2014年4月26日 星期六

聲聞地-初瑜伽處-總圖

聲聞地-初瑜伽處-3.出離地-3.3.二道資糧-3.3.10.沙門莊嚴


3.3.10.沙門莊嚴
3.3.10.1.十七種莊嚴
云何名為沙門莊嚴?嗢柁南曰:
正信而無諂,少病精進慧,具少欲喜足,易養及易滿。
杜多德端嚴,知量善士法,具聰慧者相,忍柔和賢善。
謂如有一,具足正信、無有諂曲、少諸疾病、性勤精進、成就妙慧、少欲、喜足、易養、易滿、具足成就杜多功德,端嚴、知量,具足成就賢善士法,具足成就聰慧者相,堪忍、柔和為性賢善。
[]怎麼叫做出家人的莊嚴?嗢柁南曰:正信而無諂,少病精進慧,具少欲喜足,易養及易滿。杜多德端嚴,知量善士法,具聰慧者相,忍柔和賢善。這是二個頌,就是十七種莊嚴,就是有這麼一個出家人,具足佛法中的正信、沒有諂曲、少諸疾病、性勤精進、成就妙慧、少欲、喜足、易養、易滿、具足成就杜多功德、端嚴、知量、具足成就賢善士法、具足成就聰慧者相、堪忍、柔和、為性賢善。這是長行,就是把頌裏面的十七種莊嚴分別地標出來。
śramaṇālaṃkāraḥ katamaḥ / tadyathaikatyaḥ śrāddho bhavati aśaṭhaḥ alpābādhaḥ ārabdhavīryajātīyaḥ prājñaḥ alpecchaḥ saṃtuṣṭaḥ supoṣaḥ subharaḥ dhutaguṇa- samanvāgataḥ prāsādikaḥ mātrajñaḥ satpuruṣa-dharmasamanvāgataḥ paṇḍitaliṅga- samanvāgataḥ kṣamaḥ sūrataḥ peśalaś ca bhavati //

3.3.10.1.1.具足正信
云何名為具足正信?謂多淨信、多正敬順、多生勝解、多善欲樂。於諸善法及大師所,深生淨信,無惑無疑,於大師所恭敬尊重、承奉供養,既修如是恭敬尊重、承奉供養,專心親附,依止而住。如於大師,如是於法同梵行者、於諸所學教授教誡、於修供養、於無放逸、於三摩地,當知亦爾。如是名為具足正信。
[]怎麼叫做具足正信呢?
1)就是說這個出家人的身口意裏面,多有清淨的信心,很多的恭敬隨順,對於佛法有很多有力量的認識,猶豫不決就沒有力量,不能名之為勝解。因為有清淨的信心,又有恭敬心,又學習的很深刻,所以會有很多出離的意願,就是希望能夠成就這樣的聖道,叫作多善欲樂。什麼是多淨信?他的信心非常地堅定,其他的邪知邪見不可以引誘他,不可以轉變他的信仰。什麼是多正敬順?對於三寶恭敬尊重承奉供養。什麼是多生勝解?對於如來等不可思議的威德神力,及甚深法唯生信解,無驚無恐無有怖畏。什麼是多善欲樂?於諸善法樂作樂得,有這樣的意願:我想要得聖道。
2)對於佛所說的這一切的正法,有淨信、有敬順、有勝解、有欲樂。對佛有這麼多的信、敬、勝解、欲樂。對於佛、對於法,他有深刻的清淨的信心,無惑、無疑,惑就是完全不明白,疑就是明白多少,但是有邪知邪見,猶豫不決。對於佛這裏,恭敬禮拜,尊重讚歎,承舉他的奉祿供養於佛。這位沙門既然修,就是肯這樣的恭敬,由這樣的尊重,又能這樣的承奉供養。所以就專一其心親近於佛,隨順他的教導而住,不離開這個範圍,叫做住。
3)像對於佛、對於法是這樣,對於在佛法裏共同修學聖道的人,對於他所學習的和尚、阿闍黎所教授、所教誡的這些,對於同梵行者所修的供養,對於不放逸這些事情,對於三摩地,就是同梵行者這些修行人所成就的聖德,也就像對於佛那樣恭敬供養,如是名為具足正信。
kathaṃ śrāddho bhavati / prasādabahulo bhavati avakalpanā bahulaḥ vimuktibahulaḥ chandikaś ca (...kuśaleṣu dharmeṣu / sa śāstari...) prasīdati na kāṅkṣati na vicikitsati/ śāstāraṃ satkaroti gurukaroti mānayati pūjayati/ satkṛtya gurukṛtya mānayitvā pūjayi- tvopaniśritya viharati /yathā śāstary evaṃ dharme sabrahmacāriṣu śikṣāyām avavādā- nuśāsanyāṃ (...pratisaṃstare...) 'pramāde samādhau / evaṃ śrāddho bhavati //

3.3.10.1.2.無有諂曲
云何名為無有諂曲?謂有純質為性正直,於其大師、及諸有智同梵行所,如實自顯。如是名為無有諂曲。
[]怎麼叫做沒有諂曲呢?諂是表面上很和氣,但是心裏面有曲,心裏面有很多的轉折,有很多事情。沒有諂曲,就是有純質,純就是單純,沒有那麼多複雜的心理,沒有那麼多的心機。質就是真實,就是很單純、很真實的人。心性就是很正直、很爽直。於其大師及諸有智同梵行所,真實地介紹自己,我不對就是不對,不掩飾。如是名為無有諂曲。
katham aśaṭho bhavati / ṛjuko bhavati ṛjuka jātīyaḥ / yathābhūtam ātmānam āviṣkartā bhavati śāstur antike vijñānāṃ ca sabramacāriṇām / evam aśaṭho bhavati //

3.3.10.1.3.無有諂曲
云何名為少諸疾病?謂性無病,順時變熟,平等執受,不極溫熱、不極寒冷,無所損害,隨時安樂,由是因緣,所食所飲,所噉所嘗,易正變熟。如是名為少諸疾病。
[]怎麼叫做少病呢?就是身、口、意沒有病。順時變熟,這個沙門隨順世間,餓才吃,不餓不要吃。還要隨順佛的教導,不要數數食,數數食就容易令你有病,按照時間餓的時候就吃,不要吃太多,肚子還沒有消化就不要吃,不應該吃的東西不要吃;這樣它容易消化,變熟就是消化。這樣容易消化,營養分佈到全身的細胞,身體就健康,有精神、有力量。平等執受,遇見一切事情的時候,不要生貪心,不要生瞋心,就是平等的受,貪、瞋、癡不要動,叫作平等執受。不要弄得太熱,也不要太冷,這樣四大就調和。無所損害、隨時安樂,吃的東西也好,日常心裏面的活動也好,都是對色、受、想、行識沒有損害,隨時心情都是自在。由是因緣、所食、所飲、所噉、所嚐,容易消化。身體的病,固然是吃東西吃得不對令你有病,心裏上有貪、瞋也能令你身體有病。現在心裏能夠平等住,所以,所食、所飲、所噉、所嚐,也就容易消化,身體健康,所以就會少病。如是名為少諸疾病。什麼是性無病?若於先世積集造作多疾病的業力,由彼為因多諸疾病,以前沒有慈悲心,貪心很大、瞋心很大,就容易多諸疾病。現在,前世沒有造作那麼多的罪業。什麼是順時變熟?不非量食、不應該吃的不要吃、亦非不消而更重食,由是所食以時消變。什麼是平等執受?貪瞋癡纏不是常常地動,及四大種無有偏增,由是有執受色無有變異。因為,身體是由識在裏面執受,能處理得好,四大就不會有衝突。
katham alpābādho bhavati / arogajātīyaḥ (...samayā pācanyā grahaṇyā samanvāgato bhavati...) nātyuṣṇayā nātiśītayā avyābādhayā ṛtusukhayā / yayāsyā śitapītakhādi- tāsvāditāni samyak sukhena paripākaṃ gacchanti / evam alpābādho bhavati //

3.3.10.1.4.性勤精進
云何名為性勤精進?謂能安住有勢、有勤、有勇、堅猛,於善法中能不捨軛,翹勤無墮起發圓滿,能有所作,於諸有智同梵行者躬自承奉。如是名為性勤精進。
[]云何名為性勤精進?就是能安住在有勢。勢就是力量,什麼力量呢?就是你的願力。譬如說出離的願力,我想要從凡夫的境界裏面解脫出來,到聖人的境界,有這樣的意願就是一個很大的力量來推動你的行動。什麼是有勤?有願,採取行動。願,在精進波羅蜜來說就是被甲精進,就是以願為甲。有勤就是加行精進,就是採取行動,真實這樣做。什麼是有勇?想要得無上菩提,想要得聖道,想要得無生法忍,想要得四禪八定,不怯弱。什麼是堅猛?就是採取行動的時候,遇見困難,不退下來。於善法中能不捨軛,就是這樣用功,有困難不會退下來,繼續努力,一定有微小成就,而這個時候不要生知足想,要繼續向前努力,要特別的精進、不懈怠,若發動這樣做,一定到最後要成功,中間不要停,不會半途而廢。這個人他是能有所作為,也就是會有成就。雖然有成就,還不高慢,對於有智慧的同梵行者,心裏也很恭敬這些人。如是名為性勤精進。
katham ārabdhavīryajātīyo bhavati / sthāmavān viharati vīryavān utsāhī dṛḍhaparā- kramaḥ anikṣiptadhuraḥ kuśaleṣu dharmeṣu / dakṣaś ca bhavati analasaḥ utthānasaṃ- pannaḥ / kartā bhavati vijñānāṃ sabrahmacāriṇāṃ (...kāyena vaiyāpṛtyam...) / evam ārabdhavīryajātīyo bhavati //

3.3.10.1.5.成就妙慧
云何名為成就妙慧?謂聰、念、覺皆悉圓滿,根不闇鈍,根不頑愚,亦不瘖啞,非手代言,有力能了善說、惡說所有法義,具足成就俱生覺慧,具足成就加行覺慧。如是名為成就妙慧。
[]怎麼叫做成就妙慧呢?就是聰、念、覺這三種功德都能夠有成就。眼、耳、鼻、舌、身、意這六根不闇鈍,不遲鈍,就是很敏捷。六根不是那麼愚痴,亦不瘖啞,不是用手比劃來代替說話。有智慧的力量,能夠明白他說的法義說得好,你明白、知道這是說得好;他說得不好,你知道這是說的不好。具足成就俱生覺慧,覺慧是與生俱來,沒有經過學習,就是前生栽培的智慧帶到今生,今生還沒有學習就有這種智慧。前一生有栽培帶到今生來,而今生又肯繼續努力,從聞思修學習佛法得到的智慧,就是加行覺慧。如是名為成就妙慧。什麼是聰?有俱生的生得慧,有加行的智慧,這二種慧都有。什麼是念?所聽聞的道理能記得住,念就是憶,就是記憶力特別好。什麼是覺?就是一切因緣生法都是如幻如化,還有離名言相的不可思議的法性,偏計執是畢竟空,能夠有所覺悟。
kathaṃ prājño bhavati / medhāsmṛtibuddhisaṃpanno bhavati /adhandhendriyaḥ amū- ḍhendriyaḥ aneḍakaḥ ahastasaṃvācikaḥ pratibalaḥ subhāṣitadurbhāṣitānāṃ dharmā- ṇām artham ājñātum iti / sahajayāpi buddhyā samanvāgato bhavati / prāyogikayāpi buddhyā samanvāgato bhavati / evaṃ prājño bhavati //

3.3.10.1.6.少欲
云何少欲?謂雖成就善少欲等所有功德,而不於此欲求他知,謂他知我具足少欲成就功德。是名少欲。
[]怎麼叫做少欲呢?雖然他成就少欲知足很多的功德,但這個人並不想:我得告訴別人,要他知道我是少欲知足。沒有這種想法。叫做少欲。
katham alpeccho bhavati / yāvadbhir guṇaiḥ samanvāgato bhavaty alpecchatām ādiṃ kṛtvā taiḥ parato jñātuṃ na samanveṣate (...kaścin me...) (...pare na jānīyuḥ...) "alpeccha" iti vā "evaṃguṇayukta" iti / evam alpeccho bhavati //

