2014年4月24日 星期四

聲聞地-初瑜伽處-3.出離地-3.3.二道資糧-3.3.8.無障


3.3.8.無障
3.3.8.1.依內障
云何無障?謂此無障略有二種。一者依內、二者依外。我當先說依內外障;與彼相違,當知即是二種無障。云何名依內障?謂如有一,於其先世不曾修福;不修福故,不能時時獲得隨順資生眾具,所謂衣、食、諸坐臥具、病緣醫藥及餘什具。有猛利貪及長時貪,有猛利瞋及長時瞋,有猛利癡及長時癡。或於先世積集造作多疾病業,由彼為因多諸疾病。或由現在行不平等,由是因緣風熱痰廕,數數發動。或有宿食住在身中。或食麤重多事、多業,多有所作、多與眾會,樂著事業、樂著語言,樂著睡眠、樂著諠眾,樂相雜住、樂著戲論樂。自舉恃、掉亂、放逸、居止非處。如是等類應知一切名依內障。
[]怎麼叫做沒有障礙呢?就是這個無障簡略地說有二種。哪二種?一者依內、二者依外。作者先說依內障和外障。和彼相違的,當知就是二種無障。什麼是依內障?
1)a)譬如有一個人,在過去的時候,現在這一剎那以前,或者這個生命體以前的生命,都叫做先世。不曾修福,什麼是修福?應該分三方面,身、口、意。在心裡頭的修福,就是希望別人都好,希望別人安樂自在、身體健康沒有病,我希望別人心情快樂,你心裡作如是想,就是修福。說話不要說得那麼刻薄,能夠做種種的事情幫助別人,幫助別人解決一切的困難,都叫做修福。因為沒修這樣的福,就是身口意不願意做這種事情,所以不能夠時時地獲得隨順資生眾具,就是這樣的東西是隨順,能幫助你生命安樂的生活,這樣的資生眾具,不能時時地得到。究竟是什麼東西呢?就是衣服、飲食、諸坐臥具,病緣的醫藥及其他的眾多的東西,就是隨順資生的眾具。這是加行障,什麼叫做加行?就是努力地修學聖道。加行障,就是障礙用功修行,想要修行有困難,屬於這一方面的事情。
b)若貪著資生具也是有問題,而這個貪不是輕微,是很嚴重、猛利的貪。及長時貪,使令你長時不能用功修行。還有猛利的瞋心及長時的瞋心,有猛利的愚癡及長時的愚癡。越貪,貪心越重;常常地憤怒,憤怒就是越來越厲害;愚痴,不明白道理也是一樣,都是由熏習來的。
c)或者是因為先世積集造作,原來沒有造作,第一次是造作,第二次造作就是積集。造作什麼?多疾病的業力,由於造作得病的因緣,所以現在多病。貪瞋痴都容易令人有病。慈悲心、無貪瞋痴就是令人無病。因為慈悲心,常常救護眾生,所以或是完全無病,身體有大的能力,能作種種的事情。因為對於一切人,以他的身體侍奉你,為你服務,或是用餅飯糜等種種的飲食,布施給一切人、一切的眾生乃至畜生,使令眾生增長身心的力量。因為過去的時候做這種事情,令眾生增長力量,所以他的果報,他身體也就有力量,氣血充足就沒有病痛。
d)或是由於現在,身口意發出來的活動不合道理,不合道理也會令你有病,風病、熱病,痰也是病,廕就是心臟病。因為行不平等,對身體就有傷害,四大就不平衡,各式各樣的病就出來,數數地發動。
e)或是前幾天吃的東西還沒消化,還住在你身體裡面,也會令你有病。
2)或食麤重,吃的東西、吃得不對勁,使令身體有問題。多事多業,業就是這件事辦成功,你有很多的財富;事就是正在處理的事情,你要做這個事,很多的財富你也要處理、管理它。多有所作,事令你多有所作,業也令你多有所作,要做很多事。多與眾會,很多的參與、很多的集會,這些事情。樂著事業,歡喜這些事業的事情。樂著語言,歡喜語言。樂著睡眠,樂著諠眾,就是諠鬧的事情。樂相雜住,人與人總歡喜在一起住。樂著戲論。這些叫做遠離障攝,障礙你不能遠離,你歡喜這個事情,不
