2012年12月12日 星期三

集論29--三法品-1.九門-9廣分別-有漏等


辛四、有漏等(分十二科)壬一、有漏(分二科)癸一、問 
云何有漏?幾是有漏?為何義故觀有漏耶?kathaṃ sāsravaṃ kati sāsravāṇi kimarthaṃ sāsravaparīkṣā /

癸二、答(分三科)子一、釋有漏義
謂漏自性故、漏相屬故、漏所縛故、漏所隨故、漏隨順故、漏種類故是有漏義。āsravatadātmato 'pi āsravasaṃbandhato 'pi āsravānuvandhato 'pi āsravānukūlyato 'pi āsravānvayato 'pi sāsravaṃ draṣṭavyam /

子二、釋幾是有漏 
五取蘊、十五界、十處全及三界、二處少分是有漏。pañcopādānaskandhāḥ sāsravāḥ pañcadaśa dhātavo daśāyatanāni trayāṇāṃ dhātūnāṃ dvayoścāyatanayoḥ pradeśaḥ /

子三、釋為何義觀有漏 
為捨執著漏合我故觀察有漏。āsravayuktātmābhiniveśatyājanārtham //

壬二、無漏(分二科)癸一、問 
云何無漏?幾是無漏?為何義故觀無漏耶?kathamanāsravaṃ katyanāsravāṇi kimarthamanāsravaparīkṣā /

癸二、答(分三科)子一、釋無漏義
謂有漏相違是無漏義。Sāsravaviparyayeṇānāsravam /

子二、釋幾是無漏 
五無取蘊全及三界、二處少分是無漏。pañcānupādanaskandhāḥ trayāṇāṃ dhātūnāṃ dvayoścāyatatanayoḥ pradeśaḥ /

子三、釋為何義觀無漏 
為捨執著離漏我故觀察無漏。āsravaviyuktātmātmābhiniveśatyājanārtham /

壬三、有諍(分二科)癸一、問
云何有諍?幾是有諍?為何義故觀有諍耶?kathaṃ saraṇaṃ kati saraṇāni kimarthaṃ saraṇaparīkṣā /

癸二、答(分三科)子一、釋有諍義
謂依如是貪瞋癡故執持刀杖發起一切鬪訟違諍彼自性故、彼相屬故、彼所縛故、彼所隨故、彼隨順故、彼種類故是有諍義。yadrūpān rāgadveṣamohānāgamya śastrādānadaṇḍādānakalahabhaṇḍanavigrahavivādāḥ saṃbhavanti tadātmato 'pi tatsambandhato 'pi tadbandhato 'pi tadanubandhato 'pi tadānukūlyato 'pi tadanvayato 'pi saraṇaṃ draṣṭavyam /

子二、釋幾是有諍 
乃至有漏,有爾所量,有諍亦爾。yāvanti sāsravāṇi tāvanti saraṇāni /

子三、釋為何義觀有諍 
為捨執著諍合我故觀察有諍。raṇayuktātmābhiniveśatyājanārtham //

壬四、無諍(分二科) 癸一、問 
云何無諍?幾是無諍?為何義故觀無諍耶?kathamaraṇaṃ katyaraṇāni kimarthamaraṇaparīkṣā /

癸二、答(分三科)子一、釋無諍義
謂有諍相違是無諍義。saraṇaviparyayeṇāraṇam /

子二、釋幾是無諍 
乃至無漏,有爾所量,無諍亦爾。yāvantyanāsravāṇi tāvantyaraṇāni /

子三、釋為何義觀無諍 
為捨執著離諍我故觀察無諍。raṇaviprayuktātmābhiniveśatyājanārtham //

壬五、有染(分二科) 癸一、問 
云何有染?幾是有染?為何義故觀有染耶?kathaṃ sāmiṣaṃ kati sāmiṣāṇi kimarthaṃ sāmiṣaparīkṣā /