3.3.10.1.7.喜足
云何喜足?謂於隨一衣服、飲食、臥具等事,便生歡喜,生正知足。於所未得所有衣服或麤或妙,更無悕望、更無思慮,於所已得,不染不愛,如前廣說而受用之。如於衣服,於其飲食、臥具等事,當知亦爾。是名喜足。
[]云何喜足?就是隨順因緣得到這樣的衣服、飲食、臥具等事,心裏就歡喜,就知足,這個就好,不再貪求。於所沒得到的所有的衣服,或者是麤劣,或者是精妙,不再希望,不求再有,心裏也不再想這件事。已經得到的,也不染著,也不是很愛著。如前面戒律儀裏面說而受用之。如於衣服,於其飲食臥具等事,當知也也像衣服這樣,叫做喜足。
kathaṃ saṃtuṣṭo bhavati / itaretareṇa cīvarapiṇḍapātena śayanāsanena tuṣṭo bhavati saṃtuṣṭaḥ / (...so 'labdhvā...) cīvaraṃ lūhaṃ vā praṇītaṃ vā notkaṇṭhati na paritasyati / labdhvā ca punar araktaḥ paribhuṅkte 'sakta iti vistareṇa pūrvavat / yathā cīvaram evaṃ piṇḍapātaḥ śayanāsanam / evaṃ saṃtuṣṭo bhavati //

3.3.10.1.8.易養
云何易養?謂能獨一自得怡養,不待於他,或諸僮僕、或餘人眾。又不追求餘長財寶,令他施者、施主等類謂為難養。是名易養。
[]怎麼叫做易養?就是他自己一個人,就能夠很快樂地養活自己,不須要依賴別人的侍奉,或還要有僮僕照顧自己,沒這件事情。或者還有其他的人來照顧自己,不須要這事情。另外他也不追求其他多餘的財寶,長就是多餘,已經夠了就好,不再求。已經夠了還要求多,就會使令施者和施主等類的人,感覺這個人很難以養活,老是不知足;現在這個人沒有這件事,叫做易養。
kathaṃ supoṣo bhavti / ātmāsyaikaḥ (...poṣyo bhavati...) / na tu pare tadyathā dārakā vā manuṣyā veti ye vā punar anye 'pi ke cid / (...yeṣām arthāya...) (...yān paryeṣṭim āpadyeta...) pare cainaṃ dāyakadānapatayo duṣpoṣyam iti paśyeran / evaṃ supoṣo bhavati //

3.3.10.1.9.易滿
云何易滿?謂得微少便自支持,若得麤弊,亦自支持。是名易滿。
[]怎麼叫做易滿呢?他得到的生活所須的東西,得到的不多,但是這些就能支持他的生活。若得麤弊的東西,也能自己支持。叫做易滿,容易滿足。
kathaṃ subharo bhavati / alpenāpi yāpayati / lūhenāpi yāpayati / evaṃ subharo bhavati //

3.3.10.1.10.成就杜多功德
云何成就杜多功德?謂常期乞食、次第乞食、但一坐食、先止後食、但持三衣、但持毳衣、持糞掃衣、住阿練若、常居樹下、常居迥露、常住塚間、常期端坐、處如常坐。如是依止,若食、若衣、若諸敷具,杜多功德或十二種或十三種。
[]怎麼叫做成就杜多的功德呢?謂常期乞食、次第乞食、但一座食、先止後食,但持三衣、但持毳衣、持糞掃衣,住阿練若、常居樹下、常居迥露、常住塚間、常期端坐、處如常座。這個修行人也要依賴衣食。若諸敷具,就是坐臥的地方。就是食、衣、處所,分這三類,這就叫做杜多的功德。前面食那個地方,把四種合成三種,就是十二。若是分開一種就是十三種。
*kathaṃ dhutaguṇasamanvāgato bhavati / prāptapiṇḍapātiko bhavati sāvadāna piṇḍa- pātikaḥ / ekāsanikaḥ / (...khalupaścādbhaktikaḥ...) / traicīvarikaḥ /nāmatikaḥ / pāṃsu- kūlikaḥ / āraṇyakaḥ / vṛkṣamūlikaḥ / ābhyavakāśikaḥ / śmāśānikaḥ / naiṣadyikaḥ / yāthāsaṃstarikaḥ* / (...ta ete...) (...piṇḍapātaṃ cīvaraṃ śayanāsanam...) ārabhya dvādaśakā dhutaguṇā bhavanti trayodaśakā vā /

於乞食中,分為二種:一者隨得乞食、二者次第乞食。隨得乞食者,謂隨往還家,隨獲隨得而便受食。次第乞食者,謂入里巷,巡家而乞,隨得隨現而便受食,不高舉手,越趣餘家,願我當獲精妙飲食,乃至期願多有所得。當知此中,若依乞食無差別性,唯有十二。若依乞食有差別性,便有十三。
[]於乞食中分為二種。一者、隨得乞食,二者、次第乞食。什麼是隨得乞食?就是隨你常來往的那個居士家,隨那個因緣得到,隨得就是滿意,得到這個就滿意,也就是要受食、吃這個飲食。什麼是次第乞食?謂入於里巷,巡是順著次第向前走,不會把貧窮的家越過去,到有錢的那地方乞食,也不越富乞貧,就是順著次第這樣乞食。隨所得到的現前的就是這麼多,而便受食。不高舉手越趣餘家,高舉手就是拒絕,超越這一家到另一家。願我當獲精妙的飲食,乃至期願多有所得。當知此中,若依乞食無差別性,常期乞食、次第乞食,就算一個,總加起來就是十二個。若依乞食有差別
性,就是常期乞食這是一個,次第乞食是一個,但一座食一個,先止後食是一個,這樣就變成十三個。
tatra piṇḍapātikatvaṃ bhidyamānaṃ dvidhā bhavati (...prāptapiṇḍapātikaḥ sāvadāna- piṇḍapātikaś ca //tatra prāptapiṇḍapātikaḥ katamaḥ...) / (...yathālabdhaṃ yathopasaṃ- pannaṃ piṇḍapātaṃ paribhuṅkte...) //(...sāvadānapiṇḍapātikaḥ katamaḥ...) / veśmānu- veśya kulāni bhikṣitvā paryaṭitvā (...yathālabdhaṃ yathopasaṃpannaṃ...) piṇḍapātaṃ paribhuṅkte /no tv (...uccaiḥ śuṇḍāṃ praṇidhāya...) kulāny upasaṃkrāmati / "ato 'haṃ lapsye (...praṇītam khādanīyaṃ bhojanīyaṃ...) yāvadāptam" / *tatra piṇḍapātikatvam (...aviśeṣeṇārabhya...) dvādaśa bhavanti prabhedaṃ punar ārabhya trayodaśa //*

云何名為但一坐食?謂坐一座乃至應食,悉皆受食,從此座起,必不重食。如是名為但一坐食。
[]怎麼叫做但一座食呢?坐在一個座位這裡,乃至到應食的時候,就是這麼多的飲食放在這裡,這些東西都可以吃,吃好了,從此座起以後,決定不再重食。如是名為但一座食。
tatraikāsanikatvaṃ katamat / ekasminn āsane niṣaṇṇo yāvat paribhoktavyaṃ tāvat paribhuṅkte / vyutthitaś ca punas tasmād āsanān na paribhuṅkte / idam ucyate ekāsanikatvam //

云何名為先止後食?謂為食故坐如應座,乃至未食先應具受諸所應食。應正了知我今唯受爾所飲食,當自支持。又正了知我過於此,定不當食。如是受已,然後方食。如是名為先止後食。
[]怎麼叫做先止後食呢?就是為了飲食的原因,就坐在這裡,但是這是應該坐的這個地方,坐到那裡,乃至到還沒食的時候,先應該具足你所受的食。這時候心裡面要有正念,心裡這麼想:我就接受這麼多的飲食,用這麼多的飲食,支持我的生命。又正了知若是超過這個以後,你給我不管是怎麼好,我不再吃。這樣接受以後,才開始吃東西,如是名為先止後食。你再拿來我不要了,叫止,然後你再吃,叫作先止後食。
khalupaścādbhaktikatvaṃ katamat/bhojanārthaṃ niṣaṇṇas (...tāvan na paribhuṅkte ...) (...yāvat sarvabhojanaṃ pratīcchati (yāvatā jānāti śakṣyāmi yāpayitum...) / yataś ca punar jānīte "na me 'ta uttari bhojanena kṛtyaṃ bhaviṣyatī"ti (...tataḥ sarvaṃ parigṛ- hyārabhate paribhoktum...) / evaṃ khalu paścād bhaktiko bhavati //

云何名為但持三衣?謂但三衣而自支持。何者三衣?一、僧伽胝。二、嗢怛囉僧伽。三、安怛婆參。除此三衣,終不貯畜,過此長衣。如是名為但持三衣。
[]怎麼叫做但持三衣呢?就是這個沙門,只有這三個衣來支持這個身體,來保護這個身體。哪三衣呢?一、僧伽胝,就是大衣,就是九條衣、十一條乃至二十五條。大衣也叫上衣,就是最上面,在七條衣以上再搭它,所以叫做上衣。第二種是嗢怛羅僧伽,就是入眾衣,就是七條衣,就是在大眾僧集會的時候搭這個衣。三、安怛婆參,就是作務衣,為大眾僧做雜事的時候,搭這個衣,也叫內衣。除掉前面所列出來的這三種衣之外,始終是到最後,也不貯畜,超過這三衣之外的長衣,多餘的衣服不要。如是名為但持三衣。
kathaṃ traicīvariko bhavati / tribhiś ca cīvarair yāpayati sāṃghāṭinā uttarāsaṃgena antarvāsena ca / (...trayāṇāṃ cīvarāṇām atirekam uttaram na dhārayati...) / evaṃ traicīvariko bhavati //

云何名為但持毳衣?謂所持衣或三衣數、或是長衣,一切皆用毛毳而作,終不貯畜餘所作衣。如是名為但持毳 (ㄘㄨㄟ、)衣。
[]云何名為但持毳衣?你所受持這個衣,或是三衣數之內的,或者是三衣數之外的長衣。一切皆用毛毳而作,用羊的毛、或者駱駝毛、或者什麼毛而作,用其他的東西作的衣不要。如是名為但持毳衣。
kathaṃ nāmatiko bhavati / yat kiṃcic cīvaram dhārayati tricīvaraṃ vā atirekacīvaraṃ vā / (...sarvaṃ tad aurṇikaṃ dhārayati...) / (...na tv anyat...) / evaṃ nāmatikaṃ dhārayati //

云何名為持糞掃衣?謂所有衣他捨棄擲,或街、或巷,或市、或廛,或道、非道,或雜便穢,或為便穢、膿血、洟唾之所塗染,取如是等不淨衣物,除去麤穢,堅執洗浣,縫染受持。如是名為持糞掃衣。
[]怎麼叫做持糞掃衣?這個出家人所有的衣服,是別人不要,丟出來。或者丟在大街,或者小巷,或者很多人居住的地方,或廛是一個人住的地方,或者是在道路上,或者不是在道路上。或衣服上有便穢,或者是為便穢、膿血、洟唾之所染污。取如是等不淨的衣物,把它洗乾淨,然後把它縫成割截衣。如是名為持糞掃衣。
kathaṃ pāṃsukūliko bhavati / yac cīvaraṃ parair muktaṃ bhavaty (...ucchiṣṭaṃ choritaṃ...) rathyāyāṃ vā vīthyāṃ vā catvare vā śṛṅgāṭake vā pathi vā utpathe vā uccārasaṃsṛṣṭaṃ vā (...prasrāvasaṃsṛṣṭaṃ vā uccāraprasrāvapūyarudhirakheṭapra- kṣitaṃ...) vā / (...tato yad aśuci...) (..tad apanīya...) (..sāram ādāya...) śodhayitvā sīvitvā vivarṇīkṛtya dhārayati / evaṃ pāṃsukūliko bhavati //

云何名為住阿練若?謂住空閑山林、坰野 ,受用邊際所有臥具,遠離一切村邑聚落。如是名為住阿練若。
[]云何名為住阿練若?就是這位沙門是在空閒的山林裡邊,坰野就是山林之外更遠的曠野裡邊,所受用的臥具是最不好的,到了邊際,不能比那個再壞,受用這樣的邊際臥具,遠離一切村邑聚落,如是名為住阿練若。就是寂靜處。
katham āraṇyako bhavati / araṇyavanaprasthāni (...prāntāni śayanāsanāny adhyāvasati ...) yāni vyavakṛṣṭāni grāmanigamānām / evam āraṇyako bhavati //

