自所證離名言故,不可宣說。又唯去來今是見聞覺知,言說所依處故。
此總料簡三世是言說事,非涅槃等。 三世之義,依因果及自相立。自相已生未滅名現在,已滅名過去,未生名未來。即此自相,前前有因,后后有果。就彼曾因,立過去世,攝因已壞故。就彼當果,立為未來,有因非已生故。而此自相,對前為果,對后為因。故此自相亦因亦果,現法如是,過未亦然,因更有因,果更有果故。如是過未自相,各有三世因果。剎那剎那皆有三世因果。由此自相因相果相展轉酬引,而諸法流轉生滅不絕。諸法由此生,有情依此立。而諸凡愚,遂即於彼執有實我,受果酬因,為流轉我。今觀三世,但有自相,生滅無常相,因果酬引不斷相,而后知但有諸法流轉,別無實我是流轉者。若無自相,因果不立,無有現法是所生是能生故。若無因果,自相亦不立,生無從生,滅同斷滅故。無因則過去非有,無果則未來亦無。倏爾生滅,前后不屬,真不可思議事也。故觀有為法,當觀察三世。此中自相亦攝染淨功用,體必有用,用不離體故。於現在中,云現在能顯過未相者,此有三義:一者三世體皆現在。自相現起,名為現在。過去之法,於過去時為現,在未來之法,於未來時,為現在故。若無現在,即無體用。無自相法,如龜毛等,於彼如何立三世耶?二者三世依現在因果義立。求現在因,屬過去故。為現在果,為未來故。此之現法,過去之因,未來之果故。若無現在,因果不立,即無三世也。三者識變義。依一識上,緣現前境,謂為現在。憶曾當境,為過未故。設非識變,三世不立也。由是可知佛法言三世,皆就法立,非就時立。由法生滅,因果感赴,覺有現在過未等時。設無現法,無有能觀所觀,於何覺知三世時也。故時依法立,非法依時生。時既如是,空亦復然。諸法并立,各據方所,由此建立南北東西上下十方,及一虛空。非無色無心而有所觀能觀建立空間也。故空依法立,非法依空起。此佛法大異於世學者也。料簡名言事中,唯三世是言說事,非涅槃等者,名言安立必有所依,彼所依法,必有自相差別可相表示。惟有為法,有生滅法,有因果法,是可分別,是可施設,是可表示。是故於彼施設名言。諸無為法常故遍故,不生滅故,非因果故,無有自相業用差別,不可分別,不可施設,非可表示,是故於彼不可施設名言。又內自證故,超諸世間,喻所喻故,未證彼性,即非彼境,故不可說。涅槃等者,等真如等。記云: 若此卷初,一切皆待名言,即涅槃亦有名。七十三一切法不可言,即三世法亦離名。何故此中及大涅槃二十三卷云是大涅槃強而立名。對不言諸法以言依與言同有為世攝相似故,說三世為言依。唯識第三及七十三等說不得法自體,言一切法皆不可言,不相違也。今謂赳實而言,一切法皆不可言。就俗而論,世間極成,道理極成,共所喻故,三世法可言。隨順世間,為欲顯彼不可言事,令彼知此離言義故,不可言言,已是其言。由此能知涅槃等法,超乎言說,絕諸表示,不同世間三世法故。

云何善?幾是善?為何義故觀善耶?謂自性故、相屬故、隨逐故、發起故、第一義故、生得故、方便故、現前供養故、饒益故、引攝故、對治故、寂靜故、等流故,是善義。kathaṃ (Abhidh-s 22) kuśalaṃ kati kuśalāni kim arthaṃ kuśalaparīkṣā / svabhāvato 'pi sambandhato 'pi anubandhato 'pi utthānato 'pi paramārthato 'pi upapattilābhato 'pi prayogato 'pi puraskārato 'pi anugrahato 'pi parigrahato 'pi pratipakṣato 'pyupaśamato 'pi niṣyandato 'pi kuśalaṃ draṣṭavyam /
五蘊、十界、四處一分是善。skandhānāṃ daśānāṃ dhātunāṃ caturṇāṃ cāyatānānāṃ pradeśaḥ /
十界者,謂七識、色、聲、法界。daśānāṃ dhātūnāṃ vijñānadhātūnāṃ rūpaśabdadharmadhātūnāṃ ca /
四處者,謂色、聲、意、法處。caturṇāmāyatanānāṃ rūpaśabdamanodharmāyatanānām /
為捨執著法合我故觀察善。dharmayuktātmābhiniveśatyājanārtham //
自性善者,謂信等十一心所有法。svabhāvataḥ kuśalaṃ katamat śraddhādaya ekādaśa caitasikā dharmāḥ //
相屬善者,謂彼相應法。sambandhataḥ kuśalaṃ katamat / tatsaṃprayuktā dharmāḥ //
隨逐善者,謂即彼諸法習氣。anubandhataḥ kuśalaṃ katamat / teṣām eva yā vāsanā //
發起善者,謂彼所發身業語業。utthanataḥ kuśalaṃ katamat / tatsamutthāpitaṃ kāyakarmma vākkarmma //
第一義善者,謂真如。paramārthataḥ kuśalaṃ katamat / tathatā //
生得善者,謂即彼諸善法,由先串習故,感得如是報。由此自性,即於是處不由思惟,任運樂住。upapattilābhataḥ kuśalaṃ katamat / eṣām eva kuśalānāṃ dharmāṇāṃ pūrvābhyāsamāgamyaṃ tadrūpā vipākābhinirvṛtiḥ / yathā teṣv eva prakṛtyā apratisaṃkhyāya rūciḥ saṃtiṣṭhate //
即於是處者,謂於信等處。teṣv eveti śraddhādiṣu /
由此自性不由思惟者,謂無功用,不假善友力等。prakṛtyāpratisaṃkhyāyeti svarasena, vinā kalyāṇamitrādibalenety arthaḥ /
任運樂住者,非唯欲樂是生得,亦信等俱任運起故。ruciḥ saṃtiṣṭhata iti na kevalaṃ rucir evopapattiprātilambhikā kiṃ tarhi saha taiḥ śraddhādibhir iti /
方便善者,謂依止親近善丈夫故,聽聞正法如理作意,修習淨善法隨法行。 prayogataḥ kuśalaṃ katamat / satpuruṣasaṃsevāmāgamya saddharmaśravaṇaṃ yoniśo manaskāraṃ dharmānudharmapratipattiṃ kuśalasya bhāvanā //
修習淨善者,謂於正法中一切聞等所生善法。kuśalasya bhāvanā sarve śrutamayādayaḥ kuśalā dharmāveditavyāḥ /
現前供養善者,謂想對如來建立靈廟,圖寫尊容,或想對正法書治法藏,興供養業。 puskārataḥ kuśalaṃ katamat / yattathāgataṃ vā puraskṛtya caitye vā pustagate vā citragate dharmaṃ vā puraskṛtya dharmādhiṣṭhāni pustake pūjākarma //
饒益善者,謂以四攝事饒益一切有情。anugrahataḥ kuśalaṃ katamat / yaccaturbhi saṃgrahavastubhiḥ sattvānanugṛṇhataḥ //
引攝善者,謂以施性福業事及戒性福業事故,引攝生天樂異熟,引攝生富貴家,引攝隨順清淨法。parigrahataḥ kuśalaṃ katamat / yaddānamayena puṇyakriyāvastunā vā śīlamayena vā svargopapattiparigraho vā āḍhyo kulopapattiparigraho vā vyavadānānukūlyaparigraho vā
