2012年12月7日 星期五

集論21--三法品-1.九門-5何建立-界


壬二、建立界(分三科)癸一、略建立(分二科)子一、問  
云何建立界?dhātuvyavasthānaṃ katamat /

子二、答 
謂色蘊即十界:眼界、色界,耳界、聲界,鼻界、香界,舌界、味界,身界、觸界及法界一分;受蘊、想蘊、行蘊即法界一分;識蘊即七識界,謂眼等六識界及意界。 rūpaskandhā eva daśa dhātavaḥ / cakṣurdhātuḥ rūpadhātuḥ śrotradhātuḥ śabdadhātuḥ ghrāṇadhātuḥ gandhadhātuḥ jivhādhātuḥ rasadhātuḥ kāyadhātuḥ spraṣṭavyadhātuḥ mano dhātvekadeśaśca // vedanāskandhaḥ saṃjñāskandhaḥ saṃskāraskandhaśca dharmadhātvekadeśaḥ / vijñānaskandha eca sapta vijñānaghātavaḥ / cakṣurādayaḥ ṣaḍ vijñānadhātavo manodhātuśca //

癸二、問答辨蘊不攝法(分二科)子一、問   
何等界法蘊不攝耶?dharmadhātau skandhairasaṃgṛhītaṃ katamat /

子二、答(分二科)丑一、略答列八無為名  
謂法界中諸無為法,此無為法復有八種:謂善法真如、不善法真如、無記法真如、虛空、非擇滅、擇滅、不動及想受滅。dharmadhātāvasaṃskṛtā dharmāḥ / te 'saṃskṛtādharmāḥ punaraṣṭadhā / kuśaladharmatathatā akuśaladharmatathatā avyākṛtadharmatathatā ākāśam apratisaṃkhyā nirodhaḥ pratisaṃkhyānirodhaḥ āniṃjyaṃ saṃjñāvedayitanirodhaśca //

丑二、隨八無為分六科釋(分六科)寅一、解真如(分二科)卯一、釋善法真如(分二科)辰一、略列異名
何等善法真如?謂無我性亦名空性、無相、實際、勝義、法界。kuśaladharmatathatā katamā / nairātmyam / sā punarucyate śūnyatā animittaṃ bhūtakoṭiḥ paramārtho dharmādhātuśca //

辰二、隨別釋(分七科)巳一、釋真如 
何故真如說名真如?謂彼自性無變異故。kimupādāya tathatā tathatocyate / ananyayābhāvatāmupādāya /

巳二、釋無我性  
何故真如名無我性?離二我故。kimupādāya tathatā nairātmyamucyate / dvividhātmaviprayuktatāmupādāya /

巳三、釋空性
何故真如名為空性?一切雜染所不行故。kimupādāya tathatā śūnyatocyate / sarvasaṃkleśāpracāratāmupādāya / (Abhidh-s 13)

巳四、釋無相 
何故真如名為無相?以一切相皆寂靜故。kimupādāya tathatā animittamucyate / sarvanimittopaśamatāmupādāya /

巳五、釋實際 
何故真如名為實際?以無顛倒所緣性故。kimupādāya tathatā bhūtakāṭirucyate / aviparyāsālambanatāmupādāya /

巳六、釋勝義 
何故真如名為勝義?最勝聖智所行處故。kimupādāya tathatā paramārtha ucyate / paramārthajñānagocarasthānatāmupādāya /

巳七、釋法界 
何故真如名為法界?一切聲聞、獨覺諸佛妙法所依相故。kimupādāya tathatā dharmadhāturucyate / sarveṣāṃ śrāvakāṇāṃ pratyekabuddhānāṃ ca buddha dharmanimittāśrayatāmupādāya //

卯二、別例不善無記 
如善法真如,當知不善法真如、無記法真如亦爾。yathā kuśalaladharmatathatā tathā akuśaladharmatathatā avyākṛta dharmatathatā ca jñeyā //

寅二、解虛空   
何等虛空?謂無色性,容受一切所作業故。ākāśaṃ katamat / rūpābhāvaḥ sarvakṛtyāvakāśatāmupādāya //

寅三、解非擇滅 
何等非擇滅?謂是滅非離繫。apratisaṃkhyānirodhaḥ katamaḥ / yo nirodho na visaṃyogaḥ //

寅四、解擇滅 
何等擇滅?謂是滅是離繫。pratisaṃkhyānirodhaḥ katamaḥ / yo nirodho visaṃyogaḥ //

寅五、解不動 
何等不動?謂已離遍淨欲未離上欲,苦樂滅。ānijyaṃ katamat / śubhakṛtsnavītarāgasyoparyavītarāgasya sukhanirodhaḥ //

寅六、解想受滅 
何等想受滅?謂已離無所有處欲,超過有頂暫息想作意為先故,諸不恒行心心所滅及恒行一分心心所滅。 saṃjñāvedayitanirodhaḥ katamaḥ / ākiṃcanyāyatanavītarāgasya bhāvāgrāduccalitasya śāntavihārasaṃjñāmanasikārapūrvakeṇa asthāvarāṇāṃ cittacaitasikānāṃ dharmāṇāṃ tadekatyānāṃ ca sthāvarāṇāṃ nirodhaḥ //

癸三、總明法界所攝 
又若五種色,若受、想、行蘊及此所說八無為法,如是十六總名法界。paṃcarūpāṇi vedanāsaṃjñāsaṃskāraskandhāḥ te 'ṣṭau asaṃskṛtā dharmāścaivaṃ te ṣoḍaśa dharmadhātava ucyante /