云何名為常居樹下?謂常期願住於樹下,依止樹根。如是名為常居樹下。
[]怎麼叫做常居樹下呢?就是這個沙門心裡面有這樣的期願,常常願意這樣子,住在樹的下邊,樹根是他的住處,在這兒住。如是名為常居樹下。
kathaṃ vṛkṣamūliko bhavati / vṛkṣamūle (...vāsaṃ kalpayati...) (..vṛkṣamūlaṃ niśritya / evaṃ vṛkṣamūliko bhavati //

云何名為常居迥露?謂常期願住於迥露,無覆障處。如是名為常居迥露。
[]云何名為常居迥露呢?就是這位沙門常是希望住在迥露。迥就是遠的地方,但是那地方無覆障,所以是露,週圍都是空曠,上面也沒有蓋,如是名為常居迥露。
katham ābhyavakāśiko bhavati / abhyavakāśe (...vāsaṃ kalpayati...) anava-cchanne vivṛte deśe / evam ābhyavakāśiko bhavati //

云何名為常住塚間?謂常期願住塚墓間,諸有命過送尸骸處。如是名為常住塚間。
[]怎麼叫做常住在塚間呢?常希望住在塚墓。怎麼叫做塚墓呢?就是有人他的命過去,死掉變成尸體,這個尸體就送到這個地方,如是名為常住塚間。
kathaṃ śmāśāniko bhavati / śmaśāne (…vāsaṃ kalpayati...)...) yatra mṛtamṛto janakāyo 'bhinirhriyate / evaṃ śmāśāniko bhavati //

云何名為常期端坐?謂於大床、或小繩床、或草葉座,端身而坐,推度時日,終不以背或以其脅,依倚大床、或小繩床、或壁、或樹草葉座等。如是名為常期端坐。
[]怎麼叫做常期端坐呢?這個人或者在稍大一點的床,或者用小繩編起來的床,或者是草葉墊起來一個座位,就在這上面端正其身坐在那裡。推度時日,他的光陰就是這樣過去,就是常是坐在那裡。不會用他的背靠在床上面,也不會用他的脅依倚在大床或者小繩床,或者是壁,或者是樹、葉座等,就是不臥下來。如是名為常期端坐。
kathaṃ naiṣadyiko bhavati / mañce vā pīṭhe vā tṛṇasaṃstare vā niṣadyayā kālam atināmayati / no tu mañcaṃ vā pīṭhaṃ vā kuḍyaṃ vā vṛkṣamūlaṃ vā tṛṇasaṃstaraṃ vā niśritya (...pṛṣṭhaṃ vā...) pārśvaṃ vā dadāti / evaṃ naiṣadyiko bhavati //

云何名為處如常座?謂所坐臥,或諸草座、或諸葉座,如舊敷設草座、葉座,而常坐臥,一敷設後,終不數數翻舉修理。如是名為處如常座。
[]怎麼叫做處如常座呢?所坐臥或諸草座,端坐不會臥,上面有一個臥字,這個臥也就是休息,不是在修止觀,這時候坐著休息,也可以說是臥。或者是坐臥在草座上,或者是葉所做的座,就是原來你所安排,所設備的草座,或者是葉座,常是在那上坐臥。一敷設以後,終不數數地翻舉、修理,這叫做處如常座。
kathaṃ yāthāsaṃstariko bhavati / yasmin tṛṇasaṃstare vā parṇasaṃstare vā (… śayyāṃ kalpayati...) / tṛṇasaṃstaraṃ vā parṇasaṃstaraṃ vā (..sakṛd yathaiva...) saṃstṛtaṃ bhavati (...tathaiva śayyāṃ kalpayati...) /no tu punar vikopayaty abhisaṃs-karoti ca / evaṃ yāthāsaṃstariko bhavati //

問:何故名為杜多功德?答:譬如世間或毛或毯,未鞭、未彈、未紛、未擘,爾時相著,不軟不輕,不任造作縷線氈褥。若鞭、若彈、若紛、若擘,爾時分散,柔軟輕妙,堪任造作縷線氈褥。如是行者由飲食貪於諸飲食令心染著;由衣服貪於諸衣服令心染著;由敷具貪於諸敷具令心染著;彼由如是杜多功德,能淨修治、令其純直,柔軟輕妙有所堪任,隨順依止,能修梵行。是故名為杜多功德。
[]問:何故名為杜多功德?答:譬如世間上的事情,或者是毛、或者是毯就是細毛所織的布,沒有鞭打,沒有彈,沒有紛,沒有擘,這時候毛毯著在一起,它不柔軟,也不是輕,這個毛不能夠造作縷線,縷就是線,不能把它做成氈子,也不能做成蓆蓐。如果毛經過鞭,經過彈,經過紛,經過擘,這個時候毛分散,它是柔軟,是輕妙,堪任造作縷線、氈蓐。這樣這位修行人,對於飲食也有貪愛心,對於諸飲食,心裡面執著這件事。由衣服貪,就是於諸衣服令心染著,歡喜穿好衣服。由敷具貪,於諸敷具令心染著。彼由前面頭陀行,能這樣做,有這樣的功德,就把於飲食貪、衣服貪、敷具貪,能夠修治。使令這一念心純直、柔軟、輕妙,就有堪能性修學聖道。如果飲食也是貪,衣服也貪,敷具也貪,貪著心很大,就障礙修行。隨順聖道,這個身體就能修學聖道,貪心它是不隨順聖道,你就不能修行聖道。是故名為杜多功德。什麼是隨順依止能修梵行?隨順壽命得存所依止身,能令得所未得、觸所未觸、證所未證,就是能得聖道。
*kenaite dhutaguṇā ucyante / tadyathā ūrṇā vā karpāsaṃ vā (...yasmin (...samaye...)* (...dhutaṃ bhavati saṃkṛttaṃ vicūrṇaṃ tasmin samaye...) mṛdu ca bhavati laghu ca karmaṇyaṃ ca yaduta sūtrābhinirhāre vā tūlābhinirhāre (vā...) /) **evam evehaikatya- sya piṇḍapātapātarāgeṇa piṇḍapāte cittaṃ saktaṃ bhavati saṃsaktam (...cīvararāgeṇa (...cīvare cittaṃ saktaṃ bhavati saṃsaktam...) śayanāsanarāgeṇa śayanāsane cittaṃ saktaṃ bhavati saṃsaktam...) / sa ebhir dhutaguṇair viśodhayaty ṛjūkaroti mṛdu karmaṇyam (...ārjavam āsravaṃ vidheyam...) yaduta brahmacaryavāsāya / tenocyante dhutaguṇā iti //**

於飲食中,有美食貪及多食貪能障修善。為欲斷除美食貪故,常期乞食、次第乞食。為欲斷除多食貪故,但一坐食、先止後食。於衣服中,有三種貪能障修善。一多衣貪、二軟觸貪、三上妙貪。為欲斷除多衣貪故,但持三衣。為欲斷除於諸衣服軟觸貪故,但持毳衣。為欲斷除於諸衣服上妙貪故,持糞掃衣。於諸敷具,有四種貪,能障修善。一、 諠雜貪。二、屋宇貪。 三、倚樂臥樂貪。四、敷具貪。為欲斷除諠雜貪故,住阿練若。為欲斷除屋宇貪故,常居樹下迥露塚間。又為斷除淫泆貪故,常住塚間。為欲斷除倚樂臥樂貪故,常期端坐。為欲斷除敷具貪故,處如常座。是名成就杜多功德。
[]1)於飲食中,願意吃好東西,還想要多吃,這樣有什麼不對?能障礙修學聖道。這個修行人自己觀察自己有美食貪,這樣怎麼辦呢?這樣我常是希望,就是自己約定自己飲食向人求,次第的乞食,這樣人家給你什麼就吃什麼。為斷除多食貪故,就這一座吃了就好,還有先止後食。
2)於衣服中,有三種貪,能障礙修學善法,哪三種呢?一是多衣貪,衣服要多。二是軟觸貪,衣服都是很柔軟,穿上去很舒服。三是上妙貪,還要是特別好的衣服。為欲斷除多衣服的貪著,但持三衣,就是不要有長衣。為欲斷除於諸衣服軟觸貪故,但持毳衣,就是不是那麼柔軟。為欲斷除於諸衣服上妙貪故,持糞掃衣。
3)於住處所須的這些臥具境界,有四種的貪著,能障修善,哪四種呢?第一個是諠雜貪,就是這個地方很多人在那裡說話,歡喜湊熱鬧到那裡聽一聽,自己也發表言論,歡喜這件事。二是屋宇貪,想要有個好房子住。三是倚樂臥樂貪,歡喜靠在那裡,或者歡喜臥在那裡,有這種貪。四是敷具貪,舖的地方有臥具,臥在那裡有如意的設置。為欲斷除諠雜貪故,住在阿練若處,這是沒有人的地方,沒有諠雜的事情,就把諠雜貪斷除。為欲斷除屋宇貪故,常居樹下或者迥露的塚間,這裡面沒有房子。又為斷除淫泆的虛妄分別貪,常住在塚間,都是臭穢不淨,使令淫泆的心沒有。為欲斷除倚樂臥樂的貪著故,常期端坐,就是不臥下來,端身而坐。為欲斷除敷具貪故,一般普通的座位,不要貪著好的。是名成就杜多功德。
tatra (...piṇḍapātarāgo dvividho 'ntarāyaḥ / praṇītabhojanarāgaḥ prabhūtabhojanarāgaś ca / tatra praṇītabhojanarāgasya prahāṇāya piṇḍapātikaḥ / prabhūtabhojanarāgasya prahāṇāyaikāsanikaḥ khalupaścādbhaktikaś ca bhavati /cīvararāgo trividho 'ntarāyaḥ / prabhūtacīvararāgaś cīvare mṛdusaṃsparśarāgaḥ praṇītacīvararāgaś ca/tatra prabhūta- cīvararāgasya prahāṇāya traicīvariko bhavati / cīvare mṛdusaṃsparśarāgasya prahā- ṇāya nāmatiko bhavati / praṇītacīvararāgasya prahāṇāya pāṃśukūliko bhavati / …) śayanāsanarāgaś caturvidho 'ntarāyaḥ / tadyathā saṃsargarāgaḥ pratiśrayarāgaḥ pārśvasukhaśayanasukharāgaḥ āstaraṇapratyāstaraṇo-pacchādanarāgaḥ / tatra saṃsar- garāgasya prahāṇāyāraṇyako bhavati / prati-śrayarāgasya prahāṇāya vṛkṣamūlika ābhyavakāśikaḥ śmāśāniko bhavati /api ca śmāśānikatvaṃ mithunarāgasya prahāṇāya bhavati / pārśvasukhaśayanasukharāgasya prahāṇāya naiṣadyiko bhavati / āstaraṇa- pratyāstara-ṇopacchādanarāgasya prahāṇāya yāthāsaṃstariko bhavati / evaṃ dhuta- guṇasamanvāgato bhavati //

3.3.10.1.11.端嚴
云何端嚴?謂能成就若往、若還、若睹、若瞻、若屈、若伸,持僧伽胝,持衣持缽,端嚴形相,是名端嚴。
[]怎麼叫做端嚴呢?就是這位修行人能成就這樣的事情,什麼事?就是若往若還、若睹若瞻、若屈若伸這樣的事情,持僧伽胝就是大衣,持衣就是其餘的衣,持缽,就是這些事情,都有端正莊嚴的形相。這就叫做端嚴。
kathaṃ prāsādiko bhavati / prāsādikenābhikramapratikrameṇa samanvāgato bhavati ālokitavyavalokitena saṃmiñjitaprasāritena sāṃghāṭīcīvarapātradhāraṇena / evaṃ prāsādiko bhavati //

3.3.10.1.12.知量
云何知量?謂於淨信諸婆羅門、長者、居士,極恣衣服、飲食、敷具、病緣醫藥諸什物中,知量而聚。是名知量。
[]怎麼叫做知量呢?就是這位修學聖道的人,對於佛法僧有清淨信心的婆羅門、或者是長者、或者是居士,極大的布施的心情,隨你的意去取、去拿,拿多少都可以,他能夠隨你意,這樣發心的居士布施衣服、飲食、敷具、和病緣的醫藥,還有其它的一切的這些資生具。這位修行人需要這個,要知道量,用多少、需要多少,你就拿多少,不可以拿得太過,叫知量。
kathaṃ mātrajño bhavati / iha śrāddhā brāhmaṇagṛhapatayo (...svarthaṃ pravārayanti ...) yad uta cīvarapiṇḍapāta śayanāsanaglānapratyayabhaiṣajya-pariṣkāraiḥ / tatra (...pratigrahe mātrāṃ...) jānāti evaṃ mātrajño bhavati //

