2014年4月16日 星期三

聲聞地-初瑜伽處-3.出離地-3.3.二道資糧-3.3.5.正知而住


3.3.5.正知而住
云何名為正知而住?一、謂如有一,若往、若還正知而住。若睹、若瞻正知而住。若屈、若伸正知而住。持僧伽胝及以衣缽正知而住。若食、若飲、若噉、若嘗正知而住。若行、若住、若坐、若臥正知而住。於覺寤時正知而住。若語、若默正知而住。解勞、睡時,正知而住。
[]怎麼叫做正知而住呢?就是有一位修行人,若往、若還正知而住,若睹、若瞻正知而住,若屈、若伸正知而住,持僧伽胝及以衣缽正知而住,若食若飲、若噉、若嘗正知而住,若行若住、若坐若臥正知而住,於覺寤時正知而住,若語、若默正知而住,解勞睡時正知而住。
saṃprajānadvihāritā katamā /yathāpīhaikatyo 'bhikramapratikrame saṃprajānadvihārī bhavati / ālokitavyavalokite saṃmiñjitaprasārite saṃghāṭīcīvarapātradhāraṇe / aśite pīte khādite svādite (...gate sthite...) niṣaṇṇe śayite jāgṛte bhāṣite tūṣṇīṃbhāve nidrā- klamaprativinodane saṃprajānadvihārī bhavati //

3.3.5.1.廣辨
3.3.5.1.1.若往、若還正知住
若往、若還正知住者,云何為往?云何為還?云何往還正知而住?所言往者,謂如有一,往詣聚落,往聚落間;往詣家屬,往家屬間;往詣道場往道場間。所言還者,謂如有一,從聚落還,聚落間還;從家屬還,家屬間還;從道場還,道場間還。所言往還正知住者,謂於自往,正知我往;及於自還,正知我還。於所應往、及非所往,能正了知;於所應還、及非所還,能正了知。於應往時、及非往時,能正了知;於應還時、及非還時,能正了知。於其如是,如是應往、及不應往能正了知。於其如是,如是應還、及不應還能正了知。是名正知。彼由成就此正知故,自知而往、自知而還;往所應往、非非所往,還所應還、非非所還,以時往還、不以非時;如其色類、動止軌則、禮式威儀、應往應還。如是而往、如是而還,如是名為若往若還正知而住。
[]若往、若還正知而住者,云何為往?云何為還?云何往還正知而住?
1)所言往者,謂如有一,往詣聚落,就是很多的人在那個地方住,或者是鄉村的聚落,或者是城市裡邊。往聚落間,聚落是很大的一個地區,間就是其中裡面一個地方。聚落間,究竟到什麼地方呢?到家屬,就是屬於一個家,人家中的那一間。或是往詣其他的道場。往道場間,在寺院裡面,或者拜訪第一上座,或者第二上座,或者其他的同梵行者。
2)所言還者,謂如有一,到那個聚落,離開那個聚落。從家屬還,家屬間還。從道場還,從道場間還。
3)所言往還正知住者,就是自己到那個地方,這個時候心裡面要知道,我到什麼地方。時時地要保護內心的清淨,時時地要使令心裡面清淨,不要有其他的虛妄分別,這叫做正知。就是去的時候正知而往,心要保持清淨。自己回來的時候,還是要正知而還。
4)這個地方我應該去,不是我應該去的地方,能正了知,這也是一種正知。於所應還及非所還,能正了知,這也是要知道。或有居家我可以去,是什麼呢?謂剎帝利的大族姓家,或婆羅門的大族姓家,或諸居士大族姓家。或是領導人的助手,或饒財家,或長者家,就是有道德的人。或商主家,就是做生意的人。哪些地方我不應該去?就是唱令家,以殺羊為生活的這種人。或酤酒家,就是賣酒的這個地方。或淫女家,或國王家,或旃荼羅羯恥那家,或旃荼羅也是以殺生為職業的這種人。羯恥那家,是殺狗的人。或者有的人一向是誹謗佛法,很難迴轉他,這種地方你不要去。
5)這個地方,我應該去,我可以去;但是,還要觀察時間,這個時間可以去,這個時候不應該去,要知道這件事。於應還時,及非還時,也能正了知。又有居家我雖應往,太早去不對,太晚也不對。若施主家很忙,有什麼重要的事情辦,不要去。若戲樂的時候,不要去。他家裡裝修的時候,不要去。若為世間弊穢法時,不要去。他家裡有糾紛有衝突,不要去。
6)對於那一家可以去,時間也是對,這樣就可以去,還是不應該去,這件事應該明白。於其如是如是應還,及不應還,能正了知。是名正知。
7)那個修行人有這樣的智慧,能這樣知道這些事情。由他自己的正知,這個清淨的力量,這樣去然後又回來。能到那個地方是你應去的地方,是非非所往之處。還所應還,非非所還,這也是正確。往要有恰當的時間,還也是不以非時。如其色類,就是你的身份,動或者是不動,要有一定的規則,出家人要有出家人的禮貌、威儀。要按照你的身份,要合乎這些禮式威儀的軌則而往而還,應該這樣應往應還。如是而往如是而還,應往就如是而往,應還就如是而還。如是名為若往若還正知而住。
tatra katamo 'bhikramaḥ / pratikramaḥ katamaḥ / abhikramapratikrame saṃprajāna- dvihāratā katamā / tatrābhikramaḥ / yathāpīhaikatyo grāmaṃ vopasaṃkrāmati grāmā- ntaraṃ vā kulaṃ vā (...kulāntaraṃ vā vihāraṃ vā...) vihārāntaraṃ vā / tatra pratikra- maḥ / yathāpīhaikatyo grāmād vā pratinivartate grāmāntarād vā kulād vā kulāntarād vā vihārād vā vihārāntarād vā / tatra saṃprajānadvihāritā/(..abhikramamāṇo " 'bhikra- māmi"ti...) samyag eva prajānāti /(..pratikramamāṇaḥ "pratikramāmī''ti samyag eva prajānāti...) /"atra mayābhikramitavyam atra mayā punar nābhikramitavyam" iti samyag eva prajānāti / "ayaṃ vā me 'bhikramaṇakālaḥ ayaṃ nābhikramaṇakāla (" iti samyag eva prajānāti / idam asyocyate saṃprajanyam / sacet tena saṃprajanyena samanvāgataḥ/abhikramamāṇaḥ prajānāty "abhikramāmī''ti/yatra cānenābhikramitav- yaṃ bhavati tatra cābhikramati / kālena cābhikramati nakālena / yathā cābhikramita- vyaṃ bhavati (...tadrūpayā caryayācāreṇākalpeneryāpathena...) tathābhikrāmati / iyam asyocyate saṃpra-jānadvihāritā yadutābhikramapratikramayoḥ //

3.3.5.1.2.若睹、若瞻正知住
若睹若瞻正知住者,云何為睹?云何為瞻?云何睹瞻正知而住?所言睹者,謂於如前所列諸事,若往若還,先無覺慧、先無功用、先無欲樂,於其中間眼見眾色,是名為睹。所言瞻者,謂於如前所列諸事,若往若還,覺慧為先,功用為先、欲樂為先,眼見眾色,謂或諸王、或諸王等,或諸僚佐、或諸黎庶,或婆羅門、或諸居士,或饒財寶、長者商主,或餘外物、房舍屋宇、殿堂廊廟,或餘世間眾雜妙事,觀見此等是名為瞻。若復於此,睹瞻自相,能正了知。於所應睹、於所應瞻,能正了知。於應睹時、於應瞻時,能正了知。如所應睹、如所應瞻,能正了知。是名正知。彼由成就此正知故,自知而睹、自知而瞻,睹所應睹、瞻所應瞻,於應睹時、於應瞻時而正瞻睹,如所應睹、如所應瞻,如是而睹、如是而瞻。如是名為若睹若瞻正知而住。
[]若睹、若瞻正知住者,怎麼叫做睹?怎麼叫做瞻?云何睹瞻正知而住呢?
1)所言睹者,就是看,就是前邊所列出來的那麼多的事情,若往若還的這麼多的事情,到什麼地方。先無覺慧,往還之前的時候,沒有特別地用智慧觀察這件事。先無功用,事先沒有特別安排。先無欲樂,往還之先也沒有意地要到那。於其中間眼見眾色,是名為睹。就是,不是有意地。
2)所言瞻者,就是前邊所列出來的那麼多的事情,若往若還的這麼多的事情,到什麼地方。就是有意,經過智慧觀察,經過安排,心裡面願意到那地方,眼見眾色,叫做瞻。或者是到諸王那裡,或和王相等身份的人,或諸僚佐,或一般的老百姓,或婆羅門,或諸居士,或饒財寶長者、商主。或人以外的東西,就是看見的房舍,或者屋宇,或者殿堂、廊廟,或者剩餘的世間眾雜妙事,這是有意的看見,這叫做瞻。
3)在睹、瞻的時候,睹、瞻本身的情況叫做自相,能夠正確地了知。前面所說的眾色,當知都是假相有法,所有的屋宇乃至人物,都是由青黃赤白的顯色,長短方圓的形色,假立種種名字。彼顯形色,就是他本身的自相。
4)在你的身份,這件事睹、瞻是可以,這是應睹、瞻。或者說,不染污你的心,就可以睹、可以瞻。於應睹時、於應瞻時,能正了知。如所應睹、如所應瞻,都能夠了知,
保持內心的清淨,叫做正知。
5)他能夠成就這清淨的力量,能用這清淨心睹,自知而瞻。睹所應睹,瞻所應瞻,於應睹時於應瞻時,而正睹、瞻。如所應睹、如所應瞻,如是而睹、如是而瞻。如是名為若睹若瞻正知而住。
(...tatra katamad ālokitam / katamad vyavalokitam / katamālokitavyavalokite saṃpra- jānadvihāritā / …) tasyāsya (...pūrvaparikīrtiteṣu vastuṣv..) abhikramataḥ pratikrama- taś ca/yad abuddhipūrvakam aprayatnapūrvakam acchandapūrvakarn antarāle cakṣuṣā rūpadarśanam / idam ucyata ālokitam / yat punar teṣūpasaṃkrāntapratikrāntasya bud- dhipūrvakaṃ prayatna-pūrvakaṃ chandapūrvakaṃ cakṣuṣā rūpadarśanam / tadyathā rājñāṃ rājamātrāṇāṃ naigamānāṃ jānapadānāṃ vā brāhma- ṇānāṃ gṛhapatīnāṃ dha- nināṃ śreṣṭhināṃ sārthavāhānām tadanyeṣāṃ bāhyakānāṃ layanānāṃ mārutānām avarakāṇāṃ prāsādānāṃ harmyatalānām iti / yad vā punar anyeṣāṃ lokacitrāṇāṃ darśanam/idam ucyate vyavalokitam/yat punar ālokitaṃ ca vyavalokitaṃ ca svalakṣa- ṇataḥ samyag eva prajānāti / (...yac cāvalokayitavyaṃ yac ca vyavalokayitavyaṃ tad api samyag eva prajānāti...) / (...yadālokayitavyaṃ yadā vyavalokayitavyaṃ tad api samyag eva prajānāti...) /yathālokayitavyaṃ yathā vyavalokayitavyaṃ tad api samyag eva prajānāti /idam asyocyate saṃprajanyam /sa tena saṃprajanyena samanvāgataḥ /saced (...ālokayamāno vyavalokayamāno jānāty " ālokayāmi vyavalokayāmī"ti...) / yac cālokayitavyaṃ vyavalokayitavyaṃ tad ālokayati vyavalokayati / yadālokayita- vyaṃ vyavalokayitavyaṃ tadālokayati vyavalokayati / yathālokayitavyaṃ vyavaloka- yitavyaṃ tathālokayati vyavalokayati / iyam asyocyate saṃprajānadvihāritā yadutālo- kitavyavalokite //

