2012年12月19日 星期三

雜集論-41-三法品-3.相等四門


復有四種差別,謂相差別、分別差別、依止差別、相續差別。
相差別者,謂蘊、界、處一一自相差別。
如色受等。
分別差別者,謂即於蘊、界、處中,實有、假有,世俗有、勝義有,有色無色,有見無見如是等無量差別,分別如前說。
依止差別者,謂乃至有情依止差別有爾所,當知蘊界處亦爾。
由依各別內身蘊等諸法種種異故。
相續差別者,謂一一剎那蘊界處轉。
於一身中蘊等諸法一一剎那性變異故。
問:於相差別善巧為何所了知耶?答:了知我執過患。
問:於分別差別善巧為何所了知耶?答:了知聚想過患。
問:於依止差別善巧為何所了知耶?答:了知不作而得,雖作而失想過患。
問:於相續差別善巧為何所了知耶?答:了知安住想過患。
---
復有四種差別,謂相差別、分別差別、依止差別、相續差別。api khalu caturvidhaḥ prabhedaḥ / lakṣaṇaprabhedaḥ prakāraprabhevā ākṣayaprabhedaḥ santatiprabhedaś ca //
相差別者,謂蘊、界、處一一自相差別。lakṣaṇaprabhedaḥ katamaḥ / pratyekaṃ skandhadhātvāyatanānāṃ svalakṣaṇa bhedaḥ //
如色受等。lakṣaṇaprabhedo dharmāṇāṃ svabhāvamadhikṛtya, rūpaṃ vedanetyevamādi /
分別差別者,謂即於蘊、界、處中,實有、假有,世俗有、勝義有,有色無色,有見無見如是等無量差別,分別如前說。prakāraprabhedaḥ / teṣāmevaskandhadhātvāyatanānāṃ dravyamantaḥ prajñaptimantaḥ saṃvṛtimantaḥ paramārthamantaḥ rūpiṇo 'rūpiṇaḥ sanidarśanā anidarśanā ityevamādi yathānirddiṣṭaḥ //
依止差別者,謂乃至有情依止差別有爾所,當知蘊界處亦爾。āśrayaprabhedaḥ katamaḥ / yāvantaḥ sattvāśrayā stāvanti skandhadhātvāyatanāni //
由依各別內身蘊等諸法種種異故。prakāra[pra]bhedo viśeṣamadhikṛtya, dravyasantaḥ prajñaptisanta ityevamādi / āśrayaprabhedaḥ pratyātmabhāvaṃ skandhādīnāṃ nānātvamadhikṛtya /(Abhidh-s-bh 46)
相續差別者,謂一一剎那蘊界處轉。santatiprabhedaḥ katamaḥ / pratikṣaṇaṃ skandhadhātvāyatānānāṃ pravṛttiḥ //
於一身中蘊等諸法一一剎那性變異故。saṃtatiprabheda ekasminapyātmabhāve skandhādīnāṃ pratilakṣaṇamanyathātvamadhikṛtya //
問:於相差別善巧為何所了知耶?答:了知我執過患。lakṣaṇaprabhede kuśalaḥ kiṃ parijānāti / ātmābhiniveśaṃ parijānāti //
問:於分別差別善巧為何所了知耶?答:了知聚想過患。prakāraprabhede kuśalaḥ kiṃ parijānāti / piṇḍasaṃjñāṃ parijānāti //
問:於依止差別善巧為何所了知耶?答:了知不作而得,雖作而失想過患。āśrayaprabhede kuśalaḥ kiṃ parijānāti / akṛtābhyāgamakṛtavipraṇāśasaṃjñāṃ parijānāti //
問:於相續差別善巧為何所了知耶?答:了知安住想過患。santatiprabhede kuśalaḥ kiṃ parijāti / sthirasaṃjñāṃ parijānāti //
王疏〇復有四種差別:謂相差別、分別差別、依止差別、相續差別。相差別者,謂蘊界處一一自相差別。
如色受等。
〇分別差別者,謂即於蘊界處中實有、假有、世俗有、勝義有、有色、無色、有見、無見如是等無量差別分別,如前說。依止差別者,謂乃至有情依止差別有爾所,當知蘊界處亦爾。
由依各別內身蘊等諸法種種異故。
〇相續差別者,謂一一剎那蘊界處轉,
於一身中蘊等諸法,一一剎那性變異故。
〇問:於相差別善巧,為何所了知耶?答:了知我執過患。
問:於分別差別善巧,為何所了知耶?答:了知聚想過患。
問:於依止差別善巧,為何所了知耶?答:了知不作而得,雖作而失想過患。
問:於相續差別善巧,為何所了知耶?答:了知安住想過患。
二相等四種差別。相謂諸法自相,分別即諸法差別,依止謂有情根身,相續謂諸法剎那相續。相為諸法體,觀色等唯法,知非是我,由此了知我執過失。分別謂諸法義,色受想等,復有善不善等種種義故,由此了知總聚為假,捨其總執。依止差別,謂蘊界處等法,各隨依止自為一繫,因果成流。此人有此人之蘊界處,彼人有彼人之蘊界處,非有情共一蘊等。從大蘊中,分得小分,如西洋宇宙大心之說,亦非由諸蘊聚合,遂成諸有情,如西洋由微化合成物之說。實我則無,但有蘊等。蘊等各別,自他成流。無作者受者,而有善惡果報。是以自作自受,不作不受。何以故?蘊等各別,因果異流故。非此人作業彼人受果,或彼人作業此人受果。由此能遣不作而得,雖作而失過失。相續差別者,雖自他異蘊,而非一蘊常住,前后變異,剎那相續,故頓滅頓生,因果感赴,由此能遣安住過失。相異故、義異故、自他異故、前后異故,依如是義,法相顯而我執空,法義分而聚想除。自他因果不紊而唯識之理圓成。剎那轉變不停而恆常安住之執永拔。以此觀於蘊界處差別之相,智則善巧,理則究竟矣。