2014年4月21日 星期一

聲聞地-初瑜伽處-3.出離地-3.3.二道資糧-3.3.7.聞思正法

3.3.7.聞思正法
3.3.7.1.正法
3.3.7.1.1.十二分教
云何名為聞思正法?謂正法者,若佛世尊、若佛弟子、正士、正至、正善丈夫,宣說開顯分別照了。此復云何?所謂契經、應頌、記別,廣說如前。十二分教是名正法。
[]怎麼叫做聞正法?怎麼叫做思惟正法呢?佛在菩提樹下得阿耨多羅三藐三菩提,如他所證悟的為你宣說出來,這就是正法。若佛的弟子,是正士、正至、正善丈夫。宣說開顯,分別照了。或者是佛說,或者佛弟子為你講解。究竟正法是什麼呢?所謂契經、應頌、記別、廣說如前。十二分教就是正法。什麼是正士?在一切眾生裡邊,一切眾生都是無明緣行、行緣識,但是這個佛教徒不是,他遠離邪行,就是不合道理的事情不作,做的事情都是正確,沒有過失。什麼是正至?這個人在佛法裡修行已經達到一個程度,已經進步到各別煩惱的寂靜,就是把煩惱斷掉,或者是斷除見煩惱,得初果,進一步斷愛煩惱得二果、得三果,斷除三界的一切見煩惱、愛煩惱都斷盡,得四果阿羅漢。什麼是正善丈夫?像前面解釋善友的相貌,這個佛教徒有善友的相貌,很多的功德在他身口意上都是相應。什麼是宣說?因為有人請問,就為你說明。什麼是開顯?為你宣說,你心裡面還有疑問,又請問他,他能夠除遣你心裡面的疑惑,顯發出來甚深的道理的語言。什麼是分別?略說之後,分別開示,解釋他的道理,就是廣說。什麼是照了?對於親身體證的法,詳細地為他說宣揚開示。
saddharmaśravaṇacintanā katamā / saddharma ucyate buddhaiś ca (...buddhaśrāvakaiś ca sadbhiḥ...) samyaggataiḥ satpuruṣair ākhyāto (...deśita uttāno...) vivṛtaḥ saṃprakā- śitaḥ / sa punaḥ katamaḥ / tadyathā sūtraṃ geyaṃ vyākaraṇam iti vistareṇa pūrvavad dvādaśāṅgavacogataṃ saddharma ity ucyate //

云何契經?契義,謂薄伽梵於彼彼方所,為彼彼所化有情,依彼彼所化諸行差別,宣說無量蘊相應語、處相應語,緣起相應語、食相應語,諦相應語、界相應語,聲聞乘相應語、獨覺乘相應語,如來乘相應語,念住、正斷、神足、根力、覺支、道支等相應語,不淨、息念諸學證淨等相應語。經義,結集如來正法藏者,攝聚如是種種聖語,為令聖教久住世故,以諸美妙名、句、文身,如其所應次第安布、次第結集,謂能貫穿、縫綴,種種能引義利、能引梵行、真善妙義。是名契經。
[]1)什麼是契經?
a)什麼是契?就是世尊,在各式各樣很多的地方,為各式各樣的所化的眾生,依照所化眾生的心行的差別。為這麼多地方的眾生、不同的心行,宣說無量無邊的蘊相應語,就是色受想行識這五蘊是無常、是無我、是苦、是空、是不淨。處相應語,處就是眼耳鼻舌身意、色聲香味觸法,也是無常的、無我的、不淨的。緣起相應語,就無明
緣行、行緣識、乃至生緣老死,這相應語。食相應語,段食、悅意觸食、意思食、識食,這個相應語。諦相應語,說與苦集滅道四諦相應的語言。界相應語,就是十八界相應語,或者地水火風空識相應語。或者聲聞乘相應語,這樣子學習這個佛法,可以令你得聲聞的道果。獨覺乘的相應語,如來乘的相應語。念住、正斷、神足、根、力、覺支、道支這三十七道品的相應語,還有不淨、息念。諸學,就是增上戒學、增上心學、增上慧學,這都是應當學。證淨,四證淨等相應語。契,就是相應,與這麼多佛法相應的語言叫做契,與法相應叫做契。
b)什麼是經呢?經就是線。佛滅度以後,佛所說的修多羅這些法,佛弟子把他結集起來。結集是什麼呢?就是大家集會在一起,由一個人把佛說的經背出來,又經過大家的審定這是佛說的,這叫做結集。什麼是結集如來正法藏?就是前面蘊相應語、處相應語、緣起相應語這麼多的相應語,把他收集起來,編集起來。為什麼要做這件事呢?就是希望佛的聖教能常久地住持在世間。以眾多美妙的名句文身,名句文身各有各的體相,文字有它的相貌。如其所應次第安布,它是蘊相應語、它是處相應語、它是四念住相應語、它是八正道相應語,都是相應語;但是有類別、一類一類,所以安排、編輯在一起的時候,要有次第。次第結集,按照次第把它編輯起來;佛說法的時候,前一次說法和後一次說法不是有一定的次第,但編輯的時候,就是按照這個類,次第地把它編輯起來。這樣把它編輯起來,成一類一類,就是聯合在一起貫穿起來,不是散亂。就像衣服,也是一段一段地把它縫在一起才成個衣服。佛說的法無量無邊也是一部經一部經,現在把它編輯在一起,所以也是縫綴的意思。種種能引義利,這樣這些佛法編輯以後,在世間上流傳就會引出來有義的利益,不是一件顛倒的迷惑的這種事情,能令你發出來戒定慧這種義利。能引梵行,能引發出來聖道。真善妙義,這個善法是真實的善法,真實是最好的東西。叫做契經。經是結集的意思,就像那花一朵花一朵花散漫,現在把它連在一起。