3.3.5.1.3.若屈、若申正知住
若屈、若申正知住者,云何為屈?云何為申?云何名為若屈、若申正知而住?謂彼如是睹時、瞻時,若往為先、若還為先,或屈申足、或屈申臂、或屈申手、或復屈申隨一支節,是名屈申。若於屈申,所有自相,能正了知。若所屈申,能正了知。若屈申時,能正了知。若如是屈,及如是申,能正了知。是名正知。彼由成就此正知故,於屈、於申,自知而屈、自知而申,於所應屈、於所應申,而屈而申,於應屈時、於應申時,而屈而申,如所應屈、如所應申,如是而屈、如是而申。如是名為:若屈若申正知而住。
[]若屈、若伸正知而住者,云何為屈?云何為伸?云何名為若屈、若伸正知而住?
1)謂彼如是睹時、瞻時,若往為先,若還為先,或屈伸足,或屈伸臂,或屈伸手,或復屈伸隨一支節,是名屈伸。
2)若於屈伸所有自相能正了知,此中的自相,就是表現於外的形色,就是行住坐臥。若所屈伸能正了知,若屈伸時能正了知,若如是屈及如是伸能正了知,是名正知。
3)彼由成就此正知故,所以對於屈伸的時候,能自知而屈自知而伸。於所應屈、於所應伸,而屈而伸,也是正知而住。於應屈時、於應伸時,而屈而伸。如所應屈、如所應伸,如是而屈、如是而伸。如是名為若屈、若伸正知而住。
tatra katamat saṃmiñjitam katamat prasāritam katamā saṃmiñjitaprasārite saṃprajā- nadvihāritā / sa tathālokayamāno vyavalokayamānaś ca abhikramapūrvakaṃ prati- kramapūrvakaṃ ca yat pādau vā saṃmiñjayati prasārayati bāhū vā saṃmiñjayati pra- sārayati hastau vā saṃmiñjayati prasārayati anyatamānyatamaṃ vāṅgapratyaṅgaṃ saṃmiñjayati prasārayati / idam ucyate saṃmiñjitaprasāritam / sa cet saṃmiñjitapra- sāritaṃ svalakṣaṇataḥ samyag eva prajānāti / saṃmiñjayitavyaṃ prasārayitavyaṃ ca samyag eva prajānāti / yadā ca saṃmiñjayitavyaṃ yadā prasārayitavyaṃ tad api samyag eva prajānāti / yathā ca saṃmiñjayitavyaṃ yathā prasārayitavyaṃ tad api samyag eva prajānāti / idam asyocyate saṃprajanyam / sa tena saṃprajanyena sama- nvāgataḥ/sa cet saṃmiñjayamānaḥ prasārayamāno jānāti "saṃmiñjayāmi prasārayāmi ''ti / yac ca saṃmiñjayitavyaṃ prasārayitavyaṃ saṃmiñjayati prasārayati /yadā ca saṃmiñjayitavyaṃ prasārayitavyaṃ tadā saṃmiñjayati prasārayati / (...yathā ca saṃ- miñjayitavyaṃ prasārayitavyaṃ tathā saṃmīñjayati prasārayati...) / iyam asyocyate saṃprajānadvihāritā yaduta saṃmiñjitaprasārite //

3.3.5.1.4.持僧伽胝、及以衣缽正知住
持僧伽胝、及以衣缽正知住者,云何持僧伽胝?云何持衣?云何持缽?云何持僧伽胝及以衣缽正知而住?謂有大衣、或六十條、或九條等,或兩重刺名僧伽胝。被服受用、能正將護,說名為持。若有中衣、若有下衣,或持為衣或有長衣,或應作淨、或已作淨,如是一切說名為衣。被服受用、能正將護,說名為持。若堪受持或鐵、或瓦乞食應器,說名為缽。現充受用、能正將護,說名為持。若於如是,或僧伽胝、或衣、或缽,所有自相能正了知。於所應持,或僧伽胝、或衣、或缽,或淨不淨能正了知。若於此時,或僧伽胝、或衣、或缽,已持應持能正了知。若於如是,或僧伽胝、或衣、或缽,應如是持能正了知。是名正知。彼由成就此正知故,於所應持或僧伽胝、或衣、或缽,自知而持。於所應持,於應持時而能正持,如所應持如是而持。如是名為持僧伽胝、及以衣、缽正知而住。
[]持僧伽胝及以衣缽正知住者,云何持僧伽胝?云何持衣?云何持缽?云何持僧伽胝及以衣缽正知而住?
1)僧伽胝就是大衣,或者有六十條,或是九條,大衣有三品:九條、十一條、十三條,
這是下品。十五條、十七條、十九條,這是中品。廿一條、廿三條、廿五條是上品。六十條是怎麼計算呢?應該是指十五條衣是三長一短,二十五條是四長一短。十五條衣、十七條、十九條都是三長一短,三長加一短就是四,四乘十五,就是六十條。若是二十五條衣,是四長一短,二十五條乘五,就是一百二十五條。或兩重刺,就是二十五條衣,或者是九條衣,可以用雙層來做,這叫做僧伽胝。這個大衣能夠被在身上,就是受用。能正將護,也要保護衣服,就叫做持。
2)若有中衣,就是七衣,九條衣以上到二十五條這是大衣,下衣就是五衣。大衣和中衣和下衣,受用它,要愛護它。另外還有大衣、有七衣、有五衣,是多餘的衣服,叫做長衣。若是新做來的衣服要做淨,或者已經作淨,都要知道。或者受持為衣、或有長衣,這都叫做你的衣。這些衣服著在你的身上,你能受用它。你能保護這個衣,不能夠損害它。
3)若是它能夠為你所受持,或者是鐵的缽,或者是瓦做的缽,這是乞食的時候用,它是你的應量器,說名為缽。這個應量器,現前能滿足你的受用,所以叫做應量器。就是你的脾胃的量,和應量器裡面能容納的是相稱,就是應量器,也叫做現充受用。這個缽的容納的食品能夠保護生命,你也能愛護這個缽,這叫做持。
4)若於如是,或者是僧伽胝,或者是衣,或缽,僧伽胝是大衣,衣就是七衣和五衣,或者是缽,認識這是你的衣,這是你的缽,要知道。於所應持或僧伽胝、或衣、或缽,或淨、不淨,能正了知。這個時候應該用僧伽胝,這個時候應該用七衣,這個時候應該用五衣,已經這樣用過,或者是還沒有用過,能正了知。若於如是或僧伽胝、或衣、或缽,每一樣是做什麼,什麼時候用,都要正了知,是名正知。
5)有這樣的正知,所以這個時候應該使用,這麼使用或者僧伽胝、或者是衣、或者是缽,明明瞭瞭地這樣使用。於所應持,於應持時間,而能正持。如所應持,如是而持,能這麼使用。如是名為持僧伽胝及以衣缽正知而住。
tatra katamat saṃghāṭīdhāraṇam katamac cīvaradhāraṇam katamat pātradhāraṇam katamā saṃghāṭīcīvarapātradhāraṇe saṃprajānadvihāritā / yat tāvad asya jyeṣṭaṃ cīvaraṃ ṣaṣṭikhaṇḍaṃ vā (...navatikhaṇḍaṃ vā dviguṇasīvitaṃ...) vaikaguṇasīvitaṃ vā / iyam ucyate saṃghāṭī / tasya prāvaraṇaṃ paribhogaḥ samyag (...eva pariharaṇaṃ ...) dhāraṇam ity ucyate / yat punar asya madhyaṃ vā kanīyo vādhiṣṭhānikaṃ vā cīva- ram atirekacivaraṃ vā vikalpanārhaṃ (...vikalpitaṃ vā...) / tac cīvaram ity ucyate / tasya prāvaraṇaṃ paribhogaḥ samyag eva pariharaṇaṃ dhāraṇam ity ucyate/yat punar (..asyādhiṣṭānikam āyasaṃ..) vā mṛnmayaṃ vā bhaikṣabhājanam /idam ucyate pātram / tasya paribhogaḥ samyag eva pariharaṇaṃ dhāraṇam ity ucyate / sacet punar ayaṃ tāṃ saṃghāṭīṃ cīvaraṃ pātraṃ dhāraṇaṃ vā svalakṣaṇataḥ samyag eva prajānāti / (yac ca saṃghāṭīcīvarapātradhāraṇaṃ kalpikam akalpikaṃ vā tad api samyag eva prajānāti / yadā ca saṃghāṭīcīvarapātradhāraṇaṃ dhārayitavyaṃ tad api samyag eva prajānāti /yathā ca dhārayitavyaṃ tad api samyag eva prajānāti / idam asyocyate saṃ- prajanyam / sa tena saṃprajanyena samanvāgataḥ sacet saṃghāṭīṃ cīvaraṃ pātraṃ dhārayamāṇo jānāti "dhārayāmī''ti / yac ca dhārayitavyaṃ tad dhārayati / yadā ca dhārayitavyaṃ tadā dhārayati/yathā ca dhārayitavyaṃ tathā dhārayati/iyam asyocyate saṃprajānadvihāritā yaduta saṃghāṭīcīvarapātradhāraṇe //

