2014年4月2日 星期三

聲聞地-初瑜伽處-3.出離地-3.3.二道資糧-3.3.3.於食知量


3.3.3.於食知量
3.3.3.1.廣辨
云何名為於食知量?謂如有一,由正思擇食於所食,不為倡蕩,不為憍逸,不為飾好,不為端嚴,乃至廣說。
[]怎麼叫做於食知量?就是這個修行人吃飯的時候,心裏面要有正念觀察思惟,然後再吃所吃的東西。吃飯的目的不是為了倡蕩,也不是為了憍逸,也不是為了飾好,也不是為了端嚴。為了身體安住,為暫支持,為除飢渴,為攝梵行,為斷故受,為令新受當不更生,為當存養、力樂、無罪、安隱而住,這叫做於食知量。
bhojane mātrajñatā katamā / (...yathāpīhaikatyaḥ pratisaṃkhyāyāhāram āharati / na dravārthaṃ na madārtham na maṇḍanārtham na vibhūṣaṇārtham iti vistareṇa pūrvavat...) //

3.3.3.1.1.由正思擇食於所食
3.3.3.1.1.1.正思擇
云何名為由正思擇食於所食?正思擇者,如以妙慧等隨觀察段食過患。見過患已深生厭惡,然後吞咽。
[]云何名為由正思擇食於所食?什麼是正思擇?就是用最好的智慧,從佛的法語裏面學習來的智慧,等隨觀察段食的過患。什麼是等隨觀察?就是下文有三種過患,謂受用種類的過患,變異種類的過患,追求種類的過患,觀此一切,等就是一切,觀此一切的過患。或觀隨一,觀察其中那一個叫隨一。在智慧的觀察下,感覺到段食有這麼多的過患,然後心裏面深深的有厭惡心,然後吞咽下去。
kathaṃ pratisaṃkhyāyāhāram āharati / pratisaṃkhyocyate prajñā (...yayā prajñayā...) kavaḍaṃkārasyāhārasyādīnavaṃ samanupaśyaty ādīnava-darśanena ca vidūṣayitvābhyavaharati //

3.3.3.1.1.1.1.觀見過患
云何名為觀見過患?謂即於此所食段食,或觀受用種類過患,或觀變異種類過患,或觀迫求種類過患。
[]云何名為觀見過患?謂即於此所食的段食,就是一段一段。或觀受用種類的過患,或觀察變異種類的過患,或觀察追求種類的過患。
tat punar ādīnavadarśanaṃ katamat / yaduta yasyaiva kavaḍaṃkārasya paribhogānvayo vā vipariṇāmānvayo vā paryeṣaṇānvayo vā //

云何受用種類過患?謂如有一,將欲食時,所受段食,色香味觸皆悉圓滿,甚為精妙。從此無間進至口中,牙齒咀嚼,津唾浸爛,涎液纏裹,轉入咽喉。爾時此食先曾所有悅意妙相,一切皆捨。次後轉成可惡穢相,當轉異時狀如變吐。能食士夫補特伽羅,若正思念此位穢相,於餘未變一切精妙所受飲食,初尚不能住食欣樂,況於此位。由如是等非一相貌,漸次受用增上力故,令其飲食淨妙相沒,過患相生,不淨所攝。是名於食受用種類所有過患。
[]云何受用種類過患?受用的種類是那些種類呢?謂如有一將欲食的時候,所受的這個段食,有色,眼可以看;有香味,有鼻所聞香、舌所嘗味;觸,身識所感覺到,皆悉圓滿。然後把它放進口裏,嚼的時候津液就出來,和飲食放在一起浸爛。津唾和所食的東西混合在一起,叫做纏裹,轉入到咽喉。爾時此食先曾所有的悅意的妙相,一入到咽喉以後這些妙相都不見。次後轉成可惡的穢相,就不是那麼美。當轉異的時候,狀如變吐,就是排泄。能吃段食的這個人,就是補特伽羅,就是無量劫來老是流轉生死這個人。如果思念這個時候的穢相,對於其他的還沒有變,還沒有放在口裏面的時候,那些精妙所受的飲食,一開始連歡喜吃的心情都沒有,何況從喉嚨咽下去的時候!由於這樣的觀察各式各樣的相貌,漸次的受用的力量,使令所飲食的淨妙相沒有,過患相就現前,過患相就是不淨所攝。是名於食受用種類所有過患。
paribhogānvaya ādīnavaḥ katamaḥ / yathāpīhaikatyo yasmin samaya āhāram āharati varṇasampannam api gandhasampannam api rasasampannam api supraṇītam api tasya kavaḍaṃkāra āhāraḥ samanantarakṣipta evāsye yadā dantayantravicūrṇitaś ca lālāvisaraviklinnaś ca bhavati lālāpariveṣṭitaś ca bhavati / sa tasmin samaye kaṇṭha- nālīpraluṭhitaś ca bhavati/(...sa yāsau pūrvikā purāṇā manāpatā tāṃ...) sarveṇa sarvaṃ vijahāti / parāṃ ca vikṛtim āpadyate / yasyāṃ ca vikṛtau vartamānaś charditakopamaḥ khyāti / tadavasthaṃ cainaṃ saced ayaṃ bhoktā puruṣapudgalaḥ saced ākārato manasikuryāt samanusmaret nāsya sarveṇa sarvam anyatrāpi tāvad avipariṇate praṇīte bhojane bhogakāmatā saṃtiṣṭheta kaḥ punar vādas tatra tadavastha iti / ya ebhir ākārair anekavidhair anayānupūrvyā bhojanaparibhogam adhipatiṃ kṛtvā yāsau śubhā varṇanibhā antardhīyate ādīnavaś ca prādurbhavaty aśucisaṅgṛhītaḥ / ayam ucyate paribhogānvaya ādīnavo yadutāhāre//

云何轉變種類過患?謂此飲食既噉食已,一分消變,至中夜分或後夜分,於其身中,便能生起養育增長,血肉筋脈,骨髓皮等,非一眾多種種品類諸不淨物。次後一分變成便穢,變已趣下展轉流出。由是日日數應洗淨,或手、或足、或餘支節,誤觸著時,若自若他,皆生厭惡。又由此緣,發生身中多種疾病。所謂癰痤、乾癬、濕癬、疥癩、疸疔、上氣 、浾嗽、皰漿,噦噎、乾消、癲癇、寒熱、黃病、熱血、陰郬。如是等類無量疾病,由飲食故身中生起。或由所食不平和故,於其身中不消而住。是名飲食變異種類所有過患。
[]怎麼叫做轉變種類的過患?
1)謂此飲食既噉食已,一分消化變化,到中夜的時候,或後夜的時候,於其身中便能生起養育增長血、肉、筋、脈、骨、髓、皮等,非一眾多種種品類諸不淨物。最後一分要排泄,變成便穢以後,就向下展轉流出。
2)因為這樣這些不淨,變已趣下展轉流出的事情,天天的數數要洗淨。或者手、或者是足、或餘支節,不是有意碰到這個不淨,自己也不歡喜,別人也不歡喜。
3)又由於吃的這個飲食,會發生身中多種疾病。什麼疾病呢?所謂癰痤,痤就是腫起來,小小的腫;癰就是腫的厲害。乾癬,就是沒有流水,但是它也是癢,一片一片的像鱗似。濕癬,就是有流膿、有流水。疥癩,疥和癬差不多;癩,一般說的大痲瘋病。疽疔,疽就是特別嚴重的那種癰,可能是癌症這一類的病。疔,疔瘡這一種病。上氣,就是氣喘。浾,是喉嚨有病,嗽就是咳嗽。皰漿,也就是身體長泡。噦也就是嘔吐;噎,就是噎住,喉嚨、咽喉或者食道被堵住,叫作噎。乾消,就是糖尿病。癲就是神經病,大人就叫作癲,小孩叫作癇,都是屬於神精錯亂。寒熱黃病,眼睛都黃、身體皮面都黃。熱血,陰郬。前面列出來有很多的病,因為吃的飲食裏面,身體生出這種病來。或者所吃的東西不平衡、不和合,在身體裏面不能消化,還停在那裏,是名飲食變異種類所有過患。
tatra katamo vipariṇāmānvaya ādīnava āhāre /tasya tam āhāram āhṛtavatas bhuktavato yadā vipariṇamati rātryā madhyame vā yāme paścime vā yāme tadā sa rudhiramāṃ- sasnāyvasthitvagādīny anekavidhāni bahunānāprakārāṇy asmin kāye 'śucidravyāṇi vivardhayati saṃjanayati / pariṇataś cādhobhāgī bhavati / yad asya divase śocayita- vyaṃ ca bhavati tena ca yaḥ spṛṣṭo bhavati hasto vā pādo vā (...anyatamānyatamaṃ vāṅgapratyaṅgam...) (...tad vijugupsanīyaṃ...) bhavaty ātmanaḥ pareṣāṃ ca / tanni- dānāś cāsyotpadyante kāye bahavaḥ kāyikā ābādhāḥ / tadyathā gaṇḍaḥ piṭakaḥ dadrū vicarcikā kaṇḍūḥ kuṣṭhaḥ kiṭibhaḥ kilāsaḥ jvaraḥ kāsaḥ śothaḥ (...śoṣaḥ apasmāraḥ...) āṭakkaram pāṇḍurogaḥ rudhiram pittabhagandara iti ime cānye ('py evaṃbhāgīyāḥ ...) kāye kāyikā ābādhā utpadyante / (...bhuktaṃ vāsya...) vipadyate / yenāsya kāye viṣūcikā saṃtiṣṭhate / ayam ucyate vipariṇāmānvaya ādīnavo yadutāhāre //

云何追求種類過患?謂於飲食追求種類有多過患。或有積集所作過患,或有防護所作過患,或壞親愛所作過患,或無厭足所作過患,或不自在所作過患,或有惡行所作過患。
[]云何追求種類過患?謂於飲食追求種類有多過患。或是已經有了還嫌少,繼續的多叫作積集。或是多了還要保護它。或是彼此有感情的人,因為飲食、財的關係。而彼此有衝突。或無厭足所作的過患,或不自在所作的過患,或有惡行所作的過患。
tatra katamaḥ paryeṣaṇānvaya ādīnava āhāre / paryeṣaṇānvaya ādīnavo 'nekavidhaḥ samudānanākṛtaḥ ārakṣākṛtaḥ snehaparibhraṃśakṛtaḥ / atṛptikṛtaḥ asvātantryakṛtaḥ duścaritakṛtaś ca //