引攝生天樂異熟及生富貴家者,顯得尊貴因。svargāḍhyakulopapattiparigrahābhyām abhyudayahetuṃ darśyati /
引攝隨順清淨法者,顯得涅槃因。vyavadānānukalyaparigraheṇa prāptihetum iti /
對治善者,謂厭壞對治、斷對治、持對治、遠分對治、伏對治、離繫對治、煩惱障對治、所知障對治。pratipakṣataḥ kuśalaṃ katamat / yo vidūṣaṇāpratipakṣaḥ ādhārapratipakṣa dūrobhāva pratipakṣaḥ viṣkambhaṇāpratipakṣaḥ visaṃyogapratipakṣaḥ kleśāvaraṇapratipakṣaḥ jñeyāvaraṇapratipakṣaḥ //
此諸對治後當廣釋。vidūṣaṇāpratipakṣādayaḥ parastān nirdekṣyante /
寂靜善者,謂永斷貪欲,永斷瞋恚,永斷愚癡,永斷一切煩惱。若想受滅,若有餘依涅槃界,若無餘依涅槃界,若無所住涅槃界。如是皆名寂靜善法。upaśamataḥ kuśalaṃ katamat / yattatparyādāya rāgaprahāṇaṃ paryādāya dveṣaprahāṇaṃ paryādāya mohaprahāṇaṃ paryādāya sarvakleśaprahāṇaṃ saṃjñāvedayitanirodhaḥ sopadhiśeṣo nirupadhiśeṣo nirvāṇadhāturapratiṣṭhitanirvāṇaṃ ca //
等流善者,謂已得寂靜者,由此增上力故,發起勝品神通等世出世共不共功德。niṣyandataḥ kuśalaṃ katamat / upaśamaprāptasya tadādhipatyena vaiśeṣikā guṇā abhijñādayo laukikalokottarāḥ sādhāraṇāsādhāraṇāḥ //
王疏〇云何善?幾是善?為何義故觀善耶?謂自性故,相屬故,隨逐故,發起故,第一義故,生得故,加行故,現前供養故,饒益故,引攝故,對治故,寂靜故,等流故是善義。五蘊十界四處一分是善。
十界者,謂七識、色、聲、法界。四處者,謂色、聲、意、法處。
〇為捨執著法合我故觀察善。自性善者,謂信等十一心所有法。相屬善者,謂彼相應法。隨逐善者,謂即彼諸法習氣。發起善者,謂彼所發身業語業。第一義善者,謂真如。生得善者,謂即彼諸善法。由先串習故,感得如是報。由此自性,即於是處,不由思惟任運樂住。
即於是處者,謂於信等處(記: 五十五說十一善於六時起,謂於決定時有信,止息染時有慚愧,善品業轉時有無貪無嗔無痴精進,世間道離欲時有輕安,出世道離欲時有不放逸及捨,攝受眾生時有不害。此等即是生信等處)。由此自性不由思惟者,謂無功用不假善友力等。任運樂住者,非唯欲樂是生得,亦信等俱任運起故。
〇加行善者,謂依止親近善丈夫故,聽聞正法,如理作意,修習淨善,法隨法行。
修習淨善者,謂於正法中一切聞等所生善法(此於法隨法行外,別立修習淨善者,意謂增上戒等。聞思修多分就三慧說,此兼取戒定,皆從聞等生故)
〇現前供養善者,謂想對如來,建立靈廟,圖寫尊容。或想對正法,書治法藏,興供養業(記:現前供養即住持三寶。然略不說僧,或興供養即供僧也)。饒益善者,謂以四攝事饒益一切有情。引攝善者,謂以施性福業事,及戒性福業事故,引攝生天樂異熟,引攝生富貴家,引攝隨/頃清淨法。
引攝生天樂異熟及生富貴家者,顯得尊貴因。引攝隨順清淨法者,顯得涅槃因。
〇對治善者,謂厭壞對治,斷對治,持對治,遠分對治,伏對治,離繫對治,煩惱障對治,所知障對治。
此諸對治,后當廣釋(后道諦中說厭壞等四對治。伏對治謂世間道伏現,離繫說出世道斷種,聲聞道對治煩惱障,大乘并斷煩惱所知二障。如是四二及二各攝義周)
〇寂靜善者,謂永斷貪欲,永斷嗔恚,永斷愚痴,永斷一切煩惱。若想受滅,若有餘依涅槃界,若無餘依涅槃界,若無所住涅槃界。
如是皆名寂靜善法(永斷貪等?是永斷所斷,由此寂靜故。想受滅等,是永斷果位,於此寂靜故。)
〇等流善者,謂已得寂靜者,由此增上力故,發起勝品神通等世出世共不共功德。
三十七善門。記云:十三種善中,初四種類攝,次三別類攝,次三世間善,次三出世善。自性善者,本性自善,不待餘故。相屬善者,由與自性善法相應始成善故。隨逐善者,彼之善法,雖未現起,種子燻習,隨逐有情終不失故。發起善者,由諸善法發起三業,成辦事故。第一義善謂真如者,真如實性常遍清淨無生滅故。生得加行就因而分。供養饒益就田而別。引攝一種,依果立。對治寂靜等流三種,依出世間因果引發立。對治是因,寂靜是果,等流是彼因果引發業用。法合我者,法謂正法,/頃道理故。執有我者,謂由我故,行於正道,起於善法。今觀善法,但有善法,別無實我,彼執自除。

云何不善?幾是不善?為何義故觀不善耶?謂自性故、相屬故、隨逐故、發起故、第一義故、生得故、方便故、現前供養故、損害故、引攝故、所治故、障礙故,是不善義。五蘊、十界、四處一分是不善。為捨執著非法合我故,觀察不善。katham akuśalaṃ katy akuśalāni kim artham akuśalaparīkṣā / svabhāvato 'pi saṃbandhato 'pi anubandhato 'pi utthānato 'pi paramārthato 'pi upapattilābhato 'pi prayogato 'pi puraskārato 'pi upaghātato 'pi parigrahato 'pi (Abhidh-s 23) vipakṣato 'pi paripanthato 'pyakuśalaṃ draṣṭavyam / skandhānāṃ daśānāṃ dhātunāṃ caturṇṇāmāyatanānāṃ pradeśaḥ // adharmayuktātmābhini veśatyājanārtham //
自性不善者,謂除染污意相應及色無色界煩惱等,所餘能發惡行煩惱、隨煩惱。svabhāvato 'kuśalaṃ katamat / manaḥsaṃprayuktaṃ rūpārūpyāvacaraṃ ca kleśaṃ sthāpayitvā tadanyaḥ klaśopakleśo duścaritasamutthāpakaḥ //
此復云何?謂欲界繫不任運起者是不善,若任運起能發惡行者亦是不善,所餘是有覆無記。tadanyaḥ kleśopakleśo duścaritasam utthāpaka iti sa punar yaḥ kāmā[va]caro 'naiḥsargikaḥ, naiḥsargikastu yo duścaritasam utthāpakaḥ so 'ku[śa]laḥ / tadanyo nivṛtāvyākṛto veditavyaḥ /
相屬不善者,謂即此煩惱、隨煩惱相應法。sambandhato 'kuśalaṃ katamat / tair eva kleśopakleśaiḥ saṃprayuktā dharmāḥ //
隨逐不善者,謂即彼習氣。anubandhato 'kuśalaṃ katamat / teṣām eva vāsanā //
發起不善者,謂彼所起身業語業。utthānato 'kuśalaṃ katamat samutthāpitaṃ kāyavākkarma //
第一義不善者,謂一切流轉。paramārthato 'kuśalaṃ katamat / sarvasaṃsāraḥ /