能遠離這些事情,而這些事情就障礙用功,要遠離這個事情才能用功。
3)歡喜自己有所恃,就是高慢。掉亂,心裡面掉舉散亂,這也障礙修行。放逸,心裡面歡喜在那休息一會兒,提不起勁來修行。居止非處,居住的地方不是適合修行的地方,這也都是寂靜障。如是等類應知一切名依內障。
*anantarāyaḥ katamaḥ* / anantarāyo dvividhaḥ / adhyātmam upādāya bahirdhā ca / tatrādhyātmaṃ bahirdhā copādāyāntarāyaṃ vakṣyati / tadviparyayeṇānantarāyo vedi- tavyaḥ // adhyātmam upādāyāntarāyaḥ katamaḥ / yathāpīhaikatyaḥ pūrvam eva kṛta- puṇyo na bhavati / so 'kṛtatvāt puṇyānāṃ na lābhī bhavati kālena kālam (… ānulomi- kānāṃ ...) jīvitapariṣkārāṇām yaduta cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣa- jyapariṣkārāṇām/tīvrarāgo bhavaty āyatarāgaḥ tīvradveṣa āyatadveṣaḥ tīvramoha āya- tamohaḥ / pūrvaṃ vānenābādhasaṃvartanīyāni karmāṇi kṛtāni bhavanti / yaddhetor ābādhabahulo bhavati / dṛṣṭa eva dharme viṣamacārī bhavati / (...yenāsyābhīkṣṇaṃ vāto vā kupyati pittaṃ vā śleṣmaṃ vā viṣūcikā vā kāye saṃtiṣṭhate...)/ bhojanaguruko bhavati bahvartho bahukṛtyo gaṇasaṃnipātabahulo bhavati / karmārāmo vā bhāṣyārā- mo vā nidrārāmaḥ saṅgaṇikārāmaḥ saṃsargārāmaḥ prapañcārāmaḥ / ātmasaṃpragrā- hakaś capalaḥ pramattaḥ kudeśavāsī vā / (...ity evaṃbhāgīyā...) antarāyā adhyātmam upādāya veditavyāḥ //

3.3.8.2.依外障
云何名依外障?謂如有一,依不善士,由彼因緣,不能時時獲得,隨順教授、教誡。或居惡處於此住處。若晝日分,多有種種諠雜眾集、諸變異事。若於夜分,多有種種高聲大聲、大眾諠雜。復有種種猛利辛楚、風日惡觸,或有種種人及非人怖畏驚恐。如是等類,應知一切名依外障。
[]怎麼叫做外障?
