2012年12月11日 星期二

集論28--三法品-1.九門-9廣分別-色等


辛三、色等(分六科)壬一、有色(分二科)癸一、問 
云何有色?幾是有色?為何義故觀有色耶?kathaṃ rūpi kati rūpīṇi kimarthaṃ rūpiparīkṣā /

癸二、答(分三科)子一、釋有色義 
謂色自性故、依大種故、憙集故、有方所故、處遍滿故、方所可說故、方處所行故、二同所行故、相屬故、隨逐故、顯了故、變壞故、顯示故、積集建立故、外門故、內門故、長遠故、分現故、暫時故、示現故是有色義。rūpi tadātmato 'pi bhūtāśrayato 'pi nandīsamudayato 'pi pradeśato 'pi deśavyāptito 'pi deśopade(śa)to 'pi deśagocarato 'pi dvayasamaya gocarato 'pi sambandhato 'pya nuvandhato 'pi prarūpaṇato 'pi vyābādhanato 'pi saṃprāpaṇato 'pi saṃcayavyavasthānato 'pi vahirmukhato 'pi antarmukhato 'pi āyatato 'pi parichinnato 'pi tatkālato 'pi nidarśanato 'pi rūpi draṣṭavyam /

子二、釋幾是有色  
一切皆是有色,或隨所應。sarvāṇi rūpīṇi yathāyogaṃ vā /

子三、釋為何義觀有色 
為捨執著有色我故觀察有色。rūpyā(tmā)bhiniveśatyājanārtham //

壬二、無色(分二科)癸一、問 
云何無色?幾是無色?為何義故觀無色耶?kathamarūpi katyarūpīṇi kimarthamarūpiparīkṣā /

癸二、答(分三科)子一、釋無色義
謂有色相違是無色義。 rūpiviparyayeṇāpyaṃ rūpi /

子二、釋幾是無色
一切皆是無色,或隨所應。 sarvāṇyarūpīṇi yathāyogaṃ vā /

子三、釋為何義觀無色
為捨執著無色我故觀察無色。arūpyātmābhiniveśatyājanārtham //

壬三、有見(分二科)癸一、問 
云何有見?幾是有見?為何義故觀有見耶?kathaṃ sanidarśanaṃ kati sanidarśanāni kimarthaṃ sanidarśanaparīkṣā /

癸二、答(分三科)子一、釋有見義
謂眼所行境是有見義,餘差別如有色說。cakṣurgocaraḥ sanidarśanam / śiṣṭasya rūpivat prabhedaḥ /

子二、釋幾是有見
一切皆是有見,或隨所應。sarvāṇi sanidarśanāni yathāyogaṃ vā /

子三、釋為何義觀有見
為捨執著眼境我故觀察有見。cākṣuṣātmābhiniveśatyājanā rtham //

壬四、無見(分二科)癸一、問 
云何無見?幾是無見?為何義故觀無見耶?kathamanirdarśanaṃ katyanidarśanāni kimarthamanidarśanaparīkṣā /

癸二、答(分三科)子一、釋無見義
謂有見相違是無見義。sanidarśanaviparyayeṇānidarśanaṃ draṣṭavyam /

子二、釋幾是無見 
一切皆是無見,或隨所應。sarvāṇyanidarśanāni yathāyogaṃ vā /

子三、釋為何義觀無見
為捨執著非眼境我故觀察無見。(a)cākṣuṣā tmābhiniveśatyājanārtham /

壬五、有對(分二科)癸一、問 
云何有對?幾是有對?為何義故觀有對耶? kathaṃ sapratighaṃ kati sapratighāni kimarthaṃ sapratigha parīkṣā /

癸二、答(分三科)子一、釋有對義(分三科)丑一、第一義 
謂有見者皆是有對。yat sanidarśanaṃ saprati ghamapi tat /

丑二、第二義 
又三因故說名有對,謂種類故、積集故、不修治故;種類者謂諸色法互為能礙、互為所礙,積集者謂極微已上,不修治者謂非三摩地自在轉色。api khalu tribhiḥ kāraṇaiḥ sapratighaṃ draṣṭavyam / jātito 'pi upacayato 'pi aparikarmakṛtato 'pi tatra jātitaḥ yadya(da)nyo 'nyamāvṛṇotyavriyate ca / tatropacaya(ta)ḥ paramaṇorūrddham / tatrāparikarmakṛtataḥ yanna samādhivaśavarttirūpam /

丑三、第三義 
又損害依處是有對義。api khalu prakopapadasthānataḥ - sapratigham /

子二、釋幾是有對
一切皆是有對,或隨所應。sarvāṇi sapratighāni yathāyogaṃ vā / (Abhidh-s 18)

子三、釋為何義觀有對 
為捨執著不遍行我故觀察有對。asarvagatātmābhiniveśatyājanārtham //

壬六、無對(分二科)癸一、問
云何無對?幾是無對?為何義故觀無對耶?kathamapratighaṃ katyapratighāni kimarthamapratighaparīkṣā /

癸二、答(分三科)子一、釋無對義
謂有對相違是無對義。sapratighaviparyeṇāpratigham /

子二、釋幾是無對 
一切皆是無對,或隨所應。sarvāṇy apratighāni yathāyogaṃ vā /

子三、釋為何義觀無對 
為捨執著遍行我故觀察無對。sarvagatātmābhiniveśatyājanārtham //