生得不善者,謂由串習不善故,感得如是異熟。由此自性,即於不善任運樂住。upapattilābhato 'kuśalaṃ katamat / yathāpi tadakuśalā bhyāsa stūdapo vipāko 'bhinivarttate yenākuśala eva rūciḥ santiṣṭhate //
方便不善者,謂依止親近不善丈夫故,聽聞不正法,不如理作意,行身語意惡行。 prayogato 'kuśalaṃ katamat / yathāpi tadasatpuruṣasaṃsevāmāgamyasaddharmaśravaṇamayoni śomanaskāraṃ kāyena duścaritaṃ carati vācā manasā duścarītaṃ carati //
現前供養不善者,謂想對歸依隨一天眾已,或殺害意為先,或邪惡見為先,建立祠廟,興供養業,令無量眾廣樹非福。puraskārato 'kuśalaṃ katamat / yathāpi tadanyatamānyatamaṃ devanikāyasanniśrayaṃ puraskṛtya hiṃsāpūrvakaṃ vā kudṛṣṭipūrvakaṃ vā caityaṃ pratiṣṭhāpayati tatra vā pūjākarma prayojayati yatra mahān janakāyo 'puṇyena yujyate /
殺害意為先建立祠廟者,謂於是處害牛羊等以祭天神。hiṃsāpūrvakaṃ caityaṃ pratiṣṭhāpayati yatrorabhramahiṣādayo hanyante /
邪惡見為先建立祠廟者,謂於是處受自餓等苦求福求願。kudṛṣṭipūrvakaṃ yatrānaśanādibhiḥ puṇyārthino varārthinaśca kliśyanta iti /
損害不善者,謂於一切處起身語意種種邪行。upaghātato 'kuśalaṃ katamat / yathāpi tatsattveṣu kāyena vācā manasā mithyā pratipadyate //
引攝不善者,謂行身語意諸惡行已,於惡趣善趣引攝不愛果異熟。或引或滿。parigrahato 'kuśalaṃ katamat / yathā tatkāyena duścaritaṃ caritvā vācā manasā duścaritaṃ caritvā durgatau vā sugatau vā aniṣṭaṃ phalaṃ gṛṇhātyakṣepakaṃ vā paripūrakaṃ vā //
於惡趣中具受引、滿果異熟。於諸善趣唯受滿果,謂生彼已,由惡行力,受貧窮苦。ākṣepakaṃ vā paripūrakaṃ veti durgatim adhikṛtya / sugatau tu paripūrakam eva, yenātropapanno dāridrayādikaṃ vyasanaṃ pratyanubhavati / kuśalāntarāyikā dharmā abhīkṣṇaṃ gaṇasaṃnipātādayaḥ //
所治不善者,謂諸對治所對治法。vipakṣato 'kuśalaṃ katamat / ye pratipakṣavipakṣā dharmāḥ //
障礙不善者,謂能障礙諸善品法,如數與眾集等。paripanthato 'kuśalaṃ katamat ye kuśalāntarāyikā dharmāḥ //
王疏〇云何不善?幾是不善?為何義故觀不善耶?謂自性故,相屬故,隨逐故,發起故,第一義故,生得故,加行故,現前供養故,損害故, 引攝故,所治故,障礙故是不善義。五蘊十界四處一分是不善。為捨執著非法合我故觀察不善。自性不善者,謂除染污意相應,及色無色界煩惱等,所餘能發惡行煩惱隨煩惱。
此復云何?謂欲界繫不任運起者不是善。若任運起,能發惡行者,亦是不善。所餘是有覆無記。
〇相屬不善者,謂即此煩惱隨煩惱相應法。隨逐不善者,謂即彼習氣。發起不善者,謂彼所起身業語業。第一義不善者,謂一切流轉。生得不善者,謂由串習不善故,感得如是異熟,由此自性,即於不善任運樂住。加行不善者,謂依止親近不善丈夫故,聽聞不正法,不如理作意,行身語意惡行。現前供養不善者,謂想對歸依隨一天眾已,或殺害意為先,或邪惡見為先,建立祠廟,興供養業,令無量眾,廣樹非福。
殺害意為先,建立祠廟者,謂於是處害牛羊等,以祭天神。邪惡見為先,建立祠廟者,謂於是處受自餓等苦,求福求願。
〇損害不善者,謂於一切處,起身語意種種邪行。引攝不善者,謂行身語意諸惡行已,於惡趣善趣, 引攝不愛果異熟,或引或滿。
於惡趣中,具受引滿果異熟,於諸善趣,唯受滿果。謂生彼已,由惡行力,受貧窮苦。
〇所治不善者,謂諸對治所對治法。障礙不善者,謂能障礙諸善品法。
如數與眾集等。
三十八不善門。於中共十二種,一一與善對,唯缺等流。第一義不善,謂一切流轉者,諸有漏法,若善,若不善,若無記,三界所繫,若因,若果,通名不善。以依第一義故,非依世間。所以者何?一切流轉,皆惑為因,諸所造業,皆屬有漏,諸所得果,其性皆苦,苦苦,壞苦,行苦攝故。於第一義皆是不善。生得不善,謂由串習不善故,感得如是異熟云云者,此異熟言,謂依止如是異熟身故,自性法爾於諸不善任運樂住,如虎狼貓狸等身,任運行殺害事,旃荼羅等身亦爾。上界諸天身無有此生得不善故。又此亦是等流果也。損害不善謂於一切處云云者,一切處謂於怨親中庸諸有情處。所治不善,謂諸對治所對治法者,即除五種性者,諸煩惱法,彼無能治,非所治故。障礙不善謂數與眾集者,樂處闠鬧,能障寂靜修善品故。此對寂靜善立。

云何無記?幾是無記?為何義故觀無記耶?謂自性故、相屬故、隨逐故、發起故、第一義故、生得故、方便故、現前供養故、饒益故、受用故、引攝故、對治故、寂靜故、等流故,是無記義。八界、八處全及餘蘊、界、處一分,是無記。katham avyākṛtaṃ katy avyākṛtāni kim artham avyākṛtaparīkṣā /svābhāvato 'pi sambandhato 'pi anubandhato 'pi utthānato 'pi paramārthato 'pi upapattilābhato 'pi prayogato 'pi puraskārato 'pi anugrahato 'pi upabhogato 'pi parigrahato 'pi pratipakṣato 'pi upaśamato 'pi niṣyandato 'pi avyākṛtaṃ praṣṭhavyam / aṣṭau dhātavaḥ aṣṭāvāyatanāni śeṣāṇāṃ skandhadhātvāyatanā(nā)mekadeśaḥ /
八界者,謂五色根、香、味、觸界。八處亦爾。aṣṭau dhātavaścakṣuḥ śrotraghrāṇājihvākāyagandharasaspraṣṭavyadhātavaḥ / aṣṭāvāyatanāni tāny eva /
為捨執著離法非法我故,觀察無記。dharmādharmaviyuktātmābhiniveśatyājanārtham //
自性無記者,謂八色界、處、意相應品,命根、眾同分、名、句、文身。svabhāvato 'vyākṛtaṃ katamat / aṣṭau rūpīṇi dhātvāyatanāni sasaṃprayogaṃ manojīvitendriyaṃ nikāyasabhāgo nāma kāyapadakāyavyañjanakāyāśca //
相屬無記者,謂懷非穢非淨心者所有由名句文身所攝受心及心法。sambandhato 'vyākṛtaṃ katamat / aduṣṭāprasannacittasya taireva nāmapadavyañjanakāyaiḥ parigṛhītāḥ cittacaitasikā (Abhidh-s 24) dharmāḥ //