云何名為於食積集所作過患?謂如有一,為食因緣,寒時為寒之所逼惱,熱時為熱之所逼惱,種種策勵劬勞勤苦,營農牧牛,商估計算,書數雕印,及餘種種工巧業處,為得未得所有飲食,或為積聚。如為飲食,為飲食緣,當知亦爾。如是策勵劬勞勤苦,方求之時。所作事業,若不諧遂,由是因緣愁憂燋惱,拊胸傷歎悲泣迷悶,何乃我功唐捐無果。積集過患如是名為於食積集所作過患。
[]云何名為於食積集所作過患?
1)就是說有這麼一個人。為了求飲食的關係,天氣寒冷的時候只好忍受著,受寒的逼迫、逼惱。熱的時候,也要求飲食,為熱所逼惱,也得要受這苦。為了求飲食要種種的努力,受很多的劬勞、很多的辛苦,要勤,苦還得要受著。作什麼事呢?或者營農,種田這些事情。或者是牧牛,或者是商行商作賈,作生意。或者會計師,或者書法家,或者數學家,或者雕刻印章,以及其餘種種的工巧業處。為得未得所有飲食,或為積聚,原來沒有要去求,已經很多還要再求。如為飲食,為飲食緣應當知道也是如此。
2)這個人為了求飲食要這樣的努力,自己受很多的辛苦,當這樣努力地求飲食,其實就是求財,也就是求飲食的緣。所作的各式各樣的事業,若沒有成功,白辛苦,心裏面就是憂愁、苦惱。自己搥打自己的胸,然後裏面悲傷,悲泣迷悶,為什麼我用這麼大的力氣、用這麼多的心機,白辛苦、沒有什麼成就呢?如是名為於食積集所作過患。
tatra katama ādīnava āhāre samudānanākṛtaḥ/ yathāpīhaikatya āhārahetor āhāranidān- aṃ śīte śītena hanyamānaḥ uṣṇe uṣṇena hanyamānaḥ utsahate ghaṭate vyāyacchate / kṛṣiṇā vā gorakṣyeṇa vā vāṇijyena vā lipigaṇanānyasanasaṃkhyāmudrayānekavidhe- na śilpasthānakarmasthānenāpratilabdhasya vāhārasya pratilambhāya upacayāya vā yathāhārasyaivam āhāranidānasya tasyaivam utsahataḥ ghaṭataḥ vyāyacchataḥ / sacet te karmāntā vipadyante sa tannidānaṃ śocati klāmyati paridevate uras tāḍayati krandati saṃmoham āpadyate / "moho bata me vyāyāmo niṣphala" iti / ayam samudānanāsahagata ādīnavo yadutāhāre //

云何名為於食防護所作過患?謂所作業若得諧遂,為護因緣起大憂慮:勿我財寶當為王賊之所侵奪,或火焚燒,或水漂蕩,或宿惡作當令滅壞,或現非理作業方便當令散失,或諸非愛或宿共財當所理奪,或即家中當生家火,由是當令財寶虧損。如是名為於食防護所作過患。
[]云何名為於食防護所作過患?若是所作的事情,不管是營農牧牛、作生意、作會計師、作律師、作建築師,不管是作什麼,若得諧遂,成功、滿意。為了保護得到的財富的關係,也是生起很大的憂愁、很多的顧慮。不要我的財寶為國王搶去,為土匪搶去,為火所焚燒,或者水漂蕩;或者以前作不合道理的事情,因此財富破壞;或現在非理作業方便當令財富沒有。或是非愛的人搶你的財,或共同擁有所有權的人搶你的財。什麼是諸非愛?就是怨讎惡友。什麼是宿共財?若諸財物從本以來,與別人共同擁有,不是你個人單獨的所有權。什麼是當所理奪?由於這樣的原因,憂慮為他人所奪。或是家裡面本身有些災難,由是當令財寶虧損。如是名為於食防護所作過患。
sacet saṃpadyate sa tasyārakṣādhikaraṇahetos (...tīvram autsukyam āpadyate...) / "kaccin me bhogā rājñā vāpahriyeraṃś caurair vā agninā vā dahyerann udakena vohyeyuḥ kunihitā vā nidhayaḥ praṇaśyeyuḥ kuprayuktā vā karmāntāḥ pralujyeran apriyā vā dāyādā adhigaccheyuḥ kule vā kulāṅgāra utpadyeta yas tān bhogān anayena vyasanam (...āpādayet" / ayam...) ārakṣāsahagata ādīnavo yadutāhāre //

云何於食能壞親愛所作過患?謂諸世間為食因緣多起鬥諍。父子、母女、兄弟、朋友尚為飲食互相非毀,況非親里為食因緣而不展轉更相鬥訟。所謂大族諸婆羅門、剎帝利種、長者居士,為食因緣迭興違諍,以其手足塊刀杖等互相加害。是名於食能壞親愛所作過患。
[]怎麼叫做因為飲食的事情,能破壞有親愛關係的人,所作的過患?世間上很多的人,因為食的關係就引起很多的衝突。世間指誰說呢?就是父親和兒子要起衝突、母親和她女兒起衝突,兄弟朋友,尚為飲食互相地破壞。更何況沒有親里關係的人,為食因緣,而不展轉更相鬥訟呢?沒有感情的人更是容易衝突。哪些人?就是大族諸婆羅門,是有地位的人裡面他們家族人很多;還有剎帝利種的人,這也是有權力的人,還有長者居士,為食因緣彼此互相衝突、互相惱亂。怎麼惱亂法呢?以其手足塊刀杖等互相加害。是名於食能壞親愛所作過患。親愛是有感情的,但是因為食的關係就破壞自己的感情,造成很多的過患。
katama ādīnavaḥ snehaparibhraṃśakṛtaḥ / yathāpi tad āhāranidānam āhārādhikaraṇa- hetor mātā putrasyāvarṇaṃ bhāṣate / putro mātuḥ pitā putrasya putraḥ pituḥ bhrātā bhaginyā bhaginī bhrātuḥ sahāyakaḥ sahā-yakasya prāgeva jano janasya te cānyo 'nyaṃ vigṛhītā bhavanti vivādam āpannās tathodārā brāhmaṇakṣatriyagṛhapati- mahāsālā āhārādhikaraṇahetor evaṃ vigṛhītā vivādam āpannāḥ anyo 'nyaṃ pāṇinā praharanti loṣṭenāpi daṇḍenāpi śastreṇāpi praharanti/(...ayam ucyate snehaparibhraṃ- śakṛta ādīnavaḥ...) //

云何於食無有厭足所作過患?謂諸國王剎帝利種,位登灌頂,亦於自國王都聚落不住喜足。俱師兵戈互相征討。吹以貝角,扣擊鍾鼓,揮刀槃槊,放箭[*(-+)]矛,車馬象步交橫馳亂。種種戈仗傷害其身,或便致死或等死苦。復有所餘如是等類。是名於食無有厭足所作過患。
[]云何於食無有厭足所作過患?沒有厭足、沒有滿足的時候所作的過患。謂諸國王剎帝利種,位登灌頂,就是最高權力的人,因為在就職的時候,用四大海水來灌頂,就是舉行這個儀式的時候的事情。對於自己所統治的這個地區,王都就是國王所在的這個地方,聚落就是各地方的城市鄉鎮。他的土地,不感覺滿足,還要侵略別的國家。這個國王和那個國王,大家都是率領他的軍隊,拿出武器互相殺害,征討就是殺害。在率領軍隊,在征伐的時候,吹以貝角,貝,古代的軍隊用這種東西做號令。角也是軍隊用它發出來聲音。另外,敲鐘擊鼓,來振奮士氣。揮動這個刀,轉動長矛。放箭傷害對方,或發射短矛、長矛,或者車兵、馬兵、象兵、步兵。交橫馳亂,交是彼此互相地,橫就是用自己的威勢,來威脅對方,就是互相地用武力來威脅對方。馳亂,就是互相追逐,跑得很快,一種混亂的境界,就是打仗的那種境界。各式各樣的兵器來殺害其身,或者當時就殺死,或者沒有死,但那個苦和死一樣。這種互相攻伐的苦惱境界還有很多。是名於食無有厭足所作過患。
tatra katamo 'tṛptikṛta ādīnavaḥ / yathāpi tad rājānaḥ kṣatriyā mūrddhābhiṣiktāḥ sveṣu grāma nigamarāṣṭrarājadhānīṣv asaṃtuṣṭā viharanta ubhayato vyūhakāni saṃgrāmā- nīkāni pratisaranti śaṃkhaiḥ kampyamānaiḥ paṭahair vādyamānaiḥ iṣubhiḥ kṣipya- māṇair vividhais bhrāntenāśvena sārdhaṃ samāgacchanti bhrāntena hastinā rathena pattinā sārdhaṃ samāgacchanti / te tatra iṣubhiḥ śaktibhir vāpakṛttagātrā maraṇaṃ vā nigacchanti maraṇamātrakaṃ vā duḥkham / ayam ucyate 'tṛptikṛta ādīnava iti yo vā punar anyo 'py evaṃbhāgīyaḥ //

云何因食不得自在所作過患?謂如一類,為王所使、討固牢城。因遭種種極熱脂油,熱牛糞汁,及鎔銅鐵而相注灑,或被戈杖傷害其身,或便致死或等死苦。復有所餘如是等類。是名因食不得自在所作過患。
[]云何因食不得自在所作過患?謂如一類,受到王的命令,征討敵國的很堅固的城市。雙方面都會用極熱的脂油來傷害對方,用熱的牛糞汁傷害對方,銅鐵鎔成汁傷害對方,互相地用這些東西傷害對方,或者被其他的軍器所傷害,或便致死,或等死苦,復有所餘如是等類。受到王的命令,他不能夠自在,這是因食而不得自在。
tatra katama 'svātantryakṛta ādīnavaḥ / yathāpi tad rājñaḥ pauruṣeyā āvarodhikāni nagarāṇy anupraskandataḥ taptenāpi tailenāvasicyante taptayā vasayā taptayā goma- yaloḍikayā taptena tāmreṇa taptenāyasā / iṣubhiḥ śaktibhiś cāpakṛttagātrā maraṇaṃ vā nigacchanti maraṇamātrakaṃ vā duḥkham / ayam ucyate 'svātantryakṛta ādīnava iti yo vā punar anyo 'py evaṃbhāgīyaḥ //