3.3.10.1.13.成就賢善士法
云何成就賢善士法?謂生高族淨信出家,或生富族淨信出家,顏容殊妙、喜見端嚴,具足多聞、語具圓滿。或隨獲得少智、少見、少安樂住,由是因緣不自高舉、不陵蔑他,能知唯有法隨法行是其諦實,既了知已,精進修行法隨法行。是名成就賢善士法。
[]怎麼叫做這位修行人成就賢善的人的法?說是這位修行人在家的時候,是生在高貴的家族裡邊,家裡邊都是特別有權勢的人。因為對於佛法有清淨的信心,所以就拋棄這個在家的欲,從欲的家裡邊出來。或者這位出家人,原來是生在大富的人家裡邊,有很多的財富,但是他也能夠淨信出家。這種人的面容特別的美妙,很多人都喜見他的端正、端嚴的相貌。這種人也是有學問的人,讀很多的書。說話也是非常美妙,言辭美妙。或者這二種人出家以後,能夠在佛法裡邊努力的學習,隨順他的努力的程度,得到佛法裡邊多少的智慧,少少的有點智慧,就是苦、空、無常、無我的這種智慧。應該走那一條路,有這樣的見地,其實也是智慧。少少的有點安樂住,就是靜坐有點成就,可能得欲界定最後的等持、或者是未到地定的安樂住。他的家族都是高貴而是大富的,還有學問,在佛法裡邊還有這麼多的成就,但是他不高舉,不高慢,不輕視任何人。他能知道世間上一切的事情,只有法隨法行修學聖道這件事,是真實有意義,其它都是虛妄,都是不真實。什麼是法隨法行?第一個法就是涅槃,隨法就是八正道。八正道不是涅槃,但是它能夠隨順涅槃,向涅槃那裡,有這種作用。能夠學習八正道,這叫做法隨法行,只有這一件事是真實有價值,這是真實不虛。了知以後,也能這樣做,不懈怠,不怕困難精進地修法隨法行,就是修八正道,就是修戒定慧。是名成就賢善士法。
kathaṃ satpuruṣadharmasamanvāgato bhavati / uccakula pravrajito vā sann āḍhya- kula pravrajito vābhirūpo vā darśanīyaḥ prāsādiko (...bahuśruto vākkaraṇenopetaḥ...) / anyatamānyatamasya vā jñānamātrakasya darśanamātrakasparśavihāramātrakasya (...lābhī sann...) etena (...nātmānam utkarṣayati parāṃś ca paṃsayati...) / (...nānyatra dharmānudharmapratipanno bhavati...)/evaṃ satpuruṣadharmasamanvāgato bhavati //

3.3.10.1.14.成就聰慧者相
云何成就聰慧者相?謂由作業相表知愚夫,由作業相表知聰慧。其事云何?謂諸愚夫,惡思所思、惡說所說、惡作所作,諸聰慧者,善思所思、善說所說、善作所作。是名成就聰慧者相。
[]怎麼叫做成就聰慧者相呢?就是從他的行動的相貌,就表示這個人是糊塗。由於身口意表現出來的行動,就知道這個人聰明。從這個地方來看聰慧者相,或者是愚痴相。那個事情是怎麼樣呢?怎麼叫做愚夫呢?有罪過的思惟,是他所思惟。說的話都是有罪過的語言,是他所說的話。有罪過的行動,是他作的事情,這就叫做愚夫。從他的行動上就知道他是有智慧的人,怎麼回事情呢?就是他的身口意都是有功德而沒有過失,修學八正道,修學戒定慧。是名成就聰慧者相。
kathaṃ paṇḍitaliṅgasamanvāgato bhavati / karmalakṣaṇo bālaḥ karmalakṣaṇaḥ paṇḍitaḥ / (..yathā katham...) iti / bālo duścintitacintī bhavati durbhāṣitabhāṣī duṣkṛ- takarmakārī / paṇḍitaḥ punaḥ sucintitacintī bhavati subhāṣitabhāṣī sukṛtakarmakārī / evaṃ paṇḍitaliṅgasamanvāgato bhavati //

3.3.10.1.15.堪忍
云何堪忍?謂如有一,罵不報罵、瞋不報瞋、打不報打、弄不報弄。又彼尊者堪能忍受寒熱、飢渴、蚊虻、風日、蛇蠍毒觸。又能忍受他所干犯麤惡語言。又能忍受身中所有猛利堅勁辛楚,切心奪命苦受。為性堪忍,有所容受。是名堪忍。
[]怎麼叫做忍耐呢?謂如有這麼一個修行人,你罵他,他不回答你。你對他憤怒,他不報之以憤怒。你打他,他不打你。你譏弄他、譏笑他、輕視他,他並不回報之以弄。又那位可尊重的人,還能夠忍受大寒大熱、飢渴的事情,蚊虻、風日、蛇蝎毒觸的事情。又,別人觸惱他,觸犯他、干擾他,他也能忍受。又能忍受身中所有猛利的、堅勁的、辛楚切心奪命的苦受。這個修行人的心性,就是能夠堪忍。怎麼叫做堪忍呢?這些事情能容得下,他不介意,叫做堪忍。
kathaṃ kṣamo bhavati / ākruṣṭo na pratyākrośati / roṣito na pratiroṣayati / tāḍito na pratitāḍayati / bhaṇḍito na pratibhaṇḍayati /sa cāyuṣmān kṣamo bhavati śītasyoṣṇasya jighatsāyāḥ pipāsāyā daṃśamaśakavātāta-pasarīsṛpasaṃsparśāṇām (...parato duru- ktānāṃ durāgatānāṃ vacanapathānām...) / śārīrikāṇāṃ vedanānāṃ duḥkhānāṃ tīvrāṇāṃ kharāṇāṃ kaṭukānām amana-āpānāṃ prāṇahāriṇīnāṃ kṣamo bhavaty adhivāsanajātīyaḥ / evaṃ kṣamo bhavati //

3.3.10.1.16.柔和
云何柔和?謂如有一,於大師等具足成就慈愍身業;具足成就慈愍語業;具足成就慈愍意業;與諸有智同梵行者,和同受用應所受用,凡所飲食無有私密,如法所獲如法所得,墮在缽中,為缽所攝而為受用;同戒;同見。成就如是六種可樂、可愛、可重無違諍法,易可共住,性不惱他,與諸有智同梵行者共住一處,常令歡喜。是名柔和。
[]怎麼叫做柔和呢?
1)謂如有一修行人,於大師等具足成就慈愍身業,大師就是佛,等就是其餘的同梵行者,和尚、阿闍黎乃至同學,這一切同梵行者。具足成就慈愍的身業,慈能與樂,就是歡喜他好,對任何人都有這種心情;不願意你有不如意的事情,希望你心情快樂身體健康,希望你善根增長。具足成就慈愍的語業,語言也表示慈愍。具足成就慈愍的意業。身口意都是慈愍的,都是特別的良好。
2)與諸有智慧的同梵行者,有智也就是有出離的願望,而能修學聖道的人。大家和合共同的受用應所受用的事情。是什麼呢?一切所飲食的事情,沒有說自己偷偷地吃什麼東西,依法得到的財、飲食、衣服、臥具、醫藥這些事情。如果說是在施主那一方面,他的財都是如法所得,這是一方面;而我們修行人得財的時候,也是如法所得,沒有非法得來的東西。衣服、飲食、臥具這些物,不是依邪命而來,如有欺騙性得來的東西就是邪命,不是不合法的方法得到的東西,就是如法所得。墮在缽中,為缽所攝而為受用,若是東西放在你的缽內,就是墮在缽中。若物雖然尚未放置在缽中,但是他想要放在你的缽中,就是缽所攝,就是施主想要把這個東西放在你的缽裡面。這就是利和同均。
3)同戒,同梵行者大家同受一樣的戒法,都是這樣的戒,沒有說特別不同的地方。同見,在佛法的真理上同一個見地,都是諸法無常、無我。
4)前面一共是六種,身和同住、口和無諍、意和同悅;與諸有智同梵行者和合受用,就是利和同均;戒、見,就是戒和同修、見和同解,加在一起就是六種。這六種都是可樂、可歡喜、可愛樂、可尊重無違諍法,成就這六種功德,人與人彼此之間就容易共住。身口意都是慈愍,有這樣的心腸,當然不會惱亂他人。與諸有智同梵行者共住在一處,大家都歡喜,叫做柔和。可樂是總說,愛、重、無違諍是別說。有二種良好的相貌就叫做可樂。一、知道那個人有修行,有戒定慧的功德,止觀修得很好,就是有這種功德的人就值得尊重,叫做可重。二、感謝他對我有恩,他有慈愍心來照顧我,就是對我有恩,這令我心情得安慰,叫做可愛。什麼是無違諍法?違諍,就是我說東你偏說西,大家有衝突,就是貪、瞋、痴的原因才有衝突。無違諍,表示這個人沒有貪瞋痴擾惱的事情,和合共為一事而沒有衝突。
kathaṃ sūrato bhavati / yathāpi tan maitreṇa kāyakarmaṇā samanvāgato bhavati maitreṇa vākkarmaṇāmaitreṇa manaskarmaṇā (...śāstur antike vijñānāṃ ca sabra- hmacāriṇām...) / sādhāraṇaparibhogī ca bhavati apratibhogī ca bhavaty apratigupta- bhojī (..lābhair dhārmikair dharmapratilabdhaiḥ..) ( pātragataiḥ pātraparyāpannaiḥ ...) / śīlasāmānyagataś ca bhavati dṛṣṭisāmānyagataś ca / sa ebhiḥ ṣaḍbhiḥ saṃrañjanīyair dharmaiḥ samanvāgataḥ priyakaraṇair gurukaraṇair avivādakaraṇaiḥ sukhasaṃvāsyo bhavati aviheṭhanajātīyaḥ / (...abhinandanti cainaṃ vijñāḥ sabrahmacāriṇa ekavyava-sāyaṃ...) / evaṃ sūrato bhavati //

3.3.10.1.17.賢善
云何賢善?謂如有一,遠離顰蹙 ,舒顏平視,含笑先言,常為愛語,性多攝受善法同侶,身心澄淨。是名賢善。
[]怎麼叫做賢善?這個人遠離顰蹙,顰蹙就是皺眉頭,就是心裡面有事情。舒顏平視,容顏非常的愉悅,舒就是開朗的,就是有一點愉悅、喜悅的面貌。平視,不向高看,也不向低,平平向前看。含笑先言,他說話,面容是含笑。彼此間見面有事情的時候,他先發言,表示謙讓謙虛;並不是自己很高慢的時候,要你和他說,他才向你說。常為愛語,心裡面有慈悲心,發出來的語言都是愛語。性多攝受善法朋侶,這個修行人的心性就是歡喜,多就是歡喜,就是歡喜連絡有善法的朋侶,就是有功德的人,他歡喜同這種人來往。同明相照叫做朋,兩個月就是兩個光明,你也發出光明給他,他也發出光明給你,這叫做朋。什麼是身心澄淨?因為修止和觀、四念處,修行有成就,麤重遠離。麤重,一種是煩惱的麤重,若遠離煩惱的麤重,就是聖人。一種是四大的麤重,由於靜坐的功夫,四大的麤重遠離,就得輕安樂,先得到心輕安,然後得到身輕安,身心都有輕安。由是調伏一切世間的貪憂,叫做身心澄淨。這裡面是很高貴的境界,高尚的境界,叫做賢善。
kathaṃ peśalo bhavati / vigatabhṛkuṭir bhavaty uttānamukhavarṇaḥ smitapūrvaṅga- maḥ pūrvābhibhāṣī priyavādī saṃgrahaśīlaḥ śuddhasantānaḥ / evaṃ peśalo bhavati //