非穢非淨心者,顯善不善相違心。aduṣṭāprasannacitasyeti kuśalākuśalaviparyayaṃ darśa[ya]ti /
由名句文身所攝受者,顯彼行相義,以彼意言門轉故。tair eva parigṛhītā iti tadākāratvena manojalpasukhavṛttatvāt /
隨逐無記者,謂即彼戲論習氣。anubandhato 'vyākṛtaṃ katamat / teṣāmevābhilāpavāsanā /
以名身等熏習心故,由此習氣後戲論生。teṣām evābhilāpavāsaneti nāma kāyādibhiś citavāsanāyatyām abhilāpapravṛttaye /
發起無記者,謂彼所攝諸心心法所發身業語業。utthānato 'vyākṛtaṃ katamat / tatparigṛhītaiścittacaitasikairdharmairya tsamutthāpitaṃ kāyavākkarma //
此所攝者,謂懷非穢非淨心者所有名身等戲論行相所攝心心法。tatparigṛhīteś cittacaitasikair dharmair yatsamutthāpitam ity apraduṣṭāprasannacittasya nāmādyabhilāpākārai[ḥ] /
第一義無記者,謂虛空、非擇滅。paramārthato 'vyākṛtaṃ katamat / ākāśam apratisaṃkhyānirodhaś ca //
生得無記者,謂諸不善有漏、善法報。upapattilābhato 'vyākṛtaṃ katamat / akuśalānāṃ kuśalasāsravāṇāṃ ca dharmāṇāṃ vipākaḥ /
方便無記者,謂非染非善心者,所有威儀路、工巧處法。prayogato 'vyākṛtaṃ katamat akliṣṭākuśalacetasa airyāpathikaṃ śailpasthānikaṃ ca //
非染非善心者,此顯若非染非善心所發威儀路等,是無記性,所餘隨其所應或善或不善。akliṣṭākuśalacetaso yadyasya (Abhidh-s-bh 28) na kliṣṭaṃ nāpi kuśalaṃ ceto bhavati, tata airyāpathikādyavyākṛtaṃ bhavatyanyathā kuśalākuśalaṃ yathāyogam iti /
現前供養無記者,謂如有一想對歸依隨一天眾遠離殺害意、邪惡見,而建立祠廟,興供養業,令無量眾於如是處不生長福非福。puraskārato 'vyākṛtaṃ katamat / yathāpi tadanyatamānyatamaṃ devanikāyasanniśrayaṃ puraskṛtya hiṃsākudṛṣṭi vivarjitaṃ caityaṃ vā pratiṣṭhāpayati pūjākarma vā prayojayati yatra mahājanakāyo na puṇyaṃ prasavati nāpuṇyam //
饒益無記者,謂如有一於自僕使妻子等所,以非穢非淨心而行惠施。anugrahato 'vyākṛtaṃ katamat / yathāpi taddāsabhṛtakakarmakareṣu putradāreṣu vā aduṣṭāprasannacitto dānaṃ dadāti //
受用無記者,謂如有一以無簡擇無染污心受用資具。upabhogato 'vyākṛtaṃ katamat / yathāpi tadapratisaṃkhyākliṣṭacitto bhogānbhuṃkte //
無簡擇心者為別善性。無染污心者為別不善性。yathāpi tadapratisaṃkhyāyeti kuśalatvādviśepayati, akliṣṭacitta ity akuśalatvāt /pratisaṃkhyāya bhaiṣajyaṃ niṣevate sarvavyādhipratipakṣeṇārogyārtham /
引攝無記者,謂如有一於工巧處串習故,於當來世復引攝如是相身。由此身故,習工巧處速疾究竟。parigrahato 'vyākṛtaṃ katamat / yathāpi tacchilpasthānasyābhyastatvādāyatyāṃ tadrūpaṃ mātmabhāvaparigrahaṃ karoti yena laghu ladhveva teṣu śilpasthāneṣu śikṣāniṣṭhāṃ gacchati //
對治無記者,謂如有一為治疾病得安樂故,以簡擇心好服醫藥。 pratipakṣato 'vyākṛtaṃ katamat / yathāpi tat pratisaṃkhyāya bhaiṣajyaṃ niṣevate //
寂靜無記者,謂色、無色界諸煩惱等,由奢摩他所藏伏故。upaśamato 'vyākṛtaṃ katamat / rūpārūpyavacaraḥ kleśaḥ śamathopagūḍhatāmupādāya //
等流無記者,謂變化心俱生品。niṣyandato 'vyākṛmataṃ katamat nirvāṇacittasahajam //
是證等流故,名等流無記。變化心相應共有等法,名俱生品。此心心法謂嬉戲故,發起變化,是無記性。若為利益安樂有情,當知是善。 adhigamaniṣyandato 'vyākṛtaṃ nirmāṇacittaṃ sahajām iti yaiś cittacaitasikaiḥ vikrīḍanārthaṃ nirmāṇaṃ nirmemīyate / sattvahitārtha tu kuśalaṃ veditavyam iti //
王疏〇云何無記?幾是無記?為何義故觀無記耶?謂自性故,相屬故,隨逐故,發起故,第一義故,生得故,加行故,現前供養故,饒益故,受用故, 引攝故,對治故,寂靜故,等流故是無記義。八界八處全及餘蘊界處一分是無記。
八界者,謂五色根香味觸界。八處亦爾。
〇為捨執著離法非法我故,觀察無記。自性無記者,謂八色界處,意相應品(末那心心法),命根,眾同分,名句文身等。相屬無記者,謂懷非穢非淨心者,所有由名句文身所攝受心及心所。
非穢非淨心者。顯善不善相違心。由名句文身所攝受者,顯彼行相義, 以彼意言門轉故。
〇隨逐無記者,謂即彼戲論習氣。
以名身等燻習心故, 由此習氣,彼戲論生。
發起無記者,謂彼所攝諸心心所,所發身業語業。
彼所攝者,謂懷非穢非淨心者,所有名身等戲論行相所攝心心所。
〇第一義無記者,謂虛空非擇滅。生得無記者,謂諸不善有漏善法異熟。加行無記者,謂非染非善心者,所有威儀路工巧處法。
非染非善心者,此顯若非染非善心者所有威儀路等,是無記性。所餘隨其所應,或善或不善。
〇現前供養無記者,謂如有一想對,歸依隨一天眾,遠離殺害意邪惡見而建立祠廟,興供養業。令無量眾,於如是處,不生長福非福。饒益無記者,謂如有一於自 —— ——仆使妻子等所以非穢非淨心而行惠施。受用無記者,謂如有一以無簡擇無染污心,受用資具。
無簡擇心者,謂別善性。無染污心者,謂別不善性。
〇引攝無記者,謂如有一於工巧處串習故,於當來世復引攝如是相身,由此身故,習工巧處速疾究竟。對治無記者,謂如有一為治疾病得安樂故, 以簡擇心好服醫藥,寂靜無記者,謂色無色界諸煩惱等,由奢摩他所藏伏故。等流無記者,謂變化心俱生品。
是證等流故名等流無記。變化心相應共有等法,名俱生品。此心心所,謂嬉戲故發起變化是無記性。若為利益安樂有情,當知是善。