癸二、答(分三科)子一、釋有染義 
謂依如是貪瞋癡故染著後有自身彼自性故、彼相屬故、彼所縛故、彼隨逐故、彼隨順故、彼種類故是有染義。yadrūpān rāgadveṣamohānāgamya paunarbhavikamātmabhāvamadhyavasyati tadātmato 'pi tatsambandhato 'pi tadbandhato 'pi tadanubandhato 'pi tadānukūlyato 'pi tadanvayato 'pi sāmiṣaṃ draṣṭavyam /

子二、釋幾是有染
乃至有諍,有爾所量,有染亦爾。yāvanti saraṇāni tāvanti sāmiṣāṇi /

子三、釋為何義觀有染 
為捨執著染合我故觀察有染。āmiṣayuktātmābhiniveśatyājanārtham //

壬六、無染(分二科)癸一、問 
云何無染?幾是無染?為何義故觀無染耶?kathaṃ nirāmiṣaṃ kati nirāmiṣāṇi kimarthaṃ nirāmiṣaparīkṣā /

癸二、答(分三科)子一、釋無染義
謂有染相違是無染義。 sāmiṣaviparyayeṇa nirāmiṣam /

子二、釋幾是無染
乃至無諍,有爾所量,無染亦爾。yāvantyaraṇāni tāvanti nirāmiṣāṇi /

子三、釋為何義觀無染 
為捨執著離染我故觀察無染。āmiṣaviyuktātmābhiniveśatyājanārtham //

壬七、依耽嗜(分二科)癸一、問 
云何依耽嗜?幾是依耽嗜?為何義故觀依耽嗜耶?kathaṃ gredhāśritaṃ kati gredhā śritāni kimarthaṃ gredhāśritaparīkṣā /

癸二、答(分三科)子一、釋依耽嗜義
謂依如是貪瞋癡故染著五欲彼自性故、彼相屬故、彼所縛故、彼隨逐故、彼隨順故、彼種類故是依耽嗜義。 yadrūpān rāgadveṣamohānāgamya pañcakāmaguṇānadhyavasyati tadātmato 'pi tatsambandhato 'pi (Abhidh-s 19) tabdandhato 'pi tadanubandhato 'pi tadānukulyato 'pi tadanvayato 'pi gredhāśritaṃ draṣṭavyam /

子二、釋幾是依耽嗜 
乃至有染,有爾所量,依耽嗜亦爾。yāvanti sāmiṣāṇi tāvantigredhāśritāni /

子三、釋為何義觀依耽嗜 
為捨執著耽嗜合我故觀察依耽嗜。Gredhayuktātmābhiniveśatyājanārtham /

壬八、依出離(分二科)癸一、問
云何依出離?幾是依出離?為何義故觀依出離耶?kathaṃ naiṣkramyāśritaṃ kati naiṣkramyāśritāni kimarthaṃ naiṣkramyāśritaparīkṣā /

癸二、答(分三科)子一、釋依出離義 
謂依耽嗜相違是依出離義。gredhāśritaviparyayeṇa naiṣkramyāśritam /

子二、釋幾是依出離 
乃至無染,有爾所量,出離亦爾。yāvantinirāmiṣāṇi tāvantinaiṣkramyāśritāni /

子三、釋為何義觀依出離 
為捨執著離耽嗜我故觀察出離。gredhaviyuktātmābhiniveśatyājanārtham //

壬九、有為(分二科)癸一、問 
云何有為?幾是有為?為何義故觀有為耶?kathaṃ saṃskṛtaṃ kati saṃskṛtāni kimarthaṃ saṃskṛtaparīkṣā

癸二、答(分三科)子一、釋有為義 
謂若法有生、滅、住、異可知是有為義。yasyotpā do 'pi prajñāyate vyayo 'pi sthityanyathātvamapi tatsarvaṃ saṃskṛtaṃ draṣṭavyam /

子二、釋幾是有為
一切皆是有為,唯除法界、法處一分。sarvāṇi saṃskṛtāni sthāpayitvā dharmadhātvāyatanaikadeśam /