3.3.5.1.5.若食、若飲、若噉、若嘗正知住
若食、若飲、若噉、若嘗正知住者,云何為食?云何為飲?云何為噉?云何為嘗?云何若食、若飲、若噉、若嘗正知而住?謂諸所有受用飲食,總名為食。此復二種,一噉、二嘗。云何為噉?謂噉餅、麨或飯、或糜、或羹、或臛,或有所餘造作轉變,可噉、可食,能持生命。如是等類皆名為噉,亦名為食。云何為嘗?謂嘗乳、酪、生酥、熟酥、油、蜜,沙糖、魚肉、醯、鮓,或新果實,或有種種咀嚼品類。如是一切總名為嘗,亦名為食。云何為飲?謂沙糖汁、或石蜜汁,或飯漿飲、或鑽酪飲,或酢為飲、或抨酪飲,乃至於水總名為飲。若於如是若食、若飲、若噉、若嘗,所有自相能正了知。若於一切所食、所飲、所噉、所嘗能正了知。若於爾時應食、應飲、應噉、應嘗能正了知。若於如是應食、應飲、應噉、應嘗能正了知。是名正知。彼由成就此正知故,於自所有若食、若飲、若噉、若嘗,自知而食、自知而飲,自知而噉、自知而嘗,於所應沙糖食、於所應飲、於所應噉、於所應嘗,正食、正飲、正噉、正嘗,應時而食、應時而飲,應時而噉、應時而嘗,如所應食、乃至如所應嘗,如是而食、乃至如是而嘗。如是名為:若食若飲、若噉若嘗,正知而住。
[]若食、若飲、若噉、若嘗正知住者,云何為食?云何為飲?云何為噉?云何為嘗?云何若食、若飲、若噉、若嘗正知而住?
1)謂諸所有受用飲食,總名為食。此復二種,一噉、二嘗。怎麼叫做噉呢?謂噉餅、麨、或飯、或糜、或羹、或臛,或者另外還有其它要經過造作而有轉變,轉生為熟就叫作變,也是可以噉、可以食。能夠滋養生命的存在。如是等類皆名為噉,亦名為食。
2)云何為嘗?謂嘗乳、酪、生酥、熟酥、油、蜜、沙糖、魚、肉、醯、鮓或新鮮的果實,或有種種咀嚼品類。醯就是醋。鮓是用腌、糟等方法加工的魚類食品。如是一切總名為嘗,亦名為食。
3)云何為飲?謂沙糖汁、或石蜜汁、或飯漿飲、或鑽酪飲、或酢為飲、或抨酪飲、乃至於水,總名為飲。
4)若這位修行人對於這些食,若食、若飲、若噉、若嘗所有的自相能正了知,它們個別的情況,你都能夠保持內心的清淨。若於一切所食、所飲、所噉、所嘗,能正了知;若於受用的時候,應食、應飲、應噉、應嘗,還沒有食、飲、噉、嘗這樣受用,但是你已經保持內心的清淨。若於如是應食、應飲、應噉、應嘗,能正了知,是名正知。
5)那位修行人,因為常修止觀,正念有力量,所以使令心清淨,所以叫做成就此正知故。於自所有若食、若飲、若噉、若嘗,自知而食、自知而飲、自知而噉、自知而嘗,就很清淨的食飲噉嘗。於所應食、於所應飲、於所應噉、於所應嘗,正食、正飲、正噉、正嘗,應時而食、應時而飲、應時而噉、應時而嘗,如所應食乃至如所應嘗,如是而食乃至如是而嘗。如是名為若食、若飲、若噉、若嘗正知而住。
tatra katamad aśitam katamat pītam katamat khāditam katamat svāditam katamāśita- pītakhāditasvādite saṃprajānadvihāritā / yaḥ kaścit piṇḍapātaparibhogaḥ sarvaṃ tad aśitam ity ucyate / tasya punar dvidhābhedaḥ khāditaṃ svāditaṃ ca / tatra khāditam manthā (...vā apūpo...) vā odanakulmāṣaṃ veti yad vā punar (...anyatamam ābhisaṃ- skārikam...) annaṃ vikṛtaṃ bhojyaṃ prāṇasaṃdhāraṇam / idam ucyate (...khāditam aśitam apīdam...) /svāditaṃ katamat / tadyathā kṣīraṃ dadhi navanītaṃ sarpis tailaṃ madhu phāṇitaṃ māṃsaṃ matsyā vallūrā lavaṇaṃ vanaphalaṃ vā bhakṣaprakāraṃ vā / idam ucyate (...svāditam aśitam apīdam...) / yat punaḥ pīyate khaṇḍarasaṃ vā śarkarārasaṃ vā kāñcikaṃ vā dadhimaṇḍaṃ vā śuktaṃ vā takraṃ vā antataḥ pānīyam api /idam ucyate pītam / aśitapītakhāditasvāditaṃ svalakṣaṇataḥ samyag eva prajānāti /(...yac cāśitavyaṃ pātavyaṃ khāditavyaṃ svāditavyaṃ tad api samyag eva prajānāti/ yadā cāśitavyaṃ pātavyaṃ khāditavyaṃ svāditavyaṃ tad api samyag eva prajānāti...) /yathā cāśitavyaṃ pātavyaṃ khāditavyaṃ svāditavyaṃ tad api samyag eva prajānāti / idam asyocyate saṃprajanyaṃ / sa tena saṃprajanyena samanvāgato (..śnanaḥ piba- mānaḥ khādamānaḥ svādayamānaḥ...) sa cej jānāty "aśnāmi pibāmi khādāmi svādayā- mi ''ti /yac cāśitavyaṃ pātavyaṃ khāditavyaṃ svāditavyaṃ tad aśnāti yāvat svādayati / yadā cāśitavyaṃ yāvat svādayitavyaṃ tadāśnāti yāvat svādayati / yathā cāśitavyaṃ yāvat svādayitavyaṃ tathāśnāti yāvat svādayati / iyam asyocyate saṃprajānadvihāritā yadutāśitapītakhāditasvādite' //

