2012年12月14日 星期五

集論30--三法品-1.九門-9廣分別-已生等

辛五、已生等(分八科)壬一、已生(分二科)癸一、問 
云何已生?幾是已生?為何義故觀已生耶?kathamutpannaṃ katyutpannāni kimarthamutpannaparīkṣā /

癸二、答(分二科)子一、正解三問(分三科)丑一、釋已生義 
謂過去、現在是已生義。atīta pratyutpannamutpakṣam /

丑二、釋幾是已生 
一切一分是已生。sarvepāmekadeśaḥ

丑三、釋為何義觀已生
為捨執著非常我故觀察已生。Aśāśvatātmābhiniveśatyājanārtham //

子二、附解二十四種已生
又有二十四種已生:謂最初已生、相續已生、長養已生、依止已生、轉變已生、成熟已生、退墮已生、勝進已生、清淨已生、不清淨已生、運轉已生、有種已生、無種已生、影像自在示現已生、展轉已生、剎那壞已生、離會已生、異位已生、生死已生、成壞已生、先時已生、死時已生、中時已生、續時已生。 api khalu caturviśatividhamutpannam / ādyutpannaṃ prabandhotpannam upacayotpannam āśrayotpannaṃ vikārotpannaṃ paripākotpannaṃ hānyutpannaṃ viśeṣotpannaṃ prabhāsvarotpannam aprabhāsvarotpannaṃ saṃkrāntyutpannaṃ savījotpannam avījotpannaṃ pratibimbavibhutvanidarśanotpannaṃ paraṃparotpannaṃ kṣaṇabhaṅgotpannaṃ saṃyogaviyogotpannam avasthāntarotpannaṃ cyutopapādotpannaṃ saṃvarttavivarttotpannaṃ pūrvakālotpannaṃ maraṇakālo tpannam antarotpannaṃ pratisandhikālotpannaṃ ca //

壬二、非已生(分二科)癸一、問
云何非已生?幾是非已生?為何義故觀非已生耶?kathamanutpannaṃ katyanutpannāni kimarthamanutpannaparīkṣā /

癸二、答(分三科)子一、釋非已生義
謂未來及無為法是非已生義。anāgatamasaṃskṛtaṃ cānutpannam /

子二、釋幾是非已生
一切一分是非已生。sarvepāmekadeśaḥ /

子三、釋為何義觀非已生
為捨執著常住我故觀察非已生。又已生相違是非已生義。śāśvatātmābhiniveśatyājanārtham // api khalūtpannaviparyayeṇānutpannam //

壬三、能取(分二科)癸一、問
云何能取?幾是能取?為何義故觀能取耶?kathaṃ grāhakaṃ kati grāhakāṇi kimarthaṃ grāhakaparīkṣā /

癸二、答(分三科)子一、正釋三問(分三科)丑一、釋能取義 
謂諸色根及心、心所是能取義。rūpīndriyaṃ cittacaitasikāśca dharmā grāhakaṃ draṣṭavyam /

丑二、釋幾是能取
三蘊全,色、行蘊一分,十二界、六處全及法界、法處一分是能取。trayaḥ skandhā rūpasaṃskāraskandhaikadeśaḥ dvādaśa dhātavaḥ ṣaḍāyatanāni dharmadhātvāyatanaikadeśaśca /

丑三、釋為何義觀能取  
為捨執著能受用我故觀察能取。bhoktātmā bhiniveśalājanārtham //

子二、明四種能取
又能取有四種:謂不至能取、至能取、自相現在各別境界能取、自相共相一切時一切境界能取。api khalu aprāptagrāhakaṃ prāptagrāhakaṃ svalakṣaṇavarttamānapratyeka grāhakaṃ svasāmānyalakṣaṇasarvakālaṃ sarvaviṣayagrāhakaṃ ca grāhakaṃ draṣṭavyam / sāmagrīvijñāna samutpattitāmupādāya /