云何因食起諸惡行所作過患?謂如有一,為食因緣,造作積集身諸惡行。如身惡行,語、意亦爾。臨命終時,為諸重病苦所逼切。由先所作諸身語意種種惡行增上力故,於日後分,見有諸山,或諸山峰,垂影懸覆、近覆、極覆。便作是念:我自昔來依身、語、意所造諸業唯罪非福。若有其趣諸造惡者當生其中,我今定往。如是悔已,尋即捨命。既捨命已,隨業差別生諸惡趣。謂那洛迦、傍生、餓鬼。如是名為因食惡行所作過患。
[]怎麼是因為飲食會發動種種的惡行,而造很多的罪過呢?
1)謂如有一種人,因為飲食的關係,也就是因為財富的關係,造作很多的罪過。現在先說身諸惡行,就是以殺生為職業、以偷盜為職業這些事情。如發出來的行動有惡行,語言、和內心裏面的計劃也是做出來種種的惡,也是一樣。
2)臨命終的時候,為很重大的病苦所逼迫,由於在健康的時候、沒有病痛的時候,為了飲食的因緣,做很多身語意的惡行;有的人身體做種種惡事,有的人會寫文章做很多的惡事,有的人心裏面有很多的計劃害人,這都是惡行。由於身語意惡行的增上力,在死亡的時候,就現出這種罪過的苦惱的境界,像什麼事情呢?像太陽要落的時候,見有諸山、或諸山峰,垂影懸覆、近覆極覆。太陽是光明的,但是在山的背後,山就把太陽的光遮住,但是有初中後的差別。初開始的階段,太陽的光明被山峰障礙,山的影遮住一部分,叫做懸覆,所以一部份雖然是暗,但是不是那麼重。第二個階段,山遮蓋太陽,太陽已經落下被它遮住,闇相轉重,叫做近覆。第三個階段,闇相極重,叫做極覆。臨死的時候,從明趣闇的情況也是這樣。
3)臨死的這個人,已作身語意種種的惡行的這個人,心裏面這樣念:我從有生以來到現在,依據我的身語意所造作的很多的罪過,祇是造罪而沒有造福。若是有地獄、有惡鬼、有畜生這些地方,是諸造惡者當生到那個地方受苦,我現在造很多的惡事,我一定是要到那個地方。如是後悔之後,立刻就死掉。
4)捨命以後,做人的這個生命結束以後,隨他的罪惡的差別,就生到地獄、或者惡鬼、或者畜生。如是名為因食惡行所作過患。
tatra katamo duścaritakṛta ādīnavaḥ / yathāpi tad ekatyenāhāranidānaṃ prabhūtaṃ kāyena duścaritaṃ kṛtaṃ bhavaty upacitaṃ yathā kāyenaivaṃ vācā manasā sa ca yasmin samaya ābādhiko bhavati duḥkhito bādhaglānaḥ tasya tat pūrvakaṃ kāya- duścaritaṃ vāṅmanoduścaritam parvatānāṃ vā parvatakūṭānāṃ vā sāyāhne yac chāyāvalambate 'dhyavalambate 'bhi-pralambate / tasyaivaṃ bhavati / " kṛtaṃ bata me pāpaṃ na kṛtaṃ bata me puṇyaṃ kāyena vācā manasā so 'haṃ yā gatiḥ kṛta- pāpānāṃ gatiṃ pretya gamiṣyāmī''ti vipratisārī kālaṃ karoti kālaṃ ca kṛtvā 'pāye- ṣūpapadyate yaduta narakeṣu tiryakpreteṣu / ayam ucyate duścaritakṛta ādīnavaḥ //

3.3.3.1.1.1.2.觀少勝利
觀諸過患如是段食,於追求時有諸過患,於受用時有諸過患,於轉變時有諸過患。又此段食有少勝利。此復云何?謂即此身,由食而住,依食而立,非無有食。云何名為有少勝利?謂即如是依食住身,最極久住或經百年。若正將養或過少分,或有未滿而便夭沒。若唯修此身暫住行,非為妙行。若於如是身暫時住 ,而生喜足,非妙喜足,亦非領受飲食所作圓滿無罪功德勝利。若不唯修身暫住行,亦不唯於身暫時住而生喜足,而即依此暫時住身,修集梵行令得圓滿,乃為妙行,亦妙喜足。又能領受飲食所作圓滿無罪功德勝利。
[]1)如是段食於追求的時候有諸過患,於受用的時候也是有很多的過患,於轉變的時候也有很多的過患。
2)又,前面是說段食有這麼多的過患,但是還有一點勝利。這個少少的勝利是怎麼樣呢?若是簡略的說,就是這個生命體,因為有食的關係,有營養來支持,使令身體不會散壞,所以叫做而住。因為食的營養的關係,能夠健康的存在,不是沒有食。
3)怎麼叫做有少勝利呢?這是詳細說。就是現在這個生命,依靠飲食的營養,這個身體能夠存在。存在有多久呢?最長久的時間可能會到一百歲。若是能夠注意地調養它,可能壽命超過一百歲,或者怎麼樣調養還是沒有把握,沒有滿一百歲中間就死掉。
4)若是一個人祇做這一件事,就是為這個身體的存在,雖然身體是暫時、時間不長久,但是就做這件事,就是想辦法讓身體健康,這不算是好的事情。若是這個人,對於他
自己愛護這個身體,怎麼樣調養它,弄得很成功、身體很健康,但是時間也不會很久,就滿足,這也不是好的喜足,不是好事。雖然,把身體保護地很健康,自己心情很快樂,但是這不能領受到飲食所作圓滿無罪的功德勝利。就是因為身體健康,應該做更有意義的事情;但是,祇是保護身體健康的事情,還沒有得到更圓滿無罪的功德勝利。
5)若是有一個人,日常的思想行為不完全是修身暫住行,亦不唯於身暫時住而生喜足。還有什麼事情做呢?這個人就依靠這個暫時存在的身體修集梵行,假借這個身體修集聖道,使令聖道能得圓滿,這才是好的事情。若在這裏發歡喜心,這是妙喜足。這
裏面的道理表示,一個人應該多做善事,由於善法,就會得到一個好的果報,得到好
的果報,再修善法,並不是祇是為這個身體的存在、健康這一件事。因為能夠修善法,依善法為因緣故,在現在的生命中,有可能得般涅槃。就算沒得涅槃,於後法中能往善趣,能生到好的地方,還能做更多的功德。這個人因為這樣做,能夠領受、能享受,就是有成就,照樣也要吃一些營養的東西保護這個身體,因此而能夠成就更多的圓滿、無罪的功德勝利,就是自己得到聖道的利益,也會利益他人,做這些功德。
tasyaivaṃ bhavati / ity ayam (...āhāraḥ paryeṣyamāṇo...) 'pi sādīnavaḥ / (...paribhu- jyamāno 'pi sādīnavaḥ...) / paribhukto 'pi pariṇāma ādīnavaḥ / evam asti punar asyāhārasya kācid anuśaṃsamātrā sā punaḥ katamā / āhārasthitiko 'yaṃ kāya āhāraṃ niśritya tiṣṭhati / nānāharaḥ / iyam (...apy ānuśaṃ-samātrā...) / evam asyāhārasthitiko 'yaṃ kāyaḥ suciram api (...tiṣṭhañ ca...) varṣaśataṃ vā tiṣṭhati / kiṃcid vā punar bhūyaḥ samyak parihriyamāṇaḥ / asti cāsyārvāg uparatiḥ / tatra ye kāyasthitimātre pratipannāḥ na te (...supratipannāḥ)(ye...) kāyasthitimātrakeṇa saṃtuṣṭā (...na ca te susaṃtuṣṭā...) na ca punas ta āhārakṛtaṃ paripūrṇam anavadyaṃ anuśaṃsaṃ pratya- nubhavanti / ye punar na kāyasthitimātrakeṇa (...saṃtuṣṭāḥ na kāyasthitimātrake pratipannāḥ...) api tu tām eva kāyasthitiṃ niśritya brahmacaryaṃ samudāgamāya pratipannāḥ te supratipannāḥ ta eva ca punaḥ paripūrṇam anavadyam anuśaṃsaṃ pratyanubhavanti //

3.3.3.1.1.1.3.思擇諸相
應自思惟:我若與彼愚夫同分,修諸愚夫同分之行,非我所宜。我若於此下劣段食少分勝利,安住喜足,亦非我宜。
[]對於這件事應該這樣思惟、這樣觀察。怎麼觀察呢?像前面說愛護這個身體,只做這一件事。我若與那些愚夫一樣的這樣子做,和他們一樣的這種行為,我不應該這樣。因為還有更遠大的願力,不是只看眼前的事情,所以非我所宜。我若是對這個下劣的段食中少分的勝利,有這樣的勝利就滿足,這也不是我應該做的事情。
"tan na me pratirūpaṃ (...syād yad vā...) pratyavareṇāhārānuśaṃsamātrakeṇa saṃtuṣṭo vihareyam /na me pratirūpaṃ syād yad ahaṃ bālasabhāgatāṃ bālasaha- dhārmikatām adhyāpadyeyam" /

若於如是遍一切種段食過患,圓滿知已,以正思擇,深見過患,而求出離。為求如是食出離故,如子肉想食於段食,應作是念:彼諸施主,甚大艱難積集財寶,具受廣大追求所作種種過患。由悲愍故,求勝果故,如割皮肉及以刺血,而相惠施。我得此食,宜應如是方便受用,謂應如法而自安處,無倒受用報施主恩,令獲最勝大果大利大榮大盛。
[]1)應該怎麼樣才合適呢?若於前面三種過患,就是包括一切各式各樣種類段食的過患,全部的明了以後,應該以從聞思修得到的智慧觀察這個段食,深深地看到它的過患,希望出離這個過患,這是第一個,發願希求出離。
2)為了希求從食的過患裡邊解脫出來的原因,所以要修學聖道。吃飯的時候怎麼想法呢?飯就像他兒子的肉,吃這個段食的時候,就像吃他兒子的肉那樣想。應該心裡面這樣念:那麼多的施主,賺取財富不是那麼容易,都是很難地積集他的財富。賺錢的時候,受很多追求的苦。但是肯布施是什麼原因呢?由於同情出家人修學聖道這件事,以及希望得到殊勝的果報。悲愍,是滿足你的願望,你修聖道,滿足你的願望,同時,也滿足他自己求勝果的願望。他把財、飲食布施給你,像割他的皮、割他的肉、像刺他的血似的,然後把錢送給你,飲食送給你。我得到這樣的飲食以後,應該這樣享受,怎麼樣叫如是方便受用?就是應該如法,如佛所教導的法語怎麼開示我們,應該那樣而自安處,把自己放在如法的戒定慧裡邊。不要用貪瞋痴來受用施主的飲食,然後要報施主的恩,施主的錢來的不容易。怎麼報施主恩呢?要為他祝福,令他得大果、大利、大榮、大盛,大果就是人天的大福德果報。大利就是佛法的大智慧,大榮就是斷煩惱才有清淨的德行,大盛就是得涅槃。為他祝福,應該這樣來報施主恩。
evam āhāre sarvākāraṃ paripūrṇam ādīnavaṃ jñātvā sa itaḥ pratisaṃkhyāyādīnava- darsī niḥsaraṇānveṣī ca āhāraniḥsaraṇārtham eva putramāṃsopamam āhāram āharati / tasyaivaṃ bhavati / "evam ete dāyakadānapatayaḥ kṛcchreṇa bhogān samudānīya mahāntaṃ paryeṣaṇākṛtam ādīnavaṃ pratyanubhavantaḥ prapīḍya prapīḍya tvaṅ- māṃsaśoṇitam asmākam anuprayacchanti / yadutānu- upādāya viśeṣaphalārthinas
tasyāsmākaṃ tathā pratilabdhasya piṇḍapātasyāyam evaṃrūpo 'nurūpaḥ paribhogaḥ syāt / yad ahaṃ tathā paribhūtam ātmānaṃ (...sthāpayitvā paribhuñjīya yathā tesāṃ kārāḥ kṛtā atyarthaṃ (...mahāphalāḥ syur...) mahānuśaṃsā mahādyutayo mahāvi- stārāḥ...)