tatra sūtraṃ katamat / yat (...tatra tatra bhagavatā tāṃs tān vineyāṃs tāni tāni vineya- caritāni...) cārabhya skandhapratisaṃyuktā vā kathā kṛtā (...dhātupratisaṃyuktā vā kathā kṛtā dhātusaṃgaṇapratisayuktā vā āyatanapratisaṃyuktā vā pratītyasamutpāda- pratisaṃyuktā vā āhārasatya-pratisaṃyuktā...) vā (...śrāvakapratyekabuddhatathāgata- pratisaṃyuktā...) vā smṛtyupasthānasamyakprahāṇa rddhipādendriyabalabodhyaṅga- mārgāṅgapratisaṃyuktā vā aśubhānāpānasmṛtiśikṣāvetyaprasādapratisaṃyuktā kathā kṛtā / sā ca kathā saṃgītikāraiḥ parigṛhya śāsanacirasthitaye yathāyogam anupūrveṇa racitā nupūrveṇa samāyuktā pratirūpair nāmakāyapadakāyavyañjanakāyair yad uta teṣāṃ teṣām arthānāṃ sūcanāyai kuśalānām arthopasaṃhitānāṃ brahmacaryopasaṃ- hitānām / idam ucyate sūtram //

云何應頌?謂於中間、或於最後宣說伽他,或復宣說未了義經。是名應頌。云何記別?謂於是中,記別弟子命過已後、當生等事,或復宣說已了義經。是名記別。云何諷頌?謂非直說,是結句說,或作二句、或作三句、或作四句、或作五句、或作六句等。是名諷頌。云何自說?謂於是中,不顯能請補特伽羅名字、種姓,為令當來正法久住、聖教久住、不請而說。是名自說。云何因緣?謂於是中,顯示能請補特伽羅名字、種姓,因請而說,及諸所有毘奈耶相應有因有緣別解脫經。是名因緣。云何譬喻?謂於是中,有譬喻說。由譬喻故,本義明淨。是名譬喻。云何本事?謂諸所有,宿世相應事義言教,是名本事。云何本生? 謂於是中宣說,世尊在過去世,彼彼方分。若死、若生行菩薩行,行難行行,是名本生。云何方廣?謂於是中廣說,一切諸菩薩道,為令修證,阿耨多羅三藐三菩提、十力、無畏、無障智等一切功德,是名方廣。云何希法?謂於是中宣說,諸佛諸佛弟子比丘、比丘尼、式叉摩那、勞策男、勞策女、近事男、近事女等。若共不共勝於其餘、勝諸世間,同意所許,甚奇希有、最勝功德。是名希法。云何論議?所謂一切摩呾履迦、阿毘達磨,研究甚深素呾纜義,宣暢一切契經宗要。是名論議。
[]2)什麼是應頌?就是佛說這一部經的時候,說到中間的時候,或者是說到最後的時候,用頌的形式,就前面所過的重說一遍,這叫做伽陀,所以也叫做重頌。或復宣說未了義經,用頌講還是講略義,還沒有明白,叫做應頌。
3)什麼是記別?就是在佛說法的時候,說明這個弟子死掉以後,生到什麼地方這件事。或復宣說已了義經,就是標義是標得很略,現在已經廣分別略所標義,叫做記別。這裡,說得不明白叫做不了義,明白叫做了義。
4)什麼是諷頌?就是不是長行直說,是結成一句一句的這麼說,或者是結成兩句,或者作成三句,或作四句,或作五句,或作六句等。叫作諷頌。
5)什麼是自說?這部經裡面,沒有標出來請法人的名字和他的種性,就是佛為了將來語言文字的佛法久住。聖教久住,就是證法能夠久住。證法久住的先決條件,一定要有言教的佛法,從這裡聞思修,然後才能得聖道,就變成聖教久住。所以佛不待他人請問,佛自己就宣說,叫做自說,無問自說。
6)什麼是因緣?這部經裡面,是某某人提出來請問,因為他請問,佛為他宣說,以是為因緣而有這樣的經宣說出來。及諸所有毘奈耶相應,這就是一條一條的戒律,每一條的戒律都是有因有緣別解脫經,有因緣佛才制定這一條戒,不是無因緣,叫做因緣。
7)什麼是譬喻?這部經裡邊,佛有舉出譬喻,來說這一段佛法。先是正面的宣說這一段佛法,然後再舉出來譬喻,來譬喻這一段佛法的道理。這樣宣說以後,就使令本義更容易明了,更清淨,一點疑惑也沒有,若有疑惑就不清淨。這就是譬喻。
8)什麼是本事?所有人的過去世是怎麼情形?屬於與這樣事情和義的言教,叫做本事。
9)什麼是本生?在這一部經裡面,宣說佛自己在過去世的時候,在各各地方,或者在那一個地方死掉,或者在什麼地方又投生。在那裡行菩薩道,或者做很難做的一些事情,叫做本生。
10)什麼是方廣?在一部經裡面,宣說一切發無上菩提心的人做的事情,這是為令修證阿耨多羅三藐三菩提,修菩薩道的時候,他能得無上菩提。得無上菩提,就成就佛的十種智慧力量,得四無所畏,一切無障礙的智慧就是一切種智,這麼多的功德。這樣的佛法就叫做方廣,方者法也,廣就是廣大,廣大的佛法,就是大乘佛法。
11)什麼是希法?在一部經裡面,宣說諸佛、諸佛的弟子,苾芻、苾芻尼、式叉摩那就是學法女,勞策男、勞策女就是沙彌、沙彌尼,還有近事男、近事女就是在家居士等。這些人學習佛法有成就,他有或者共於世間的功德,或者不共於世間的功德,超過其他世間人的境界,一切世間都不如,這種不可思議境界,雖然不是太明白,但是你也同意這件事是不可思議,是特別地奇妙,是很少有的,最殊勝的功德。叫做希法。