三十九無記門。共十四種,初四無記,通以非穢非淨心者所攝名句文身為主者,唯此無記與心等相屬,餘色根等非所屬等故。虛空非擇名第一義無記者,體是無為而非善故。饒益受用開為二種,自他別故。寂靜無記者,本非無記性,由奢摩他寂靜力,使成無記故。

復有示現善、不善、無記法。此復云何?謂佛及得第一究竟菩薩摩訶薩,為欲饒益諸有情故,有所示現。當知此中無有一法真實可得。api khalu nidarśanataḥ kuśalamapyakuśalamapyavyākṛtamapi draṣṭavyam // tatpunaḥ katamat //yadbuddhāḥ paramapāramiprāptāśca bodhisattvā nidarśayanti sattvānāmanugrahārthaṃ na tu teṣāṃ tatra tathā kācit pariniṣpattiḥ /
有所示現者,謂佛菩薩由所化有情力故,示現種種善不善等。示現不善者,謂化作賊等示現斷其首足等事,怖餘有情令調伏故。nidarśanataḥ kuśalādikaṃ yadbuddhādayo vineyārthavaśāt saṃdarśayanti / aku[śa]lasya kathaṃ saṃdarśanam / corādi nirmāya tadanyasattvabhīṣaṇārtha karacaraṇaśiraś chedādisaṃdarśanāt //
王疏〇復有示現善不善無記法。此復云何?謂佛及得第一究竟菩薩摩訶薩,為欲饒益諸有情故,有所示現。當知此中,無有一法真實可得。
有所示現者,謂佛菩薩由所化有情力故,示現種種善不善等。示現不善者,謂示現賊等,示現斷其首足等事,怖餘有情令調伏故。
總顯示現善不善無記法。諸佛菩薩性唯無漏。示同世間法,故名示現。示現不善者,如華嚴經(晉譯)四十九,善財見滿足王幻作眾生,行治罰殺害等事。 三性差別者,一就體言,自性淨善名善。自性穢濁名不善。非淨非穢名無記。二就業言,利益自他,或損己益他,名善;損惱自他,或損他利己名不善。俱無損益名無記。三就果言,二世俱利,或損現益后名善。二世俱損,或現利后損名不善。俱無損益者名無記。

云何欲界繫?幾是欲界繫?為何義故觀欲界繫耶?謂未離欲者所有善、不善、無記法,是欲界繫義。kathaṃ kāmapratisaṃyuktaṃ kati kā(ma)pratisaṃyuktāni kim arthaṃ kāmapratisaṃyuktaparīkṣā / avītarāgasya sāsravakuśalākuśalāvyākṛtaṃ kāmaprati saṃyuktaṃ draṣṭavyam /
未離欲言,顯猶未離少分欲界欲,是未證得三摩地義。若異此者,非至定法,亦應是欲界繫。所以者何?由彼已得三摩地故,愛樂斷滅,以所治麤重少分斷故,亦得說有一分離欲。外諸色等是未離欲,業增上力所生故,亦名欲界繫。經言:一切有情共有業增上力所生者,為顯生色、無色界者亦有未離欲,業種隨逐故。avītarāgasyeti pradeśavairāgyeṇāpyayuktasyāsamādhilābhina ity arthaḥ / itarathā hy anāgamyaṃ kāmapratisaṃyuktaṃ prāpnuyāt / saha samādhilābhāt prahāṇābhirativipakṣabhūtasya dauṣṭhu[lya]sya prahāṇāt pradeśavairāgyamastīti veditavyam / bāhyaṃ tv iha rūpādikamavītarāgakarmādhipatyanirvṛttatvāt kāmapratisaṃyuktam / sarvasattvasādhāraṇakarmādhipatyasaṃbhūtavacanamavītarāgakarmaṇā rūpārūpyāvacareṣv api vījino 'stitvāt /
四界、二處全。及餘蘊界、處一分,是欲界繫。catvāro dhātavo dve cāyatane tadanyeṣāṃ ca skandhadhātvāyatanānāmekadeśaḥ /
四界者,謂香、味、鼻、舌、識界。二處者,謂香、味處。餘一分者,謂除色無色界繫及無漏法。catvāro dhātavo gandharasaghrāṇajihvāvijñānadhātavaḥ / dve āyatane gandharasāyatane / tadanyeṣāmekadeśaḥ rūpārūpyāvacarānāsravavarjaḥ /
為捨執著欲增上我故,觀察欲界繫。Kāmāvītarāgātmābhiniveśatyājanārtham //
王疏〇云何欲界繫?幾是欲界繫?為何義故觀欲界繫耶?謂未離欲者,所有善不善無記法,是欲界繫義。
末離欲言,顯猶未離少分欲界欲,是未證得三摩地義。若異此者,非至定法,亦應是欲界繫。所以者何?由彼已得三摩地故,愛樂斷滅,以所治粗重少分斷故,亦得說有一分離欲,外諸色等是末離欲,業增上力所生故,亦名欲界繫。經言一切有情共有業,增上力所生者,為顯生色無色界者,亦有未離欲業種隨逐故。
〇四界二處全,及餘蘊界處一分是欲界繫。
四界者,謂香味鼻舌識界。二處者,謂香味處。餘一分者,謂除色無色界繫及無漏法。
〇為捨執著欲增上我故,觀察欲界繫。
四十欲界繫門。於中非至定法者,謂未至定,猶未得根本定故,未能盡離欲界欲。然已得三摩地,已離欲界欲少分,乃至第八品。即此亦名離欲,以是定地所攝,非欲界繫。外諸色等是未離欲者,意顯上界諸天,亦變欲界器界,經言一切有情共有業,增上力所生故,既云一切有情,顯三界一切有情,故知色無色界有情,雖不生此,亦變此器世間。彼雖已離欲,然彼所變外器色,仍是未離欲。若爾,以何變耶?釋云:彼亦有未離欲業種隨逐故。由彼業種增上勢力令識變生。即此可知,生在欲界,得色界定者,彼心心所,名已離欲,然業所感根身器界,及異熟心,名未離欲,仍欲界繫。已生上界心心所,及彼根身,對此下界,皆已離欲,唯餘能感下界器界共業種子,仍欲界繫。然此有難,如成唯識論,彼說器界,唯當生者,及已生者,共業變故。一切有情,謂少分一切,非謂全分。彼論義為長也。

云何色界繫?幾是色界繫?為何義故觀色界繫耶?謂已離欲界欲,未離色界欲者所有善、無記法,是色界繫義。除前所說四界、二處,餘蘊、界、處一分,是色界繫。kathaṃ rūpapratisaṃyuktāni kim arthaṃ rūpapratisaṃyuktaparīkṣā /kāmavītarāgasya rūpāvītarāgasya kuśalāvyakṛtaṃ rūpapratisaṃyuktaṃ draṣṭavyam // caturo dhātūna dve cāyatane sthāpayitā tadanyeṣāṃ skandhadhātvāyatanānāmekadeśaḥ / (Abhidh-s 25)
一分者,謂除欲無色界繫及無漏法。caturo dhātūn dve cāyatane sthāpayitvānantaroktāni / tadanyeṣāṃ skandhadhātvāyatanānāmekadeśaḥ kāmarūpyāvacarānāsravavarjyaḥ /(Abhidh-s-bh 29) caturṇā skandhānāṃ vedanādīnām /
為捨執著離欲界欲我故,觀察色界繫。kāmavītarāgātmabhiniveśatyājanārtham //
云何無色界繫?幾是無色界繫?為何義故觀無色界繫耶?謂已離色界欲,未離無色界欲者所有善無記法,是無色界繫義。三界、二處、四蘊一分,是無色界繫。katham ārūpapyapratisaṃyuktaṃ katy ārūpyapratisaṃyuktāni kim artham ārūpyapratisaṃyuktāparīkṣā / rūpavītarāgasyārūpyāvītarāgasya kuśalāvyākṛtaṃ vārūpyapratisaṃyuktaṃ draṣṭavyam /