3.3.5.1.6.若行、若住,廣說乃至若解勞睡,正知住
若行、若住,廣說乃至若解勞睡,正知住者,云何為行?云何為住?云何為坐?云何為臥?云何覺寤?云何為語?云何為默?云何名為解於勞睡?云何於行廣說乃至於解勞睡,正知而住?謂如有一,於經行處,來往經行。或復往詣同法者所,或涉道路。如是等類,說名為行。復如有一,住經行處,住諸同法阿遮利耶、鄔波拕耶及諸尊長、等尊長前。如是等類,說名為住。復如有一,或於大床、或小繩床、或草葉座、或諸敷具、或尼師檀,結加趺坐,端身正願,安住背念。如是等類,說名為坐。復如有一,出住處外洗濯其足,還入住處,或於大床、或小繩床、或草葉座、或阿練若、或在樹下、或空閑室,右脅而臥,重疊其足。如是等類,說名為臥。復如有一,於晝日分,經行、宴坐,從順障法淨修其心。於初夜分、於後夜分,經行、宴坐,從順障法淨修其心。說名覺寤。復如有一,常勤修習如是覺寤,於未受法正受、正習、令得究竟,所謂契經、應頌、記別,廣說如前,即於如是已所受法,言善通利,謂大音聲若讀、若誦。或復為他廣說開示。於時時間,與諸有智、同梵行者,或餘在家、諸賢善者,語言談論,共相慶慰,為欲勸勵及求資具。如是等類說名為語。復如有一,隨先所聞、隨先所習,言善通利、究竟諸法,獨處空閑、思惟其義,籌量觀察。或處靜室,令心內住、等住、安住及與近住、調伏、寂靜、最極寂靜、一趣、等持。或復於彼毘缽舍那,修瑜伽行。如是等類,說名為默。復如有一,於其熱分極炎暑時,或為熱逼、或為劬勞,便生疲倦,非時惛寐,樂著睡眠,是名勞睡。若復於行廣說,乃至於解勞睡,所有自相能正了知;於所應行,乃至於應所解勞睡,能正了知。於應行時,乃至於應解勞睡時,能正了知。如所應行,乃至如所應解勞睡,能正了知。是名正知。彼由成就,此正知故,於其自行乃至於其自解勞睡,正知而行乃至正知而解勞睡。若所應行乃至若所應解勞睡,即於彼行乃至於彼解於勞睡。若時應行乃至若時應解勞睡,即此時行乃至此時解於勞睡。如所應行乃至如所應解勞睡,如是而行乃至如是而解勞睡。如是名為:於行、於住、於坐、於臥、於其覺寤、於語、於默、於解勞睡,正知而住。
[]若行若住,廣說乃至若解勞睡正知住者,云何為行?云何為住?云何為坐?云何為臥?云何覺寤?云何為語?云何為默?云何為解於勞睡?云何於行,廣說乃至於解勞睡正知而住?
1)就是譬如有一位修行人,在經行的地點一來一往,在那裡經行。或復往詣同學習一種法門的人,到那裡,或是經過一段道路。如是等類,說名為行。
2)復如有一,在經行處那裡住,住就是立在那裡。住立在眾多同法的阿遮利耶、親教師,還有其他的尊長、等尊長前面,如是等類說名為住。
3)復如有一,或者在大床,或小繩床、或草葉的坐、或諸敷具、或尼師壇,結加跌坐,端身正願安住背念,如是等類說名為坐。
4)復如有一,出住處外、洗濯其足,還入住處,或於大床、或小繩床、或草葉的座位上面,或者是寂靜處,或在樹下,或空閑的屋子裡。右脅而臥,重疊其足,如是等類,說明為臥。
5)復如有一,於晝日分,經行宴坐從順障法淨修其心,於初夜分、於後夜分,經行宴坐從順障法淨修其心,說名覺寤。在醒覺的時候一直是經行宴坐,這樣修止觀清淨自己的障。
6)復如有一位修行人,常這樣修習止觀,對於其他沒有學習過佛法,沒有秉受過經論的人,須要跟他來學習佛法。受是秉受,就是受這個經文,古代的時候老師背誦經論,對方領受。習就是數數,一次又一次秉受。令得究竟,就是這一部經、論叫他圓滿的領受,這就叫做語。所受習的是什麼呢?所謂契經、應頌、記別廣說如前,就是十二分教。對於這個已經秉受的法語,這個文句你是非常流利,就是用大的音聲把它讀誦,這也叫做語。或者又須要,為那個人開示法語裡邊的義,這也叫做語。於時時間,就是時時有這種事。與諸有智慧的同修聖道的人,或者是其餘在家的諸賢善的人,也是討論佛法這件事情,互相的來慶慰,大家能學習佛法是特別吉祥的事情,所以叫做慶慰,這指與同梵行者說。對在家的諸賢善者要勸勵、勉勵他學習佛法,或者向他有所求資身資具,這也要說話。如是等類說名為語。
7)復如有一,隨先所聽聞,隨先所學習的佛法,這一部都究竟圓滿,這一部經或一部論從始至終都是通利。一個人住在空閑的地方,思惟文句裡邊所詮釋的道理。籌量觀察,籌量義的相貌,觀察它的怎麼一個道理。或住在靜室裡邊,令心內住、等住、安住、及與近住、調伏、寂靜、最極寂靜、一趣、等持,這是九心住,就是修奢摩他的止,或又學習毗缽舍那的觀。修瑜伽行,修止也是瑜伽行,修觀也是瑜伽行。先說修止而後說觀,因為止以後,心的力量強大,然後作觀能夠深入諸法實相,斷煩惱,得聖道。修止也好,修觀也好,都是默然。
8)復如有一位修行人,在春夏秋冬四季,夏天是熱的時候,有極熱的時候。或者這個人身體健康情況,為熱所逼的時候就有問題。或者是經行宴坐太辛苦,為熱所逼就生出疲倦來,或者劬勞的時候也會有疲倦,不是睡眠的時候,但是這時候也有睡眠的需要,心裡面就歡喜要休息,要睡覺,是名勞睡。
9)若這位修行人,對於行住坐臥乃至解勞睡這些事,本身的情況能正了知,都保持內心的清淨。知道現在應該經行,應該住,應該坐臥,乃至應該解勞睡,知道這件事,也是保持清淨。於應行的時間,乃至於應解勞睡的時間,能正了知。如所應行,乃至如所應解勞睡,也是能正了知,是名正知。
10)彼由成就此正知故,於其自行乃至於其自解勞睡,正知而行,能清淨其心的這樣做,乃至正知而解勞睡。若所應行乃至若所應解勞睡,即於彼行乃至於彼解於勞睡,應這樣做就是這樣做。若時應行乃至若時應解勞睡,即此時行乃至此時解於勞睡,在時間上說這個時候應該行,乃至應解勞睡,那麼就這個時候來做這件事。如所應行乃至如所應解勞睡,如是而行、乃至如是而解勞睡。如是名為於行、於住、於坐、於臥、於其覺寤、於語、於默、於解勞睡正知而住。
tatra katamad gatam katamat sthitam kataman niṣaṇṇam katamac chayitam katamaj jāgṛtam katamad bhāṣitam katamas tūṣṇīṃbhāvaḥ katamā nidrāklamaprativinodanā katamā (...gate sthite niṣaṇṇe śayite jāgṛte bhāṣite tūṣṇīṃbhāve nidrāklamaprativino- danāyāṃ...) saṃprajānadvihāritā / yathāpīhaikatyaś caṅkrame vā caṅkramyate saha- dhārmikāṇāṃ vopasaṃkrāmati adhvānaṃ vā pratipadyate / idam asyocyate gatam / yathāpīhaikatyaś caṅkrame vā tiṣṭhati sahadhārmikāṇāṃ vā puratas tiṣṭhaty ācāryāṇ- ām upādhyāyānāṃ gurūṇāṃ gurusthānīyānām / idam ucyate sthitam /yathāpīhaikatyo mañce vā pīṭhe vā tṛṇasaṃstarake vā (...saṃniviśati vā saṃniṣīdati...) vā paryaṅkam ābhujya ṛjuṃ kāyaṃ praṇidhāya pratimukhīṃ smṛtim upasthāpya / idam ucyate niṣa- ṇṇam / yathāpīhaikatyo bahir vihārasya pādau prakṣālya vihāraṃ praviśya dakṣiṇena pārśvena siṃhaśayyāṃ kalpayati pāde pādam ādhāya mañce vā pīṭhe vā tṛṇasaṃsta- rake vā araṇye vā vṛkṣamūle vā śunyāgāre vā / idam ucyate śayitam / yathāpīhaikatyo divā caṅkramaṇiṣadyābhyām āvaraṇīyebhyo dharmebhyaś cittaṃ pariśodhayati evaṃ rātryāḥ prathame yāme paścime yāme / idam ucyate jāgṛtam / yathāpīhaikatyas tathā jāgarikāyogānuyukto 'nuddiṣṭāṃś ca dharmān uddiśati parya- vāpnoti tadyathā sūtraṃ geyaṃ vyākaraṇaṃ iti vistareṇa pūrvavat /(...uddiṣṭeṣu ca dharmeṣu...) vacasā parica- yaṃ karoti yaduta vistareṇa svādhyāyakriyayā pareṣāṃ vā vistareṇa saṃprakāśayati kālena kālam ālapati pratisaṃmodayati vijñaiḥ sabrahmacaribhiḥ sārdhaṃ tadanyair vā gṛhasthair yadutodyojanapariṣkārārtham / idam ucyate bhāṣitam / (*yathāpīhaika- tyo yathāśrutānām yathā paryavāptānāṃ dharmāṇāṃ vacasā parijitānām ekākī raho- gato 'rthaṃ cintayati tulayaty upaparīkṣate / (...pratisaṃlīno vā punar bhavaty adhyāt- mam eva cittaṃ sthāpayati / (...saṃsthāpayaty avasthāpayaty upasthāpayati...) dama- yati śamayati vyupaśamayaty ekotīkaroti samādhatte vipaśyanāyāṃ vā yogaṃ koroti / ayam ucyate tūṣṇīṃbhāvaḥ/*) yathāpīhaikatyo grīṣmasamaye pratyupasthita uttama- grīṣmaparidāhakāle vartamāne uṣṇena vā bādhyate śrānto vā bhavati klāntasyotpady- ate 'kāle nidrāklamaḥ svapitukāmaḥ /ayam ucyate nidrāklamaḥ // sacet punar ayaṃ gataṃ yāvan nidrāklamavinodanāṃ tatsvalakṣaṇataḥ samyag eva prajānāti/yatra ca gantavyaṃ yāvan nidrāklamaḥ prativinodayitavyaḥ tad api samyag eva prajānāti / yadā ca gantavyaṃ yāvad yadā nidrāklamaḥ prativinodayitavyaḥ tad api samyag eva prajānāti / yathā ca gantavyaṃ bhavati yathā ca yāvan nidrāklamaḥ prativinodayita- vyaḥ tad api samyag eva prajānāti / idam asyocyate saṃprajanyam / sa tena saṃpraja- nyena samanvāgato gacchan yāvan nidrāklamaṃ prativinodayan sa cej jānāti " gac- chāmi yāvan nidrāklamaṃ prativinodayāmi"ti / yatra ca gantavyaṃ bhavati yatra ca yāvan nidrāklamaḥ prativinodhyitavyo bhavati (...tatra gacchati tatra yāvan nidrākla- maṃ prativinodayati / yadā ca gantavyaṃ bhavati yadā ca yāvan nidrāklamaḥ prati- vinodayitavyo bhavati...) tadā gacchati tadā yāvan nidrāklamaṃ prativinodayati / yathā ca gantavyaṃ bhavati yathā yāvan nidrāklamaḥ prativinodayitavyo bhavati tathā gacchati tathā yāvan nidrāklamaṃ prativinodayati / iyam asyocyate (...saṃpra- jānadvihāritā yaduta gatasthita-niṣaṇṇa-śayita-jāgṛta-bhāṣita-tūṣṇīṃbhāvanidrāklama- prativinodanāyām...) //