12)什麼是論議?摩怛理迦,就是智母,母是能生,智慧是所生,能令你生起清淨的智慧叫摩怛理迦。阿毘達磨,就是對法,法就是涅槃,能對向涅槃,這叫對法,就是能得涅槃的這種法門。研究甚深素怛纜義,摩怛理迦、阿毘達磨就是論,就是研究契經裡面的甚深義。就是佛弟子所說,或者佛在說經的時候,也是和弟子一問一答,是屬於研究甚深義,那也是論議。宣暢一切契經的宗要,叫作論議。
geyaṃ katamat / yasyānte paryavasāne gāthābhigītā yac ca sūtraṃ neyārtham / idam ucyate geyam // vyākaraṇaṃ katamat / (...yasmiñ chrāvakebhyo 'bhyatītakālagata upapattau vyākriyate..) yac ca sūtraṃ nītārtham / idam ucyate vyākaraṇam // gāthā katamā / yā na gadyena bhāṣitā api tu pādopanibandhena dvipadā vā tripadā vā catuṣ- padā vā pañcapadā vā ṣaṭpadā vā /iyam ucyate gāthā//udānaṃ katamat/yat pudgalasya nāma gotram (.aparikīrtayitvānuddiśya bhāṣitam..) āyatyāṃ vā saddharmacirasthitaye śāsanacirasthitaye ca / idam ucyate udānam // nidānaṃ katamat / yat pudgalasya (… nāma gotraṃ...) (...parikīrtayitvoddiśya bhāṣitam...) yac ca kiṃcid vinayapratisaṃyu- ktaṃ (...sotpattikaṃ sanidānaṃ...) prātimokṣasūtram / idaṃ ucyate nidānam // avadā- naṃ katamat / yat sadṛṣtāntakam udāhṛtam yena dṛṣṭāntena yasya prakṛtasyārthasya vyavadānaṃ bhavati / idam ucyate 'vadānam // vṛttakaṃ katamat / yat kiṃcit (… pūrvayogapratisaṃyuktam...) / idam ucyate vṛttakam // jātakaṃ katamat / yad atītam adhvānam upādāya tatra tatra bhagavataś cyutyupapādeṣu (...bodhisattvacaryā duṣka- racaryākhyātā...) / idam ucyate jātakam // vaipulyaṃ katamat / yatra bodhisattvānāṃ mārgo deśyate (...'nuttarāyai samyaksaṃbodhaye daśabalānāvaraṇajñānasamudāga- māya ...) / idam ucyate vaipulyam // adbhutā dharmāḥ katame / yatra buddhānāṃ ca buddhaśrāvakāṇāṃ ca bhikṣūṇāṃ ca bhikṣuṇīnāṃ ca śikṣamāṇānāṃ ...śrāmaṇerāṇāṃ śrāmaṇerikāṇām upāsakānām upāsikānāṃ...) sādhāraṇāsādhāraṇāś ca tadanya prativi- śiṣṭāś cāścaryādbhutasaṃmatā guṇaviśeṣā ākhyātāḥ / ima ucyante 'dbhutā dharmāḥ // upadeśāḥ katame / (...sarvamātṛkābhidharmaḥ...) sūtrānta niṣkarṣaḥ sūtrānta vyākhyā- nam upadeśa ity ucyate //

3.3.7.1.2.三藏所攝
如是所說十二分教,三藏所攝。謂或有素怛纜藏攝,或有毘奈耶藏攝,或有阿毘達磨藏攝。當知此中,若說契經、應頌、記別、諷頌,自說、譬喻,本事、本生,方廣、希法。是名素怛纜藏。若說因緣是名毘奈耶藏。若說論議是名阿毘達磨藏。是故如是十二分教,三藏所攝。如是一切正士正至正善丈夫共所宣說故名正法。
[]前面這一段所宣說的十二分教,就是佛的聖教分十二個部份。長行,和應頌,和伽陀,這是在文句上分別,其餘的都是按照文裡邊的義分別,加起來就是十二個部份。十二分教,分為經、律、論這三種不同。十二分教裡邊,有的是屬於經藏,有的屬於律藏,有的屬於論藏。當知此中,若說契經就是長行,應頌就是重頌,記別,諷頌就是孤起頌,無問自說,和譬喻,本事,本生,方廣,希法,這是屬於經藏。若說因緣,是指律藏說。因為每一條戒都是有因緣佛才制定。若說論議,深入的論辯諸法實相,就屬於論藏。因此,十二分教,屬於這三種。經藏,其實只是說二件事,一個是生死緣起,一個是涅槃的緣起。律藏裡邊就是說律,或者菩薩戒,或者是比丘、比丘尼戒,這個四眾弟子的戒,這都屬於律藏。論藏主要是說智慧的事情,就是抉擇諸法實相的