caturṇāṃskandhānāṃ dvayo ścāyatanayoḥ pradeśaḥ /
三界者,謂意界、法界、意識界。二處者,謂意處、法處。四蘊者,謂受等。亦有三摩地所生色,少故不說。一分者,謂除欲、色界繫及無漏法。trayāṇāṃ dhātūnāṃ manodharmamanovijñānadhātūnām / dvayor āyatanayor manodharmāyatanayoḥ / pradeśaḥ kāmarūpāvacarānāsravavarjyaḥ /
為捨執著離色界欲我故,觀察無色界繫。rūpavītarāgātmābhiniveśatyājanārtham //
王疏〇云何色界繫?幾是色界繫?為何義故,觀色界繫耶?謂已離欲界欲,未離色界欲者,所有善無記法,是色界繫義。除前所說四界二處,餘蘊界處一分,是色界繫。
一分者,謂除欲無色界繫,及無漏法。
〇為捨執著離欲界欲我故,觀察色界繫。四十一色界繫門。
〇云何無色界繫?幾是無色界繫?為何義故,觀無色界繫耶?謂已離色界欲未離無色界欲者,所有善無記法,是無色界繫義。三界二處四蘊一分是無色界繫。
三界者,謂意界法界意識界。二處者,謂意處法‘處。四蘊者,謂受等。亦有三摩地所生色,少故不說。一分者,謂除欲色界繫及無漏法。
〇為捨執著離色界欲我故,觀察無色界繫。
四十二無色界繫門。色五色界無不善法者,定地所攝雖有煩惱,不造業故,無損自他,皆成有覆無記故。無色界亦有三摩地所生色者。記云:仁王經言:佛說無色諸天,雨天妙華。華嚴經云:菩薩鼻根,聞無色界宮殿之香。阿含經云:捨利弗般涅槃時,無色諸天淚下如雨。波捨提般涅槃時,色五色天佛邊側立。故無色者,無業果色。言有色者,有定果色。

復次,有一分離欲、具分離欲、通達離欲、損伏離欲、永害離欲。vairāgyaṃ punarekadeśavairāgyaṃ skalavairāgyaṃ prativedhavairāgyam upaghātavairāgyaṃ samudghātavairāgyaṃ ca draṣṭavyam /
一分、具分離欲者,謂或依地離欲說,若於此地乃至能斷八品煩惱,是一分離欲。若已斷第九品,是具分離欲。或依薩迦耶離欲說,若有學位是一分離欲,若無學位是具分離欲。 ekadeśavairāgyaṃ bhūmimadhikṛtya yāvadaṣṭamasya kleśaprakārasya prahāṇāt / sakalavairāgyaṃ nava [ma]sya prahāṇāt / satkāyavairāgyaṃ vā punaradhikṛtya śaikṣasyaikadeśavairāgyamaśaikṣasya sakalavairāgyaṃ veditavyam /
通達離欲者,謂由見道離欲。prativedhavairāgyaṃ darśanamārgeṇa /
損伏離欲者,謂由世間道離欲。upaghātavairāgyaṃ laukikena mārgeṇa /
永害離欲者,謂由出世間道離欲。samuddhātavairāgyaṃ lokottareṇeti veditavyam /
復有十種離欲:謂自性離欲、損害離欲、任持離欲、增上離欲、愚癡離欲、對治離欲、遍知離欲、永斷離欲、有上離欲、無上離欲。api khalu daśa vairāgyāṇi / prakṛtivairāgyamupaghātavairāgyamupastambhavairāgyaṃ samutkarṣavairāgyaṃ sammohavairāgyaṃ pratipakṣavairāgyaṃ parijñāvairāgyaṃ prahāṇi vairāgyaṃ sottaravairāgyaṃ niruttaravairāgyam //
如是十種離欲當知是違背義,不必斷義。daśavairāgyāṇītyatra prātikūlyārtho vairāgyārtho veditavyo nāvaśyaṃ prahāṇārthaḥ /
由自性故離欲,名自性離欲。乃至,由永斷故離欲,名永斷離欲。如是諸句義分別種類應知。 prakṛtyā vairāgyaṃ prakṛtivairāgyaṃ yāvat prahāṇena vairāgyaṃ prahāṇavairāgyam iti padavigrahajātir veditavyā //
自性離欲者,謂於苦受及順苦受處法,生厭背性。prakṛtivairāgyaṃ katamat / duḥkhāyāṃ vedanāyāṃ duḥkhasthānīyeṣu ca dhamaṣu yā pratikulatā //
損害離欲者,謂習欲者暢熱惱已,生厭背性。upaghātavairāgyaṃ katamat / maithunaprayuktasya dāhavigame yā pratikūlatā //
任持離欲者,謂飽食已,於諸美膳生厭背性。upastambhavairāgyaṃ katamat / subhuktavato mṛṣṭe 'pi bhojane yā pratikūlatā //
增上離欲者,謂得勝處已,於下劣處生厭背性。samutkarṣavairāgyaṃ katamat / uccataraṃ sthānaṃ prāptavato nirhīne sthāne yā pratikūlatā //
猶如世間已得城主等勝位已,於村主等下劣位生厭背心。uccataraṃ sthānaṃ prāptavato nihīnesthāne ity uccataraṃ nagaraśraiṣṭhayādisthānaṃ prāptavato grāmamahattarādisthāne nihīne /
愚癡離欲者,謂諸愚夫於涅槃界生厭背性。sammohavairāgyaṃ katamat / bālānāṃ nirvāṇe yā pratikūlatā //
以不了達寂靜性故,及堅實著薩迦耶故。bālānāṃ nirvāṇa iti tasya śāntatvājñānāt satkāyābhiṣvaṅgāc ca /
對治離欲者,謂由世、出世道斷諸煩惱。pratipakṣa vairāgyaṃ katamat / laukikena vā lokottareṇa vā mārgeṇa yatkleśaprahāṇam //
遍知離欲者,謂已得見道者於三界法生厭背性。parijñāvairāgyaṃ katamat / pratilabdhadarśanamārgasya traidhātuke yā pratikūlatā //
由遍了知行苦性已,厭背一切有漏事故。pratilabdhadarśanamārgasya traidhātuka iti saṃskāraduḥkhatāṃ parijñātavataḥ sarvasāsrava[va]stunirvedāt /
永斷離欲者,謂永斷地地諸煩惱已,生厭背性。prahāṇivairāgyaṃ katamat / bhūmau bhūmau kleśān prajahato yā pratikūlatā //
有上離欲者,謂諸世間、聲聞、獨覺所有離欲。sottaravairāgyaṃ katamat / laukikānāṃ śrāvakapratyekabuddhānāṃ ca yadvairāgyam //
無上離欲者,謂佛菩薩所有離欲。為欲利樂諸有情故。niruttaraṃ vairāgyaṃ katamat / yad buddhabodhisattvānāṃ vairāgyaṃ sarvasattvahitasukhādhiṣṭhānatām upādāya //