3.3.5.2.次第
3.3.5.2.1.往還
復次,如是正知而住,云何次第?為顯何事?謂如有一,依止如是村邑、聚落、亭邏而住,作是思惟:我今應往如是村邑、聚落、亭邏,巡行乞食,如是乞已,出還本處。又於如是村邑等中,或有居家,我不應往。何等居家?謂唱令家,或酤酒家,或婬女家,或國王家,或旃荼羅、羯恥那家 ,或復有家一向誹謗,不可迴轉。應往或有居家,我所應往。謂剎帝利大族姓家、或婆羅門大族姓家、或諸居士大族姓家、或僚佐 家,或饒財家、或長者家、或商主家。又有居家,我雖應往,不應太早太晚而往。若施主家有遽務時,亦不應往。若戲樂時、若有營搆嚴飾事時、若為世間弊穢法時、若忿競時亦不應往。又如所往,如是應往,不與暴亂惡象俱行,不與暴亂眾車、惡馬、惡牛、惡狗而共同行,不入鬧叢,不蹈棘刺,不踰垣牆,不越坑塹,不墮山岸 ,不溺深水,不履糞穢。
[]復次,這麼多的正知而住是怎麼一個次第呢?指什麼事情說的呢?
1)就是譬如有位修行人依止,依止就是住,居住在這樣的村裡邊、這樣的邑、這樣的聚落、這樣的亭邏,在這裡住。他心裡面這麼想:我現在應該到如是村邑、聚落、亭邏這麼多的地方,其中一個地方乞食。到這地方乞食以後,從那個地方出來,回到自己原來住的地方。
2)又於如是村邑等中,或有居家我不應去那裡。何等居家我不應該去呢?就是唱令家,就是殺羊的。或酤酒家、或淫女家、或國王家、或旃荼羅羯恥那家。或復有家一向誹謗佛法,而不可迴轉的這種人,這幾個地方都不應該去。
3)或有居家,我應該去,就是剎帝利大族姓家,或婆羅門大族姓家,或諸居士大族姓家,或僚佐家,或饒財家,或長者家,或商主家。
4)又有居家,我雖應往;不應該太早去,也不可以太晚而去。若他有匆忙的事情做,不應該去。若戲樂的時候也是不應該去。若有營構嚴飾事時,也是不應該去。若為世間的弊穢法時,也不應該去。若家裡有糾紛,也不要去。
5)又,要去的時候,那個地方、那條道路上有暴亂的惡象,不要同惡象在一塊走路。不與暴亂的眾車、惡馬、惡牛、惡狗在一同走。很多人在那裡很熱鬧的地方,不要去。有刺的樹、棗樹,不要踐踏。不要從那個牆跳過去。若是有坑或者塹,塹就是溝裡面有水圍繞這個城牆,從橋上過,不要跳過去。若山有崖,不要從那裡跳下來。不要到深水裡邊,不履糞穢,這些事情不要,就叫做如所往,如是應往。
saṃprajānadvihāritāyāḥ katamānupūrvī katamā vastuvibhāvanā /yathāpīhaikatyo yaṃ yam eva grāmaṃ vā nigamaṃ vopaniśritya viharati / tasyaivaṃ bhavati / "mayā khalv ayaṃ grāmo vā nigamo vā piṇḍāyopasaṃkramitavyaḥ / piṇḍāya caritvā punar eva vi- hāraṃ pratiniṣkramitavyam / santi punar atra kulāni (...grāme vā nagare vā...) yāni mayā nopasaṃkramitavyāni tāni punaḥ katamāni / tadyathā ghoṣaṃ pānāgāraṃ veśyaṃ rājakulaṃ caṇḍālakaṭhinam / yāni vā punaḥ kulāny ekāntena pratihatāny apratyudāvartāni / santi ca punaḥ kulāni yāni mayopasaṃkramitavyāni / tadyathā kṣatriyamahāsālakulāni vā brāhmaṇamahāsālakulāni vā gṛhapatimahā-sālakulāni vā (...naigamakulāni vā jānapadakulāni vā...) dhanikulāni vā śreṣṭhikulāni vā sārthavāha- kulāni vā / (...yāni vā kulāni...) mayopasaṃkramitavyāni tāni nātisāyam upasaṃkra- mitavyāni tāni vikālam / na ca kāryavyagreṣu dāyakadānapatiṣu na krīḍāratimaṇḍana- yogam anuyukteṣu na grāmyadharmāya pravṛtteṣu na kupiteṣu / tathā copasaṃkrami- tavyāni yathopasaṃkrāmann ahaṃ na bhrāntena hastinā sārdhaṃ samāgaccheyaṃ na bhrāntena rathena punaś caṇḍenāśvena na caṇḍayā gavā na caṇḍena kukkureṇa / na gahanaṃ na kaṇṭakavāṭaṃ vā mardeyam na śvabhre palvale prapāte prapateyam / na syandanikāyāṃ na gūthakaṭhille /

應隨月喻 ,往施主家,具足慚愧,遠離憍傲,盪滌身心,不求利養,不希恭敬,如自獲得所有利養,心生喜悅,如是於他所得利養,心亦喜悅,不自高舉,不輕蔑他,心懷哀愍。又應如是,自持其心、往施主家,豈有出家往詣他所、要望他施,非不惠施;廣說乃至要當速疾、而非遲緩。又作是心:我於今假往施主家,所受施物,應知其量。又我不應利養因緣,矯詐虛誑,現惑亂相,以利求利。得利養已,無染無愛,亦不耽嗜饕餮,迷悶堅執,湎著而受用之。
[]1)這個出家人,到施主家,應該像月亮似的。怎麼叫做如月亮那樣去呢?具足慚愧,慚愧是一切善法的根本,不慚愧一切惡法就出來,這就是個清淨心。不要有憍傲心,身心的塵垢都把它洗出去,排遣出去。不要貪求利養,不希望人家一定要恭敬我。如果自己從施主家得到所需要的利養,心裡面生歡喜心。別人在這個施主家也得到利養,心裡面也會發歡喜心。不要自己說只有我能夠得到利養,別人不能,不要有這高慢心,不要輕視他人。對一切人都發一種同情心,這就叫做隨月喻。
2)又,這個修行人還應該這樣約束自己的心,控制自己這一念心。到施主家的時候自己要清淨自己的心,不要放縱它,怎麼樣來約束自己的心使令心清淨呢?豈有出家人到施主家去,要望他施,不可以不布施,不可以這麼想。廣說乃至要當速疾,而不可以有遲緩,前面已經講過。
3)又,這位出家人應該這樣清淨自己的心。我現在有這個身體的存在就是要有所求,所以我現在暫時到施主家,假就是暫時。我缺多少,就求這麼多,要知道施主的力量,不要過量有所求。
4)又,我不應該因為利養的關係,欺騙在家施主。現惑亂相,惑亂就是愚弄人,現出一種相來表示自己有道德,令人家一定要供養,這就是愚弄人,就是迷惑人。以利求利,不應該這樣。
5)得利養已,無染、無愛。亦不耽嗜,耽嗜就是對於所享受的生喜樂心,執著這個喜樂。饕餮,就是希望再得到,再布施我。迷悶,不知道衣食住上有些過患,不知道觀察。堅執,堅執這是我的,不肯捨離。湎著,就是不顧一切的受著這些利養,而受用之,不應該這樣受用施主的供養。
candropamaś ca kulāny upasaṃkrameyaṃ hrīmān apragalbho vyavakṛṣya kāyaṃ vyavakṛṣya cittaṃ na lābhakāmo na satkārakāmaḥ / yathā svena lābhena sucittaḥ sumanās tathā (...parasyāpi lābhena...) sucittaḥ sumanā anātmotkarṣy aparapaṃsako (...'nukaṃpācitto dayācittaḥ...) / evaṃ ca punar upasaṃkramitavyāni / tat kuta etal labhyaṃ pravrajitena parakuleṣu yad dadatu me pare mā na dadatu yāvat tvaritaṃ mā dhandham iti vistareṇa/upasaṃkramya ca me pratigrahe mātrā karaṇīyā / na ca lābha- hetoḥ kuhanā karaṇīyā lapanā naimittikatā naiṣpeṣikatā lābhena lābhaniścikīrṣatā karaṇīyā / sa ca lābho 'raktena paribhoktavyaḥ asaktenāgṛddhenāgrathitenāmūḍhi- tenānadhyavasitenādhyavasāyam anāpannena" //