這一部份,那就是論藏。前面這裡邊這一大段,是一切的正士、正至、正善丈夫,共同的讚歎宣揚它,故名正法。為什麼是正法?這是佛所說,所以是正法。佛弟子裡邊
又是正士、正至、正善丈夫也都是聖人,所以是他們所宣說,也叫做正法。
*(...tac caitad...) dvādaśāṅgavacogatam asti sūtram asti vinayaḥ asty abhidharmaḥ / tatra yat tāvad āha sūtraṃ geyaṃ vyākaraṇaṃ gāthodānāvadānavṛttakajātakavaipu- lyādbhutadharmā iti idaṃ tāvat sūtram / yat punar āha nidānam iti ayam ucyate vina- yaḥ/yat punar āha upadeśā iti ayam ucyate 'bhidharmaḥ /*(...tac caitad...) dvādaśāṅga- vacogataṃ piṭakatrayasaṃgṛhītaṃ sadbhiḥ samyaggatair deśitaṃ saddharma ity ucyate //

3.3.7.2.聞正法
聽聞此故名聞正法。此復云何?謂如有一,或受持素呾纜、或受持毘奈耶、或受持阿毘達磨。或受持素怛纜及毘奈耶、或受持素怛纜及阿毘達磨、或受持毘奈耶及阿毘達磨。或具受持素怛纜、毘奈耶、阿毘達磨。如是一切名聞正法。此聞正法復有二種:一、聞其文。二、聞其義。
[]能聽聞到佛說的十二分教,和佛弟子所宣揚的十二分教,就叫做聞正法。這個聞正法又是什麼意思呢?就是有這一類的佛教徒,歡喜受持素怛纜藏,或受持毘奈耶,或受持阿毘達磨。或他對這二部份都有歡喜心,又受持素怛纜,又受持律。或只是歡喜學習經和論。或歡喜律和論這二種。或三藏他都受持。如是一切,叫作聞正法。此聞正法又有二種不同,就是聽聞正法的文句,這是一種。第二是聽聞正法裡邊的義理。
*tasya śravaṇaṃ saddharmaśravaṇam / (...tat punaḥ...) katamat* / yathāpīhaikatyaḥ sūtradharo vā bhavati vinayadharo vā mātṛkā dharo vā sūtravinayadharo vā (… sūtrābhidharmadharo vā...) vinayamātṛkā dharo vā (...sūtravinayamātṛkādharo vā...) / idam ucyate saddharmaśravaṇam /tat punaḥ śravaṇaṃ dvividham / vyañjanaśravaṇam arthaśravaṇaṃ ca //

3.3.7.3.思正法
云何思正法?謂如有一,即如所聞所信正法,獨處空閑,遠離六種不應思處謂思議我、思議有情、思議世間、思議有情業、思議果異熟、思議靜慮者靜慮境界、思議諸佛諸佛境界。但正思惟所有諸法自相、共相。如是思惟復有二種。一者以算數行相,善巧方便算計諸法。二者以稱量行相,依正道理觀察諸法功德過失。謂若思惟,諸蘊相應所有言教;若復思惟,如前所說、所餘,隨一所有言教。皆由如是二種行相方便思惟。
[]怎麼叫做思惟正法呢?
1)有這麼一類的佛教徒,即如他所聽聞的正法、所相信的正法,單獨一個人在空閒處,專精思惟,但是要遠離六種不應該思惟。哪六種呢?謂思議我、思議有情、思議世間、思議有情業、思議果異熟、思議靜慮者靜慮境界、思議諸佛諸佛境界。
a)為什麼我是不應該思惟?若思惟我是有,也有過失。有什麼過失呢?有二種過失;若思惟他是真實有的話,就有增益的過失。佛法承認有假名我,這個我是假名字不是真實。如果你認為沒有我,這樣思惟,就違反佛說有假名我的道理,也有減損的過失。所以不應該思惟。
b)為什麼有情、世間是不應該思惟?若思惟就有三種過失隨逐。
c)為什麼有情業是不應該思惟?有情的業、處、事,不容易思惟,不容易明白這件事。
d)為什麼有情果異熟是不應該思惟?果就是異熟、異熟就是果,就是果報。作善或者是作惡,然後就得惡報、得善報,這件事不決定。因為,作善業,若是臨終的時候,心裡面若是顛倒,就不能得善報,若有惡念現前的時候,就不能得善報。若做很多的惡事,臨終有如理作意,還不一定得惡報,就是有變化。
e)為什麼靜慮者靜慮境界、諸佛諸佛境界是不應該思惟?禪定的境界和佛的境界,不可思議,因為太深。不能夠舉一個譬喻來形容這件事,所以不能思議。佛的大自在境界,很難形容、很難譬喻他,所以不應該思惟。所以,我和有情不應該思惟,世界也不可思議,有情的業力也不可思議,有情的果報也不可思議,修禪定的人也是不可思議,這個修禪定的人的靜慮的境界不可思議,和佛的境界也不可思議,這一共是六種不可思議。
2)那麼應該專精思惟什麼呢?只是按照佛所開示的思惟所有諸法的自相和共相這二部分。自相,就是每一法的別相,只有它這一法本身有這樣的相貌,不共於其它的法,所以叫做自相。共相,就是一切法共有的相貌。
3)思惟自相,思惟共相這樣的思惟有二種不同。哪兩種呢?
