2012年12月19日 星期三

雜集論-40-三法品-2.三性


復次,蘊、界、處差別略有三種:謂遍計所執相差別、所分別相差別、法性相差別。
遍計所執相差別者,謂於蘊、界、處中遍計所執我、有情、命者、生者、養者、數取趣者、意生者、摩納婆等。
於蘊等中實無我等自性,但是遍計所執相故。
所分別相差別者,謂即蘊、界、處法。
由於此處我有情等,虛妄分別轉故。
法性相差別者,謂即於蘊、界、處中我等無性,無我有性。
由離有無相真如用蘊等中我等無性,無我有性為相故。當知此中依三自性及多分,依數取趣無我理,說三種相。
---
復次,蘊、界、處差別略有三種:謂遍計所執相差別、所分別相差別、法性相差別。api khalu samāsataḥ skandhadhātvāyatanānāṃ prabhedas trividhaḥ / parikalpitalakṣaṇaprabhedaḥ vikalpitalakṣaṇaprabhedaḥ dharmatālakṣaṇaprabhedaś ca //
遍計所執相差別者,謂於蘊、界、處中遍計所執我、有情、命者、生者、養者、數取趣者、意生者、摩納婆等。tatra parikalpitalakṣaṇaprabhedaḥ katamaḥ / skandhadhātvāyataneṣvātmeti vā sattvo jīvo jantuḥ poṣo pugdalo manujo mānava iti vā yatparikalpyate //
於蘊等中實無我等自性,但是遍計所執相故。samāsataḥ prabhedas trividhaḥ, trividhaṃ svabhāvamadhikṛtya pudgalanairātmyanayena veditavyaḥ / tatra parikalpitaḥ svabhāvaḥ skandhādīnyadhiṣṭhāyāvidyamāna ātmādisvabhāvo yaḥ parikalpitaḥ /
所分別相差別者,謂即蘊、界、處法。vikalpitalakṣaṇaprabhedaḥ katamaḥ / tānyeva skandhadhātvāyatanāni //
由於此處我有情等,虛妄分別轉故。paratantraḥ svabhāvas tāny eva skandhādīni yatrāsāvātmadyabhūtavikalpaḥ pravṛttaḥ /
法性相差別者,謂即於蘊、界、處中我等無性,無我有性。dharmatālakṣaṇaprabhedaḥ katamaḥ / teṣveva skandhadhātvāyataneṣvātmābhāvaḥ sattvajīvajantupoṣapugdalamanujamānavānāmabhāvaḥ nairātmyāstitā //
由離有無相真如,用蘊等中我等無性,無我有性為相故。當知此中依三自性及多分,依數取趣無我理,說三種相。pariniṣpannaḥ svabhāvo bhāvābhāvaviyuktalakṣaṇā hi tathatā, skandhādiṣv ātmādyabhāvanairātmyāstitālakṣaṇatvāt /
王疏〇復次,蘊界處差別略有三種:謂遍計所執相差別、所分別相差別、法性相差別。遍計所執相差別者,謂於蘊界處中遍計所執我、有情、命者、生者、養者、數取趣者、意生者、摩納婆等。
於蘊等中實無我等自性,但是遍計所執相故。
〇所分別相差別者,謂即蘊界處法。
由於此處,我、有情等虛妄分別轉故。
〇法性相差別者,謂即於蘊界處中,我等無性,無我有性。
由離有無相真如,用蘊等中我等無性,無我有性為相故。當知此中依三自性及多分依數取趣無我理,說三種相。
一依體性差別。依他起性,即蘊界處法,雖此中亦有無為,少故總說依他起。於此依他起性,蘊界處法不了知故,起我等執,總計色等以為我等,即此依他起相之蘊界處成於遍計所執相矣。智者了徹此依他起性之蘊界處法,我性非有,無我性實有,證知真如圓成實性,即依他起性之蘊界處法成於法性相矣。此依三自性及依數取趣無我理說。若依法無我理,說蘊界處三性義者,於依他起蘊界處法,別別計執實有色等,常住真實,有實作用,不待緣生,非同幻化,即名遍計所執相蘊界處法。了知蘊界處法皆同幻化,無實作用,自性皆空,無有我故,名達法性蘊界處法。又各別所證蘊界處法,眼識等境諸有為相,名依他起相,隨言計執蘊界處法,唯意識境,諸言說相,名遍計所執相。離言絕慮,現證真實蘊界處法,無漏智境,二空所顯諸法實相,名法性相。雖蘊界處法性常爾,依識緣慮,有差別故,或了不了,或增或減,因有三性如是差別。