3.3.5.2.2.睹瞻
復於已往、或正往時,觀見眾色,於此眾色一分應觀,或有一分所不應觀。於不應觀所有眾色,當攝其眼,善護諸根。於所應觀所有眾色,應善住念,而正觀察。何色類色所不應觀?謂諸伎樂,戲笑歡娛;或餘遊戲所作,歌舞音樂等事;如是復有母邑殊勝,幼少盛年,美妙形色;或復有餘,所見眾色能壞梵行、能障梵行,能令種種諸惡、不善尋思現行。如是色類、所有眾色,不應觀視。何色類色是所應觀?謂諸所有衰老、朽邁、上氣者身,傴僂、憑杖、戰掉者身,或諸疾苦、重病者身,腳腫、手腫、腹腫、面腫,膚色萎黃、瘡癬疥癩,眾苦逼迫、身形委頓,身形洪爛、諸根闇鈍。或有夭喪死經一日,或經二日、或經七日,被諸烏鵲、餓狗,鴟鷲、狐狼、野干種種暴惡,傍生、禽獸之所食噉。或命終已、出置高床、上施幰帳,前後大眾、或哀、或哭,以其灰土、塵坌身髮,生愁、生苦、生悲,生怨、生憂、生惱。如是等類所有眾色,我應觀察觀。是眾色能順梵行、能攝梵行、能令諸善尋思現行。
[]1)這位修行人,對已經前往、或者是正在到那邊的時候,看見眾多的青黃赤白的顏色,於此眾色一分應該可以觀察,或有一分不應該觀察。對不應該看的事情,要把你的眼睛收回來,眼耳鼻舌身意,都應該保護他清淨。對於所應觀所有的眾色,安住正念而正觀察。
2)什麼樣的色、那一類的色所不應該看呢?就是諸妓樂。什麼是妓樂?就是戲笑歡娛的事情,或餘遊戲所作的歌舞、音樂的事情。這樣還有女色,殊勝幼少盛年美妙的形色,或復有餘所見的眾色,能破壞梵行,能障礙梵行,使令你不能修聖道,能令種種諸惡不善的尋思活動。如是色類所有的眾色,不應觀視。
3)什麼樣的色、那一類的色是所應該觀察的呢?
a)衰老、朽邁,年紀很大。上氣,就是氣喘。傴僂,就是駝背。走路的時候拿著杖,憑著杖,依賴杖的力量才能走路。戰掉者身,就是身體不能安穩、顫動。這是老相。
b)或有重疾病的這個身體,腳也腫、手也腫,腹腫、面腫,皮膚的顏色萎黃,氣血都有問題,瘡癬疥癩,眾多的病苦逼迫其身。身形委頓,非常的疲倦。身形洪爛,各處都腐爛。諸根闇鈍,不那麼靈活,這是病相。
c)或有夭喪,沒到老年就死掉。死經一日、或者經兩天、或者七天。被諸烏鵲,還有餓狗、鴟鷲,還有狐狼野干,種種暴惡畜生、禽獸之所食噉。這是朽穢不淨的境界。
d)或已經死掉,把他搬出來,放在高床上,週圍施上幔帳。或者前或者後,有很多人在那裡悲哀、哭泣。用灰土污染自己的身體、髮。生愁生苦、生悲生怨、生憂生惱,這是死以後,生出來的苦惱相。如是等類所有眾色,我應觀察。這樣的色相觀察有什麼好處呢?能隨順聖道,使令心不貪瞋痴。能攝梵行,能積聚聖道,令心清淨增長戒定慧。能令諸善的尋思現行出來,所以應該觀察。
yāni ca rūpāṇi tatropasaṃkramatopasaṃkrāntena vā draṣṭavyāni bhavanti (.na tāny ...) ekatyāni draṣṭavyāni (...tāni caikatyāni draṣṭavyāni...) /tatra yāni na draṣṭavyāni (… teṣūtkṣiptacakṣuṣā bhavitavyaṃ...) susaṃvṛtendriyeṇa /yāni punar draṣṭavyāni teṣu sūpasthitāṃ smṛtim upasthāpya / *kathaṃ rūpāṇi punā rūpāṇi nāvalokayitavyāni* / tadyathā (...naṭo nartako hāsako lāsaka...) iti / yad vā punar anyac cāraṇajātaṃ nṛtte vā gīte vā vādite vā pravṛttam / tathā mātṛgrāmo viśeṣeṇa punaḥ śiśur udāravarṇo rañjanīya iti / yāni ca punā rūpāṇi dṛṣṭāni brahmacaryopaghātāya brahmacaryāntarā- yāya pāpakānāṃ cākuśalānāṃ vitarkāṇāṃ samudācārāya saṃvarteran / tadrūpāṇi rūpāṇi nāvalokayitavyāni na vyavalokayitavyāni / **kathaṃrūpāṇi punā rūpāṇi dra- ṣṭavyāni** / tadyathā jīrṇaṃ vā vṛddhaṃ vā mahallakaṃ vā khurukhurupraśvāsa- kāyaṃ purataḥ prāgbhārakāyaṃ daṇḍam avaṣṭabhya pravepamānena kāyena ābā- dhikaṃ vā duḥkhitaṃ bāḍhaglānam ādhmātapādam ādhmātahastam ādhmātodaram ādhmātamukhaṃ pāṇḍukachavivarṇam dardrūlaṃ vā kacchūlaṃ vā kuṣṭhitaṃ vā duḥkhitahatagātram pakvagātram upahatendriyam mṛtaṃ vā kālagatam ekāhamṛtaṃ vā dvyahamṛtaṃ vā saptāhamṛtaṃ vā kākaiḥ kuraraiḥ khādyamānam gṛdhraiḥ śva- bhiḥ sṛgālair vividhair vā tiryagjātigataiḥ prāṇibhir (...bhakṣyamāṇam abhinirhriya- māṇaṃ vā...) / mañca āropyopari vitānena prasāritena purataḥ pṛṣṭhataś ca mahājana- kāyena rodamānena krandamānena bhasmāvakīrṇapramuktakeśena tathā śokajātaṃ duḥkhajātaṃ paride-vajātaṃ daurmanasyajātam upāyāsajātam yan "mayā draṣṭavyam " ity evaṃrūpāṇi cānyāni caivaṃbhāgīyāni rūpāṇi draṣṭavyāni yāni (...brahmacaryā- nugrahāya...) kuśalānāṃ ca vitarkāṇāṃ samudācārāya saṃvartante //

3.3.5.2.3.屈伸
不應搖身搖臂、搖頭跳躑、攜手、叉腰、竦肩。入施主家,不應輒坐所不許座,不應不審觀座而坐,不應放縱一切身分,不應翹足、不應交足,不太狹足、不太廣足,端嚴而坐。
[]出家人走路的時候,不要搖動身體,也不應該搖背,也不要搖頭。跳躑,都不應該。不應該同人攜手,也不應該叉腰,竦動肩膀。入施主家,人家不同意你的座位,不要坐。不應該不審察那個座位就坐。到施主家,不要放縱身分、手足,一切身分不要放縱。足不要翹起來,兩個足不要交在一起。足與足不要太狹足,不太廣足,要莊嚴的坐的在那裏。
na kāyapracālakam upasaṃkramitavyaṃ na bāhupracālakaṃ na śīrṣapracālakaṃ no- ccagghikayā na hastāvalagnikayā na soḍhaukikayā / nānanujñātenāsane niṣattavyam nāpratyavekṣyāsanam na sarvakāyaṃ samavadhāya na pāde pādam ādhāya na sakthni sakthinā nābhisaṃkṣipya pādau nābhivikṣipya pādau//

3.3.5.2.4.衣缽
不應開紐、不軒、不磔,亦不褰張而被法服,所服法衣並皆齊整,不高、不下、不如象鼻,非如多羅樹間房穗,非如龍首、非如豆摶,而被法服。不應持缽預就其食、不應持缽在飲食上,不應置缽在雜穢處、若坑澗處、若崖岸處。
[]搭衣有紐,紐要扣上不要開開。不要太高,也不要裂開,不要掀起來,而被法服。所服、所著的法衣都要整齊,不要太高也不要太下,高下要讓它相應。搭衣,不應有一個角垂下來像象鼻子似。搭衣不要像樹間的房穗那樣。搭衣的衣角不要像龍的頭似,不像豆擠擬成一個摶。到施主家應供的時候,飲食沒來,預先拿著缽去就這個飲食,不要這樣。不應持缽在飲食的上面,不應置缽在雜穢的地方。若坑澗處,不應該把缽放在那裏。若崖岸處,也不應該在那裏放缽。
nodguṇṭhikayā kṛtena noccasti- kayā na vitastikayā na paryastikayā parimaṇḍalaṃ cīvaraṃ prāvṛtya nātyutkṛṣṭaṃ nātyapakṛṣṭam na hastiśuṇḍakaṃ na tālavṛntakaṃ na nāgaphaṇakaṃ na kulmāṣa- piṇḍikaṃ cīvaraṃ prāvaritavyam / nānāgate khādanīye pātram upanāmayitavyam na ca khādanīyabhojanīyasyopari dhārayitavyam / nānās- tīrṇe pṛthivīpradeśe prapāte prāgbhāre pātraṃ sthāpayitavyam //

3.3.5.2.5.飲食
又應次第受用飲食,不應以飯覆羹臛上,不以羹臛覆其飯上,不應饕餮受諸飲食,不應嫌恨受諸飲食,不太麤食、不太細食,不應圓摶食,不應舐手、不應舐缽,不振手食,不振足食,不應齧斷而食其食。
[]又應次第的受用飲食,不應以飯覆羹臛上,不應以羹臛覆其飯上面,不應該饕餮受諸飲食,貪心很大的受諸飲食,不應該這樣。飲食若不合適、不滿意,不應該嫌恨受諸飲食。不要吃得是很粗,也不要要求太微細食。不應圓摶食,不應該用舌頭舔手,不應該用舌頭舔缽。不振手食,不振足食,不應齧斷而食其食。
sāvadānaṃ piṇḍapātaṃ paribhoktavyam / nauda- nena sūpikaṃ praticchādayitavyam (...na sūpikenaudanam...) / (...nātittinikāyogam anuyuktena...) paribhoktavyam / nātis- thūlaṃ nātiparīttaṃ (...parimaṇḍalam ālopa ālopayitavyam...) / na hastāvalehakaṃ na pātrāvalehakam na hasta-saṃdhūnakaṃ na pātra saṃdhūnakam na kavaḍacchedakam piṇḍapātaṃ paribhoktavyam //