3.3.10.2.十六住學
若有成就如是諸法,愛樂正法、愛樂功德,不樂利養、恭敬、稱譽。亦不成就增益、損減二種邪見,於非有法未嘗增益,於實有法未嘗損減。於諸世間事文綺者所造順世種種字相、綺飾文句、相應詩論,能正了知,無義無利,遠避棄捨,不習不愛,亦不流傳。不樂貯畜餘長衣缽。遠離在家共諠雜住,增煩惱故。樂與聖眾和合居止,淨修智故。不樂攝受親里朋友,勿我由此親友因緣,當招無量擾亂事務,彼或變壞,當生種種愁慼、傷歎、悲苦、憂惱。隨所生起本隨二惑,不堅執著,尋即棄捨、除遣、變吐,勿我由此二惑因緣,當生現法後法眾苦。終不虛損所有信施,終不毀犯清淨禁戒受用信施,終不毀呰他人信施。終不棄捨所受學處。常樂省察己之過失,不喜伺求他所愆犯。隱覆自善,發露己惡。命難因緣,亦不故思毀犯眾罪;設由忘念,少有所犯,即便速疾如法悔除。於應作事翹勤無墮,凡百所為自能成辦,終不求他為己給使。於佛世尊及佛弟子不可思議威德神力、甚深法教,深生信解,終不毀謗,能正了知唯是如來所知所見,非我境界。終不樂住,自妄見取、非理僻執、惡見所生言論咒術。
[]1)假設這個出家人成就前面十七種莊嚴的功德,愛樂正法,就是歡喜十二分教。愛樂功德,由十二分教,從這裡成就的功德,也就是聖道,對於這個有歡喜心,對於法有歡喜心、對於功德有歡喜。不歡喜名聞、利養的事情,還有恭敬他、稱譽他的事情,心裡面並不是那麼喜歡。
2)他不成就增益的邪知邪見,也不成就損減的邪見。就是它沒有,不要增加;它有的,不要減少。一切法都是如夢幻泡影、如露亦如電,都是如幻如化不真實;執著真實,就是增益。如幻如化的事情還是有,不要減少。這個修行人不成就這二種邪見。於非有法未嘗增益,於實有法未嘗損滅。
3)對於世間的事情,歡喜作好的文章的人,造作隨順世間人的思想的種種的字相,就是種種的文字,每一個字都有它的體相。用很多字組織成華麗的文章,用種種的文字作成很多的詩詞,這樣的事情。這個修行人能知道,這件事不是真實有義有利,對於現在也沒有義,對於將來也沒有利。因為對於聖道來說,有什麼意思呢?所以,遠遠地躲開這件事、棄捨這件事,不歡喜,也不學習,也不愛著,也不流傳這個事情。
4)這個修行人不歡喜積蓄很多的衣服、積蓄很多的缽,他不歡喜作這個事情。
5)這位修行人,遠離在家共諠雜住。為什麼要遠離呢?這些事情都是令你煩惱增長,所以他願意遠離。
6)他歡喜和聖人同住,和聖人是和合的,沒有衝突在一起同住。為什麼和聖人在一起住呢?能夠清淨你所修習的智慧,使令煖、頂、忍、世第一,苦、空、無常、無我這個聖道的智慧增長,清淨的成份繼續的增上,能幫助道業,所以要和這些人同住。
7)他不歡喜連絡親里這些事情,里就是同鄉,我們同在一起住,常常見面也是有感情。和在家時候的朋友,不要和他們連絡。攝受,就是同他連絡。不歡喜同這些人連絡,什麼理由呢?我不要因為親友的關係,招感來很多擾亂我修學聖道的事情。和這些人拉關係,這樣大家有感情的時候,他若是倒楣的時候,心裡面就難過,當生種種的憂愁悲慼,傷歎悲苦憂惱。
8)這修行人雖然很重視聖道的修行,但是若聖道沒有成功的時候,心裡還是有煩惱。雖然是這樣,隨種種因緣所生起的根本的煩惱和輕微的煩惱,不堅執著這件事,就是感覺到錯誤,我不應該有煩惱,這叫不堅執著。他立刻地棄捨,就是修止觀把這煩惱棄捨,而且把煩惱的種子也消滅,叫除遣變吐。我不要因為這二種煩惱的因緣,當生現法的眾苦,當生後法的眾苦。有煩惱的時候,現在就會有苦惱,你本身若是沒有煩惱的時候,任何人不能令你苦惱,因為心隨時與聖道相應的時候,苦惱都不能干擾。
9)這個修行人,不會使令信施白布施;他布施一碗飯給你吃的時候,你吃這碗飯,修學戒定慧,就使令他這碗飯有功德。若是人家布施你這一碗飯,吃以後就散心雜話,他那一碗飯就白布施給你,你不能為他作良福田,不能為他生福,那一碗飯就白吃,使令那布施的人沒有功德。不要虛損信施,有信心而施捨你這些衣服、飲食、臥具、醫藥。怎麼樣才能不虛損呢?就要時時用功修學戒定慧,那麼施主給你一杯水,也會得福,不管是多少都能得福。終不毀犯清淨禁戒,他很尊重戒法,不毀犯受用信施,不能夠毀犯戒,用這樣的身份受用信施。這樣自己也有過失,而令信施沒有功德。終不毀咨他人信施,那個居士供養那個出家人,你不要破壞。
10)修行雖然很難,不棄捨,繼續努力修行。
11)這個修行人常歡喜、常注意,反省觀察自己的過失,我自己的三業是不是有什麼不對的地方?我不歡喜總是注意別人不對的地方。
12)自己有功德地方隱藏起來,我有錯誤的地方,有過失地方,有罪過地方,發露出來懺悔。
13)會失掉我生命的因緣,我也不故意犯這條戒,假設這時候忘記,少少有一點違犯,即很快懺悔,把罪過滅出去。
14)於應該作的事情,精進而不懈怠作這件事。很多我所作的事情,我自己努力的把這件事作好。終不求別人,叫別人來作。
15)對於佛的境界,及佛的弟子,有不可思議的威德神力,佛和佛弟子所演說的特別深奧的佛法,都深深的生起信解心。雖然說還不懂、不明白,也不毀謗。這種甚深的不可思議神力,這種甚深的法教,這是佛、佛及弟子他們的所知所見的境界,不是我這個人的境界,不是我這個凡夫能明了,要這樣觀想。
16)自己不願意安住在自己的虛妄分別的見取,不合道理的偏邪的執著。惡見所生的言論,我不安住在這裏。就是要深入、精進地學習佛法,慢慢的才能得到正見。不合道理的咒術,也不要學習。
sa ebhir dharmaiḥ samanvāgato dharmakāmo bhavati guṇakāmaḥ / na lābha satkāra- kīrtiśloka kāmaḥ / na samāropikayā mithyādṛṣṭyā samanvāgato bhavati nāpy apavā- dikayā / asantaṃ dharmaṃ na samāropayati / santaṃ dharmaṃ nāpavadati / (...sa "yat tad bhavati (...kavitaṃ kāveyaṃ...) citrākṣaraṃ cihnapadavyañjanaṃ lokāyataprati- saṃyuktam...) tan nirartha-kam" iti viditvā ārāt parivarjayati na teneyate na tena prīyate / (...na cotsadaṃ pātracīvaraṃ dhārayati...) / (...gṛhasthaiḥ sārdhaṃ...) saṃ- sargaṃ parivarjayati kleśavardhanam / āryaiḥ saha saṃsargaṃ karoti jñānaviśodha- kam / (...na ca mitrakulāni karoti pratigṛhṇāti...) / "mā me tato nidānaṃ (...bhavi- ṣyaty anekaparyāyeṇa vyākṣepād vyāpāro vā...) teṣāṃ vā punar vipariṇāmād anyathī- bhāvād utpatsyante śokaparidevaduḥkhadaurmanasyopāyāsā" iti / utpannotpannāṃś ca kleśopakleśān nādhivāsayati prajahati vinodayati vyantīkaroti/ "mā me 'to nidānam utpadyate dṛṣṭadhārmikaṃ vā duḥkhaṃ sāṃparāyikaṃ ve"ti / śraddhādeyaṃ (ca na vinipātayati (...acyutaśīlaḥ abhraṣṭavrataḥ...) śraddhādeyaṃ paribhuṅkte / na ca śraddhādeyaṃ pratikṣipati / na śikṣāṃ pratyākhyāti / ātmadoṣāntaraskhalitagaveṣī vā bhavati / paradoṣāntaraskhaliteṣu nābhogaḥ / praticchannakalyāṇo vivṛtapāpakaḥ / (...saṃcintya cāpattir nāpadyate...) (...jīvitahetor api...) / āpannaś ca laghu laghv eva yathādharmaṃ pratikaroti / itikaraṇīyeṣu ca (...dakṣo bhavaty analasaḥ...) svayaṃ- kārī / (...na parataḥ kāyaparicaryām paryeṣate...) / buddhānāṃ ca buddhaśrāvakāṇāṃ cācintyam anubhāvam gambhīrāṃ ca deśanām adhimucyate na pratikṣipati " tathāga- tā eva jānakāḥ paśyakāḥ nāham" iti viditvā na ca svayaṃdṛṣṭiparāmarśasthāyī bhava- ty asamañjasagrāhī (...duḥpratiniḥsargamantrī...) /

3.3.10.3.莊嚴
若與如是功德相應,如是安住、如是修學,以正沙門諸莊嚴具,而自莊嚴,甚為微妙。譬如有人,盛壯端正,好自莊嚴,樂受諸欲,沐浴身首,塗以妙香,服鮮白衣,飾以種種妙莊嚴具,所謂瓔珞、耳環、指環、腕釧、臂釧、諸妙寶印,并金銀等種種華鬘,如是莊嚴極為奇妙。如是行者,以正沙門種種功德妙莊嚴具,而自莊嚴,其德熾然,威光遍照,是故說為沙門莊嚴,是名沙門莊嚴具義。
[]1)若像前面說的這個三十三種功德相應,這樣的安住在這個功德裏面,而這樣繼續努力的修學。以正沙門諸莊嚴具而自莊嚴,就是前面說的這麼多的莊嚴,用這樣的莊嚴來莊嚴自己,這樣的三十三種莊嚴具,是甚為微妙的莊嚴具。
2)譬如有人正在盛年、正在壯年的時候,相貌很端正,歡喜自己莊嚴。怎麼莊嚴呢?歡喜色聲香味觸,沐浴他的身首,塗以妙香,服鮮白的衣服,飾以種種妙莊嚴具。什麼妙莊嚴具呢?所謂瓔珞、耳環指環、腕釧臂釧、諸妙寶印、并金銀等種種花鬘,如是莊嚴極為奇妙。
3)這個修行人,以正沙門種種功德妙莊嚴具而自莊嚴,就是前面說三十三種莊嚴,用這個來莊嚴,說這個人的功德特別殊勝,這個功德的光明,能普遍的照耀到十方世界。是故說為沙門莊嚴,是名沙門莊嚴具義。
sa ebhir guṇair yukta evaṃvihārī evaṃśikṣamāṇaḥ śramaṇālaṃkāreṇālaṃkṛtaḥ śobhate / tadyathā kaś cid eva puruṣo (...yuvā maṇḍanajātīyaḥ...) kāmopabhogī snātānulipto 'vadāta vastraprāvṛto vividhair bhūṣaṇair alaṃkṛtaḥ śobhate (...tadyathā harṣair vā keyūrair vāṅgulimudrikayā vā jātarūparajatamālayā vā...) / evam eva sa ebhir vividhaiḥ śrama-ṇālaṃkārair guṇair alaṃkṛto (...bhāsate tapati virocate...) / tasmāc chramaṇālaṃkāra ity ucyate / ayam ucyate śramaṇālaṃkāraḥ // // uddānam // śrāddhāśaṭho 'lpābādhavīryaṃ prajñālpecchatā saṃtuṣṭiḥ /
supoṣatā subharatā dhutaprāsādikamātratā /
(...satpuruṣaḥ paṇḍitaliṅgaṃ ca...) kṣāntiḥ sauratyapeśalā //
syād ātmaparasaṃpatticchandaḥ śīlendriyas tathā /
bhojanaṃ caiva jāgaryā saṃprajānadvihāritā //
(...tathā kalyāṇamitraḥ saddharmaśravaṇacintanā...) /
anantarāyas tyāgaś ca alaṃkāreṇa paścimaḥ //
laukikaṃ caiva vairāgyaṃ tathā lokottareṇa ca /
tayoś caiva hi saṃbhāro bhūmir naiṣkramyasaṃjñitā //
// yogācārabhūmau śrāvakabhūmisaṃgṛhītāyāṃ prathamaṃ yogasthānam //

