2012年12月24日 星期一

雜集論-44-相應品


本事分中相應品第三
復次,略說相應有六種:謂不相離相應、和合相應、聚集相應、俱有相應、作事相應、同行相應。不相離相應者,謂一切有方分色與極微處互不相離。
由諸色等極微所攝同一處所,不相離故。
和合相應者,謂極微已上一切有方分色更互和合。
如濁水中,地水極微更互和合。
聚集相應者,謂方分聚色展轉集會。
如二泥團相擊成聚。
俱有相應者,謂一身中諸蘊界處,俱時流轉,同生、住、滅。
作事相應者,謂於一所作事展轉相攝,如二苾芻隨一所作更互相應。
同行相應者,謂心心法於一所緣展轉同行。
此同行相應復有多義,謂他性相應非己性。
如心不與餘心相應,受不與餘受相應如是等。
又不相違相應非相違。
如貪瞋不相應,善不善不相應如是等。
又同時相應非異時。
如現在、去、來不相應。
又同分界地相應非異分界地。
如欲界、色、無色界不相應,初靜慮、第二靜慮不相應如是等。
又有一切遍行同行相應,謂受、想、思、觸、作意及識。
由此六法於一切位決定相應,隨無一法餘亦無故。
又有染污遍行同行相應,謂於染污意四種煩惱。
由此四法於一切時恒相應故。
又有非一切時同行相應,謂依止心或時起信等善法,或時起貪等煩惱隨煩惱法。
又有分位同行相應,謂與樂受諸相應法,與苦受不苦不樂受諸相應法。
又有無間同行相應,謂在有心位。
又有有間同行相應,謂無心定所間。
又有外門同行相應,謂多分欲界繫心心法。
又有內門同行相應,謂諸定地所有心心法。
又有曾習同行相應,謂諸異生所有心心法,及有學、無學者一分心心法。
一分言,謂攝一向世間善、不善、無記法,如其所應。
又有未曾習同行相應,謂出世間諸心心法,及初後時出世後所得諸心心法。
初後時言,為顯非先種類。初念已去及第二念等已去,出世心心法是未曾習性。
問:於相應善巧得何勝利?答:能善了悟。唯依止心,有受想等染淨諸法相應不相應義。由此了悟,即能捨離計我能受、能想、能思、能念染淨執著,又能善巧速入無我。
---
本事分中相應品第三(atha mahāyānābhidharmasamuccayaśāstre mūlavastuni saṃprayogaparicchedastṛtīyaḥ /)
復次,略說相應有六種:謂不相離相應、和合相應、聚集相應、俱有相應、作事相應、同行相應。saṃprayogaḥ katamaḥ / samāsataḥ saṃprayogaḥ ṣaḍvidhaḥ / avinirbhāga saṃprayogaḥ miśrībhāva saṃprayogaḥ samavadhānasaṃprayogaḥ sahabhāvasaṃprayogaḥ kṛtyānuṣṭhānasaṃprayogaḥ saṃpratipattisaṃprayogaśca //
王疏〇復次,略說相應有六種,謂不相離相應、和合相應、聚集相應、俱有相應、作事相應、同行相應。
六中前三色聚相應,第六心心所相應,中間二種五蘊相應。