當隨月喻往施主家,盪滌身心,安住慚愧,遠離憍傲,不自高舉,不輕蔑他,如自獲得所有利養心生喜悅,如是於他所得利養心亦喜悅。
[]3)這個比丘應該隨順佛的法語裡面月的譬喻,這樣修行。什麼是盪滌身心?前往施主家的時候,行住坐臥要有威儀,不能夠放肆,所有的軌則圓滿,不是希求人家的利養,不是希望人家的恭敬。安住在慚愧中,遠離憍傲的心。自己就是有多少成就,不要高慢。別人怎麼樣,不要輕視別人。就像自己從施主家得到利養,心裡面也會歡喜;就是別的人也在這個施主這裡得到利養,心裡也歡喜,不要嫉妒。
candropamaś ca kulāny upasaṃkrameyaṃ vyavakṛṣya kāyam vyavakṛṣya cittaṃ hrīmān apragalbhaḥ anātmotkaṛsī aparapansī / yathā svena lābhena sucittaḥ syāṃ sumanāḥ evaṃ parasyāpi lābhena sucittaḥ syāṃ sumanāḥ /

又應如是自持其心往施主家:豈有出家往詣他所,要望他施非不惠施,要望他敬非不恭敬,要多非少,要妙非麤,要當速疾而非遲緩?應作是心往施主家:設不惠施,終不於彼,起怨害心及瞋恚心而相嫌恨。勿我由此,起怨害心及瞋恚心增上緣力,身壞已後生諸惡趣多受困厄。設不恭敬而非恭敬,設少非多,設麤非妙,設復遲緩而非速疾,亦不於彼,起怨害心及瞋恚心而相嫌恨,如前廣說。
[]4)又這位比丘到施主家的時候,要這樣攝持自己的心,到施主家的時候,要約束自己這一念心。怎麼樣約束法呢?
a)豈有出家以後,到施主家的時候,我一定希望那個施主要布施我,不可以不布施,怎麼可以有這種想法呢?我出家以後,人家一定要對我恭敬,不可以不恭敬,怎麼可以有這種想法呢?一定要多多的布施給我,不可以少,怎麼可以有這種想法呢?他要布施我一定都是精妙,不可以有粗劣的東西。要當疾速而不可以遲緩,怎麼可以這樣想呢?
b)這個比丘到施主家,心裡面應該這樣往施主家。我有所求,他不能滿我願,他不布施我,我對他不要有怨害心及瞋恚心,嫌恨這個施主。我不要因為我起怨恨、傷害的心,及瞋恚心,因為有這個惡心的力量,身體死掉以後,生諸惡趣多受很多的苦惱。設若他不恭敬,而不是恭敬我。布施我的東西少而不是多,布施我的東西是麤劣的而不是精妙,設復是遲緩的,而非速疾。亦不於彼起怨害心及瞋恚心,而相嫌恨,如前廣說,我不要因此而跑到三惡道。
evaṃcittaś ca punaḥ kulāny upasaṃkrameyam tat kuta( etal labhyaṃ pravrajitena parakuleṣu (...yad dadatu me pare mā na dadatu...) / satkṛtya māsatkṛtya prabhūtaṃ mā stokaṃ praṇītaṃ mā lūhaṃ (...tvaritaṃ mā dhandham...) /evaṃ caritasya me kulāny upasaṃkrāmataḥ sacet pare na dadyus tenāhaṃ na teṣām antika āghātacitta- tayā pratighacittatayā vyavadīryeyam / na ca punas tannidānaṃ kāyasya bhedād apāyopapattyā vighātam āpadyeyam / yaduta tām evāghātacittatāṃ pratighacittatām adhipatiṃ kṛtvā saced asatkṛtya na satkṛtya sacet stokaṃ na prabhūtam / sacel lūhaṃ na praṇītam saced dhandhaṃ na tvaritaṃ dadyuḥ /tayāhaṃ nāghātacittatayā pratigha- cittatayā ca vyavadīryeyam" iti vistareṇa pūrvavat /

又我應依所食段食,發起如是如是正行,及於其量如實了達。謂我命根由此不滅。又於此食不苦耽著,纔能隨順攝受梵行。如是我今住沙門性,住出家性,受用飲食,如法清淨,遠離眾罪。由是諸相,以正思擇食於所食。
[]5)又,這個比丘自己觀察自己,我應該依所食的段食,發起像前面所說,由聞思修所得來的正念,來保護自己身口意的清淨,修學戒定慧,及於其量如實了達。什麼是及於其量如實了達?謂我的命根,就是我的生理組織和心理聯合在一起而不分離的力量,由於段食的力量使令他沒有結束,使令命根繼續存在。又,對於施主所布施的飲食,不要苦苦地執著、愛著,這樣才能隨順攝受梵行,剛剛能夠使令我修梵行,就滿足,不要要求太多。這樣我現在的身口意安住在八聖道上面,安住在出家的清淨沒有一切煩惱的境界裡邊,這樣受用施主所布施的段食,使令身體能安住支持可以修學聖道,這樣子就符合佛陀所說的法語,使令三業清淨,遠離一切的過失。由於這樣前面說這麼多的相貌,再正確地思擇食於所食,就能沒有過失。
"imaṃ cāhaṃ kavaḍīkāram āhāraṃ niśritya tathā tathā pratipadyeyaṃ tāñ ca mātrāṃ prativedyeyam / yena me jīvitendriyanirodhaś ca na syān na ca piṇḍakena klāmyeyam / brahmacaryānugrahaś ca me syād evaṃ ca me śramaṇabhāve pravrajitabhāve sthitasyāyaṃ (...piṇḍapātaparibhogaḥ pratirūpaś...) ca pariśuddhaś cānavadyaś ca syād" ebhir ākāraiḥ sa prati-saṃkhyāyāhāram āharati //

3.3.3.1.1.2.所食
云何所食?謂四種食。一者、段食。二者、觸食。三者、意等思食。四者、識食。今此義中,意說段食。此復云何?謂餅、麨、飯、羹臛、糜粥、酥油、糖蜜、魚肉、葅 鮓、乳酪、生酥、薑鹽酢等種種品類,和雜為摶,段段吞食,故名段食。所言食者:所謂餐噉,咀嚼吞咽,嘗啜飲等,名之差別。
[]怎麼叫做所食呢?
1)謂四種食。一者段食,這是一種食。第二是觸食,觸食是悅意觸食,就是眼耳鼻舌身意接觸色聲香味觸法的時候心情快樂,這也是一種飲食。假設接觸的時候心裡面憤怒,這就不是飲食,對身體的健康有一點破壞性。三者意等思食,就是意識對於某一種事情有一個正確的希望、計劃,這也是飲食。第四是識食,就是阿賴耶識,因為阿賴耶識的存在,使令生命不壞。現在這裡說到的食,在四種食裡邊是屬於段食。
2)這個段食又是什麼意思?什麼叫做段食呢?就是餅,這是段食。麨,有兩種解釋,一種就是把米磨成粉,或者是乾飯。飯,還有其他的種種的飯。羹臛就是羹湯,糜粥就是燒很爛的粥。還有酥油、糖、蜜、魚肉這些事情。葅就是酸菜,鮓是一種魚。還有乳酪生酥、還有薑、還有鹽、還有醋等,種種品類和雜為搏,和雜一起叫做搏。段段地吞食,故叫做段食。
3)食是什麼意思呢?所謂餐也就叫做食,或者噉也叫做食,或者咀嚼也就是食,或者吞咽也叫食、還有嘗啜這也叫做食,飲等這是名字上的差別,意思都是食的意思。
āhāraḥ punaḥ katamaḥ / catvāra āhārāḥ / kavaḍaṃkāraḥ sparśaḥ manaḥsaṃcetanā vijñānaṃ ca asmiṃs tv arthe kavaḍaṃkāra āhāro 'bhipretaḥ / sa punaḥ katamaḥ / tadyathā manthā vā apūpā vā odanakulmāṣaṃ vā sarpiḥ tailam madhu phaṇitam māṃsam matsyā vallūrā lavaṇam kṣīram dadhi navanītam (...itīmāni cānyāni caivaṃ- rūpāṇy upakaraṇāni yāni kavaḍāni kṛtvābhyavahriyante / tasmāt kavaḍaṃkāra ity ucyate...) / āharatīti bhuṇkte pratiniṣevaty abhyavaharati khādati bhakṣayati svādayati pibati cūṣatīti paryāyāḥ //

3.3.3.1.2.不為倡蕩
云何名為不為倡蕩?謂如有一,樂受欲者,為受諸欲食於所食,彼作是思:我食所食,令身飽滿,令身充悅。過日晚時至於夜分,當與姝妙嚴飾女人,共為嬉戲,歡娛受樂,倡掉縱逸。言倡蕩者於此聖法毘奈耶中,說受欲者,欲貪所引,婬逸所引,所有諸惡不善尋思,由此食噉。所食噉時,令其諸根皆悉掉舉,令意躁擾,令意不安,令意不靜。若為此事食所食者,名為倡蕩食於所食。諸有多聞聖弟子眾,以思擇力深見過患,善知出離,而食所食;非如前說諸受欲者食於所食,是故名為不為倡蕩。
[]怎麼叫做不為倡蕩呢?
1)就是有這麼一個人,歡喜享受這個欲,為了享受這個欲而尋求各種的飲食,他心裡面這樣思惟:我食所食以後,令身飽滿,令身體充足有力量、有喜悅。過了白天,到晚間的時候,當與姝妙的、嚴飾的女人共為嬉戲,歡娛受樂倡掉縱逸,這樣叫做倡蕩。
2)什麼是倡蕩?在佛的法律裡邊,就是顯示世間上受欲的人是欲貪所引,他對這個欲有貪愛心,由這個貪愛心引導、他不能自主。心為婬逸引誘,就是為這件欲的事,所以引發出很多的惡、很多不善的想法。由這個人食噉所食噉的這些飲食的時候,令他的諸根皆悉掉動,使令心意煩躁擾亂,令意不安,令意不寂靜。若為此事食所食者,名為倡蕩食於所食。什麼是令意躁擾?就是思惟這個欲的事情,擾亂他的心。什麼是令意不安?不合道理的這些妄想,令他不能安住於捨的境界。什麼是令意不靜?煩惱猛盛令心流漏。
3)什麼叫不為倡蕩呢?就是在佛法裡面博學多聞的這些聖弟子,從佛法裡面的聞思修得到的思擇力,深深地看見欲的過患。能夠從欲裡面跳出來,用出離於欲的心來食所食,不是因為欲而受用段食。非如前說諸受欲者食於所食,是故名為不為倡蕩。
na dravārtham iti / yaś caite kāmopabhogina ity (...artham āhāram āharanti...) / yad "vayam āhāreṇa prīṇitagātrāḥ (saṃtarpitagātrāḥ pratyupasthite sāyāhnakāle samaye abhikrāntāyāṃ rajanyāmmaulībaddhikābhiḥ sārdham alāburomaśabāhubhiḥ kandu- kastanibhir nārībhiḥ sārdhaṃ krīḍantaḥ ramamāṇāḥ paricārayantaḥ auddhatyaṃ dravaṃ prāviṣkariṣyāma" iti / drava eṣa ārye dharmavinaye yaduta kāmarāgopa- saṃhitā maithunopasaṃhitāḥ pāpakā akuśalā dharmā (...vitarkāḥ /) (yair...) (...ayaṃ khādyamāno bādhyamāna...) uddhatendriyo bhavaty unnatendriyaś ca drutamānasaḥ plutamānasaḥ asthitamānaso 'vyupaśāntamānasaḥ te punar atyartham āhāram āhara- nto dravārtham āharantīty ucyate / śrutavāṃs tv āryaśrāvakaḥ pratisaṃkhyānabalika ādīnavadarśī niḥsaraṇaṃ prajānan paribhuṅkte/(...na tu tathā yathā te kāmopabhogino bhuñjante...) / tenāha na dravārtham //