1)就是譬如有一個人,依止、親近不善士,由於那個人對你的影響力,不能夠時時獲得隨順聖道的教授、教誡,得不到這個法門,也不能修行。
2)或者居住的地方不好,於此住處,若是白天的時候,還有很多人在這裡集會,還有各式各樣的事情。夜間的時候,多有種種的高聲還有大聲,大眾的諠雜。復有種種猛利的辛楚也是苦。風日,這個地方有這種風容易令你身體痛,太陽對你也不好。惡觸就是不好的東西來觸動你。或或者是人來怖畏你,使令你驚恐;還有非人、鬼神也來怖畏你,令你生恐怖心。這樣的地方,不應該住在這裡。如是等類應知一切名依外障。
bahirdhopādāyā ntarāyāḥ katame / yathāpi tad asatpuruṣāpāśrayaḥ yato na labhate kālena kālam ānulomikīm avavādānuśāsanīm kudeśe vā vasati / (...yatrāsya vāsaṃ kalpayato...) divā (...vauvilako bhavati prabhūtaḥ...) rātrau vo (...ccaśabdo mahāśabdo mahājanakāyasya nirghoṣaḥ...) / tīvrakaṭukaś ca vātātapasaṃsparśo manuṣyād amanuṣyād api bhayam / ayam evaṃbhāgīyo bahirdhopādāyāntarāyo veditavyaḥ / (...ayaṃ tāvad vistaravibhāgaḥ...) //

3.3.8.3.略義
3.3.8.3.1.加行障
如是廣辯內外障已。復云何知此中略義?謂於此中,略有三障。一加行障,二遠離障,三寂靜障。云何加行障?謂若此障會遇現前,於諸善品所有加行,皆無堪能亦無勢力。此復云何?謂常疹疾、困苦重病,風熱痰陰數數發動,或有宿食住在身中,或被蛇蠍、百足、蚰蜒之所蛆螫,或人、非人之所逼惱。又不能得衣、食、臥具、病緣醫藥、及餘什具。如是等類,應知一切名加行障。
[]如是廣辯內外障已,復云何知此中的略義?這裡邊說這麼多的障,簡單地說就是三障。一、加行障,障礙你修行這件事。二、遠離障,障礙你遠離,不能到寂靜處。三、寂靜障,就是正式修止觀名為寂靜,也有障礙。
1)云何加行障?這樣障礙的事情遇到的時候,障礙正在顯現你的面前的時候,對於各式各樣的善品,品者類也,各式各樣的善法;拜佛、誦經、持咒或者靜坐這些善品,所有這些應該努力修行的事情,身體沒這個能力,亦無勢力。為什麼這種障礙現前,我就沒有能力修行呢?疹就是有瘡,就是常常有瘡或者是常常有病,這個病是能令你困苦的重病,修行就有困難。風病、熱病、痰病、廕病,數數地發動,常常地發動。或有宿食住在身中。或被蛇、或者蠍、或者百足、或者蚰蜒,它把毒放到你身上。或人非人之所逼惱,又不能得衣食臥具病緣醫藥及餘什具,這些事情就障礙你修行。如是等類,應知一切名加行障。
samāsārthaḥ punaḥ katamaḥ / samāsatas *trividho 'ntarāyaḥ / prayogāntarāyaḥ prāvi- vekyāntarāyaḥ pratisaṃlayanāntarāyaś ca* /tatra prayogāntarāyaḥ katamaḥ / yenānta- rāyeṇa samavahitena saṃmukhībhūtenāśakto bhavaty apratibalaḥ sarveṇa sarvaṃ kuśalapakṣa-prayoge / sa punaḥ katamaḥ / yad ābādhako bhavati duḥkhito bāḍhaglā- naḥ / (...abhīkṣṇam asya vāto vā kupyate pittaṃ vā śleṣmaṃ vā viṣūcikā vāsya kāye saṃtiṣṭhate...) / api tv asya daśaty ahir vṛściko vā śatapadī vā manuṣyo vainaṃ vihe- ṭhayaty amanuṣyo vā / (...na ca lābhī...) bhavati cīvarapiṇḍapātaśayanāsanaglānapra- tyayabhaiṣajyapariṣkārāṇām / ayam evaṃ-bhāgīyaḥ prayogāntarāyo veditavyaḥ //

3.3.8.3.2.遠離障
云何遠離障?謂食麤重,多事多業、多有所作。或樂事業,由此因緣,愛樂種種所作事業,後彼事中其心流散。或樂語言,由此因緣,雖於遠離斷寂靜修,有所堪能、有大勢力,然唯讀誦便生喜足。或樂睡眠,由此因緣,惛沈、睡眠常所纏繞,為性懈怠、執睡為樂、執倚為樂、執臥為樂。或樂諠眾,由此因緣,樂與在家、及出家眾,談說種種王論、賊論,食論、飲論,妙衣服論、婬女巷論,諸國土論、大人傳論,世間傳論、大海傳論,如是等類能引無義,虛綺論中,樂共談說,抂度時日。又多愛樂數與眾會,彼彼事中令心散動、令心擾亂。或樂雜住,由此因緣,諸在家眾、及出家眾。若未會遇,思慕欲見。若已會遇,不欲別離。或樂戲論,由此因緣,樂著世間種種戲論,於應趣向好樂前行,於遠離中喜捨善軛。如是等類眾多障法,應知一切名遠離障。若有此障會遇現前,難可捨離,阿練若處、山林、曠野、邊際臥具所有貪著,亦不能居阿練若處、塚間、樹下、空閑靜室。
[]云何遠離障?