不相離相應者,謂一切有方分色與極微處互不相離。avinirbhāgasaṃprayogaḥ katamaḥ / sarveṣāṃ deśināṃ paramāṇuparyāpannānāṃ rūpāṃśikānāmanyonyamavinirbhāgaḥ //
由諸色等極微所攝同一處所,不相離故。paramāṇudeśe sarveṣāṃ deśinām ity ekaparamāṇuparyāpannānāṃ rūpādīnāma vinirbhāgaḥ samānadeśatvena veditavyaḥ /
和合相應者,謂極微已上一切有方分色更互和合。miśrībhāvasaṃprayogaḥ katamaḥ / (Abhidh-s 34) paramāṇorūrdhvaṃ sarveṣāṃ deśināṃ rūpāṃśikānāṃ parasparaṃ miśrībhāvaḥ //
如濁水中,地水極微更互和合。paramāṇorūrdhva sarveṣāṃ deśināṃ miśrībhāvaḥ tadyathā kaluṣe pānīye appṛthivīparamāṇūnāṃ paramparam /
聚集相應者,謂方分聚色展轉集會。samavadhānasaṃprayogaḥ katamaḥ / deśināmeva samudāyināṃ rūpaparaṃparāyāṃ samavadhānam //
如二泥團相擊成聚。deśinām eva samudāyinām anyonyaṃ samavadhānaṃ tadyathā bhittau mṛtpiṇḍena mṛtpiṇḍāntarasya /
王疏〇不相離相應者,謂一切有方分色與極微處,互不相離。
由諸色等極微所攝, 同一處所,不相離故。
〇和合相應者,謂極微已上,一切有方分色更互和合,
如濁水中,地水極微互和合。
〇聚集相應者,謂方分聚色,展轉集會,
如二泥團、相繫成聚。
此三相應,初體無二,如身與肢節等,合肢節等以為身,離身亦無肢節等。析色以為極微,聚微即成粗色。故此二者,互不相離,離即非有故。二體各獨立而相和合,如鹽入水中,色味交遍,互不相礙,兩相攝人,名為和合。聚集相應者,體既各有,復相障礙,互不攝人,而疊壘膠著,共為一體,如眾流成川,土石成山,梁柱瓦石合成宮室等,即名聚集。當知極微與極微相望,即名聚集。梁柱等與宮室等相望,亦即不離。此三相應皆依色立。

俱有相應者,謂一身中諸蘊界處。俱時流轉,同生、住、滅。sahabhāvasaṃprayogaḥ katamaḥ / ekasmin kāye skandhadhātvāyatanānāṃ sahakālapravṛttiḥ samamutpatti sthitinirodhāḥ /
sahabhāvasaṃ[pra]yoga ekātmabhāve kṣaṇikānāṃ skandhādīnām / kṛtyānuṣṭhānasaṃprayoga ekasmin prayojane prayuktānām anyonyam /
王疏〇俱有相應者,謂一身中諸蘊界處,俱時流轉,同生住滅。
四俱有相應。一有情身,五蘊、十八界、十二處俱時而有,必無唯色無心,或唯心無心所者。隨其所應,俱時流轉,生住同時。識既持身,根亦發識。心待心所以作助伴,心所依心,而有依緣。有情由是而立,宇宙於焉以成。諸蘊界處,故必俱有相應而起。此就一有情身中諸法俱有說。

作事相應者,謂於一所作事展轉相攝,如二苾芻隨一所作更互相應。kṛtyānuṣṭhānasaṃprayogaḥ katamaḥ / ekasmin kṛtyāṃnuṣṭhāne parasparaṃ saṃprayogaḥ / yathā dvayorbhikṣvoranyatarabhikṣoḥ kriyānuṣṭhāne anyo 'yaṃ saṃprayogaḥ //
王疏〇作事相應者,謂於一所作事展轉相應,如二苾芻隨一所作,更互相應。
五作事相應。此就多有情,彼此互作助伴說。由此作事相應故,一切有情互為眷屬,共辦事業。家庭以之建立,社會國家以之生起,分工合作,相養相教,共業以之造,器界以之成。若無作事相應者,一切有情,各各獨立,互不聞知,風流云散、鳥飛獸走,世間萬事,皆即寂止。

同行相應者,謂心心法於一所緣展轉同行。saṃpratipatti saṃprayogaḥ katamaḥ / cittacaitasikānām ekasminn ālambane 'nyonyaṃ saṃpratipattiḥ /
王疏〇同行相應者,謂心心所干一所緣,展轉同行。
六同行相應。此唯心及心所法。唯心心所能有緣慮,有所行境。其相應者,於一所緣,互作助伴。六種相應,唯此為重,故諸心心所、名為相應行法,以與心王,恆相應故。成唯識論云:又心心所,同所依根,所緣相似,事雖數等,而相有異,了別、領納,用各別故。此說心心所法,相應之相,必備四種。一者所依根同,如眼識與心所相應,心所必同依眼根。如非然者,即為異聚不相應也。二所緣相似,心之所緣境,心所即緣之,故名同行,同行一境故。然此不云同一所緣,但云相似者,唯識道理,親所緣相,心心所法各自變故。本質可同,相分各別,故但相似。三事雖數等者,謂見相所依自體名事,即自證分。心心所法,俱生滅故,剎那剎那彼白證事,其數必等。又於一時,心受想等,其數等故,必無一時,心心所法有二三故。四而相各異者,相謂行相,即是見分,云各異者,識以了別為行相,受以領納為行相,想以取相為行相,行以造作為行相,各不同故。何故不同?要行相不同,乃能各效其能,互作助伴,共成事業。設用皆同,亦即無有助伴之用。心所所能,心已能之,復何須彼也。具是四相,乃成相應。