一者、以算數行相善巧方便算計諸法。相就是各種境界的相貌,行就是心王、心所在各式各樣的境界上活動,在色受想行識上面,在色聲西香味觸法上面,眼耳鼻舌身意就在這一切法上面活動,就是有智慧的觀察,叫做行。算數,就是一、二、三、四、五這個數目上的行相,善巧方便地觀察,算計思惟,算即是計,也就是思惟觀察。
二者、以稱量行相依正道理觀察諸法功德過失。稱量還是觀察,用你的智慧觀察,也是行相,在所觀察的境界上活動,觀察。遵循佛所說的正道理,觀察諸法的功德、諸法的過失。
4)怎麼觀察?佛的法語和諸蘊相應,就是屬於色受想行識,你就在這思惟,思惟佛所說的諸蘊相應的言教。像前面說的還有其它的處、界、緣起、苦、集、滅、道,各式各樣的言教,如前面所說的,除蘊相應言教之外,所剩餘的隨一種所有言教,皆是由算數的行相、稱量行相思惟觀察。
*cintanā katamā* /yathāpīhaikatyas tān eva yathāśrutān dharmān ekākī rahogataḥ **ṣaḍ acintyāni sthānāni tadyathā ātmacintāṃ sattvacintāṃ lokacintāṃ sattvānāṃ karmavipākacintāṃ dhyāyināṃ dhyāyiviṣayaṃ buddhānāṃ buddhaviṣayaṃ varjayi- tvā (...svalakṣaṇataḥ) sāmānyalakṣaṇataś ca cintayati...)**// sā punaś *cintā dvividhā* / (...gaṇanākārā saha gaṇanāyogena dharmāṇām...)/ (...tulanākārā yuktyā guṇadoṣopa- parīkṣaṇākārā (...) / sacet skandhapratisaṃyuktāṃ deśanāṃ cintayati saced anyatamā- nyatamāṃ pūrvanirdiṣṭāṃ deśanāṃ cintayati ābhyāṃ (...dvābhyām ākārābhyāṃ...) cintayati //

3.3.7.3.1.算數行相
此復云何?謂言色者即十色處及墮法處所攝眾色,是名色蘊。所言受者即三種受,是名受蘊。所言想者即六想身,是名想蘊。所言行者即六思身等,是名行蘊。所言識者即六識身等,是名識蘊。如是名為以算數行相思惟諸蘊相應言教。或復由此算數行相,別別思惟、展轉差別,當知即有無量差別。
[]對蘊相應言教和其它的言教,用這二種行相思惟,究竟怎麼思惟呢?
1)色受想行識五蘊,
a)第一個是色,色有什麼數目可計算的嗎?即十色處,就是眼、耳、鼻、舌、身,色、聲、香、味、觸。及墮法處所攝眾色,另外還有一種色法,不屬於前五根,也不是前面外邊的五種境界,就是第六識所緣慮,叫做墮法處,就是屬於意識所緣的境界。意識所緣的不只是色,還有其它的法,但是現在其它的法不在內,單屬於意所緣的色這一部分,有律儀色,有非律儀色,有靜慮所緣色,有這三種色。這十一個色是名色蘊。
b)受是什麼呢?即三種受,就是眼耳鼻舌身意,接觸色聲香味觸法的時候,有眼識、耳識、鼻識、舌識、身識、意識,就是六根、六識、六境一和合的時候就有感覺。有三種感覺;一個苦,不高興、苦惱的感覺,一個是快樂的感覺,一個是不苦不樂的感覺,有這三種的感覺,這叫做受蘊。
c)想是什麼呢?即六想身,是名想蘊。取相,叫做想,心要依據眼耳鼻舌身意發出六識,這六個識取著色聲香味觸法的相貌,取就是認識,認識這個相。或是想就是安立種種名言,能夠說話,就是因為取相的關係。所以,這個想有二種作用,一個認識種種事情,一個是發出來種種的言論。即六想身,就是眼接觸到色的時候,心裡面有想。耳聽見聲音的時候,也會想。鼻、舌、身、意接觸到種種法的時候、種種境界的時候,心裡面也會有種種的思惟分別。
d)行是什麼呢?即六思身等,是名行蘊。行,本來我們的思想在種種的境界上活動都叫做行。但是這地方,行就是有目的地作這件事,這時候叫做行。就所接觸的一切境界,認識它究竟是怎麼回事情,叫做想。現在這個行還是想,但是它有目的,我現在想要怎麼,要採取行動。即六思身,就是眼接觸境界的時候也會有思,耳鼻舌身意都會有思,這是六思。身就是它的體相,每一種思都有它的體相,叫做行蘊。
e)識是什麼呢?即六識身等是名識蘊。依據六根認識六境,所以有六識,這六識叫作識蘊。這樣就叫作以算數的內心活動,思惟諸蘊的相應的言教,按照佛所開示的思惟。
2)或復由此算數的行相,各別的思惟,就成無量無邊的差別,當知即有無量的差別。
yathā punaḥ katham iti / rūpam ucyate daśa rūpīṇy āyatanāni yac ca dharmāyatana- paryāpannaṃ rūpaṃ sa ca rūpaskandhaḥ / tisro vedanā vedanāskandhaḥ / ṣaṭ saṃjñā- kāyāḥ saṃjñāskandhaḥ /ṣaṭ cetanākāyāḥ saṃskāraskandhaḥ /ṣaḍ vijñānakāyā vijñāna- skandhaḥ / ity evaṃ gaṇanāsaṃkhyākārayā skandhadeśanāṃ cintayati / (...uttarottara- prabhedena yena vā punar asyāḥ saṃkhyāgaṇanākārāyāś cintāyā...) (...apramāṇaḥ praveśanayo...) veditavyaḥ //