1)就是吃的東西不對勁,還有多事多業多有所作。吃的東西不對勁有哪些問題?因為吃完飲食以後,心裡面沈重,身體感覺沈重,沒有能力修學聖道。或是本來很靈敏,吃飯以後心就遲鈍,不能夠很快得定,或出入息有困難,或心常常會惛沈、睡眠。多事多業、多有所作,就是買賣東西,做很多事。種蒔林木,畜憍賒耶妙臥具等,歡喜做這個事情,這樣一切稱為多事業。表面上還沒有做,但是心裡面在計畫的時候,也障礙用功修行,已經採取行動做這件事情,更是不能修行,叫多有所作。
2)或歡喜做這些事情,由歡喜做的關係,愛樂種種所作事業,一樣一樣事情做的時候,心就在那裡活動,就不能修學聖道。
3)或歡喜語言,因為沒有前面這麼多的障,他可以遠離塵勞,在寂靜的地方修學聖道,能斷煩惱,可以在寂靜處修止觀,有這種能力可以做這個事,這個人力量很大,的確用功是合適。然而這個人就是讀經、誦經就滿足,不想修止觀。什麼是斷修?遠離惡不善法。什麼是寂靜修?修習奢摩他、毘缽舍那。
4)或樂睡眠,因為歡喜這件事,所以常常惛惛沈沈老睡覺,為什麼歡喜睡眠呢?他的心就是懈怠,不能勇猛精進,執著睡覺是快樂的事情,執著倚靠在那裡是快樂的事情,執著臥在那裡是快樂的事情,所以樂著睡眠,這也是障礙修行。
5)或樂諠眾,由此因緣樂與在家及出家眾,談說種種的王論,就是談政治的事情。賊論、食論、飲論,這個有營養,那個是怎麼地。妙衣服論、婬女巷論、諸國土論、大人傳論,歷史的事情。世間傳論、大海傳論。這一類的東西有什麼不好呢?能引出來很多的過失。虛妄的綺論,就是美好的言論,談起來頭頭是道,其實都是虛妄,沒有什麼真實。歡喜在一起談論這些事情,把寶貴的時間都這樣空過。
6)又多多的愛樂,歡喜數與大眾集會,一樣一樣的事情使令你心裡面在那裡動,在那裡散亂,擾亂你的心。
7)或樂雜住,由此因緣諸在家眾及出家眾,若是沒有在一起,心裡面就想念,想要同他見面。若已會遇,不欲別離。
8)或樂戲論,由此因緣樂著世間種種戲論,都是沒有意義的虛妄分別。於應趣向好樂前行,譬如施主有很多的物品同大家結緣,就偏要在前面先拿到,好走在大眾的面前。
於遠離中喜捨善軛,對於遠離塵勞的事情,這個地方是一個修行的好環境,或者很多人在那裡用功修行。但是這個人對這種境界,心裡面歡喜不要到那裡。什麼是善軛?大環境就是,因為進入這個環境,對你有影響,非要用功修行不可,這叫做善軛。
9)像前面說的這一類,眾多的障礙的事情,應該知道這一切都是屬於遠離障,障礙你遠離。若有這樣的障礙現前的時候,很難捨離這些障礙,你到阿練若處、山林裡邊、曠野那裡面,那裡的生活所需的這些資具,都是最不好,所以叫做邊際臥具。你也不願意到那裡。就是這些障礙現前,障礙就是你愛著的事情,你不容易棄捨這個愛著的事情,不願意到山林裡邊。就算是去,也不能長住在阿練若處、塚間、樹下、空閑靜室這些地方。這就是障礙,不能修行。