3.3.3.1.3.不為憍逸等
云何名為不為憍逸,不為飾好,不為端嚴?謂如有一,樂受欲者,為受諸欲食於所食。彼作是思:我今宜應多食所食,飽食所食,隨力隨能。食噉肥膩,增房補益,色香味具,精妙飲食。過今夜分,至於明日,於角武事,當有力能,所謂按摩、拍毯、托石、跳躑、蹴蹋、攘臂、扼腕、揮戈、擊劍、伏弩、控弦、投輪、擲索。依如是等諸角武事,當得勇健,膚體充實,長夜無病,久時少壯,不速衰老,壽命長遠,能多噉食,數數食已,能正消化,除諸疾患。如是為於無病憍逸,少壯憍逸,長壽憍逸,而食所食。既角武已,復作是思:我應沐浴,便以種種清淨香水沐浴其身,沐浴身已,梳理其髮,梳理髮已,種種妙香用塗其身。既塗身已,復以種種上妙衣服,種種花鬘,種種嚴具,莊飾其身。此中,沐浴理髮塗香,名為飾好。既飾好已,復以種種上妙衣服,花鬘嚴具,莊飾其身,名為端嚴。如是總名為飾好故,為端嚴故食於所食。彼既如是憍逸飾好身端嚴已,於日中分或日後分,臨欲食時,飢渴並至。於諸飲食,極生悕欲,極欣極樂。不見過患,不知出離,隨得隨食。復為數數倡蕩、憍逸、飾好、端嚴,多食多飲令身充悅。諸有多聞聖弟子眾,以思擇力深見過患,善知出離而食所食,非如前說諸受欲者食於所食。唯作是念:我今習近所不應習所應斷食,為欲永斷如是食故。
[]云何名為不為憍逸、不為飾好、不為端嚴食於所食呢?
1)譬如說這個人,歡喜好樂諸欲,就是受這個欲。為受諸欲食於所食,他心裡這樣想:我今宜應多多的飲食,飽食所食,隨自己的體力、隨自己脾胃所能,食噉肥膩的東西,淫欲的事情,來補益。色香味具精妙的飲食,過今夜分至於明日,於角武事,就是武的比賽的事情,當有力能。什麼事情呢?所謂按摩的事情,拍毯就是拍球的事情。托石就是比武的這些各式各樣的節目。跳躑,跳是動,躑是不動。蹴蹋就是踢。攘臂就是把臂露出來顯示很威武的樣子。扼腕,彼此互扼其腕來表示他的力量。揮戈,揮動戈這些武器。或者擊劍,或者伏弩,控弦就是操縱弓的弦。投輪,遠遠地投。擲索,擲繩索的事情。依如是等諸角武事,我能吃很多的飽食所食,當得勇猛健康,身體特別充實。長夜無病,少壯這段時期很久很久,很大年歲還是少壯,不疾速地衰老。壽命長遠,能多噉食,數數食已,能正消化,除諸疾患。如是為於無病憍逸、少壯憍逸、長壽憍逸,而食所食。
2)和人家比武之後,心裡面又這樣思惟:我應沐浴。便以種種清淨的香水沐浴他的身體。沐浴身已,梳理整理他的頭髮。梳理髮已,種種的妙香用塗其身。既然塗在他的身體以後,復以種種上妙的衣服、種種的華鬘、種種的嚴具,莊飾其身。此中說到沐浴、理髮、塗香,這就叫做飾好。既飾好已,復以種種上妙的衣服、華鬘、嚴具、莊飾其身,名為端嚴。如是總名為了飾好、為了端嚴,要食於所食。
3)那個人既然這樣憍逸飾好身端嚴已,於日中分、日的後分,如果分晝三時、夜三時,日中分就是白天的中分。如果分四分,白天也分四分、那麼夜間也分四分,白天的十二個鐘頭的中間的六小時是中分。或日後分,後邊的這三個鐘頭。接近想要吃飯的時候,又飢又渴。對於飲食生很強烈想要吃的這種心情,極欣極樂,看不見飲食裡邊有種種的過患,不知道從種種過患裡面出離。隨得隨食,復為數數倡蕩憍逸,飾好端嚴,多食多飲,令身充悅。極生希欲,就是對於未得諸飲食的時候。極欣,已經得到諸飲食,飲食已經現前,但是他還沒有送到口裡邊的時候。極樂,已得正受用的時候。
4)很多的多聞佛法的佛教徒,在食於所食的時候,從佛法裡邊得到智慧,用這個智慧來觀察,就是思擇力,這個觀察的力量,使令這位佛教徒深深的感覺到,飲食裡邊有很多的過患。他能夠有智慧,從過患裡邊出來,有這樣的心情食於所食。這個佛教徒不同於前面說的那些享受諸欲的人,食於所食的時候的心情。
5)這位佛教徒在吃飯的時候,心裡能作這樣的觀察:我現在數數的來親近這件事,數數的要吃飯。那些非佛教徒為了憍逸故、為飾好故、為端嚴故,食於所食,這稱為所不應習、所應斷食。或是說,所不應該數數親近的事情就是吃飯,而這件事應該要把它斷掉,不要吃東西。為什麼?因為段食,是欲界的人才有這件事;色界天上的人不吃這種飲食。怎麼辦呢?就是吃飲食的時候,心裡還想要永斷這種食,但是暫時還非吃不可,若修學聖道成功,就能斷掉這些飲食。
na madārthaṃ na maṇḍanārthaṃ na vibhūṣaṇārtham iti / yathāpi ta eva kāmopabho- gina ity (...artham āhāram...) āharanti / "adya vayam āhāram āhṛtavanto yaduta prabhūtañ ca tṛptito yathāśaktyābalam / snigdhaṃ ca vṛṣyañ ca bṛṃhaṇīyañ ca varṇa- saṃpannam gandhasaṃpannam rasasaṃ pannam endhībhūte / nirgatāyāṃ rajanyāṃ śaktā bhaviṣyāmaḥ pratibalā vyāyāmakaraṇaḥ yadutātatīkriyayā vā nirghātena vyāyā- maśilayā vā ulloṭhanena vā pṛthivīkhātena vā bāhuvyāyāmena vā pādāvaṣṭambhanena vā plavanena vā laṅghanena vā cakravyāyāmena vā / taṃ ca punar (...vyāyāmaṃ niś- ritya...) balavanto bhaviṣyāmaḥ vyāyatagātrā / dīrghaṃ cārogāḥ cirakālaṃ cāsmākaṃ yauvanam anuvartakaṃ bhaviṣyati no tu tvaritaṃ virūpakaraṇī jarā deham abhibhavi- ṣyatī"ti /"cirataraṃ ca jīviṣyāma" iti / "prabhūta- bhakṣaṇe ca pratibalā bhaviṣyāmaḥ / bhuktaṃ ca samyak pariṇamiṣyati / doṣāṇāṃ cāpacayaḥ kṛto bhaviṣyati"/ ity ārogy- amadārtham yauvanamadārtham jīvitamadārthaṃ paribhuñjate / teṣāṃ punar evaṃ bhavati / "kṛtavyāyāmā vayaṃ snātrasaṃvidhānaṃ kariṣyāmo yaduta śucinā toyena (...gātrāṇi prakṣālayiṣyāmaḥ /prakṣālita-gātrāś ca...) (...keśāni ca...) prasādhayiṣyāmaḥ / vividhena cānulepanena kāyam anūpalipya vividhair vastrair vividhair mālyair vivi- dhair alaṃkāraiḥ kāyaṃ bhūṣayiṣyāmaḥ" / tatra yat snānaprasādhanānulepanam idam ucyate teṣāṃ maṇḍanam / tathā maṇḍanajātānāṃ yad vastramālyābharaṇadhāraṇam idam ucyate vibhūṣaṇam iti / maṇḍanārthaṃ vibhūṣaṇārthaṃ paribhuñjate/ ta evaṃ madamattā maṇḍanajātivibhūṣitagātrāḥ / pratyupasthite (madhyāhnasamaye sāyāhna- samaye vā bhaktasamaye tṛṣitā bubhukṣitāś ca pareṇa tarṣeṇa parayā nandyā pareṇā- modena anādīnavadarśino niḥsaraṇam aprajānanto yathopapannam āhāram āharanti / yāvad eva punaḥ punar dravārtham madārtham maṇḍanārtham vibhūṣaṇārthaṃ ca / śrutavāṃs tv āryaśrāvakaḥ pratisaṃkhyānabalika ādīnavadarśī niḥsaranaṃ prajānan paribhuṅkte / na tu tathā yathā te kāmopabhoginaḥ paribhuñjate / "nānyatrermam asaṃniṣevaṇaṃ prahātavyam āhāraṃ pratiniṣevamāṇa eva prahāsyāmi''ti //

3.3.3.1.4.為身安住
云何名為為身安住食於所食?謂飲食已壽命得存,非不飲食壽命存故,名身安住。我今受此所有飲食,壽命得存當不夭沒,由是因緣身得安住,能修正行永斷諸食。
[]云何名為為身安住食於所食?修行人吃飲食的目的,為身安住而食於所食,這句話是什麼意思呢?就是飲食之後,這條命可以活下來。若不吃東西,壽命是不能存在。所以,吃飲食就可能活下去,所以名身安住。我今接受這些飲食,壽命得以存在,就不會中間就死掉。由是因緣身得安住,能修學聖道,若是修學聖道成功,就永久的不再吃這些東西。什麼是永斷諸食?前面說眾多享受欲的人食於所食,或是為倡蕩、或為憍逸、或為飾好、或為端嚴,這樣都屬於欲樂這一邊的事情,這樣的目的食於所食,能夠破壞他的聖道,不能夠修梵行,能障礙他修梵行。因為目的是為了這麼多的欲吃這些飲食,所以,使令種種的有罪過的分別心都出來。佛教徒目的和非佛教徒不一樣,他的目的是為了修學聖道,永斷諸食,這樣子才吃這個飲食。