3.3.7.3.2.稱量行相
3.3.7.3.2.1.觀待道理
云何以稱量行相,依正道理思惟諸蘊相應言教?謂依四道理無倒觀察。何等為四?一、觀待道理。二、作用道理。三、證成道理。四、法爾道理。云何名為觀待道理?謂略說有二種觀待。一、生起觀待,二、施設觀待。生起觀待者,謂由諸因諸緣勢力生起諸蘊,此蘊生起要當觀待諸因諸緣。施設觀待者,謂由名身、句身、文身,施設諸蘊,此蘊施設要當觀待名句文身。是名於蘊生起觀待、施設觀待。即此生起觀待、施設觀待,生起諸蘊、施設諸蘊,說名道理瑜伽方便,是故說為觀待道理。
[]怎麼叫作以稱量的行相,依正道理思惟諸蘊相應的言教呢?就是這位佛教徒思惟的時候,要依據四種道理,不要有錯誤的觀察。怎麼叫作四種道理呢?第一個是觀待道理,第二個是作用道理,第三個是證成道理,第四個是法爾道理。什麼名為觀待道理?簡要的說,有兩種觀待。哪二種?一、生起觀待,二、施設觀待。
1)什麼是生起觀待?色受想行識諸蘊,原來沒有,後來有。怎麼有的呢?觀待,觀就是看、注意;待就是它所遭遇。看它遇見什麼因緣,然後它才能生起;它生起的情形要看它遇見什麼因緣,它才能生起。諸因、諸緣勢力生起諸蘊,就是各式各樣的因、各式各樣的緣的力量,然後這件事才能現起。此蘊生起要當觀待諸因諸緣,譬如說受蘊的現起,就是決定要看它所遇見的諸因諸緣,如果遇見美好的因緣,就會現出很如意的受,令他心情快樂;若是遇見不如意的因緣,苦惱的受就現起。
2)什麼是施設觀待?施設,就是安排。就是由名身、句身、文身,文就是字,名就是每一法都有名字,由各式各樣的名字組織起來就變成句,句子多就變成一篇文章。由名身、句身、文身,安排這叫作色蘊、受蘊、想蘊、行蘊、識蘊、這是苦、這是苦受、這是樂受、不苦不樂受,就是施設各式各樣的蘊的名言、名句。此蘊的施設,要當觀待名句文身,然後才有這個蘊的名字。是名於蘊生起觀待、施設觀待。有生起的觀待,諸蘊就現起來;有施設的觀待,就施設諸蘊的名句出來。這樣的生起觀待、施設觀待,它的道理是修瑜伽者的一種方法;從這裏思惟,就會明白諸法實相的道理,是故名為觀待道理。
kathaṃ yuktyupaparīkṣākārayā cintayā skandhadeśanāṃ cintayati / catasṛbhir yukti- bhir upaparīkṣate / katamābhiś catasṛbhiḥ / yad utāpekṣāyuktyā kāryakaraṇayuktyā upapattisādhanayuktyā dharmatāyuktyā // *apekṣāyuktiḥ katamā/dvividhāpekṣā utpa- ttyapekṣā prajñaptyapekṣā ca* / tatrotpattyapekṣā yair (...hetubhir yaiḥ pratyayaiḥ ...) skandhānāṃ prādurbhāvo bhavati tasyāṃ skandhotpattau te hetavas te pratyayā apekṣyante / yair nāmakāyapadakāyavyañjanakāyaiḥ skandhānāṃ prajñaptir bhavati tasyāṃ skandhaprajñaptau te nāmakāyapadakāyavyañjanakāyā apekṣyante / iyam ucyate skandheṣūtpattyapekṣā prajñaptyapekṣā ca / yā cotpattyapekṣā yā ca prajña- ptyapekṣā sā yuktir yoga upāyaḥ skandhotpattaye skandhaprajñaptaye / tasmād apekṣāyuktir ity ucyate //

3.3.7.3.2.2.作用道理
云何名為作用道理?謂諸蘊生已,由自緣故,有自作用,各各差別。謂眼能見色、耳能聞聲、鼻能嗅香、舌能嘗味、身能覺觸、意能了法;色為眼境、為眼所行,乃至法為意境、為意所行。或復所餘如是等類,於彼彼法別別作用,當知亦爾。即此諸法各別作用,所有道理瑜伽方便,皆說名為作用道理。
[]怎麼叫作用道理呢?由生起的觀待和施設的觀待,這兩種觀待,諸蘊現出來。由每一蘊它本身的緣,就會發出來本身的作用,各各是不一樣。
1)眼能見色,譬如說,前一生在佛前供光明燈,今生的眼睛就非常的好。若是前一生破壞別人的眼睛,今生得的眼睛就差勁。就是生起觀待,看你什麼因緣,現在得什麼眼睛。耳能聞聲,過去的生起觀待、施設觀待的因緣,今生得到耳朵,能聞聲音,譬如天耳通的人也能聞聲音,沒有天耳通也能聞聲音,但是彼此是不一樣。鼻能嗅香,
舌能嘗味,身能覺觸,意能了法,也都是這樣,不一樣。
2)現在說色聲香味觸法,為眼耳鼻舌身意的境界。譬如色,青黃赤白、長短方圓的這些境界,為眼睛的境界。為什麼是眼的境界呢?因為眼睛能在青黃赤白、長短方圓這些地方活動,認識這是青色、這是黃色、是白色、這是長的、是短的、是高的、是低的,你能活動;若是聲音,眼睛在聲音上不能活動,聲音不是眼的境界,因為眼識不能在那上活動,所以各有各的境界。乃至法為意境,法包括眼耳鼻舌身意,色聲香味觸法,一切法都是心的所緣境,五根、五識、五境都能夠為意根所緣境。為意所行,這個意能在那上活動。