子三、明能取建立
又由和合識等生故假立能取。prajñaptikaśca grāhakavādo draṣṭavyaḥ //

壬四、所取(分二科)癸一、問
云何所取?幾是所取?為何義故觀所取耶?kathaṃ grāhyaṃ kati grāhyāni kimarthaṃ grāhyaparīkṣā /

癸二、答(分三科)子一、釋所取義 
謂諸能取亦是所取,或有所取非是能取,謂唯是取所行義。 yattāvad grāhakaṃ grāhyamapi tat / syādgrāhyaṃ na (grāhakaṃ) grāhakagocara evārthaḥ /

子二、釋幾是所取 
一切皆是所取。sarvāṇi (grāhyāṇi)

子三、釋為何義觀所取
為捨執著境界我故觀察所取。viṣayātmābhiniveśatyājanārtham //

壬五、外門(分二科)癸一、問
云何外門?幾是外門?為何義故觀外門耶?kathaṃ vahirmukhaṃ kati bahirmukhāni kimarthaṃ bahirmukha parīkṣā /

癸二、答(分三科)子一、釋外門義
謂欲界所繫法是外門義,除依佛教所生聞思慧及彼隨法行所攝心、心所等。kāmapratisaṃyuktaṃ bahirmukhaṃ sthāpayitvā buddhaśāsane śrutamayacintāmayatadanudharmaparigṛhītāṃ ścittacaitasikān dharmān /

子二、釋幾是外門 
四界、二處全及餘一分欲界所攝是外門。ca tvāro dhātavaḥ dve cāyatane tadanyeṣāṃ caikadeśaḥ /

子三、釋為何義觀外門 
為捨執著不離欲我故觀察外門。avītarāgātmābhiniveśatyājanartham /

壬六、內門(分二科)癸一、問
云何內門?幾是內門?為何義故觀內門耶?kathamantarmukhaṃ katyantarmukhāni kimarthamantamukhaparīkṣā /

癸二、答(分三科)子一、釋內門義 
謂外門相違是內門義。bahirmukhaviparyayeṇāntarmukham /

子二、釋幾是內門 
除四界、二處全及餘一分是內門。catuto dhātūn sthāpayitvā dve cāyatane tadanyeṣāmekadeśaḥ /

子三、釋為何義觀內門
為捨執著離欲我故觀察內門。vītarāgātmābhiniveśatyājanārtham // (Abhidh-s 21)

壬七、染污(分二科)癸一、問 
云何染污?幾是染污?為何義故觀染污耶?kathaṃ kliṣṭaṃ kati kliṣṭāni kimarthaṃ kliṣṭaparīkṣā /

癸二、答(分三科)子一、釋染污義
謂不善及有覆無記法是染污義,有覆無記者謂遍行意相應煩惱等及色、無色界繫諸煩惱等。akuśalaṃ nivṛtāvyākṛtaṃ ca kliṣṭam / nivṛtāvyākṛtaṃ punaḥ sarvatragamanaḥ saṃprayuktaḥ kleśo rūpārūpya pratisaṃyu(kta)śca /

子二、釋幾是染污
諸蘊、十界、四處一分是染污。skandhānāṃ daśānāṃ dhātunāṃ caturṇṇāmāyatanānāmekadeśaḥ /

子三、釋為何義觀染污 
為捨執著煩惱合我故觀察染污。kleśayuktātmābhiniveśatyājanārtham //

壬八、不染污(分二科)癸一、問 
云何不染污?幾是不染污?為何義故觀不染污耶?kathamakliṣṭaṃ katyakliṣṭāni kimarthamakliṣṭa(pa)rīkṣā /

癸二、答(分三科)子一、釋不染污義 
謂善及無覆無記法是不染污義。kuśalamanivṛtāvyākṛtaṃ vākliṣṭam /

子二、釋幾是不染污 
八界、八處全,諸蘊及餘界、處一分是不染污。aṣṭau dhātavaḥ aṣṭāyatanāni skandhānāṃ śeṣāṇāṃ ca dhātvāyatanānāmekadeśaḥ /

子三、釋為何義觀不染污 
為捨執著離煩惱我故觀察不染污。 kleśaviyuktātmābhiniveśatyājanārtham //