3.3.3.1.5.為暫支持
云何名為為暫支持食於所食?謂略說有二種存養:一、有艱難存養。二、無艱難存養。云何名為有艱難存養?謂受如是所有飲食,數增飢羸困苦重病。或以非法追求飲食, 非以正法。得已染愛、耽嗜、饕餮、迷悶、堅執、湎著受用,或有食已,令身沈重,無所堪能,不任修斷。或有食已,令心遲鈍,不速得定。或有食已,令入出息,來往艱難。或有食已,令心數為惛沈睡眠之所纏擾。 如是名為有艱難存養。云何名為無艱難存養?謂受如是所有飲食,令無飢羸,無有困苦及以重病。或以正法追求飲食,不以非法。既獲得已,不染不愛,亦不耽嗜、饕餮、迷悶、堅執、湎著,而受用之。如是受用,身無沈重,有所堪能,堪任修斷,令心速疾得三摩地,令入出息無有艱難,令心不為惛沈睡眠之所纏擾。如是名為無艱難存養。
[]怎麼叫做為了暫時的支持這個生命食於所食?簡要的說,要滋養這個生命得以存在,這個情形有二種。一、有艱難的存養,二無艱難的存養。
a)什麼稱為有艱難存養?
a1)就是受用這樣的所有飲食,目的是使令身體健康,結果吃這種飲食,反倒數數增加飢餓,身體虛弱,令得重病的困苦。
a2)或者是不合道理,違犯國家的法律,叫做非法追求這個飲食,也就是財富,而不是以合道理方式追求飲食。什麼是以非法追求飲食?以欺騙的手段賺,或者是用妄語,或假現相,或苦研逼,或利求利。
a3)用種種非法的手段欺騙飲食,得到以後染愛,耽嗜饕餮,迷悶堅執,湎著受用。什麼是染愛?就是特別的歡喜吃東西,對於吃飯這件事很重要。什麼是耽嗜?很堅固的執著,特別歡喜吃什麼東西,什麼東西不歡喜吃,執著的很厲害。什麼是饕餮?已經得到以後,希望再得到,這個貪求的心很厲害。什麼是迷悶?迷悶就是不覺知,吃飯的時候,不觀察有的對自己有利益,有的對自己有傷害,不管這些。什麼是堅執?得到這種飲食、財富以後,就屬於自己,不能夠捨離。什麼是湎著?愛著受用這個飲食,其他的都不管。
a4)或者有的飲食吃下去以後,使令身體沈重,什麼事情都不能做,不能夠修學聖道,斷煩惱。或者是這種飯吃完以後,使令心情遲鈍,修止觀的時候修不來,所以得定也就會緩慢。或者有的飲食吃下去以後,使令入息和出息來往有困難。或者有的飲食吃下去以後,使令心數數的惛沈,就是想要睡覺,也是不能修學聖道。前面說的就是這個飲食能造成你的困難,反倒是障礙用功修行。
b)云何名為無艱難存養?
b1)就是這個修行人,受用這樣的飲食,使令這個身體不飢餓、也不羸弱,就會強壯起來,不會因為飲食使令你得到很多的困苦,很多的重大的疾病。
b2)或者這位修行人,求飲食的時候是合法,而不以非法的手段來欺騙人。既獲得已,
不染不愛,亦不耽嗜、饕餮迷悶、堅執湎著而受用之。
b3)受用這樣的飲食,吃下去以後,身體沒有沈重的感覺,能做事情,堪任修斷。吃這種飲食,使令你容易得三摩地,令入出息沒有艱難,令心不為惛沈睡眠之所纏擾。如是名為無艱難存養。
yāvad evāsya kāyasya sthitaya iti bhuktvā nābhuktvā yaś ca jīvitasya kāyasthitir ity ucyate / "so 'ham imam āhāram āhṛtya jīviṣyāmi na mariṣyāmī''ty āharati / tenāha yāvad evāsya kāyasya sthitaye // kathaṃ yāpanāyā āharati / dvividhā yātrā asti kṛcch- reṇa yātrā asty akṛcchreṇa // kṛcchreṇa yātrā katamā / (...yadrūpam āhāram āharato...) jighatsā daurbalyaṃ vā bhavati /duḥkhito vā bāḍhaglānaḥ / adharmeṇa vā piṇḍapātaṃ paryeṣate na dharmeṇa / raktaḥ paribhuṅkte sakto gṛddho grathito mūrchito 'dhyava- sito 'dhyavasāyam āpannaḥ/guruko vāsya kāyo bhavaty akarmaṇyaḥ aprahāṇakṣamaḥ (...yenāsya dhandhaṃ...) cittaṃ samādhīyate kṛcchreṇa vāśvāsapraśvāsāḥ pravartante / styānamiddhaṃ vā cittaṃ (..paryavanahati /) (iyam...) ucyate kṛcchreṇa yātrā // akṛcchreṇa yātrā katamā /yathāpi tadrūpam āhāram āharato yathā jighatsā daurbalyaṃ vā na bhavati / nābhyadhiko bhavati duḥkhito vā bāḍhaglānaḥ dharmeṇa vā piṇḍapā- taṃ paryeṣate na vādharmeṇa / arakto vā paribhuṅkte 'sakto 'gṛdhro 'grathito 'mūrchi- to 'nadhyavasito 'nadhyavasāyam āpannaḥ / na cāsya kāyo guruko bhavati karmaṇyo bhavati prahāṇakṣamaḥ / yenāsya tvaritaṃ cittaṃ samādhīyate / alpakṛcchreṇāśvasa- praśvāsāḥ pravartante / styānamiddhaṃ cittaṃ na (...paryavanahati / (iyam...) ucyate 'lpakṛcchreṇa yātrā //

若由有艱難存養,壽命得存身得安住,此名有罪亦有染污。若由無艱難存養,壽命得存身得安住,此名無罪,亦無染污。諸有多聞聖弟子眾,遠離有罪有染存養,習近無罪無染存養,由是故說為暫支持。
[]1)若是這個人吃的飲食是艱難的存養,壽命還可以活下去,身體可以繼續地安住,但是這件事是有罪過,也是不清淨,因為非法求得飲食是有罪過,而受用的時候,有很多的貪著心也是染污。若由無艱難存養壽命得存,身得安住,此名無罪,因為是合法,受用的時候也沒有那麼多的貪著心。
2)諸有多聞聖弟子眾,遠離有罪、有染的存養,習近無罪、無染的存養,應該這樣,這叫做暫時地支持,因為這身體不會永久存在。
tatra yā kṛcchreṇa yātrā tayā jīvitasthitir bhavati kāyasya sāvadyā sasaṃkliṣṭā / tatra ye 'yam alpakṛcchreṇa yātrā tayā jīvitasthitir bhavati / kāyasya sā ca punar anava- dyāsaṃkliṣṭā / tatra śrutavān āryaśrāvakaḥ sāvadyāṃ saṃkliṣṭāṃ yātrāṃ parivarjayati anavadyām asaṃkliṣṭāṃ yātrāṃ gacchati pratiṣevate / tenāha yāpanāyai //

3.3.3.1.6.為除飢渴
問:云何習近如前所說無罪無染所有存養,以自存活?答:若受飲食,為除飢渴,為攝梵行,為斷故受,為令新受當不更生,為當存養力樂無罪安隱而住,如是習近無罪無染所有存養,而自存活。云何名為為除飢渴受諸飲食?謂至食時多生飢渴,氣力虛羸希望飲食,為欲息此飢渴纏逼氣力虛羸,知量而食。如是食已,令於非時不為飢羸之所纏逼,謂於日晚或於夜分乃至明日未至食時。 如是名為為除飢渴受諸飲食。
[]問:云何習近如前所說的無罪無染所有的存養、以自存活呢?答:若接受這樣飲食的動機是為了解除飢渴的問題,為了修行聖道的關係,為斷故受,為令新受當不更生,為當存養力樂無罪安隱而住,如是習近無罪無染所有存養而自存活。云何名為為除飢渴受諸飲食?就是到飲食的時候,心裡面有飢渴的感覺,氣力不強、氣力軟弱,希望有飲食。為了停止飢渴的這種煩惱的逼迫,停止這個氣力的虛羸,知量而食。這樣知量而食以後,令於非時不為飢羸之所纏逼,非時就是不是吃飯的時候,身體沒有飢羸的這種逼迫,就是白天的晚間,或者是在夜間,乃至到明日沒至食的時候。如是名為為除飢渴受諸飲食。
sā punar anavadyāsaṃkliṣṭā yātrā yā pūrvam uktā tāṃ kathaṃ kalpayati / āha / yady "ayaṃ jighatsoparataye brahmacaryānugrahāye''ti"paurāṇāṃ ca vedanāṃ prahāsyāmi navāṃ ca notpādayiṣyāmi / yātrā ca me bhaviṣyati / balaṃ ca sukhaṃ cānavadyatā ca sparśavihāratā ce"ti / evaṃ pratiṣevamāṇaḥ anavadyām asaṃklṣṭāṃ yātrāṃ kalpayati // kathaṃ ca punar jighatsoparataya āharati/pratyupasthite bhaktasamaye utpannāyāṃ kṣudhāyām yadā paribhuṅkte tasyaiva kṣutparyavasthānasya jighatsādaurbalyasya ca prativigamāya tāñ ca mātrāṃ paribhuṅkte / yathāsya bhuktavato 'kāle punar jighat- sādaurbalyaṃ na bādhate yaduta sāyāhnasamaye vā abhikrāntāyāṃ vā rajanyām śvobhūte 'pratyupasthite bhaktasamaye / evaṃ jighatsoparataya āharati //

云何名為為攝梵行受諸飲食?謂知其量受諸飲食,由是因緣,修善品者,或於現法,或於此日,飲食已後身無沈重,有所堪能,堪任修斷,令心速疾得三摩地,令入出息無有艱難,令心不為惛沈睡眠之所纏擾,由是速疾有力有能,得所未得,觸所未觸,證所未證。如是名為為攝梵行受諸飲食。
[]云何名為為攝梵行受諸飲食?這個量是這麼多,就受這麼多的飲食,你不能過量。由於能夠如量的受諸飲食,所以在修善品的時候,就是修學聖道的時候,或現在這個身體,或是於這一天,吃完飯以後,身體沒有沈重的感覺,而能做事情,堪任修斷。令心速疾得三摩地,令入出息無有艱難,令心不為惛沈睡眠之所纏擾,由於如量而食,這樣受諸飲食的時候,很快地,有力量,有能力,得所未得是得初果,觸所未觸是二果、三果,證所未證是四果。如是名為為攝梵行受諸飲食。
kathaṃ brahmacaryānugrahāyāharati / tāṃ mātrāṃ paribhuṅkte / tadrūpam āhāram āharati / yenāsya kuśalapakṣe prayuktasya (...dṛṣṭa eva dharme...) bhuktasamananta- raṃ tasminn eva vā divase 'gurukaḥ kāyo bhavati / karmaṇyaś ca bhavati prahāṇa- kṣamaś ca yenāsya tvaritatvaritaṃ cittaṃ samādhīyate / alpakṛcchreṇāśvāsapraśvāsāḥ pravartante / styānamiddhaṃ cittaṃ na paryavanahati yenāyaṃ bhavyo bhavati prati- balaś ca kṣipram eva aprāptasya prāptaye anadhigatasyādhigamāya asākṣātkṛtasya sākṣātkriyāyai / evaṃ brahmacaryānugrahāyāharati //