子三、釋為何義觀有為
為捨執著無常我故觀察有為。 anityātmābhiniveśatyājanārtham //

壬十、無為(分二科) 癸一、問
云何無為?幾是無為?為何義故觀無為耶?kathamasaṃskṛtaṃ katyasaṃskṛtāni kimarthamasaṃskṛtaparīkṣā /

癸二、答(分二科)子一、正釋無為(分三科)丑一、釋無為義 
謂有為相違是無為義。saṃskṛtaviparyayeṇāsaṃskṛtam /

丑二、釋幾是無為
法界、法處一分是無為。dharmadhātvāyatanaikadeśaḥ /

丑三、釋何義觀無為
為捨執著常住我故觀察無為。nityātmābhiniveśatyājanārtham /

子二、問答辨有、無為(分二科)丑一、辨無取五蘊是有無為(分二科)寅一、問 
無取五蘊當言有為、當言無為?anupādāna skandhāḥ saṃskṛtaṃ vaktavyamasaṃskṛtaṃ vaktavyam (?) /

寅二、答 
彼不應言有為無為,何以故?諸業煩惱所不為故不應言有為,隨欲現前不現前故不應言無為。na saṃskṛtaṃ nāsaṃskṛtaṃ vaktavyam / tatkasya hetoḥ / karmakleśānabhisaṃskṛtatāmupādāya na saṃskṛtam / kāmakārasaṃmukhī vimukhībhāvatāmupādāya nāsaṃskṛtam //

丑二、依佛說重辨(分二科)寅一、問 
如世尊說法有二種:謂有為、無為,云何今說此法非有為、非無為?yaduktaṃ bhagavatā dvayamidaṃ saṃskṛtaṃ cāsaṃskṛtaṃ ceti [?] //

寅二、答 
若由此義說名有為,不以此義說名無為;若由此義說名無為,不以此義說名有為;依此道理唯說二種。tatkathaṃ yenārthena saṃskṛtaṃ na tenārthenāsaṃskṛtam / yenāsaṃskṛtaṃ na tenārthena saṃskṛtamityatra nayo draṣṭavyaḥ //

壬十一、世間(分二科)癸一、問
云何世間?幾是世間?為何義故觀世間耶?kathaṃ laukikaṃ kati laukikāni kimarthaṃ laukikaparīkṣā /

癸二、答(分三科)子一、釋世間義 
謂三界所攝及出世智後所得似彼顯現是世間義。traidhātukaparyāpannaṃ laukikaṃ lokottara pṛṣṭhalabdhaṃ ca tatpratibhāsam /

子二、釋幾是世間
諸蘊一分、十五界、十處全及三界、二處一分是世間。skandhānāmekadeśaḥ pañcadaśa dhātavaḥ daśāyatanāni trayāṇāṃ dhātūnāṃ dvayoścāyatanayoḥ pradeśaḥ /

子三、釋為何義觀世間 
為捨執著世依我故觀察世間。ātmani lokābhiniveśatyājanārtham //

壬十二、出世(分二科)癸一、問   
云何出世?幾是出世?為何義故觀出世耶?kathaṃ lokottaraṃ kati lokottarāṇi kimarthaṃ lokottaraparīkṣā /

癸二、答(分三科)子一、釋出世義(分二科)丑一、根本智  
謂能對治三界無顛倒、無戲論、無分別故是無分別出世間義。traidhātukapratipakṣo( ') viparyāsaniṣprapañcanirvikalpatayā ca nirvikalpaṃ lokottaram /

丑二、後得智
又出世後所得亦名出世,依止出世故是出世義。 api khalu paryāyeṇa lokottarapṛṣṭalabdhaṃ lokottaram / (a)laukikā śritatāmupādāya /

子二、釋幾是出世 
諸蘊一分及三界、二處一分是出世。skandhānāmekadeśaḥtrayāṇāṃ dhātūnāṃ dvayoścāyatanayoḥ /

子三、釋為何義觀出世
為捨執著獨存我故觀察出世。kevalātmābhiniveśatyājanārtham //(Abhidh-s 20)