prāvivekyāntarāyaḥ katamaḥ / yad bhojanaguruko bhavati /bahvartho bahukṛtyo bahukaraṇīyaḥ (...karmārāmaratiṃ rato...) bhavati / teṣu teṣv itikaraṇīyeṣu prasṛta- mānasaḥ / bhāṣyārāmo bhavati / śaktaḥ pratibalaḥ san prāvivekye prahāṇe pratisaṃla- yane bhāvanāyām udde (...śasvādhyāya-mātrakeṇa...) saṃtuṣṭaḥ / nidrārāmo bhavati / styānamiddhaparyavasthitaḥ kusīdajātīyo nidrāsukhaṃ pārśvasukhaṃ śayanasukhaṃ ca svīkaroti / saṅgaṇikārāmo bhavati / sārdhaṃ gṛhasthapravrajitai rājakathāṃ vā karoti corakathāṃ vānnakathāṃ vā pānakathāṃ vā vastrakathāṃ vā veśyākathāṃ vā vīthīkathāṃ vā janapadamahāmātrākhyānakathāṃ vā (...lokākhyānakathāṃ vā...) samudrākhyānakathāṃ vā / ity evaṃbhāgīyayānarthopasaṃhitayā (...kathayā kālam atināmayati...) / tatra cābhirato bhavaty (...abhīkṣṇañ ca...) gaṇasaṃnipātabahulo bhavati / teṣu teṣv adhikaraṇeṣu vyākṣiptamānaso bhavati vyākulamānasaḥ / saṃsar- gārāmo bhavati / gṛhasthapravrajitānām asamavahitānāṃ ca prapañcārāmo bhavati /prapañcarato 'vakramaṇīyeṣu pūrvaṅgamaḥ prāvivekyeṣu nikṣipta-dhuraḥ / (...ima evaṃbhāgīyā dharmāḥ...) pravivekāntarāyo veditavyaḥ/yaiḥ samavahitaiḥ saṃmukhī- bhūtair na sukaraṃ bhavaty (...araṇyavanaprasthāni prāntāni śayanāsanāny adhyāva- situm araṇyāni vā vṛkṣamūlāni vā śūnyāgārāṇi vā...) //

3.3.8.3.3.寂靜障
3.3.8.3.3.1.奢摩他障
云何寂靜障?謂寂靜者,即奢摩他、毘缽舍那;有奢摩他障、有毘缽舍那障。云何奢摩他障?謂諸放逸及住非處。由放逸故,或惛沈睡眠纏繞其心、或唯得奢摩他便生愛味、或於下劣性心樂趣入、或於闇昧性其心樂著。由住如是非處所故,人或非人諠雜擾亂,他所逼惱、心外馳散。如是名為奢摩他障,當知此障能障寂靜。
[]怎麼叫做寂靜障呢?奢摩他、毘缽舍那就叫做寂靜,因為它能夠斷煩惱,煩惱是浮動,斷煩惱就寂靜。誰能斷煩惱呢?就是奢摩他和毘缽舍那這兩個方法。有一種事情,障礙你修奢摩他、障礙你修毘缽舍那,就叫做寂靜障。云何奢摩他的障礙呢?就是兩種,放逸、住非處這兩種。