聲聞地-初瑜伽處-3.出離地-3.3.二道資糧-3.3.9.惠捨


3.3.9.惠捨
云何惠捨?謂若布施其性無罪,為莊嚴心、為助伴心、為資瑜伽、為得上義而修布施,是名惠捨。
[]云何惠捨?這個修行人肯布施,而布施這件事做的有意義,沒有過失,叫無罪。布施能莊嚴你的心,布施能幫助心有成就,幫助心修止觀,能夠得到無漏這個殊勝的境界。其性無罪不包括在內,為了莊嚴心、伴助心、資瑜伽、得上義這四種功德而布施,叫做惠捨。什麼是施的自性?正在做布施的時候,你的身業、語業、意業,就叫做施的自性、施的體性。因為做布施的時候,就是由意業表現在身語上,所以這三業都有布施的相貌,這叫做體性。什麼是莊嚴?常常的布施,能制伏內心慳吝的污染,使令心清淨。什麼是伴助心?用這個好心腸做這件事,這個善思和你的心在一起活動做這個布施的功德,而這件行動逐漸地增長廣大,這個功德能幫助心向於聖道。什麼是資瑜伽?這個功德能為定地的因緣。什麼是得上義?能證上妙可愛樂事,就是成就無漏的聖道。
tyāgaḥ katamaḥ / yad dānam anavadyaṃ cittālaṃkārārthaṃ citta-pariṣkārārthaṃ yogasaṃbhārārtham uttamārthasya prāptaye dadāti/tatra ko dadāti /(...kutra dadāti...) /

3.3.9.1.誰能施
問:誰能施?誰所施?用何施?何相施?云何施?何故施?由此因緣,施性無罪?答:誰能施者?謂施者、施主是名能施。云何施者?云何施主?謂若自手施名為施者。若自物施、若欣樂施非不樂施,名為施主。
[]問:誰能施?誰所施?用何施?何相施?云何施?何故施?由此因緣,施性無罪。
答:1)誰能夠做這個布施?一個是施者,一個是施主,這兩個人是能布施者。云何施者?云何施主?就是自己用手布施,就是施者,就是布施的人執行這件事,那個人叫做施者。什麼叫做施主呢?若是這東西是你所有權,你是主人。若是你這個主人心裏面歡喜施,不是不願意施,這就叫做施主。如果這個物是你的所有權,而你自己親自做這件事,那麼你又是施者,又是施主。若是你自己沒有做這件事,委託別的人做,那麼你是施主,而不是施者。
kiṃ dadāti / (...kena dadāti...) / kathaṃ dadāti / kasmād dadāti / yenāsya (...dānam anavadyaṃ...) bhavati // āha / dātā dānapatir dadāti / (..tatra katamo dātā katamo dānapatiḥ / yaḥ svair eva pāṇibhir dadāti...) ayam ucyate dātā / yasya svakaṃ dīyate tac ca dātukāmasya nādātukāmasya ayam ucyate dānapatiḥ //)

3.3.9.2.誰所施
誰所施者,謂四種所施:一、有苦者。二、有恩者。三、親愛者。四、尊勝者。云何有苦者?謂貧窮者、或乞丐者,或行路者、或悕求者,或盲瞽者、或聾騃者,或無依者、或無趣者,匱乏種種資生具者。復有所餘如是等類名有苦者。云何有恩者?謂或父母、或乳飲者、或養育者、或成長者、或於曠野沙磧等中能濟度者、或飢儉時能賑 恤者、或怖怨敵而救援者、或被執縛而能解者、或遭疾病而救療者、教利益者、教安樂者、引利益者、引安樂者,隨所生起諸事務中、為助伴者、同歡喜者、同憂愁者,遭厄難時不相棄者。復有所餘,如是等類名有恩者。云何親愛者?謂諸親友、或於其處,有愛有敬、或信順語、或數語言談論交往、或有親昵,復有所餘,如是等類說名親愛。云何尊勝?謂若沙門、若婆羅門,世間同許為賢善者、離損害者、極離害者、離貪欲者、為調伏貪而修行者,離瞋恚者,為調伏瞋而修行者,離愚癡者、為調伏癡而修行者。復有所餘,如是等類名尊勝者。
[]誰是所施的呢?所施,也就是接受你布施那個人,是你所施,有四種人是你所施給的。一有苦者,二有恩者,三親愛者,四尊勝者。
1)云何有苦者?謂貧窮的人,生活困難。或乞丐者,就是乞求生活的人。貧窮者,或者就是指乞丐說,或者雖然是貧窮還不致於乞丐。或是離開家到外邊行路的人,什麼事情都不方便、困難,所以也是有苦者。或是這個人希求這件事,希求這個東西。或盲瞽者,就是眼睛不對。或聾騃者,這個耳朵不對,騃是無所知。或無依者,沒有依靠的人。或無趣者,就是無家可歸的人。匱乏種種資生具者,缺少各式各樣的資生具,生活所需的東西都沒有。還有其他的那些,都叫做有苦者。
2)云何有恩者?或父親、母親,這是於你有恩。乳飲者,就是用乳給飲的這個人,也是有恩。或者是養育者,養育你的人,可能是父母,有可能是另外的人,是養育你的生命的人。或成長者,成長你的知識的人。或者在曠野裏面、在沙磧中有困難,那個人能來救濟你,這也是有恩者。或是飢儉的時候,荒年的時候,生活所需的這些衣食都是很少,很多人都很困難,而這個人能夠幫助你解除這些困難的人。或者你有怨敵的恐怖,那個人能夠救護你,這也是有恩者。或者是政府的警察,或者是土匪把你執縛,而那個人能解除你這個問題,也是有恩者。或有病,那個人能夠把病治好。能夠開示你生財之道,現世的生活的問題,能夠教你得到利益的人,這是有恩者。他能開示你諸惡其作眾善奉行,令你得到安樂的人,這是有恩者。引利益者、引安樂者,引就是擴大,把你的利益擴大,你的安樂令你擴大的那個人。隨你自己的智慧所計劃、發動的事情,有意義的事情,他能夠同你合作,幫助你的事情成功,這個也是有恩者。你事業成功,他不嫉妒、不破壞你,幫助你,和你一樣的歡喜。你若是失敗,有很多不如意的事情,他心裏也不歡喜,這個人也是你的有恩的人。你倒霉的時候他不離開你,這也是有恩者。復有所餘如是等類,名有恩者。
3)云何親愛者?就是諸親友,親就友,就是有親愛的人。或在這個地方他和你有愛還有敬,有感情就是有愛,敬就是有恭敬心,一定要有好品德,他就會有恭敬心。或者你說話、或者他說話,彼此能夠信得過,這也是一個親愛者。或常常的在一起,歡喜在一起談話,有來往,這也是親愛者。或有親暱,就是常常親近的人。復有所餘如是等類,說名親愛。
4)云何尊勝?就是他有一個崇高的理想,能放下塵勞的事情,向於理想努力修行的人,這叫做沙門、婆羅門。世間上的人,都同意這個人是有德行的人,這就是尊勝者。離損害者,損害就是殺生,不殺生就是離損害者。極離害者,害就是殺害人,殺的手段特別殘忍;不做這種事,叫做極離害者。這是有慈悲心的人,所以也叫做尊勝。離貪欲的人,這個人也是尊勝。為調伏貪而修行者,這個人還沒能離貪,但是他想要離貪,而肯這樣用功修行,這也是尊勝者。離瞋恚的人,你怎麼樣傷害他,他不忿怒。為調伏瞋而修行的人,也是尊勝者。離愚痴者,在佛法裏面講,不知道世間、出世間的緣起,就是愚痴,沒有這種愚痴,這是尊勝者。為調伏痴而修行者也是尊勝者。復有所餘如是等類,名尊勝者。
tatra kutra dadāti / āha / caturṣu dadāti / duḥkhitāya upakāriṇe iṣṭāya viśiṣṭāya ca / tatra duḥkhitāyeti / kṛpaṇā vā (...vanīyakā vā...) adhvagā vā yācanakā vā andhā vā badhirā vā anāthā vā apratisaraṇā vā upakaraṇavikalā iti / ye vā punar anye 'py evaṃ- bhāgīyāḥ / (...ima ucyante duḥkhitāḥ...) // upakāriṇaḥ katame / tadyathā mātāpitaram āpāyakam poṣakam saṃvardhakam iti / ye vā punar aṭavīkāntarād uttārayanti durbhi- kṣād vā paracakrabhayād vā bandhanād vā ābādhād vā / hitopadeśakāś cāsya bhavanti sukhopadeśakā hitasukhopasaṃhārakāḥ utpannotpanneṣu cādhikaraṇeṣu sahāyakāḥ sahanandinaḥ sahaśokāḥ āpatsu cainaṃ na parityajantīti / ye vā punar anye 'py evaṃ- bhāgīyāḥ / ima ucyanta upakāriṇaḥ // iṣṭāḥ katame / ye saṃstutāḥ yeṣām asyāntike bhavati prema vā gauravaṃ vā / bhaktivādo vā...alaptakāḥ saṃstutakāḥ...) sapriyakāś ca bhavantīti / ye vā punar anye 'py evaṃbhāgīyāḥ / ima ucyanta iṣṭāḥ // viśiṣṭāḥ katame / te śramaṇabrāhmaṇāḥ sādhurūpa saṃmatāḥ avyābādhyāḥ avyābādhyaratāḥ vigatarāgāḥ rāgavinayāya pratipannāḥ vigata-dveṣāḥ dveṣavinayāya pratipannāḥ vigatamohāḥ mohavinayāya pratipannā iti / ye vā punar anye 'py evaṃbhāgīyāḥ ima ucyante viśiṣṭāḥ //

3.3.9.3.用何施
用何施者?謂若略說或用有情數物而行惠施,或用無情數物而行惠施。云何有情數物持用惠施?謂或妻子、奴婢、作使,或象、馬、豬、牛、羊、雞、鴨、駝、騾等類,或有諸餘大男、大女、小男、小女,或復所餘如是等類所用施物。或復內身頭、目、手、足、血、肉、骨髓,隨願施與,此亦名為有情數物持用布施。是諸菩薩所現行事,非此義中意所許施。若有於彼諸有情類,或得自在、或有勢力、或能制伏。若應持彼惠施於他,若惠施時自無有罪,若不由彼惠施因緣他心嫌恨;若施於他,知彼有情不為損惱,是名無罪有情數物持用惠施。
[]用什麼東西來布施呢?謂若略說,或者是用有情這一類的各式各樣的東西布施。或者是用無情這一類的東西布施。怎麼叫做有情數物持用惠施呢?
1)或者是他把他的妻子布施出去,或者他的奴婢,或者作使,有事情使用這個人做事。或者象、馬、豬、牛、羊、雞、鴨、駝、騾等這些東西布施。或有諸餘的大男大女、小男小女。
2)或復所餘如是等類所用的施物。或復內身頭目手足血肉骨髓、隨願施與,此亦名為有情數物持用布施。內身頭目手足等這些物的布施,這是菩薩所能做到的事情,不是聲聞地裏面所說的這種布施。
3)把妻子、奴婢,作使這些有情數布施,對於這些人,你要怎麼地就能隨順你的意思做,叫得自在。或者你有力量,或者是有大智慧的力量,或者是有大威德力,你能夠自在處理這件事。或能制伏,他不同意,你能制伏他。因為有自在力、有勢力、能制伏,就能將這些人惠施給別人。若惠施的時候,自己用智慧觀察,自己這樣做沒有罪過,若是這些人內心嫌恨,這是不可以布施。把這些人布施給對方,你知道對方不會對他有損害。
tatra kiṃ dadātīty āha / samāsataḥ sattvasaṃkhyātam asattvasaṃkhyātaṃ ca vastu dadāti / tatra sattvasaṃkhyātaṃ vastu katamat / tadyathā putradāraṃ dāsīdāsakarma- karapauruṣeyaṃ (...hastyaśvagaveḍakakukkuṭa...) strīpuruṣadārakadārikam iti / yad vā punar anyad apy evaṃbhāgīyaṃ vastu / adhyātmaṃ vā punar upādāya karacara- ṇaśiro māṃsarudhiravasādīny anuprayacchati / idam api sattvasaṃkhyātaṃ dānaṃ yatra bodhisattvabodhāḥ saṃdṛśyante / asmiṃs tv arthe nedaṃ dānam abhipretam / yeṣu tu sattveṣv asyaiśvaryaṃ bhavati vaśitā ca prabhaviṣṇutā ca arhati ca tān sattvān pareṣāṃ pratipādayitum / pratipādayaṃś cātmānam anavadyaṃ karoti / na (...taddhe- tos tatpratyayaṃ...) pare manāṃsi pradūṣayanti / ye ca sattvāḥ pareṣu pratipāditās te na vyāpāditā bhavanti / idam ucyate navadyaṃ sattvasaṃkhyātavastu dānam //