3)前面說六根能發出來這種作用,乃至色聲香味觸法為眼耳鼻舌身意的所緣境,這也是它的作用。除了前面這兩種,還有剩餘其他的很多事情,每一樣事情也發出來各別不同的作用,當知也是這樣子。就是前面說的這些諸法,各別的不同的作用,它發出個作用是有道理,沒有道理這作用發不出來,這件事也是修瑜伽者的一個方法,從這裏觀察,也能得到諸法實相的道理,皆說名為作用道理。
*(...kāryakaraṇayuktiḥ katamā* / yad utpannānāṃ...) skandhānāṃ (...svena hetunā...) svena pratyayena tasmiṃs tasmin svakāryakaraṇe (viniyogaḥ / tadyathā cakṣuṣā rūpā- ṇi draṣṭavyāni śrotreṇa śabdāḥ śrotavyāḥ yāvan manasā dharmā vijñeyā iti / rūpeṇa (...cakṣuṣo gocare 'vasthātavyam...) (...śabdena śrotrasya...) evaṃ (...yāvad dharmair manasa...) iti / (...yad vā punar anyad apy evaṃbhāgīyam (...tatra tatra...) dharmāṇām anyonyaṃ..) kāryakaraṇe prati yuktir yoga upāyaḥ/iyam ucyate kāryakaraṇayuktiḥ //)

3.3.7.3.2.3.證成道理
云何名為證成道理?謂一切蘊皆是無常,眾緣所生苦、空、無我,由三量故如實觀察。謂由至教量故、由現量故、由比量故,由此三量證驗道理。諸有智者,心正執受、安置成立,謂一切蘊皆無常性、眾緣生性、苦性空性,及無我性。如是等名證成道理。
[]怎麼叫做證成道理呢?
1)就是我們的生命體,有色蘊、受、想、行、識這麼多的蘊,都不是永久,都是在變,不能控制。為什麼它是無常呢?要變化呢?因為這一切的事情,都是眾多的因緣合和生起來,眾多的因緣也要變,所以眾緣所生法就非變不可。因為無常,所以就痛苦。苦,所以就是無我。苦怎麼是無我?我是自在的意思,就是我想要怎麼就怎麼,沒有人能影響我。現在苦惱來的時候,這個自在義還存在不存在?無我,所以就是空,這裡邊你所希望的如意的事情都沒有,叫做空。
2)佛雖然這麼說,還應該再觀察。怎麼觀察呢?由三種量,量就是標準,用這個做標準觀察無常、苦、空、無我。如實觀察,就是真實地,不可以馬虎地,要深入地觀察這個道理。三量是什麼呢?謂由至教量故,由現量故,由比量故。至教量,就是佛說的法語。至教,就是至極的教,就是最高深、最圓滿的這種教導,就是佛所說的法語,用佛說的法語來量一量、思惟。現量,就是現前的境界,就是眼識、耳識、鼻識、舌識、身識這五個識,它所接觸的境界,是真實有這回事;如果沒有這件事,前五識就不能接觸。比量,就由已經知道的事情來推論不知道的事情,也可以知道。由已知的數來推知未知的數,也可以推知這件事。若是得到一個消息,然後要用這樣的量觀察,是對不對?合乎真理,然後才能相信。
3)眾多有智慧的人,對佛說的這個正教量,這個至教量,能夠領受,執就是不容易失掉。經過一番的學習,能夠執受佛的至教量,觀察一切蘊是無常、苦、空、無我,這
樣執受,就能得到智慧。安置,佛說諸蘊是無常,在心裡面要思惟觀察,才能夠在心裡面,把無常的智慧栽培起來。成立,一切法是無常、苦、空、無我的這個道理,在心裡就有這樣的思想。或是說這三量你都能夠執受,然後能夠思惟觀察,在心裡面安置,栽培無常、苦、空、無我的智慧,最後智慧成立,心裡面有這個智慧。或是佛教徒對於佛說的話,有清淨的信心,明白這個道理,而不會有疑惑,叫做執受。在眼識、耳識乃至鼻識、舌識、身識、意識,從這裡面觀察,能引發出來佛法的正見,也就是智慧,就栽培很多的善法,修學戒定慧,叫做安置。經過智慧的比量,對無常、無我、苦、空的道理決了,沒有疑問地明了,叫做成立。心正執受配至教量,安置配現量,成立配比量。如是等名證成道理。
*upapattisādhanayukiḥ katamā */ anityāḥ skandhā iti pratītyasamutpannā duḥkhāḥ śūnyā anātmāna iti tribhiḥ pramāṇair upaparīkṣate / yad utāptāgamena pratyakṣeṇānu- mānena ca / ebhis tribhiḥ pramāṇair upapattiyuktaiḥ (...satāṃ hṛdayagrāhakair...) vya- vasthāpanā sādhanā kriyate / yad uta skandhānityatāyā vā pratītyasamutpannatāyā vā duḥkhatāyā vā śūnyatāyā (..vānātmatāyā vā..)/iyam ucyata upapattisādhanayuktiḥ //

3.3.7.3.2.4.法爾道理
云何名為法爾道理?謂何因緣故即彼諸蘊如是種類,諸器世間如是安布?何因緣故地堅為相、水濕為相、火煖為相、風用輕動,以為其相?何因緣故諸蘊無常、諸法無我、涅槃寂靜?何因緣故色變壞相、受領納相、想等了相、行造作相、識了別相?由彼諸法本性應爾、自性應爾、法性應爾,即此法爾,說名道理瑜伽方便。或即如是、或異如是、或非如是,一切皆以法爾為依,一切皆歸法爾道理,令心安住、令心曉了。如是名為法爾道理。
[]怎麼叫做法爾道理?