3.3.5.2.6.行等
從施主家還歸住處,於晝夜分,在自別人所經行處,往反經行,非於他處、非不委處、非不恣處、非不與處而輒經行。非身劬勞,非身疲倦,非心掉舉所制伏時而習經行。為修善品、為善思惟,內攝諸根、心不外亂而習經行,不太馳速、不太躁動,亦非一向、專事往來而習經行,時時進步、時時停住而習經行。
[]1)從施主家還歸自己的住處的時候,於晝夜分,就在自己的經行處經行,這個經行處和別人不同,在自別於人的所經行的地方,往反經行,不在別人經行處經行,不是自己不熟悉的地方經行。不自在的地方,不要在那經行。人家不同意的地方,不要勉強在那裡經行。
2)身體現在非常勞苦,疲倦,這個時候不要經行。不是身體疲倦的時候,要經行。不是心掉舉所制伏的時候,而習經行,心裡面妄想很厲害,這時候不要經行。
3)為了修學善品,就是修止觀。為了能夠思惟經裏面的義理,思惟四念處。諸根不向外散亂,把它收攝在裏邊寂靜住,這個時候可以經行。經行的時候,不要走得很快,走的時候也要文靜、不能太躁動。經行的時候,也不是完全是一直的往、來這樣經行。怎麼樣經行呢?有的時候走路,有的時候還停一會兒。
"vihāragatenāpi me tebhyaḥ kulebhyaḥ pratyāgatena pratiniṣkrāntena divā vā rātrau vā prātipaudgalike caṅkrame caṅkramitavyam na parakye 'viśvāsye 'pravārite 'nu- ddiṣṭe / na śrāntakāyena na klāntakāyena (...anauddhatyābhinigṛhīte...) citte kuśala- pakṣaprayukte (...nākuśalamana-sikārānugate...) 'ntargatair indriyair abahirgatena mānasena nātidrutaṃ nāticapalaṃ naikāntena gamanapratyāgamanapratisaṃyuktena kālena kālaṃ gacchatā kālena kālaṃ tiṣṭhatā/(..tathā sve vihāre sve parigaṇe svakyāṃ kuṭikāyām uddeśikāyāṃ prātipaudgalikāyām na parakyāyām aviśvāsyāyām apravāri- tāyām... /)

如是於自所居住處、自院自房、自別人處、僧分與處,非於他處、非不委處,非不恣處習經行已。復於大床、或小繩床、或草葉座,或尼師壇、或阿練若、樹下、塚間,或空閑室結加趺坐,端身正願、安住背念而習宴坐。於夜中分如法寢息,於晝日分及夜初分,修諸善品不應太急,如是寢時應如前說住光明想,正念、正知思惟起想,於夜後分速疾覺寤。或於語論或於讀誦勤修加行。或為修斷、閑居、宴默思惟法時,應當遠離順世典籍、綺字綺句、綺飾文詞,能引無義、不能令證神通等覺、究竟涅槃。復於如來所說正法,最極甚深、相似甚深、空性相應、隨順緣性、及諸緣起,殷重無間善攝善受,令堅、令住、令無失壞,為成正行、不為利養、恭敬稱譽。又於是法言善通利、慧善觀察,於諠雜眾、不樂習近,不樂多業、不樂多言,於時時間安住正念。與諸有智同梵行者,語言談論,共相慶慰,樂興請問,樂求諸善,無違諍心。言詞稱量,言詞合理,言詞正直,言辭寂靜,樂勤為他宣說正法。
[]1)像前面說的,於自己所居住處,就是你自己的院,自己的房,單獨自己這個地方,不是別的人的地方,僧職事分給你的這個地方。非於他處,非不委處、非不恣處,在這樣的地方經行完。復於大床或小繩床,或草葉座或尼師壇,或阿練若、樹下、塚間就是墳墓的地方,或空閑室,結加趺坐。端身正願、安住背念,而習宴坐,這樣修
止觀。
2)於夜中分,如佛所開導的覺寤瑜伽,住光明想、思惟起想、正念正知的寢息。於晝日分及夜初分,修諸善品,這時候修止觀,很輕鬆的修諸善品,不應該太緊張。睡眠
的時候,應知如前面說住光明想、正念正知、思惟起想,這樣睡眠。於夜後分速疾的覺寤。
3)或於語論,人與人之間有語言的事情,或是讀誦經典這件事,讀誦經論就是有語言的事情。應該讀、應該誦的時候,要精進努力這樣做。
4)或為修學聖道斷煩惱這件事,閒居一處,心裏面要寂靜住,要思惟法義的時候。應該遠離順於世間的這些書論,不要讀世間的書。世間上的典籍的書,字句是很美,文辭裝飾地的確是很好,但是裏邊沒有好事情,若愛著這件事,能引無義,不會引出來戒定慧出來,不能使令你得神通,漏盡的神通、漏盡的天眼通、天耳通都是屬於智慧。不能夠使令你成就出世間的聖道,不能令你得究竟涅槃。
5)復於如來所說的這些法語,最極甚深,就是佛所證悟的第一義諦是最極甚深。相似甚深,就是佛說的法語,由佛所證悟,用世間的文句把它表示出來,這樣的文句和佛所證悟的甚深的理性是相似。空性相應,就是最極甚深也是空性,相似甚深是表示空性的文句,與空性的理性相應的文句。這相應的文句,隨順因緣、次第緣、緣緣,所緣緣,及十二緣起。這位修行人要殷重,就是非常的誠懇,不間斷學習這個相似,就是佛所宣說的正法。善攝善受,用誠懇的心而不間斷的來攝取佛說的正法,要把它領納在心,名之為受。攝是在秉受的那個時候,攝取以後,叫做受。使令所學習的正法,在內心裏面堅住、不失掉。若不堅住,就容易失掉。這樣誠懇的學習如來的正法,目的是什麼呢?為了成就、建立戒定慧的聖行、正行,並不是為了得到人家的利養、恭敬稱譽,目的是得正行,得聖道。
6)又,對於佛所宣說的這個法與律。言善通利,文句要通利,就是要常常讀誦才叫通利。要有智慧能觀察這個文句裏邊的道理。對於很多人在那裏吵鬧的地方,不歡喜、不接近。不歡喜很多事情,不歡喜說話很多。於時時間安住正念,心裏面正念,念所受法勿令忘失。
7)與諸有智慧的同修聖道的人,要同他說話,同他討論佛法,互相慶慰能夠學習聖道,歡喜發動自己來請問,有所不知的地方要請問對方,歡喜尋求一切善法,並不是和人家諍論。同人說話的時候要有量,不要說太多。所說的法要合道理,不要諂曲,聲音不要太大。歡喜努力為他宣說正法,不要怕辛苦。
tathā mañce vā pīṭhe vā tṛṇasaṃstaraṇe vā araṇye vā vṛkṣamūle vā śūnyāgāre vā niṣattavyam paryaṅkam ābhujya ṛjuṃ kāyaṃ praṇidhāya pratimukhīṃ smṛtim upasthāpya // rātryā madhyame yāme svapitavyam / (...divā pūrvakaṃ ca yāmaṃ kuśalapakṣeṇātināmayitavyam / evaṃ ca punaḥ svapitavyam ālokasaṃjñinā smṛtena saṃprajānenotthānasaṃjñām eva manasikurvatā rātryāḥ paścime yāme laghu laghv eva prativibudhya...) / (...bhāṣye vā svādhyāyakriyāyāṃ...) vā yogaḥ karaṇīyaḥ prahāṇe vā pratisaṃlayane dharmacintāyām / lokāyatāś ca mantrā vivarjayitavyāḥ citrākṣarāś citrapadavyañjanā anarthopasaṃhitāḥ ye nābhijñāyai na saṃbodhāya na nirvāṇāya saṃvartante / ye vā punar dharmās tathāgatabhāṣitā gambhīrā gambhīrā- bhāsāḥ śūnyatāpratisaṃyuktā idaṃpratyayatāpratītyasamutpādānulomās te satkṛtyod- gṛhītavyāḥ dṛḍhaṃ ca sthiraṃ ca sūdgṛhītāś ca na nāśayitavyāḥ pratipattyāḥ saṃpāda- nārtham na lābhasatkārahetoḥ / te ca punar dharmā vacasā suparijitāḥ kartavyāḥ / na ca saṃgaṇikāyā atināmayitavyaṃ na karmārāmatayā na bhāṣyārāmatayā kālena ca kālam upasthitayā smṛtyā (...vijñasya sabrahmacāriṇa...) ālapitavyāḥ saṃlapitavyāḥ pratisaṃmodayitavyāḥ / paripṛcchanajātiyena ca bhavitavyam kiṃkuśalagaveṣiṇā anupālambhacittena mitavādinā yuktabhāṇinā praśāntabhāṇinā ca pareṣāṃ dhārmyāṃ kathāṃ kathayitukāmena/