云何名為為斷故受受諸飲食?謂如有一,由過去世食不知量,食所匪宜不消而食,由是因緣於其身中,生起種種身諸疾病,所謂疥癩、皰漿、嗽等,如前廣說。由此種種疾病因緣,發生身中極重猛利、熾然苦惱不可意受。為欲息除如是疾病,及為息除從此因緣所生苦受,習近種種良醫所說饒益所宜,隨順醫藥及受種種悅意飲食。由此能斷已生疾病,及彼因緣所生苦受。如是名為為斷故受受諸飲食。
[]云何名為為斷故受受諸飲食?
1)就是有這麼一個人,以前飲食的時候,不知道量,吃的東西是不應該吃的,吃下的東西在身體裡面沒有消化,又繼續吃。由是因緣於其身中,生起種種的身體上的很多病,所謂疥的病、癩病、皰漿的病、咳嗽等,前面已經說很多。由此種種疾病因緣發生身中極重的、猛利的、熾然的苦惱,不滿意的一種覺受。
2)為了想要解除這麼多的病,及為息除從此因緣所生苦受,因為有病就引起很多的苦惱的感覺,解除病也就解除病的苦惱。要親近各式各樣的良醫所講對你有很多的利益,對你是相宜,隨順醫藥治療這個身體,及受種種悅意飲食。由此能斷已生疾病,及彼因緣所生苦受。如是名為為斷故受受諸飲食。
kathaṃ "paurānāṃ vedanāṃ prahāsyāmī''ty āharati / yathāpi tad atītam adhvānam upādāyāmātrayā vā paribhuktaṃ bhavaty apathyaṃ vā apariṇate vā yenāsya vividhaḥ kāyika ābādhaḥ samutpanno bhavati / tadyathā kaṇḍūḥ (...kuṣṭhaḥ kiṭibhaḥ...) kilāsa iti vistareṇa pūrvavat / tasya cābādhanidānā utpadyante śārīrikā vedanā duḥkhās tīvrāḥ kharāḥ kaṭukā amanāpāḥ / tasyābādhasyopaśamāya tāsāṃ ca tannidānānāṃ duḥkhānāṃ vedanānām upaśamāya hitaṃ pathyam anukūlam ānulomikaṃ vaidyopa- diṣṭena vidhinā bhaiṣajyaṃ pratiṣevate /sāṃpreyaṃ cāhāram āharati / yenāsyotpanna- syābādhasya tannidānānāṃ ca duḥkhānāṃ vedanānāṃ prahāṇaṃ bhavati / evaṃ "paurāṇāṃ vedanāṃ prahāsyāmī''ty āhāram āharati //

云何名為為令新受當不更生受諸飲食?謂如有一,由現在世,安樂無病氣力具足。不非量食、不食匪宜、亦非不消而更重食,令於未來食住身中成不消病,或於身中當生隨一身諸疾病,所謂疥癩、皰漿、嗽等,如前廣說。由是因緣,當生身中如前所說種種苦受,餘如前說。如是名為為令新受當不更生,受諸飲食。
[]云何名為為令新受當不更生受諸飲食?就是前面的故受,經過自己的智慧的觀察,加上醫生的指導,加上醫藥的幫助,這個問題解決。以後就是令新受當不更生,不要再有這種苦惱的事情。謂如有一,由現在身體很健康,心情快樂沒有病痛,這氣力也具足,在飲食的時候要知道量,不要非量,不要食不應該吃的東西。亦非不消而更重食,使令你未來,飲食還住在身體裡邊就成一種不消化的病。在身體中當生起很多的病裡邊一種病,所謂疥癩、皰漿、嗽,如前廣說,由是因緣當生身中如前所說種種苦受,餘如前說。如是名為為令新受當不更生受諸飲食。
(...kathaṃ "navāṃ vedanāṃ notpādayiṣyāmī''ty āhāram āharati...) / sa vartamānam adhvānam upādāya sukhī arogaḥ balavān nāmātrayā vā paribhuṅkte apathyaṃ vā apa- riṇate (...vā / yenāsyānāgatam...) adhvānam upādāya śvo vā uttaraśvo vā viṣūcikā vā kāye saṃtiṣṭheta / anyatamānyatamo vā kāye kāyika ābādhaḥ samutpadyeta /tadyathā (...kaṇḍūḥ kuṣṭhaḥ kiṭibhaḥ...) kilāsa iti vistareṇa pūrvavat / tannidānā utpadyerañ chārīrikā vedanāḥ pūrvavat / evaṃ ca "navāṃ vedanāṃ notpādayiṣyāimī ''ty āharati //

云何名為為當存養、力、樂、無罪、安隱而住,受諸飲食?謂飲食已,壽命得存,是名存養。若除飢羸,是名為力。若斷故受,新受不生,是名為樂。若以正法追求飲食,不染不愛,乃至廣說而受用之,是名無罪。若受食已,身無沈重,有所堪能,堪任修斷,如前廣說,如是名為安隱而住。是故說言由正思擇食於所食,不為倡蕩,不為憍逸,不為飾好,不為端嚴,乃至廣說。是名廣辨於食知量。
[]怎麼叫做為當存養、力、樂、無罪、安隱而住受諸飲食呢?
1)受用飲食以後,生命得以生存下去,這叫做存養。
2)若吃下的飲食能解除飢贏的問題,就是身體有了力量,這叫做力。
3)若能夠停止原來的很多因食不知量而引起很多的苦受,以後不會再有這種受,就是沒有病痛,心情快樂,身體健康,這叫做樂。
4)若是能夠合法地追求飲食,不以非法,得到飲食以後不染不愛,乃至廣說而受用之,就像前面說,叫做無罪。
5)若接受飲食以後,身體沒有沈重,有所堪能,堪任修斷,如前廣說,如是名為安隱而住。是故說言由正思擇食於所食。不為倡蕩,不為憍逸,不為飾好,不為端嚴,乃至廣說,是名廣辯於食知量。
kathaṃ "yātrā me bhaviṣyati balaṃ ca sukhaṃ cānavadyatā ca sparśavihāratā ce''ty āharati / yat tāvad bhuktvā jīvatīty evaṃ yātrā bhavati yat punar jighatsādaurbalyam apanayati evam asya balaṃ bhavati / yat punaḥ paurāṇāṃ vedanāṃ prajahāti / navāṃ notpādayaty evam asya sukhaṃ bhavati / yat punar dharmeṇa piṇḍapātaṃ paryeṣṭyā- raktaḥ paribhuṅkte 'sakta iti vistareṇa pūrvavad evam asyānavadyatā bhavati / yat punar bhuktavato na gurukaḥ kāyo bhavati karmaṇyaś ca bhavati prahāṇakṣamo vistareṇa pūrvavad evam asya sparśavihāratā bhavati / tenāha pratisaṃkhyāyāhāram āharati / na dravārtham na madārtham na maṇḍanārtham iti vistareṇa pūrvavad ayaṃ tāvad bhojane mātrajñatāyā vistaravibhāgaḥ //

3.3.3.2.略義
3.3.3.2.1.第一略義
云何應知此中略義?謂若所受食若如是食,當知總名此中略義。何者所食?謂諸段食即餅、麨、飯、羹臛、糜粥,如前廣說。云何而食?謂正思擇食於所食,不為倡蕩,不為憍逸,不為飾好,不為端嚴,乃至廣說。
[]云何應知此中的略義?就是若所受食,若如是食,這就是前面這一大段文的要義。
什麼叫作所受的食呢?就是前面說的段食,即是餅、麨、飯、羹臛、糜粥,如前面解釋。怎麼叫作如是而食呢?要有智慧觀察你所食的飲食,不為倡蕩,不為憍逸,不為飾好,不為莊嚴,乃至廣說,而是正思擇食於所食,應該這樣吃。
samāsārthaḥ punaḥ katamaḥ / āha / yaṃ ca paribhuṅkte yathā ca paribhuṅkte (...'yam samāsārthaḥ / kaṃ paribhuṅkte...) / yaduta kavaḍaṃkāram (...āhāram manthā...) vā apūpā vā odanakulmāṣaṃ vā vistareṇa pūrvavat/kathaṃ paribhuṅkte/ pratisaṃkhyāya paribhuṅkte / na dravārtham na madārtham na maṇḍanārtham iti vistareṇa pūrvavat //

3.3.3.2.2.第二略義
復次,應知此中略義,謂為攝受對治,為遠離欲樂行邊,為遠離自苦行邊,為攝受梵行,受諸飲食。云何為攝受對治受諸飲食?謂如說言由正思擇食於所食。云何為遠離欲樂行邊受諸飲食?謂如說言不為倡蕩,不為憍逸,不為飾好,不為端嚴,食於所食。云何為遠離自苦行邊受諸飲食?謂如說言為除飢渴,為斷故受,為令新受當不更生,為當存養、若力、若樂,食於所食。云何為攝受梵行受諸飲食?謂如說言為攝梵行,為得無罪、安隱而住,食於所食。
[]復次應知此中的略義,就是為攝受對治,攝受在這裏講就是學習,要學習改變自己的錯誤。自己有錯誤自己要知道,然後發心改變自己的錯誤,這樣這個人才能進步。為遠離欲樂行邊,為遠離自苦行邊,為攝受梵行受諸飲食,這就是此中的略義。
1)怎麼叫作攝受對治受諸飲食呢?就是像前邊已經說過的話,由正思擇食於所食,就叫作攝受對治受諸飲食。
2)怎麼叫作遠離欲樂行邊受諸飲食呢?謂如說言不為倡蕩、不為憍逸、不為飾好、不為端嚴食於所食。
3)云何為遠離自苦行邊受諸飲食?就像前面已經說過:為除飢渴,為斷故受,為令新受當不更生,為當存養若力若樂食於所食,使令身體健康快樂。
4)云何為攝受梵行受諸飲食?謂如說言為攝梵行,為得無罪安穩而住,食於所食。
punar aparaḥ samāsārthaḥ / pratipakṣaparigṛhītaṃ ca paribhuṅkte kāmasukhallikānta- vivarjitaṃ cātmaklamathāntavivarjitaṃ ca brahmacaryānugrahāya ca / (...kathaṃ pratipakṣaparigṛhītam...) / yad āha /pratisaṃkhyāyāhāram āharati/kathaṃ kāmasukha- llikāntavivarjitaṃ ca / yad āha / na dravārthaṃ na madārtham na maṇḍanārtham na vibhūṣaṇārtham iti / katham ātmaklamathāntavivarjitam / yad āha / "jighatsoparataye paurāṇāṃ ca vedanāṃ prahāsyāmi/navāṃ ca notpādayiṣyāmi / yātrā ca me bhaviṣyati / balaṃ ca sukhaṃ ce''ti / kathaṃ brahmacaryānugrahāya paribhuṅkte / yad āha / brahamacaryānugrahāya "anavadyatā ca sparśavihāratā ca me bhaviṣyatī "ti //

3.3.3.2.3.第三略義
復次,應知此中略義,謂有二種。一、無所食。二、有所食。無所食者,謂一切種都無所食,無所食故即便夭沒。有所食者,有其二種一、平等食;二、不平等食。平等食者,謂非極少食,非極多食,非不宜食,非不消食,非染污食。不平等食者,謂或極少食,或極多食,或不宜食,或不消食,或染污食。
[]復次應知,此中略義,謂有二種,哪兩種呢?一無所食,二有所食。
1)什麼是無所食?就是所有的什麼餅、飯都不吃,什麼都不吃就死掉。
2)什麼是有所食?分兩種,一平等食,二是不平等食。什麼是平等食?就是知量而食,不要吃得太少,也不要吃得很多。吃的東西不是不應該吃,也不要有這種過失。也不是不消化還要再吃,歡喜吃這個東西就多多吃,這個東西就不願意吃,都是執著。能遠離這些過失,這叫作平等食。什麼是不平等食?就是或極少食,或極多食,或不宜食,或不消食,或染污食。
punar aparaḥ samāsārthaḥ / dvayam idaṃ bhojanaṃ cābhojanaṃ ca / tatrābhojanaṃ yat sarveṇa sarvaṃ sarvathā kiṃcin na paribhuṅkte / abhuñjānaś ca mriyate / tatra bhojanaṃ dvividham / samabhojanam viṣamabhojanaṃ ca / tatra samabhojanaṃ yan nātyalpaṃ nātiprabhūtam nāpathyam nāpariṇate na saṃkliṣṭam/tatra viṣamabhojanaṃ yad atyalpam atiprabhūtaṃ ca apariṇate vā apathyaṃ vā saṃkliṣṭaṃ vā paribhuṅkte /