1)就是說什麼原因即彼色受想行識諸蘊,就是這樣有色受想行識蘊,這麼多的類別?什麼原因我們居住的這個三千大千世界,就是這樣安布、排列?什麼理由會這樣子呢?
2)地大堅是它的相貌,水大濕是它的相貌,火大煖是它的相貌,風大輕動是它的相貌,什麼理由是這樣子呢?
3)諸蘊無常、諸法無我、涅槃寂靜,為什麼這樣?色受想行識都是剎那剎那變動;一切有為法、一切無為法中都沒有我;一切聖人所證悟的涅槃,沒有生死的流轉,沒有惑業苦的流動,都寂靜,為什麼會這樣?
4)生理上的色、外器世間的色,都有變壞相,都是有變動,破壞。受蘊,就是眼耳鼻舌身意領納外邊的境界。想就是等了相,等就是平等,所有的事情與他接觸,識都會明了他的相貌。行是造作相,就是希圖成就一件事要採取行動。識是了別相,受想行也都有了別相,但是它有各別不同的了別相,識的了別相是通於一切都有識。為什麼會這樣?
5)由彼這個器世間的諸法,乃至到地水火風所有到最後五蘊相,那個法的本性就是那樣,沒有什麼理由。法爾,本來就是這樣子,自然就是那樣子。本性應爾,本來就是這樣,從來就是這樣子。自性應爾,就是不需要別的因緣,本身就是這樣。法性應爾,就是心法也好、色法也好,所有的一切法,法的本性就是這樣。就這個法爾,那個法就是這樣子,這也是修瑜伽者的一個方法。
6)不管是色受想行識,或者是這個器世間的情況,或者地水火風乃至三法印、五蘊這一切法,思惟它的時候,可能認為就是這樣子;或者說不同於這個樣子,另外有一個相貌;或者思惟不是這樣子,各式各樣的思惟的想法。現在器世間、四大、三法印乃至五蘊這一切法本來就是這樣子,不用再分別即如是、異如是、非如是,以法爾為依。怎麼叫做以法爾為依呢?就是這一切法都是屬於法爾的道理,就是自然是這樣。這樣思惟觀察,使令你心裡安住,使令你心裡面開智慧,這就叫做法爾道理。
*dharmatāyuktiḥ katamā/kena kāraṇena tathābhūtā ete skandhāḥ tathābhūto lokasaṃ- niveśaḥ / kena kāraṇena kharalakṣaṇā pṛthivī dravalakṣaṇā āpa uṣṇalakṣaṇaṃ tejaḥ samudīraṇalakṣaṇo vāyuḥ / kena kāraṇenānityāḥ skandhāḥ kena kāraṇena śāntaṃ nirvāṇam iti / tathā (...kena kāraṇena...) rūpaṇalakṣanaṃ rūpam anubhavanalakṣaṇā vedanā saṃjānanālakṣaṇā (saṃjñā abhisaṃskaraṇalakṣaṇāḥ saṃskārāḥ vijānanālakṣa- ṇaṃ vijñānam iti / prakṛtir eṣāṃ dharmāṇām iyam svabhāva eṣa īdṛśaḥ dharmataiṣā / (...yaiva cāsau...) dharmatā saivātra yuktir yoga upāyaḥ / evaṃ vaitat syāt anyathā vā naiva vā syāt (...sarvatraiva ca dharmataiva pratisaraṇaṃ dharmataiva yuktiḥ...)/ citta- nidhyāpanāya cittasaṃjñāpanāya / iyam ucyate dharmatāyuktiḥ / *

如是名為依四道理,觀察諸蘊相應言教。如由算數行相及稱量行相,觀察諸蘊相應言教,如是即由二種行相,觀察其餘所有言教。如是總名審正觀察,思惟一切所說正法。如是名為聞思正法。
[]前面說這麼多的道理,就是以這四條道理,觀察諸蘊相應的言教。前面這個文,是由算數的行相和稱量的行相,觀察諸蘊相應言教,就是依據佛陀所開示的諸蘊相應言教觀察。觀察諸蘊是這樣,也由算數的行相和稱量的行相,觀察其餘的處、界所有的言教。現在這一段文,總名為審正觀察,思惟一切所說的正法,如是名為聞思正法。
evaṃ catasṛbhir yuktibhiḥ skandhadeśanopaparīkṣyate yāvat punar anyā kācid deśa- neti // yaivam ābhyāṃ dvābhyām ākārābhyāṃ gaṇanāsaṃkhyākārayā ca yuktyupapa- rīkṣaṇākārayā ca samyagupanidhyāpanā tasyās tasyā deśanāyāḥ (...sā cintā...) // iyam ucyate saddharmaśravaṇacintā //