此同行相應復有多義,謂他性相應非己性。sa saṃpratipattisaṃprayogaḥ punaranekārthakaḥ / yathā parabhāvena saṃprayogaḥ na svabhāvena /
如心不與餘心相應,受不與餘受相應如是等。saṃpratipattisaṃprayogaḥ parabhāvena na svabhāvena tadyathā cittaṃ cittāntareṇa na saṃprayujyate, vedanā vedanāntareṇetyavamādi /
又不相違相應非相違。aviruddhyoḥ saṃprayogo na viruddhayoḥ /
如貪瞋不相應,善不善不相應如是等。na viruddhayostadyathā rāgadveṣayoḥ kuśalākuśalayorvetyevamādi /
又同時相應非異時。sadṛśakālayoḥ saṃprayogo avisadṛśakālayoḥ
如現在、去、來不相應。na visadṛśakālayostadyathā vartamānānāgatayoratītavartamānayorvā /
又同分界地相應非異分界地。sabhāgadhātubhūmikayoravisabhāga(dhātu)bhūmikayoḥ //
如欲界、色、無色界不相應,初靜慮、第二靜慮不相應如是等。na visabhāgadhātubhūmikayostadyathā kāmāvacararūpāvacarayoḥ prathamadvitīyadhyānabhūmikayorvety evamādi /
王疏〇此同行相應復有多義,謂他性相應非己性。
如心不與餘心相應,受不與餘受相應,如是等。
〇又不相違相應,非相違。
如貪嗔不相應,善不善不相應如是等。
〇又同時相應非異時。
如現在去來不相應。
〇又同分界地相應,非異分界地。
如欲界色無色界不相應,初靜慮第二靜慮不相應如是等。
廣同行相應中,有十四種義,而義各別。此初四義、總說相應通義,簡別過難,違此一義,皆不相應故。

又有一切遍行同行相應,謂受、想、思、觸、作意及識。sarvatragasaṃprayogastadyathā vedanā saṃjñācetanāsparśamanaskāra vijñānānām //
由此六法於一切位決定相應,隨無一法餘亦無故。sarvatragaḥ saṃpratipattisaṃprayoga vedanādīnāṃ ṣaṇṇāṃ sarvāsvavasthāsveṣāṃ vinānyonyamabhāvāt /
又有染污遍行同行相應,謂於染污意四種煩惱。api khalu kliṣṭasarvatragaḥ saṃprayogo manasi caturṇṇāṃ kleśānām //
由此四法於一切時恒相應故。
又有非一切時同行相應,謂依止心或時起信等善法,或時起貪等煩惱隨煩惱法。kādācitkaḥ saṃprayogastadyathā citte śraddhādīnāṃ kuśalānāṃ rāgādīnāṃ ca kleśopakleśānām //
王疏〇又有一切遍行同行相應,謂受想思觸作意及識。
由此六法於一切位決定相應,隨無一法餘亦無故。
〇又有染污遍行同行相應,謂於染污意四種煩惱,
由此四法,於一切時恆相應故。
〇又有非一切時同行相應,謂依止心或時起信等善法,或時起貪等煩惱隨煩惱法。
此三就所相應心所有法差別分別。初五心所,即是五遍行心所,一切寸、一切地、一切性、一切識恆相應故。二是染污意相應煩惱流轉位中,恆與七識相應起故。三除遍行及染污意,餘一切心心所,隨緣別起,不恆相應故。

