2012年12月19日 星期三

集論33--三法品-2.三性


丁二、以三性辨釋三科(分二科)戊一、總標三種差別 
復次,蘊界處差別略有三種:謂遍計所執相差別、所分別相差別、法性相差別。api khalu samāsataḥ skandhadhātvāyatanānāṃ prabhedastrividhaḥ / parikalpitalakṣaṇaprabhedaḥ vikalpitalakṣaṇaprabhedaḥ
dharmatālakṣaṇaprabhedaśca //

戊二、別釋三種差別(分三科)己一、徧計所執相差別
何等遍計所執相差別?謂於蘊界處中遍計所執我、有情、命者、生者、養者、數取趣者、意生者、摩納婆等。tatra parikalpitalakṣaṇaprabhedaḥ katamaḥ / skandhadhātvāyataneṣvātmeti vā sattvo jīvo jantuḥ poṣo pugdalo manujo mānava iti vā yatparikalpyate //

己二、所分別相差別 
何等所分別相差別?謂即蘊界處法。vikalpitalakṣaṇaprabhedaḥ katamaḥ / tānyeva skandhadhātvāyatanāni //

己三、法性相差別
何等法性相差別?謂即於蘊界處中我等無性、無我有性。dharmatālakṣaṇaprabhedaḥ katamaḥ / teṣveva skandhadhātvāyataneṣvātmābhāvaḥ sattvajīvajantupoṣapugdalamanujamānavānāmabhāvaḥ nairātmyāstitā //