1)怎麼叫做放逸呢?放,就是不能夠攝心修止觀;逸,就是安逸,歡喜不要辛苦,怕辛苦。惛沈也纏繞其心,睡眠也纏繞你的心。或是這個修行人也用功修行,只是得一個止,心裡就非常的歡喜。或是對於下劣的事情,色聲香味觸的事情是下劣性,就歡喜到欲的境界裡邊。或於闇昧性就是惛睡,其心歡喜樂著惛睡。
2)怎麼叫做由住非處呢?由於你住的那個地方不是修道的地方,有什麼問題呢?或者人諠雜擾亂,或者非人諠雜擾亂。為人非人所諠雜擾亂,使令逼惱你,心裡面不能安住修止觀,就是向外面跑。如是名為奢摩他障,當知此障能障礙你,寂靜住有困難。
pratisaṃlayanāntarāyaḥ katamaḥ / tadyathā pratisaṃlayanam ucyate śamatho vipa- śyanā ca / tatrāsti śamathāntarāyaḥ (...asti vipaśyanāntarāyaḥ...) // tatra śamathānta- rāyaḥ katamaḥ / pramādo 'deśavāsaś ca / yathāsya pramattasya styānamiddhaṃ vā cittaṃ paryavanahati (...śamathamātraṃ vāsvādayati...) līnatvāya vā (...cittam upanā- mayati...) andhakārāyitatvaṃ vā (...cetaso bhavati...) / (...yadrūpeṇa cādeśavāsena...) manuṣyakṛto vāmanuṣyakṛto vā parataḥ saṃghaṭṭo bhavati / yenāsya cittaṃ bahirdhā vikṣipyate / ayaṃ śamathāntarāyaḥ (...pratisaṃlayanāntarāyo...) veditavyaḥ //

3.3.8.3.3.2.毘缽舍那障
云何毘缽舍那障?謂樂自恃舉、及以掉亂。樂自恃舉者,謂如有一作是思惟:我生高族、淨信出家非為下劣,諸餘比丘則不如是,由此因緣自高自舉、陵蔑於他。如是我生富族、淨信出家非為貧匱,我具妙色、喜見端嚴、多聞聞持,其聞積集、善巧言詞、語具圓滿,諸餘比丘則不如是,由此因緣自高、自舉、陵蔑於他。彼由如是自高舉故,諸有比丘耆年多智、積修梵行,不能時時恭敬請問;彼諸比丘,亦不時時為其開發未開發處、為其顯了未顯了處,亦不為其殷到精懇、以慧通達甚深句義、方便開示、乃至令其智見清淨。如是名為樂自恃舉毘缽舍那障。又如有一,唯得少分下劣智見安隱而住,彼由如是少分下劣智見安住,便自高舉,自高舉故,便生喜足更不上求。是名樂自恃舉所住毘缽舍那障。言掉亂者,謂如有一,根不寂靜,諸根掉亂、諸根囂舉,於一切時惡思所思、惡說所說、惡作所作,不能安住思惟諸法,不能堅固思惟諸法。由此因緣,毘缽舍那不能圓滿、不得清淨,是名掉亂毘缽舍那障。
[]云何毘缽舍那障?就是這個人歡喜高慢,及以掉亂這兩個使令他不能修毘缽舍那。
1)怎麼叫做自恃舉呢?