王疏〇復次,有一分離欲,具分離欲,通達離欲,損伏離欲,永害離欲。
一分具分離欲者,謂或依地離欲說,若於此地乃至能斷八品煩惱,是一分離欲。若已斷第九品,是具分離欲。或依薩迦耶離欲說,若有學位是一分離欲,若無學位是具分離欲。通達離欲者,謂由見道離欲。損伏離欲者,謂由世間道離欲。永害離欲者,謂由出世間道離欲。
〇復有十種離欲:謂自性離欲,損害離欲,任持離欲,增上離欲,愚痴離欲,對治離欲,遍知離欲,永斷離欲,有上離欲,無上離欲。
如是十種離欲,當知是違背義,不必斷義。由自性故離欲名自性離欲,乃至由永斷故離欲名木斷離欲。如是諸句義,分別種類應知。
〇自性離欲者,謂於苦受及順苦受處法,生厭背性。損害離欲者,謂習欲者暢熱惱已,生厭背性。任持離欲者,謂飽食已,於諸美膳生厭背性。增上離欲者,謂得勝處已,於下劣處生厭背性。
猶如世間已得城主等勝位已,於村主等下劣位生厭背心。
〇愚痴離欲者,謂諸愚夫,於涅槃界生厭背性。
以不了達寂靜性故,及堅實著薩迦耶故。
〇對治離欲者,謂由世出世道,斷諸煩惱。遍知離欲者,謂已得見道者,於三界法生厭背性。
由遍了知行苦性已,厭背一切有漏事故。
〇永斷離欲者,謂永斷地地諸煩惱已,生厭背性。有上離欲者,謂諸世間聲聞獨覺所有離欲。無上離欲者,謂佛菩薩所有離欲,為欲利樂諸有情故。
因說三界繫,故說離下界欲。由是廣辨離欲種類。初五類中,一分具分離欲,依地說者,通漏無漏,世出世。世間道唯離八地,於有頂地不能離欲。出世道遍離九地。依薩迦耶離欲說者,唯是無漏出世間道。后十類中,前五假說於彼彼境無願求者,即名離欲。故愚痴離欲,亦名離欲,實非離欲性也。自性離欲亦爾。多貪欲者,尤於苦受生厭違性,不能堪忍。得忍者不爾,知法如幻無憎惱故。增上離欲亦爾,多欲者得高厭下,寡欲者得失榮枯,不動心也。損害任持,力弗能繼,暫起厭離,無記之性,非善法故。后五真實。對治離欲,攝初五類,遍知即彼通達,永斷即彼永害,有上無上,別就大小二乘說。

云何有學?幾是有學?為何義故觀有學耶?謂求解脫者所有善法,是有學義。kathaṃ śaikṣaṃ kati śaikṣāṇi kimarthaṃ śaikṣaparīkṣā / mokṣaprayuktasya kuśalaṃ śaikṣaṃ draṣṭavyam /
從積集資糧位已去,名求解脫者。當知求證解脫分位,名積集資糧位。mokṣaprayuktasya kuśalaṃ śaikṣam iti saṃbhṛtasaṃbhārāvasthāyāḥ prabhṛtimokṣārtha prayuktasya veditavyam / saṃbhṛtasaṃbhārāvasthā punar ādhigāmikamokṣabhāgīyāvasthā veditavyā /
十界、四處、諸蘊一分是有學。skandhānā daśānāṃ dhātūnāṃ caturṇāṃ cāyatanāmekadeśaḥ /
十界者,謂七識、色、聲、法界。四處者,謂色、聲、意、法處。daśānāṃ dhātūnāṃ vijñānarūpaśabdadharmadhātūnām / caturṇām āyatanānāṃ rūpaśabdamanodharmāyatanānām /(Abhidh-s-bh 30)
為捨執著求解脫我故,觀察有學。Mokṣaprayuktātmābhiniveśatyājanārtham //
王疏〇云何有學?幾是有學?為何義故觀有學耶?謂求解脫者所有善法是有學義。
從積集資糧位已去,名求解脫者。當知求證解脫分位,名積集資糧位。
〇十界四處諸蘊一分是有學。
十界者,謂七識色聲法界。四處者,謂色聲意法處。
〇為捨執著求解脫我故觀察有學。 四十三有學門,求解脫者,即發心以往,順解脫分位。色聲名有學者,律儀所攝身語二業即戒學故。

云何無學?幾是無學?為何義故觀無學耶?謂於諸學處已得究竟者所有善法,是無學義。katham aśaikṣaṃ katy aśaikṣāṇi kim artham aśaikṣaparīkṣā / śikṣāyāṃ niṣṭhāgatasya kuśalamaśaikṣaṃ draṣṭavyam /
以阿羅漢等於增上戒、心、慧學處,已得究竟故名無學。śikṣāyāṃ niṣṭhāgatasyety adhiśīlamadhicittamadhiprajñaṃ ca śikṣāyāṃ niṣṭhāgatasyārhata ity arthaḥ //
十界、四處、諸蘊一分是無學。為捨執著已脫我故,觀察無學。skandhānāṃ daśānāṃ dhātūnāṃ caturṇāṃ cāyatanānāṃ pradeśaḥ / bhuktātmābhiniveśatyājanārtham //
云何非學非無學?幾是非學非無學?為何義故觀非學非無學耶?謂諸異生所有善、不善、無記法,及諸學者染污無記法,諸無學者無記法并無為法,是非學非無學義。kathaṃ naivaśaikṣānāśaikṣaṃ kati naivaśaikṣānāśaikṣāni kim arthaṃ naivaśaikṣānāśaikṣa parīkṣā /pṛthagjanasya kuśalākuśalāvyakṛtaṃ śaikṣasya kliṣṭāvyākṛtamaśaikṣasya cāvyākṛtamasaṃskṛtaṃ ca naivaśaikṣānāśaikṣaṃ draṣṭavyam /
諸異生者,謂除求解脫者。以彼於諸學處求修學故,即名有學。有學染污無記者,如其所應不善及有覆無記是染污,無覆無記是無記。pṛthagjanasya kuśalādikam iti mokṣaprayuktavarjasya / sa hi śikṣāyā[ma]bhiśikṣaṇāc chaikṣa ucyata iti / śaikṣasya kliṣṭāvyākṛtam ity atra kliṣṭam akuśalaṃ nivṛtāvyākṛtaṃ ca yathāsaṃbhavam / avyākṛtaṃ punar anivṛtāvyākṛtaṃ veditavyam //
八界、八處全及餘蘊、界、處一分,是非學非無學。為捨執著不解脫我故,觀察非學非無學。aṣṭau dhātavo 'ṣṭā vāyatanāni tadanyeṣāṃ (Abhidh-s 26) skandhadhātvāyatanānāṃ pradeśaḥ / amuktātmābhiniveśatyājanārtham //
王疏〇云何無學?凡是無學?為何義故觀無學耶?謂於諸學處,已得究竟者所有善法,是無學義。
以阿羅漢等,於增上戒心慧學處, 已得究竟,故名無學。
〇十界四處諸蘊一分是無學。為捨執著已脫我故,觀察無學。
四十四無學門。
〇云何非學非無學?幾是非學非無學?為何義故觀非學非無學耶?謂諸異生所有善不善無記法,及諸學者染污無記法,諸無學者無記法,并無為法,是非學非無學義。
諸異生者,謂除求解脫者,以彼於諸學處,求修學故,即名有學。有學染污無記者,如其所應,不善及有覆無記是染污。無覆無記是無記。
〇八界八處全,及餘蘊界處一分,是非學非無學。為捨執著不解脫我故,觀察非學非無學。
四十五非學非無學門。學無學法所不攝故,名非學非無學。異生善法,不由解脫願心起,不回向聖果,非律儀非不律儀攝,故非學非無學法。有學身中,有染污無記法,無學身中,有無記法者,初發心位,於不善法,猶未伏除。見道以往,於身見等,猶未斷盡。於無學位,於業所引異熟心心所色,猶未捨故,如次有不善有覆無記及無覆無記。無為法云何非學非無學耶?戒定慧三,聖道不攝,非所學故,但所證故。又凡及聖,共所攝故。在凡不減,在聖不增。但隨諸法,立學無學,非學非無學故,別無有我是有學等,故捨彼執。 學謂三學,戒心及慧。志心求彼,學未究竟,故名有學。學已究竟,無所復學,故名無學。二所不攝,名非學非無學。然此有學,諸論不同。六十六唯預流以去至不還。五十七二十二根唯取加行道已去。唯識未知當知根三位,一根本位,二加行位,三資糧位。即同此論。若有學唯取見道以往,則彼無不善也。又阿羅漢回心向大者,復名有學,大乘行等,是彼所學故。