又有分位同行相應,謂與樂受諸相應法,與苦受不苦不樂受諸相應法。āvasthikaḥ saṃprayogaḥ sukhāyā vedanāyāḥ sasaṃprayogāyāḥ / evaṃ duḥkhāyā aduḥkhāsukhāyāḥ //
又有無間同行相應,謂在有心位。avicchinnaḥ saṃprayogaḥ sacittikāyāmavasthāyām /
又有有間同行相應,謂無心定所間。vicchinnaḥ saṃprayogo 'cittakasamāpattyantaritasya //
王疏〇又有分位同行相應。謂與樂受諸相應法,與苦受、不苦不樂受諸相應法。又有無間同行相應,謂在有心位。又有有間同行相應,謂無心定所間。
此三并就相應分位差別分別。苦樂捨位差別故,有心無心位差別故。云有間者,謂此相應法間斷,無間反此。

又有外門同行相應,謂多分欲界繫心心法。bahirmukhaḥ saṃprayogo yadbhūyasā kāma pratisaṃyuktānāṃ cittacaitasikānām //
又有內門同行相應,謂諸定地所有心心法。antarmukhaḥ saṃprayogaḥ yadbhūyasā samāhitabhūmikānāṃ cittacaitasikānām //
又有曾習同行相應,謂諸異生所有心心法,及有學無學者一分心心法。ucitaḥ saṃprayogaḥ pārthagjanikānāṃ cittacaitasikānāṃ tad ekatyānāṃ ca śaikṣāśaikṣāṇām //
一分言,謂攝一向世間善、不善、無記法,如其所應。ucitas tad ekatyānāṃ ca śaikṣāśaikṣāṇām ity ekāntalaukikānāṃ kuśalānām akuśalāvyākṛtānāṃ ca yathāsaṃbhavam /
又有未曾習同行相應,謂出世間諸心心法,及初後時出世後所得諸心心法。anucitaḥ saṃprayogaḥ lokottarāṇāṃ cittacaitasikānāmādyataduttarāṇāṃ lokottarapṛṣṭhalabdhānāṃ ca //
初後時言,為顯非先種類。初念已去及第二念等已去,出世心心法是未曾習性。ādyataduttarāṇām ity apūrvajātīyatvena prathamakṣaṇotpannānāṃ dvitīyādikṣaṇotpannānāṃ ca lokottarāṇāmanucitatvajñāpanārtham //(Abhidh-s-bh 48)
王疏〇又有外門同行相應,謂多分欲界繫心心所。又有內門同行相應,謂諸定地所有心心所。又有曾習同行相應,謂諸異生所有心心所,及有學無學者一分心心所。
一分言,謂攝一向世間善不善無記法,如其所應。
〇又有未曾習同行相應,謂出世間諸心心所,及初后時出世后所得諸心心所。
初后時言,為顯非先種類,初念已去,及第二念等已去出世心心所是未曾習。
此四就界、地、世、出世間、種類差別分別。曾習謂世間心心所,生死流中所曾習故。未曾習謂出世間心心所,生死流中未曾習故。有學無學一分者,未伏、未斷及未捨故,隨其所應。有學中三及無學中無記。

問:於相應善巧得何勝利?saṃprayogakuśalaḥ kamanuśaṃsaṃ pratilabhate /
答:能善了悟。唯依止心,有受、想等染淨諸法相應、不相應義。由此了悟,即能捨離計我能受、能想、能思、能念染淨執著,又能善巧速入無我。cittamātre vedanādīnāṃ sāṃkleśikānāṃvyāvadānikānāñca dharmāṇāṃ saṃprayogaṃ jānāti / tacca jānanātmā vedayate saṃjānāti cetayate smarati saṃkliśyate vyavadāyate cetayatya bhiniveśaṃ prajahāti nairātmyamavatarati //
王疏〇問:於相應善巧得何勝利?答:能善了悟,唯依止心有受想等染淨諸法相應不相應義。由此了悟,即能捨離計我能受、能想、能思、能念、染淨執著。又能善巧速入無我。 后解勝利。由觀相應,知惟有心及心所法,二互相應,無別有我。我為主宰,一切萬能,即不須有相應法矣。故由觀相應,速悟無我。