a)有這麼一個人,作是思惟:我生在高貴的家族裡邊,我有清淨的信心出家,我不是沒有飯吃而出家,其他的苾芻誰能趕上我?由這樣因緣,所以他自己就高慢起來,自舉就是別人不知道他自己就向人介紹,我是怎麼怎麼;輕視別人、瞧不起別人。
b)如是我生有財富的人家,淨信出家,並不是貧窮人出家,我的身體相貌莊嚴,人所喜見的端嚴的相貌,多聞,還有聞持,其聞積集,善巧的言詞,語具也圓滿。其他的苾芻誰能趕上我?由這樣因緣,所以他自己就高慢起來,輕視他人。什麼是多聞?無量經典初、中、後分皆能聽受。什麼是聞持?隨著所聽聞文句與道理,都能夠記憶維持,不會忘失。什麼是其聞積集?他數數地溫習,學習文、學習義,使令文義在內心裡面堅住不忘失。
c)彼由於這樣自己高舉,其他已經出家多少年的苾芻,或是出家二十年、三十年、四十年、五十年,智慧很高、很多、很廣博,梵行修很久。高舉的新出家苾芻,不能時時刻刻的恭敬地請問。彼諸苾芻也不會時時為他講解深隱的要義,對於顯現在表面上很難明了的道理,也不會為他用語言令這個道理顯了。也不會因為他表示一點殷勤之意,到這個比丘這兒來,很誠懇的請求,而長老就以他智慧所通達的甚深句義,來為他方便開示。太高慢,這些長老就不願意開示他。若為他開示,他若學習,使令他的智見會清淨,現在不做這件事。如是名為樂自恃舉毘缽舍那障。太高慢,對自己有這麼多的障礙。
d)又如有一個人,用功而且有一點成就。成就少分、下劣的智見,他就安隱而住,停在那裡。彼由如是少分下劣智見安住的關係,就認為自己很高,自高舉故,就是滿足,更不向上尋求。是名樂自恃舉所作毘缽舍那障。
2)什麼是掉亂?就是有一個修行人,眼耳鼻舌身意不能寂靜住,如何知道?諸根掉動散亂、諸根囂舉。分兩種情形,不靜坐的時候,前五根就是掉亂,就是在色聲香味觸上不能收攝自己的心,就是虛妄分別。靜坐的時候,第六意根不能寂靜住。所以,諸根掉亂,主要指前五根接觸色聲香味觸五種境界的時候,心裏面散亂。諸根囂舉,就是靜坐的時候心裏面飄動,在各式各樣的境界上虛妄分別,不能寂靜住。這類人虛妄分別的心特別強,就是特別的散亂的這種人,諸根不能安住。不管是靜坐、不靜坐,一切的時候,心裏面就是些不清淨的虛妄分別,說一些有罪過的語言,這是他所說的話。作一些有罪過的事情,這是他所作的事情。這個三業都是亂,所以他的諸根不寂靜,諸根亂掉,諸根囂舉。所以,靜坐的時候,心不寂靜住去觀察色受想行識、無常、無我,他不能安住思惟。不能堅固思惟諸法,安住思惟諸法是初開始的時候;堅固思惟諸法就是有成就的時候,思惟諸法、思惟地非常堅固,就是奢摩他修得很好,在奢摩他裏邊思惟諸法的時候,因為奢摩他有力量,毘缽舍那也有力量,能深入的觀察諸法實相,所以那個時候叫堅固,外面一切的境界不能動搖。現在這兩種都不能,所以不能安住思惟諸法,也不能堅固的思惟諸法。由於前六根這樣掉亂,思惟諸法思惟不來,所以毘缽舍那不能圓滿的成就,所以三業也不得清淨。是名掉亂毗缽舍那障。若是能遵循佛陀的法語,安住的思惟諸法實相,堅固的思惟諸法,思慧就是很清淨。什麼是安住思惟?在思惟之前,沒能通達苦集滅道的道理,沒能得到正了知,沒能得到正決了,這個時候的思惟叫做安住思惟。什麼是堅固思惟?先已知道苦集滅道的義,而又是數數作意觀察,所以,能於他所修的法門,能隨順趣入,能入到境界裏邊,這個叫做堅固思惟。對於這二種思惟無有堪能,是故毘缽舍那不得清淨。
vipaśyanāntarāyaḥ katamaḥ / yadutātmasaṃpra grāhaś cāpalyaṃ ca // tatrātmasaṃ- pragraho (...yathāpi tad...) "aham asty uccakulaḥ pravrajito 'līnaḥ anye ca bhikṣavo na tathe"ty ātmānam utkarṣayati saṃpragṛhṇāti parāṃś ca paṃsayati / evam "āḍhyakula- pravrajito 'dīnaḥ" evam "abhirūpo darśanīyaḥ prāsādikaḥ" evaṃ " bahuśrutaḥ śrutā- dhāraḥ śrutasaṃnicayaḥ" (...evam "aham asmi...) kalyāṇavākyo vākkaraṇenopetaḥ anye ca bhikṣavo na tathe''ty ātmānam utkarṣayati saṃpragṛhṇāti parāṃś ca paṃsa- yati / sa (...