云何見所斷?幾是見所斷?為何義故觀見所斷耶?謂分別所起染污見疑,見處疑處,及於見等所起邪行煩惱隨煩惱,及見等所發身語意業,并一切惡趣等蘊、界、處,是見所斷義。kathaṃ darśanaprahātavyaṃ kati darśanaprahātavyāni kim arthaṃ darśanaprahātavyaparīkṣā / parikalpitā kliṣṭā dṛṣṭiḥ vicikitsādṛṣṭisthānaṃ ye ca dṛṣṭau vipratipannāḥ kleśopakleśāḥ yacca dṛṣṭyā samutthāpitaṃ kāyavā kkarma sarvaṃ cāpāyikaṃ skandhadhātvāyatanaṃ darśanaprahātavyaṃ draṣṭavyam /
此中分別所起染污見疑者,謂聞不正法等為先所起五見等,分別所起言為簡俱生薩迦耶見及邊執見。parikalpitā kliṣṭā dṛṣṭirasaddharmaśravaṇapūrvikā pañca daṣṭayaḥ / parikalpitagrahaṇaṃ sahajasatkāyāntagrāhadṛṣṭivyudāsārtham /
問:何相邊執見是俱生耶?答:謂斷見已學現觀者起如是怖:今者我,我為何所在?antagrāhadṛṣṭiḥ kīdṛśī sahajā / ucchedadṛṣṭiryato 'bhisamayaprayuktasyottrāso bhavatyatha kastarhi me ātmeti /
見處者,謂諸見相應共有法,及彼種子。疑處亦爾。dṛṣṭisthānaṃ dṛṣṭisahabhuvo dharmās tadvījaṃ ca tathaiva vicikitsāsthānam api veditavyam /
於見等所起邪行煩惱隨煩惱者,謂依見等門及緣見等所起貪等。ye ca dṛṣṭau vipratipannāḥ kleśopakleśā iti ye dṛṣṭimukhena pravṛttā tadālaṃbanāśca rāgādayaḥ /
一切一分是見所斷。sarveṣāmekadeśaḥ /
一分者,除修所斷及無漏故。sarveṣām ekadeśo bhāvanāprahātavyānāsravavarjaḥ //
為捨執著見圓滿我故,觀察見所斷。Darśanasaṃpannātmābhiniveśatyājanārtham //
王疏〇云何見所斷?幾是見所斷?為何義故觀見所斷耶?謂分別所起染污見、疑、見處、疑處、及於見等所起邪行煩惱隨煩惱,及見等所發身語意業,并一切惡趣等蘊界處是見所斷義。
此中分別所起染污見疑者,謂聞不正法等為先,所起五見等。分別所起言,為簡俱生薩迦耶見,及邊執見。問:何相邊執見是俱生耶?答,謂斷見。已學現觀者起如是怖,今者我我為何所在?見處者,謂諸見相應共有法及彼種子。疑處亦爾。於見等所起邪行煩惱隨煩惱者,謂依見等門及緣見等所起貪等。
〇一切一分是見所斷。
一分者,除修所斷,及無漏故。
〇為捨執著見圓滿我故,觀察見所斷。
四十六見所斷門。見謂見道,即證實相無漏聖智。由此見故,能斷一切分別所起染污見疑等。得聖見故,染見不生。由見決定,疑不起故。見處疑處,謂彼相應共有法者,是彼助伴增上緣故。及彼種子者,是彼因緣故。此二令彼生,故名彼處,是所依故。并一切惡趣等蘊界處者,此中等取無想天等諸無暇,及大乘見道所斷男女根二形。此中所斷共有五事:一見疑自體,二彼依處,三彼所起邪行貪等,四彼所發業,五彼所感報。

云何修所斷?幾是修所斷?為何義故觀修所斷耶?謂得見道後,見所斷相違諸有漏法,是修所斷義。kathaṃ bhāvanāprahātavyaṃ kati bhāvanāprahātavyāni kim arthaṃ bhāvanāprahātavyaparīkṣā / labdhadarśanamārgasya tadūrdhvaṃ darśanaprahātavyaviparyayeṇa sāsravā dharmāḥ /
見所斷相違者,謂除分別所起染污見等餘有漏法。darśanaprahātavyāviparyayeṇa sāsravā iti parikalpitakliṣṭadṛṣṭayādikādanye sāsravā ityarthaḥ /
有漏法言亦攝隨順決擇分善,麤重所隨故。 atra punaḥ sāsravagrahaṇena nirvedhabhāgīyānāmapi grahaṇaṃ veditavyaṃ dauṣṭhulyānubandhārthena /
一切一分是修所斷。sarveṣāmekadeśaḥ /
一分者,除見所斷及無漏法。sarveṣām ekadeśaḥ darśanaprahātavyānāsravavarjaḥ //
為捨執著修圓滿我故,觀察修所斷。bhāvanāsaṃpannātmābhiniveśatyajanārtham //
王疏〇云何修所斷?幾是修所斷?為何義故觀修所斷耶?謂得見道后,見所斷相違諸有漏法,是修所斷義。見所斷相違者,謂除分別所起染污見等餘有漏法。有漏法言,亦攝隨順決擇分善粗重所隨故。 (決擇分善隨順無漏,亦名無漏,而粗重所隨故,體是有漏,故此亦斷。)
〇一切一分是修所斷。
一分者,除見所斷及無漏法。
〇為捨執著修圓滿我故,觀察修所斷。
四十七修所斷門。修謂修道,亦即無漏聖智。見道初證聖智故名見。見已重修,令圓滿故名修。除見所斷,餘一切煩惱隨煩惱及彼所起業及果三界所繫法,通名修所斷。

云何非所斷?幾是非所斷?為何義故觀非所斷耶?謂諸無漏法除決擇分善,是非所斷。katham aprahātavyaṃ katy aprahātavyāni kim artham aprahātavyaparīkṣā / anāsravamaprahātavyaṃ draṣṭavyaṃ sthāpayitvā nirvedhabhāgīyam /
無漏法者,謂出世聖道及後所得并無為法。skandhānām ekadeśo 'prahātavyaḥ, lokottaro mārgas tatpṛṣṭalabdhaś ca /
十界、四處諸蘊一分,是非所斷。skaṃdhānāṃ daśānāṃ dhātūnāṃ caturṇāṃ cāyatanānāṃ pradeśaḥ /
daśānāṃ [dhātūnāṃ caturṇā cāyatanānām (ekadeśa) iti] sa cā saṃskṛtaṃ ca /
問:何等色聲是非所斷?答:無學身中,善身語業自性,是非所斷。kīdṛśo rūpaśabdadhātū na prahātavyau / aśaikṣasya kuśala kāyavākkarmasvabhāvau /(Abhidh-s-bh 31)
為捨執著成滿我故,觀察非所斷。Siddhātmābhiniveśatyājanārtham //
王疏〇云何非所斷?幾是非所斷?為何義故觀非所斷耶?謂諸無漏法,除決擇分善是非所斷。
無漏法者,謂出世聖道,及后所得并無為法。
〇十界四處諸蘊一分,是非所斷。
問:何等色聲是非所斷?答:無學身中善身語業自性,是非所斷。
〇為捨執著成滿我故,觀察非所斷。
四十八非所斷門。能斷聖道及斷所得果,無為解脫,及本性住法界真如,非所應斷,無能斷彼,故是非所斷。前二是所斷。此一是能斷,及斷所證法。於見所斷得斷已,棄捨見圓滿我,於修所斷得斷已,棄捨修圓滿我,於非所斷得成辦已,棄捨成滿我。觀察二斷及非所斷,惟有所斷能斷等法,故彼我執遣。記:四門分別見斷等義,一出所斷體,二辨所斷義,三顯所斷位,四問答分別。義極丰廣,此不具引。