當知此中,由平等食非極少食,令身飢羸,未生不生,已生斷滅。由平等食,非極多食,身無沈重,有所堪能,堪任修斷,如前廣說。由平等食非不宜食、非不消食,能斷故受不生新受,由是因緣當得存養、若力、若樂。由平等食非染污食,當得無罪、安隱而住。由極少食,雖存壽命,而有飢羸,亦少存活。由極多食,如極重擔鎮壓其身,不能以時所食消變。由不消食,或住身中成不消病,或生隨一身諸病苦。如不消食,由不宜食當知亦爾。此不宜食有差別者,謂於身中集諸過患,由此復觸極重病苦。由染污食,非法追求諸飲食已,有染有愛,耽嗜饕餐,如前廣說而受用之。由此受用平等所食,及以遠離不平等食,故說於食平等所作。
[]1)當知此中,因為平等食,就不會吃得太少。若吃得太少,身體就會飢餓而且羸弱,沒有氣力。現在非極少食,所以不會有飢羸的事情。若是已經有飢羸,因為現在不極少食,飢羸的事情就停下來。
2)由平等食,不是吃得很多,所以,身不沈重能做事情,也能靜坐,如前面廣說。
3)由於平等食,所以不宜吃的東西就不吃,非不消而食,能斷故受,不生新受,都沒有病苦。由是因緣,當得存養,身體也會有力量,心情也會快樂。
4)因為是合法求得來的飲食,就沒有罪,心就安隱。
5)由極少食,壽命也能存在,但是會飢、會羸,可能壽命也不會很久,就死掉。由於吃得太多,就像極重的擔鎮壓身體,不能夠隨時把所食消化,吃太多脾胃的力量不夠,不能消化那麼多。因為不能消化,食物還在身體裏面存在,就成了不消化的病,或者引起來那一種病,身體裏面因此而有各式各樣的病。
6)如前面說不消而食,會引起病;若不宜食而食的話也是一樣,也會令你有病。這個不宜食,不同於不消食,就是在身中,能集很多的病患。由於很多的病患過來,心裏面就會感覺到有極重的病苦,觸就是感覺。
7)由於染污食,什麼是染污食?就是不合道理的追求諸飲食,這就是有罪過。得到食物以後,對於食物有染有愛、耽嗜饕餮,如前廣說而受用之。由此受用平等所食,及以遠離不平等食,故說於食平等所作。
tatra samabhojane nātyalpabhojane jighatsādaurbalyam anutpannaṃ notpādayati utpannaṃ prajahāti / tatra nātiprabhūtabhojanena samabhojanena na gurukaḥ kāyo bhavaty akarmaṇyaḥ aprahāṇakṣamo vistareṇa pūrvavat / tatra pariṇatabhojanena pathyabhojanena samabhojanena paurāṇāṃ ca vedanāṃ prajahāti /navāṃ ca notpāda- yiṣyaty evam asya yātrā bhavati balaṃ ca sukhaṃ ca / asaṃkliṣṭabhojanena samabho- janenānavadyatā ca bhavati sparśavihāratā ca / tatrātyalpabhojanaṃ yena jīvati (… jighatsādaurbalyaparītaś ca jīvati...) / atiprabhūtabhojanam / yenāsya gurubhārādhyā- krāntaḥ kāyo bhavati / na ca kālena bhaktaṃ pariṇamati /tatrāpariṇatabhojanena viṣū- cikā kāye saṃtiṣṭhate / anyatamānyatamo vā kāye (...kāyika ābādhaḥ...) samutpadyate / yathāpariṇatabhojanenaivam apathyabhojanena /

即此於食平等所作,廣以諸句宣示開顯,所謂說言由正思擇食於所食,不為倡蕩,不為憍逸、不為飾好、不為端嚴,如前廣說。此中說言由正思擇食於所食,不為倡蕩,不為憍逸、不為飾好、不為端嚴,為身安住,為暫支持,由此遮止都無所食。若復說言為除飢渴,為攝梵行,廣說乃至安隱而住,由此遮止不平等食。謂若說言為除飢渴,由此遮止所食極少。 若復說言為攝梵行,由此遮止所食極多。若復說言為斷故受,為令新受當不更生,由此遮止不消而食、食所匪宜。若復說言為當存養、為當得力,由此顯示不極少食、不極多食。若復說言為當得樂,由此顯示消已而食、及食所宜。若復說言為當無罪、安隱而住,由此顯示無染污食。所以者何?若以非法追求飲食,得已染愛如前廣說而受用之,名染污食亦名有罪。
[]這位佛教徒,對於這個食,能夠按照平等食的方法作,前面這一段文用這麼多的言句,開顯這個平等食的事情。所謂說言由正思擇食於所食,不為倡蕩,不為憍逸,不為飾好,不為端嚴,如前廣說。就是用這麼多的言句,來開示我們應該這樣。
1)此中說言由正思擇食於所食、不為倡蕩、不為憍逸、不為飾好、不為端嚴、為身安住、為暫支持,由此遮止都無所食。從這些言句可以看出來,不可以不吃東西。
2)若復說言為除飢渴、為攝梵行、廣說乃至安隱而住,由此遮止不平等食。也不同意不平等食。云何遮止不平等食?謂若說言為除飢渴或者飢羸,這遮止所食極少,不同意吃得太少。
3)若復說言為攝梵行,由此遮止所食極多。吃得太多也不可以。
4)若復說言為斷故受、為令新受當不更生,由此遮止不消而食、食所匪宜。
5)若復說言為當存養、為當得力,由此顯示不極少食、不極多食。
6)若復說言為當得樂,由此顯示消已而食、及食所宜。前面的這些言句、這些法語,為了身體健康,心情快樂。由此顯示,消化以後再吃,及食所應該吃的東西,這樣對身體有幫助。
7)若復說言為當無罪安隱而住,由此顯示無染污食。若沒有染污食,就會無罪安隱而住。所以者何?若以非法追求飲食的時候,得已而染愛此飲食,如前廣說而受用之,叫染污食,亦叫作有罪。
tatrāyam apathyabhojane viśesaḥ /doṣaḥ pracayaṃ gacchati kharaṃ cābādhaṃ spṛśati / tatra saṃkliṣṭabhojanenādharmeṇa piṇḍapātaṃ paryeṣya raktaḥ paribhuṅkte sakto gṛddho grathita iti vistareṇa pūrvavat / iti yaḥ samabhojanaṃ ca paribhuṅkte /viṣama- bhojanaṃ ca parivarjayati / tasmād bhojane samakārīty ucyate / bhojane ca samakāri- taiṣā ebhir ākārair ākhyātā uttānā vivṛtā saṃprakāśitā / yaduta pratisaṃkhyāyāhāram āharati / na dravārtham na madārtham na maṇḍanārtham na vibhūṣaṇārtham iti vista- reṇa pūrvavat // tatra yat tāvad āha / "pratisaṃkhyāyāhāram āharati / na dravārtham na madārtham na maṇḍanārthaṃ na vibhūṣaṇārtham" yāvad eva "asya kāyasya sthita- ye yāpanāyai" anena tāvad abhojanaṃ ca pratikṣipati / yat punar āha / " jighatsopara- taye brahmacaryānugrahāya" vistareṇa yāvat "sparśavihāratāyai" anena viṣamabhoja- naṃ pratikṣipati / yat tāvat āha / "brahmācaryānugrahāya" anenātiprabhūtabhojanaṃ pratikṣipati / yad āha / "paurāṇāṃ ca vedanāṃ prahāsyāmi navāṃ ca notpādayiṣyāmī ''ty (anenāpariṇatabhojanatām apathya bhojanatāṃ...) ca pratikṣipati /

若於善品勤修習者,於住空閑,瑜伽作意、受持、讀誦,思惟義中,由彼諸惡不善尋思,令心流漏,令心相續,隨順趣向,臨入而轉,由是因緣不安隱住。此安隱住復有二種。一者、遠離所食極多,由是因緣,身無沈重,有所堪能,堪任修斷,如前廣說。二者、於食不生味著,由是因緣,遠離諸惡尋思擾動不安隱住。是故如此一切諸句,皆為宣示開顯於食平等所作。如是名為廣略宣說於食知量。
[]1)若於善品勤修習者,這個人雖然是染污食,但還是修學聖道。他在空閒的地方居住,修學止觀,受持、讀誦經論、思惟經裏面的義。在寂靜處勤修善品的時候,由於有染污食,因為非法的求飲食,染著而食。由於有惡不善的尋思,使令靜坐的時候,修止觀的時候,心就是流出來煩惱。如何說?因為對於飲食特別執著,修止、修觀的時候,忽然想:我今天吃什麼東西,什麼東西不可以吃。使令這個心相續隨順這個諸惡尋思,趣向於惡,就在正要臨近入於聖道的時候,就轉變成諸惡尋思。由是因緣,就使令你不能安隱的修學聖道。
2)此安隱住復有兩種不同。一者、遠離所食極多,由是因緣,身無沈重,有所堪能,堪任修斷,如前廣說。二者、雖然有很好的飲食,心裏不是太執著。由是因緣,遠離諸惡尋思擾動不安隱住,因為煩惱一熏習,這煩惱就有力量,有力量的時候隨時會動,就影響止觀。所以這裏這麼多的言句,完全是為宣示正思擇食於所食,顯示出來對於飲食要平等食,這樣作對於聖道有幫助,有很多的功德。如是名為廣略宣說於食知量。
yad āha / "yātrā ca me bhaviṣyati balaṃ" anena nātyalpabhojanatāṃ nātiprabhūtabho- janatāṃ ca darśayati / yad āha / "sukhaṃ ca me bhaviṣyatī''ty anena (...pariṇatabhoja- natāṃ pathyabhojanatāṃ ca darśayati...) yad āha / "anavadyatā ca me bhaviṣyati spar- śavihāratā ce''ty anenāsaṃkliṣṭabhojanatāṃ darśayati / yo 'sāv adharmeṇa piṇḍapātaṃ paryeṣya raktaḥ paribhuṅkte / sakto vistareṇa pūrvavat / sa saṃkliṣṭaś ca paribhuṅkte sāvadyatā cāsya bhavati / tasyaiva ca kuśalapakṣaprayuktasya pratisaṃlayane yoge manasikāre uddeśasvādhyāye arthacintāyāṃ ta eva (...pāpakā akuśalā...) vitarkāś cittam anusravanti / ye 'sya tannimnām tatpravaṇām tatprāgbhārām cittasantatiṃ pravartayanti / yenāsya sparśavihāro na bhavati / sā ceyaṃ dvividhā sparśāvihāratā / atiprabhūtabhojanaparivarjanāc ca yenāsya na gurukaḥ kāyo bhavaty akarmaṇyaḥ aprahāṇakṣama iti vistareṇa pūrvavat /(...āhāre cāsvādākaraṇād...) yenāsya (...vitarka- saṃkṣobhakṛtāsparśavihāratā...) na bhavati/tad evaṃ sati sarvair ebhiḥ padair bhojane samakāritā vyākhyātā bhavati / iyam ucyate bhojane mātrajñatā // vistarataḥ saṃkṣe- pataś ca //