又應宴默,於惡不善所有尋思,不樂尋思。又於非理所有諸法,不樂思惟。於自所證,離增上慢;於少下劣差別證中,不生喜足,於上所證中無退屈;善能遠離不應思處,時時修習止觀瑜伽,樂斷樂修,無間修習,殷重修習。
[]1)又歡喜默然,默然的時候,對於惡、有罪過的,沒有功德的這種尋思,不歡喜這種思惟分別。又於非理所有諸法,也不歡喜想那些事情。
2)於自所證離增上慢,自己常常修止觀,久就會有點成就,但是要遠離增上慢,不要自己沒有得初禪就說得初禪。小小的有點成就,但是成就是很少、很下劣,不要感覺到滿足。對於更高的境界是應該成就,不要在中間就退下來。不應該思惟的地方,不要思惟。從早晨起來到晚間,時時的修止觀。心裏面一直的願意斷煩惱,願意修學聖道。常精進不間斷的修學聖道,誠懇地、很認真地來修學止觀。
tūṣṇīṃbhāvena ca ye pāpakā akuśalā (...vitarkā na vitarkayitavyāḥ...) / na cāyoniśodharmacintāprayuktena/

又於熱分極炎暑時,勇猛策勵,發勤精進,隨作一種所應作事,勞倦因緣、遂於非時、發起惛睡。為此義故,暫應寢息,欲令惛睡疾疾除遣,勿經久時損減善品、障礙善品。於寢息時,或關閉門、或令苾芻在傍看守、或毘奈耶隱密軌則、以衣蔽身,在深隱處,須臾寢息,令諸勞睡皆悉除遣。如是名為正知而住,先後次第,謂依行時及依住時。又於善品先未趣入,心興加行、如理作意、俱行妙慧,說名正知。即此正知行時、住時,一切成辦,無所減少,如是名為正知而住。當知此中,若往若還、若睹若瞻、若屈若申,持僧伽胝及以衣缽,若食若飲、若噉若嘗正知而住,由是名為於村邑等如法行時,正知而住。若行、若住、若坐、若臥、若習覺寤、若語、若默、若解勞睡,正知而住,由是名為於其住處如法住時,正知而住。
[]1)又於四季裡邊,熱的這個時期裡邊極炎熱的時候,在這樣的天氣裡邊,勇猛精進地鞭策自己用功修行,能發動勇猛精進地用功。隨在修止觀裡邊作那一種所應作事,使令你感覺到疲倦,因為這樣關係,就在不是睡眠的時候,感覺到要昏睡。
2)因為這樣的原因,這位修行人暫時應該休息,想要使令惛睡迅速地排遣,不要睡很久,若休息的時間太多,就耽誤用功,障礙止觀的修習。
3)在休息的時候,或者是把門關上,或者是令同梵行的人在旁邊注意,或者在律法裡邊有隱密的軌則,什麼軌則呢?拿衣服遮蔽。在深隱的地方,少少的時間休息,令諸勞睡皆悉除遣。這就叫做正知而住先後的次第,前面這一大段文論的次第就是先是行而後是住,都完全是要正知而住,就是這樣的次第。
4)又,這位修行人,在還沒有開始用功修行的時後,沒有入於善品的時候,在心裡面先動心,要採取行動,要修止觀,有這樣的意念,有這樣的意願。這樣的如理作意俱行妙慧,說名正知。如理作意,就是先發心要修行,這就是如理作意,是合乎道理的一個分別心,在這一念心裡面,同時地活動的是微妙的智慧,說名正知,正知就是智慧。所以,在開始修行之前,先要準備這個智慧,這叫做正知。
5)就是前面說的這個預先學習的智慧,在用功的時候,不管是經行的時候,托缽乞食也好,若往若還、若睹若瞻,所有的時候。住的時候,或者是各式各樣的住,行、住、坐、臥的時候,一切時都有這個智慧的力量,成就內心的清淨,沒有一個地方缺少這個智慧,如是名為正知而住。
6)當知此中若往若還的時候,若睹、若瞻的時候,若屈若伸、持僧伽胝及以衣缽、若食若飲、若噉若嘗,正知而住,都有正知而住的智慧力量在裡邊。由是名為於村邑等,如法行時正知而住。
7)若行若住、若坐若臥、若習覺寤、若語若默、若解勞睡、正知而住,由是名為於其住處,如法住時正知而住。

3.3.5.3.略義
3.3.5.3.1.行時有五種業
如是應知,已廣分別正知而住。復云何知此中略義?謂於行時,有五種業;於其住時,有五種業;行時、住時正知而住,有四種業。如是名為正知而住所有略義。云何行時有五種業?一者、身業;二者、眼業;三者、一切支節業;四者、衣缽業;五者、飲食業。如是名為行時五業。謂若說言若往、若還,此言顯示行時身業。 若復說言若睹、若瞻,此言顯示行時眼業。若復說言若屈、若申,此言顯示行時一切支節業。若復說言持僧伽胝、及以衣、缽,此言顯示行時衣缽業。若復說言若食、若飲、若噉、若嘗,此言顯示行時飲食業。
[]前面這一大段文,應該注意,已詳細地說明正知而住。還有如何知道此廣文裡邊的要義呢?謂於行時有五種業,於其住時有五種業,行時住時正知而住有四種業,如是名為正知而住所有略義。云何行時有五種業?一者身業,二者眼業,三者一切支節業,四者衣缽業,五者飲食業。如是名為行時五業。
1)若說言若往若還正知而住,這就是顯示行時的身業。
2)若復說言若睹若瞻,此言顯示行時眼業,也是正知而住。
3)若復說言若屈若伸,此言顯示行時一切支節在動作的時候,也要有正知而住。
4)若復說言持僧伽胝及以衣缽,此言顯示行時衣缽業,也是正知而住。
5)若復說言若食若飲若噉若嘗,此言顯示行時飲食的動作,也是有正知而住。

3.3.5.3.2.住時五業
云何名為住時五業? 一者、身業;二者、語業;三者、意業;四者、晝業;五者、夜業。謂若說言若行、若住、若坐,此言顯示住時身業。若復說言若語,此言顯示住時語業。若復說言若臥、若默、若解勞睡,此言顯示住時意業。若復說言若習覺寤,此言顯示住時晝業、夜業,身業、語業。又若臥者此言顯示住時夜業。 當知是名住時五業。
[]云何名為住時五業?一者身業,二者語業,三者意業,四者晝業,五者夜業。
1)若說言若行、若住、若坐,此言顯示住時身業。包括著行、住、坐,都名之為住。
2)若復說言若語,此言顯示住時語業。
3)若復說言若臥若默、若解勞睡,此言顯示住時意業。臥、默、解勞睡都屬於意業。前說住光明想,正念、正知、思惟起想,是臥所攝,這是屬於意業。又說於惡不善所有尋思,不樂尋思,乃至樂斷樂修,無間修習,殷重修習,是默所攝,這也是意業。人睡眠的時候,或者作夢的時候,都是屬於意業,而不是前五識。
4)若復說言若習覺寤的時候,這一句話顯示是住時的晝業,白天修習止觀。初夜、後夜也是修覺寤瑜伽,這裡邊有身業,也有語業。
5)又若臥者,此言顯示住時夜業,中夜的時候要休息。當知名住時五業。

3.3.5.3.3. 正知而住所有四業
云何名為行時、住時,正知而住所有四業?謂初依彼行業、住業,起如是業,即於彼業,安守正念,不放逸住,當知此業,正念所攝、不放逸攝。若於是事、是處、是時,如量、如理、如其品類,所應作者,即於此事、此處、此時,如量、如理、如其品類正知而作。彼由如是正知作故,於現法中無罪、無犯、無有惡作,無變、無悔;於當來世亦無有罪,身壞死後不墮惡趣,不生一切那落迦中。為得未得積習資糧,如是名為正知而住所有略義。前廣分別,今此略義,一切總名正知而住。
[]云何名為行時、住時正知而住所有四業?
1)就是初依彼行、住的時候,就發動這樣的業,什麼業?就是於彼業,安守正念、不放逸住,這兩種。行業裡邊也有安守正念,不放逸住,住業也有這兩種。當知這個安守正念,就是屬於正念這一方面。不放逸住,就屬於不放逸這一方面,這樣就是四業。這樣就是把行時五業合成這二業,就是正念、不放逸,其實就是正念、正知,正知就是不放逸。這樣住時的四業,也是這兩種。
2)若這位修行人對於這件事,是在什麼地方,在什麼時間,如那個範圍,內心裡面要有智慧,要它放在如理的範圍內。這個時候應該經行,這個時候不應該經行。這個時候應該修止,這個時候應該修觀,都是有量,還要有智慧。他屬於那一類,是屬於應該作的,即於此事、此處、此時、如量、如理、如其品類正知而作,這就叫做正知。什麼是事?前面說若往、若還乃至若解勞睡,這就叫做事。什麼是處?就對於這樣的事,能順梵行而不違背,能攝梵行,能集聚聖道,能令諸善尋思現行,這就叫做處。什麼是時?以時往還,乃至廣說若解勞睡,這就叫做時。什麼是量?不可以加多,也不能減少,這就叫做量。什麼是理?做得非常合理的,這叫作理。什麼是品類?每一相都有各別的別相,不同於其他,這叫品類。
3)彼因為這樣不放逸住,就沒有過失,沒有違犯佛所開示。無有惡作、無變無悔,惡作就是自己做事情以後,不高興自己所作,所以叫惡作。無有惡作,就是做事情以後,心裡很安,沒有後悔,所以,惡作又名為變悔,原來願意那樣做,後來又改變主意,可是事情已經做了,心裡就後悔。現在是沒有惡作,所以心裡不變悔。做這件事做得很有功德,沒有過失,所以到將來的時候,也沒有什麼苦惱。這個身體壞了,生命結束了以後,也不會墮落三惡道,也不會生到地獄裡邊。
4)若往若還、若睹若瞻,乃至解勞睡這些事情,為什麼要做這個事情?就想要得到沒得到的積習的善根,日積月累,就集聚很多的得聖道的因緣,如是名為正知而住所有的略義。前廣分別,今此略義,一切總名正知而住。