ātmānaṃ saṃpragṛhṇān ye te...) bhavanti bhikṣavaḥ sthavirā rātrijñā abhyavacīrṇabrahmacaryās tān na kālena kālaṃ (...paripṛcchati paripraśnī karoti...) / te cāsya na kālena kālam avivṛtāni ca sthānāni vivṛṇvanti vivṛtāni ca sthānāny uttānī- kurvanti na ca gambhīram arthapadaṃ (...sādhu ca suṣṭhu...) ca prajñayā pratividhya saṃprakāśayanti yāvad eva jñāna-darśanasya viśuddhaye / evam asya sa ātmasaṃpra- graha āntarāyiko bhavati yaduta vipaśyanāyāḥ / punar aparam alpamātrakasyāvara- mātrakasya jñānadarśanamātrakasya sparśavihāramātrakasya lābhī bhavati / sa tena jñānamātrakeṇa darśana-mātrakeṇa sparśavihāramātrakeṇātmānam utkarṣayati saṃ- pragṛhṇāti / sa (...ātmānaṃ saṃpragṛhṇaṃs..) tāvatā saṃtuṣṭo bhavati nottari vyāya- cchate / (...evarn asyāntarāyaḥ kṛto bhavaty ātmasaṃpragraheṇa yaduta vipaśyanāyāḥ ... // (...capalo vā punar...) anupaśāntendriyo bhavaty uddhatendriya unnatendriyaḥ / sa dūṣitacittī bhavati durbhāṣitabhāṣī duṣkṛtakarmakārī na sthiraṃ dharmāṃś cinta- yati na dṛḍhaṃ cintayati / yena vipaśyanāṃ na pūrayati na viśodhayati / (...evam asya cāpalyam antarāyo bhavati yaduta vipaśyanāyā iti...) //

如是二法障奢摩他,謂多放逸及住非處。二法能障毘缽舍那,謂樂自恃舉及以掉亂。如是若奢摩他障、若毘缽舍那障,總名寂靜障。如是名為障之略義。即此略義及前廣辨,總略為一說名為障。此障相違當知無障。謂即此障無性遠離不合不會,說名無障。
[]如是二法障奢摩他,哪兩法呢?謂多放逸和住非處。二法能障毘缽舍那,謂樂自恃舉及以掉亂。如是若奢摩他障,若毘缽舍那障,總名寂靜障。如是名為障之略義。即此略義及前廣辯,總略為一,說名為障。前面說的這兩種障,能夠與這兩種障相違,沒有這兩種障,就是奢摩他很順利的成功,毘缽舍也很順利的成功。這兩種障沒有障的體性。遠離放逸及住非處叫做不合,遠離自恃舉及掉亂叫做不會,叫做無障。
*dvau dharmau (...śamathāntarāyau...) / yaduta pramādo 'deśavāsaś ca / dvau dharmau (...vipaśyanāntarāyau...) / yadutātmasaṃpragrahaś cāpalyaṃ ca / iti yaś ca śamathāntarāyaḥ / yaś ca vipaśyanāntarāyaḥ / ayam ucyate pratisaṃlayanāntarāyaḥ / *ayaṃ ca punar antarāyasya samāsārtha iti // yaś cāyaṃ samāsārtho yaś ca pūrvako vistaravibhāgas tad ekadhyam abhisaṃkṣipyāntarāya ity ucyate / asya cāntarāyasya viparyayeṇānantarāyo veditavya iti / ya eṣām antarāyāṇām abhāvo vigamo 'saṅgatir asamavadhānam / ayam ucyate 'nantarāyaḥ //