云何無情數物持用惠施?謂略說有三種物。一者財物。二者穀物。三者處物。言財物者,謂末尼、真珠、琉璃、螺貝、璧玉、珊瑚、馬瑙、彩石、生色可染 、赤珠右旋 。復有所餘如是等類,或諸珍寶或金、或銀,或諸衣服、或諸什物,或香、或鬘。是名財物。云何穀物?謂諸所有可食、可飲,大麥、小麥,稻穀、粟穀,糜黍、胡麻,大小豆等,甘蔗、蒲桃、乳酪、果汁,種種漿飲。復有所餘如是等類是名穀物。云何處物?謂諸田宅、邸店、廛肆 ,建立福舍、及寺館等。復有所餘如是等類是名處物。是名無罪無情數物持用惠施。當知此中,有情數物無情數物,一切總說名所用施。
[]云何無情數物持用惠施?謂若略說,有三種物。一者財物,二者穀物,三者處物。
1)什麼是財物?就是摩尼珠,真珠,還有琉璃、螺貝,還有璧玉、珊瑚,還有瑪瑙彩石,生色就是生來就是這樣的顏色,就是黃金,本來就是這種顏色,不可變異。可染就是白銀,它是白色可以染成別的色。還有赤珠上面有右旋的紋。復有所餘如是等類,或諸珍寶、或金或銀、或諸衣服、或諸什物、或香或鬘,叫做財物。
2)云何穀物?謂諸所有可食、可飲、大麥、小麥,還有稻穀,還有粟穀,還有糜黍,還有胡麻,還有大豆、小豆等、甘蔗葡萄、乳酪果汁、種種漿飲,復有所餘如是等類,是名穀物。
3)云何處物?處物就是不動產。田,有田、有土地。宅,就是建築物、房子。邸店,就是旅店客舍。廛肆,就是做生意的房子。福舍,就是免費的為別人所用。寺館,寺是政府的官舍的房子,館也是旅店等。復有所餘如是等類,叫作處物。是名無罪無情數物,持用惠施。當知此中有情數物、無情數物,一切總說名所用施。
asattvasaṃkhyātaṃ vastu katamat / tadyathā dhanavastu dhānya-vastu deśavastu // tatra dhanavastu katamat /tadyathā maṇimuktāvaiḍūryaśaṃkhaśilāpravāḍāśmagarbha- musāragalvajāta rūparajatalohitikādakṣiṇāvartam iti / yad vā punar anyad apy evaṃ bhāgīyaṃ ratnaṃ vā hiraṇyaṃ vā rūpyaṃ vā vastraṃ vā bhāṇḍopaskaraṃ vā gandha- jātaṃ vā mālyajātaṃ vā / idam ucyate dhanavastu // dhānyaṃ katamat / yat kiṃcid bhojyaṃ vā peyaṃ vā / tadyathā yavā vā śālir vā godhūmā vā kolā vā kulatthā vā tilā vā māṣā vā (..ikṣuraso vā mṛdvīkāraso...) veti/yad vā punar anyad apy evaṃbhāgīyam / idam ucyate dhānyam // deśavastu katamat / tadyathā kṣetravastu gṛhavastu āpaṇa- vastu puṇyaśālāvihāra pratiṣṭhāpanam iti / yad vā punar anyad apy evaṃbhāgīyam / idam ucyate deśavastu / tatra yac ca sattvāsattvasaṃkhyātaṃvastu idaṃ dadātīti //

3.3.9.4.何相施
何相施者?謂無貪俱行思造作心意業,及此所起身業、語業捨所施物,或自相續、或他相續。是名施相。
[]施是什麼作為相貌呢?就是內心裏面沒有貪心,對這個物能捨,就是沒有貪著心。思,就是布施的意願。在造作這件事的時候,那個決定者,那個行動者,就是心。思心所是個心所法,和心王同時活動,叫做俱行。無貪以及思心所和心王同時活動,這屬於意業。由意業表現在身業,表現在語業,表現在身語業,就是捨所施物。或者是自己的身體,相續就是你自己的身體做這件事。或者委託別人做這件事,說施主、施者。叫作施相。
kena dadātīti / yā cālobhasahagatā cetanā cittābhisaṃskāro manaskarma / yac ca tatsamutthāpitaṃ kāyakarma vākkarma deyavastuparityāgāya svasantāne vā (… parasantāne vā...) / anena dadāti //)

3.3.9.5.云何施
云何施者?謂由淨信而行惠施、由正教見而行惠施,由有果見而行惠施、由極殷重而行惠施、由恭敬心自手行施,而不輕慢應時而施,濟他要用、不損惱他而行惠施。如法平等,不以兇暴積集財物而行惠施,以鮮潔物而行惠施,以精妙物而行惠施,以清淨物而行惠施。由此自他俱無有罪,數數惠施,制伏慳垢、積集勢力而行惠施,先心歡喜而行惠施,於正施時其心清淨施已無悔。如是而施。
[]怎麼會施呢?思心所能這樣布施的原因,究竟怎麼回事情?
1)就是對佛法有清淨的信心,而後才行布施。清淨的信心從那裏來的呢?由正教見,正教就是佛法,你從佛法裏得到見,就是得到智慧。見就是有力量,很堅定。從佛法的學習上得到正見,由這個智慧,發出清淨信而行惠施。由有果見而行惠施,就是施飲食能令你身體有力量。用衣服來布施,能令你的身體有妙色,有最好的形色。若是用車來布施,將來得神足通。施諸燈明能感淨眼,就是使令眼睛清淨莊嚴,有威力。對這樣的因果道理深生的有信解,就自動的發心做這個功德,不是由別人勸你布施,不是別人引導你去做。由極殷重而行惠施,極殷重就是極誠懇,極週到,很週到,想得很週到,這樣行布施。由恭敬心,自手的行布施,而不輕慢對方,對受施者態度非常好,對他表示恭敬,不輕慢。應時而施,正是他需要的時候,你布施。濟他要用,而施者那個東西正是他所需要。不損惱他而行布施,布施的時候,不要另外還說幾句刻薄的話,令人家苦惱。
2)合法的行為,很公平的得到的財富,不是兇暴的行為得到的財物,而行惠施。惠施的東西你把它弄得好好,把它洗洗乾乾淨淨的供佛,不要隨隨便便就供佛,新鮮、清潔的東西,而行惠施。以最好的東西而布施,以清淨物而行惠施。如果所布施的物質是合法所得到,不是欺騙得到,不是侵犯他人而得到,這樣叫做清淨物。
3)由於你這樣的布施,你自己和對方彼此兩方面都沒有罪過。一次又一次的惠施,能制伏自己的慳吝的垢污。一次又一次的布施,使令布施的力量,一天一天的增長,常常的布施,布施的心就有力量,而行惠施。布施之先,心裏面就歡喜,要這樣布施。於正施的時候,其心清淨,施已而不後悔。如是而施。什麼是慳吝?就是有種種可以布施的財物,雖然看見乞求者正出現在面前,而心裏面不想布施。因為從來沒有布施,所以布施是很難。為了對治自己的慳吝的過失,要努力的思擇,用智慧來觀察,就能夠破除自己的慳垢,不跟隨自己的慳吝,能很自在的行布施。
tatra kathaṃ dadātīti / (...śraddhayā dadāti / āgamadṛṣṭiḥ phaladarśī satkṛtya dadāti / praṇatacittaḥ...) svahastaṃ dadāty anapaviddham / kālena dadāti yathaitat pareṣām upayogyaṃ syāt / parān anupahatya dadāti / dharmeṇa samayenāsāhasena samudā- nayitvā śuci dadāti / praṇītaṃ kalpikaṃ dadāti / yena na pare sāvadyā bhavanti nātmā /abhīkṣṇaṃ dadāti / vinīya mātsaryamalaṃ saṃnidhimalaṃ ca dānaṃ dadāti /pūrvam eva dānāt sumanā dadaṃś cittaṃ prasādayati dattvā cāvipratisārī bhavati / evaṃ dadāti //

3.3.9.6.何故施
何故施者或慈悲故而行惠施,謂於有苦。或知恩故而行惠施,謂於有恩。或愛或敬或信順故而行惠施,謂於親愛。或為悕求世、出世間殊勝功德,而行惠施,謂於尊勝。由是因緣故修惠施。由是行相,或在家者、或出家者修行布施,為莊嚴心、為助伴心、為資瑜伽、為得上義,而行布施,由此因緣施性無罪,是名惠捨。
[]何故施者?
1)或慈悲故而行惠施,用慈悲心布施,解除他的苦難,給他安樂,就是對於有苦的人。
2)或知恩故而行惠施,知道恩而行惠施,就是對於有恩的人。
3)或者是愛,或者是敬,或者信順故而行惠施,就是對於親愛的人而行惠施。
4)或為希求世出世間殊勝的功德,而行惠施,就是對於尊勝有道德的人。由是因緣,故修惠施。由這樣布施的相貌,或者是個在家的佛教徒,或者是出家的佛教徒,能夠修行布施。為莊嚴心,令心清淨。為伴助心,我們心裏面有願,願得聖道,但是力量不夠,須要做功德,由功德的力量,幫助我的願能得聖道,所以叫做為伴助心。為資瑜伽,修止觀的時候,總是不順利,怎麼辦呢?就用布施,或者是懺悔,或者是讀經,
各式各樣的方法幫助你的止觀。為得上義,為得無漏聖道,而行布施。由是因緣,施性無罪,是名叫做惠捨。
kasmād dadāti / āha / kāruṇyād vā dadāti yaduta duḥkhiteṣu / kṛtajñatayā dadāti yadu-topakāriṣu / premṇā gauraveṇa bhaktyā dadāti yaduteṣṭeṣu / laukikalokotta raviśeṣa prārthanayā dadāti yaduta viśiṣṭeṣu / tasmād dadāti ty ucyate // ebhir ākārair (...ato 'sya...) (...gṛhiṇo vā pravrajitasya vā...) cittālaṃkārārthaṃ cittapariṣkārārthaṃ yoga-saṃbhārārtham uttamārthasya prāptaye tad dānam anavadyam bhavati / ayam ucyate tyāgaḥ //

2014年4月24日 星期四

雜阿含-79

一三三(七九)三世有;cf.cs.8S. 22. 9-11. Atītānāgatapaccuppanna
1.
如是我聞:一時,佛住舍衛國祇樹給孤獨園。

2.無常
爾時、世尊告諸比丘:過去、未來色尚無常,況復現在色!多聞聖弟子,如是觀察已,不顧過去色,不欣未來色,於現在色厭,離欲,滅寂靜。受、想、行、識,亦復如是。

3.
比丘!若無過去色者,多聞聖弟子,無不顧過去色;以有過去色故,多聞聖弟子不顧過去色。若無未來色者,多聞聖弟子無不欣未來色;以有未來色故,多聞聖弟子不欣未來色。若無現在色者,多聞聖弟子不於現在色生厭,離欲,滅盡向;以有現在色故,多聞聖弟子於現在色生厭,離欲,滅盡向。受、想、行、識亦如是說。

4.
佛說此經已,諸比丘聞佛所說,歡喜奉行。

如無常,苦,空,非我三經,亦如是說。

I.無常
[論說]有三有性,為斷彼故,諸聖弟子當勤修學。一、依過去為因有性,由是因緣,淨信捨家,趣於非家,深見過患,厭棄諸欲。二、依未來所生諸行為因有性。三、依現在未斷意樂雜染有性。為斷如是三種有性,故有三斷:謂無顧戀故,不欣樂故,斷、離欲、滅界集成故。T30791c
[]1)有三有的體性,為了斷除彼三有性的緣故,眾多的聖弟子應當精勤修習、研學。哪三種
一、依過去諸欲顧戀為因有體性的緣故,由於這樣的因緣,以清淨的信心捨離家的苦惱,趣向於沒有家苦惱的狀況,深刻的見到諸欲的過患,所以,能厭棄諸欲。
二、依未來所生諸行欣樂為因,有體性的緣故
三、依現在雜染未為修涅槃道之所對治,有體性的緣故。
2)為斷這樣三種有的體性,因此有三種斷。哪三種?因為對於過去沒有顧戀的緣故,所以,除初有性。因為對於未來沒有欣樂的緣故,除第二有性。因為斷、離欲、滅界聚合而成的緣,除第三有性。

II.瑜伽師地論,卷6
復雖說言有過去色、有未來色、有現在色,如是乃至識亦爾者,此亦依三種行相,密意故說。謂因相、自相、果相。依彼因相密意,說有未來;依彼自相密意,說有現在;依彼果相密意,說有過去;是故無過。
[]又,雖然佛說,有過去的色,有未來的色,有現在的色。乃至到識也是這樣,也是有過去的受想行識、有未來的受想行識、有現在的受想行識。可見佛說是三世有,過去有、未來有、現在有。所以,我說的是對。本論的作者回答,雖然佛是這樣說,但是你解釋不對。為什麼說三世有呢?說五蘊是三世有,佛是依據三種有為法的相貌密意而說。什麼叫做三種行相呢?就是因相、自相、果相。就是依據這三種相,而說五蘊是三世有。
1)根據色受想行識的因相,就說有未來的色受想行識。現在的色受想行識,一活動就是有因,將來也會有結果,所以一定是有未來的色受想行識。所以,佛說未來有色受想行識,就是依據現在的因說,或者名言種子、有支種子。這樣說有,等於說未來還是沒有,所以你根據這句話就說未來有色受想行識,你解釋的不對。
2)依彼色受想行識的本身的行相,現在的色受想行識各有各的體相,表示有現在的色受想行識。
3)依彼果相,密意說有過去。現在的色受想行識,是過去世造的業,現在得的這個果。所以,從這個果的相貌上來說,密意說有過去。說果,就表示它有原因,那個原因是在過去的時候創造,所以有過去。這樣說有過去,是指現在的果,過去有因。等於說過去已經過去,還是指現在說。按現在的果推測以前有因,就是過去。這樣說過去還是無,未來也是無,還是指現在是有。因此,我主張過去也是無,未來也是無,是現在是有;和佛說的三世有是一致的,我的主張是正確的,沒有過失。

III.瑜伽師地論,卷52T30585b
問:如世尊言:有過去行,於彼行中,我具多聞聖弟子眾無顧戀住。有未來行,於彼行中我具多聞聖弟子眾無希望住。此何密意?答:過去諸行,與果故有;未來諸行,攝因故有。所以者何?現在諸行三相所顯:一是過去果性故;二是未來因性故;三自相相續不斷故。為顯此理故,佛世尊說如是言。又觀二義,故作是說。一為遮斷於去、來法實有執故,顯此道理,謂若去來諸行性相是實有者,不應由彼去來之性說言是有。二為遮斷撥無執故,顯此道理,謂彼妄計如去、來世、現在亦爾都無所有。
[]問:如世尊在經上說:有過去的五蘊諸行,對於彼諸行中,我那些具足多聞的聖弟子眾沒有顧戀而住於過去。也有未來的五蘊諸行,對於彼諸行中我那些具足多聞的聖弟子眾,沒有希望住於未來。這段經文,有什麼隱密的意義呢?
1)答:過去的五蘊諸行,因為現在生命體已經出現,就是種子已給與果報的緣故,所以稱為過去諸行是未來的五蘊諸行,未來生命體的種子尚未給與果報,然而由現在的生命體攝取種子為因的緣故,所以稱為未來諸行是有。
2)為什麼?因為現在五蘊諸行是三種相貌所顯示,哪三種?
、現在的生命體,是在過去世的時候,生命體造業而得的後有種子,種子已給與果報的體性的緣故
、現在的生命體,是現在造業,會形成未來的後有種子,這種子是未來生命體出現的原因的體性的緣故
現在的生命體,自己的相貌相續沒有間斷的緣故。為了顯示這個道理的緣故,佛世尊說這樣的言語。
3)觀察二種道理,因此作這樣的說法。哪二種
為了遮止斷除,對於過去、未來的事情,會執著為真實有的緣故顯示這個道理有過去行,有未來行,唯依現在諸行密意說為有,非如去來實有論者執去來是實有性。就是說,假設過、未來五蘊諸行的體性相貌是真實有的話,就不應該由彼過去、未來之體性說言是有。
為了遮止斷除撥除現在沒有的執著的緣故,顯示這個道理。就是彼虛妄計度如同過去、未來世一樣現在也如此都無所有。

IV.參考會編頁5
[論說]復次於諸行中,有四決定:一、無常決定,二、苦決定,三、空決定,四、無我決定。1.云何諸行無常決定?由三種相,當知過去、未來諸行尚定無常,何況現在!何等為三?謂先無而有故,先有而無故,起盡相應故。若未來行,先所未有定非有者,是即應非先無而有,如是應非無常決定。由彼先時施設非有,非有為先,後時方有,是故未來諸行無常決定。若現在行從緣生已決定有者,是即應非先有而無,未來諸行便應非是無常決定,現在諸行亦應不與起盡相應。由現在行從緣生已,非決定有,以有為先施設非有,是故過去諸行無常決定。如是現在諸行,因未來行先無而有,因過去行先有而無,由此施設起盡相應。是故說言:當知去、來諸行無常性尚決定,何況現在!是名諸行無常決定。云何諸行苦性決定?謂去、來諸行尚是生等苦法,何況現在!所以者何?過去諸行是已度苦,未來諸行是未至苦,現在諸行是現前苦,是名諸行苦性決定。云何諸行空性決定?謂去、來諸行尚定空性,何況現在!所以者何?未來諸行其性未有,由此故空;過去諸行其性已滅,由此故空;現在諸行雖有未滅,諦義、勝義性所遠離,由此故空,是名諸行空性決定。云何諸行無我決定?謂去、來諸行尚定無我,何況現在!所以者何?未來諸行非我之相,未現前故;過去諸行非我之相,已越度故;現在諸行非我之相,正現前故,是名諸行無我決定。
[]1)什麼是諸行無常決定?經由三種相貌,應當知道過去、未來的五蘊諸行尚且決定是無常,更何況是現在!哪三種?就是先前沒有而後來有的緣故,先前有而後來沒有的緣故,生起與滅盡相合的緣故。
第一、若是未來五蘊諸行,先前所沒有,將來決定沒有的話,這就應該不是先前沒有而將來有,這樣應該不是無常決定。為什麼?由於彼先前的時候,施設、安立沒有,沒有為先,後來的時候才有,因此,未來五蘊諸行無常是決定。
第二、若是現在五蘊諸行,從因緣生起之後,決定存有的話,這就應該不是先前有而後來無,未來諸行就應該不是無常決定,現在諸行也應該不與生起、滅盡相應。為什麼?由於現在諸行從因緣生起之後,不是決定存有,以存有為先,施設後來沒有,因此,過去五蘊諸行無常是決定。
第三、這樣現在的諸行,因為未來諸行先前沒有而後來存有,因為過去諸行先前存有而後來沒有,由此未來、過去施設生起與滅盡相應。因此,說應當知道過去、未來諸行無常的體性尚且決定,更何況現在!是名諸行無常決定。
2)什麼是五蘊諸行苦性決定?就是過去、未來諸行尚且是生等苦法,更何況是現在。為什麼?過去五蘊諸行是已經度過的苦,未來五蘊諸行是尚未來臨的苦,現在五蘊諸行是現在眼前的苦,是名諸行苦性決定。
3)什麼是五蘊諸行空性決定?就是過去、未來諸行尚且決定是空性,更何況是現在。為什麼?未來諸行他的體性尚未存有,由於這個緣故是空過去諸行他的體性已經滅盡,由於這個緣故是空現在諸行雖然存有,尚未滅盡,諦義、勝義性所遠離,由於這個緣故是空,是名諸行空性決定
4)什麼是五蘊諸行無我決定?就是過去、未來諸行尚且決定是無我,更何況是現在。為什麼?未來諸行非我的相貌,尚未現在眼前的緣故過去諸行非我的相貌,已經超越度過的緣故現在諸行,雖然有種種行相,但不是我,只有種種行相正現在眼前的緣故,是名諸行無我決定。

2.又由二相,當知諸行決定無常一、由過去世已滅壞故,二、由未來、現在世是應滅壞法故。又由二相,當知諸行決定是苦:一、是生等苦法故,二、是三苦性故。此諸苦相,如前應知。又由二相,當知諸行決定是空:一、畢竟離性空故,二、後方離性空故。畢竟離性空者,謂諸行中我我所性畢竟空故。後方離性空者,謂於已斷一切煩惱心解脫中,一切煩惱皆悉空故。又由二相,當知諸行決定無我:一、諸行種種外性故,二、諸行從眾緣生不自在故。
[]1)由於二種相貌,應當知道五蘊諸行決定無常。哪二種?第一、由於過去世的五蘊諸行已經滅壞的緣故。第二、由於未來、現在世五蘊諸行是將會滅壞法故。
2),由於二種相貌,應當知道五蘊諸行決定是苦。哪二種?第一、是生等苦法的緣故。第二、是三種苦性的緣故。這個眾多苦的相貌,如前面應知。
3),由於二種相貌,應當知道五蘊諸行決定是空哪二種?第一、畢竟離性空故,二、後方離性空故。什麼是畢竟離性空?就是在五蘊諸行中我所的體性畢竟是空的緣故。什麼是後方離性空?就是在已經斷除一切煩惱心得解脫中,一切煩惱都空的緣故。
4),由於二種相貌,應當知道五蘊諸行決定無我。哪二種?第一、五蘊諸行種種外性故,離開五蘊諸行沒有我。第二、五蘊諸行,從眾多條件生起,不自在的緣故,所以五蘊本身不是我。

3.復由十相,當知諸行四相決定。謂由敗壞、變易、別離、相應、法性相故,非可樂、不安穩、相應、遠離、異相相故。如是等相,如前聲聞地已廣分別。
[]還有可由十種相貌,應當知道五蘊諸行四種相是決定。哪十種?敗壞,就是滅壞無常。變易,就是變異無常。別離,就是別離無常。相應,就是合會無常。法性,就是法性無常。非可樂,就是不可愛苦。不安穩,就是不安穩苦。相應,就是結縛苦。遠離,就是無所得空。異相,就是不自在無我。這些等等的相貌,如同前面聲聞地已經詳細分別。

V.解說厭、離欲、滅盡
[論說] 復次、依出世道作意修中,有五離繫品界:一者、斷界,二者、無欲界,三者、滅界,四者、有餘依涅槃界,五者、無餘依涅槃界。謂見道所斷諸行斷故,名為斷界。修道所斷諸行斷故,名無欲界。即此唯有餘依故,名有餘依涅槃界。此依滅故,名為滅界,亦名無餘依涅槃界。即此五界,由一切行永寂靜故,名諸行止。由我、我所、我慢、執著及與隨眠皆遠離故,說名為空。由一切相皆遠離故,名無所得。於斷界中,一切隨順有漏法上所有貪愛皆遠離故,名為愛盡。於無欲界,所有欲貪皆遠離故,名為無欲。於滅界中,及於有餘依、無餘依涅槃界中,如其所應皆永滅故,皆寂靜故,隨其次第,說名為滅,亦名涅槃。又於斷界未得為得勤修習故,名於諸行修厭。於無欲界未得為得勤修習故,名於諸行修離欲。於滅界未得為得勤修習故,名於諸行修滅。
[]復次,依照出世間道作意修中,有五種離繫品界。什麼是離繫品類的五種界?一者、斷界,二者、無欲界,三者、滅界,四者、有餘依涅槃界,五者、無餘依涅槃界。
1)什麼是斷界?因為見道所斷諸行斷的關係,名為斷界。
2)什麼是無欲界?因為修道所斷諸行斷故,名為無欲界。
4)什麼是有餘依涅槃界?就是見修二道已斷煩惱,這個修行人尚有剩餘的所依身的關係,名為有餘依涅槃界。
35)什麼是無餘依涅槃界?這個所依的身心滅盡的緣故,名為滅界,也稱為無餘依涅槃界。
6)什麼是諸行止息?就這五種界,由於五蘊諸行永遠寂靜的緣故,名為諸行止息。
7)什麼是空?由我、我所、我慢,執著就是纏,隨眠就是粗重,都遠離的緣故,說名為空。
8)什麼是無所得?由於一切有為相,都遠離的緣故,名為無所得。
9)什麼是愛盡?就是在見道所斷煩惱的斷界中,一切隨順有漏法上的所有貪愛都遠離不現行的關係,名為愛盡。就是不希望、不尋求未來的五蘊事的關係。
10)什麼是離欲?對於現前受用的五欲境界,沒有歡喜、快樂。或是在無欲界,所有色界與無色界的欲貪都遠離的關係,名為無欲。這愛盡與離欲這二項顯示說明是有餘依涅槃。
11)什麼是滅、涅槃?在滅界中,以及在有餘依、無餘依涅槃界中,如其所相應都永遠滅盡的關係,都寂靜的關係,隨其次第,說名為滅。有餘依涅槃與無餘依涅槃,說為涅槃。
12)又,對於斷界,尚未得到,為了得到,精勤修習的緣故,稱為對於諸行修習厭。
13)對於無欲界,尚未得到,為了得到,精勤修習的緣故,稱為對於諸行修習離欲。
14)對於滅界,尚未得到,為了得到,精勤修習的緣故,稱為對於諸行修習滅。