2014年4月26日 星期六

聲聞地-初瑜伽處-3.出離地-3.3.二道資糧-3.3.9.惠捨


3.3.9.惠捨
云何惠捨?謂若布施其性無罪,為莊嚴心、為助伴心、為資瑜伽、為得上義而修布施,是名惠捨。
[]云何惠捨?這個修行人肯布施,而布施這件事做的有意義,沒有過失,叫無罪。布施能莊嚴你的心,布施能幫助心有成就,幫助心修止觀,能夠得到無漏這個殊勝的境界。其性無罪不包括在內,為了莊嚴心、伴助心、資瑜伽、得上義這四種功德而布施,叫做惠捨。什麼是施的自性?正在做布施的時候,你的身業、語業、意業,就叫做施的自性、施的體性。因為做布施的時候,就是由意業表現在身語上,所以這三業都有布施的相貌,這叫做體性。什麼是莊嚴?常常的布施,能制伏內心慳吝的污染,使令心清淨。什麼是伴助心?用這個好心腸做這件事,這個善思和你的心在一起活動做這個布施的功德,而這件行動逐漸地增長廣大,這個功德能幫助心向於聖道。什麼是資瑜伽?這個功德能為定地的因緣。什麼是得上義?能證上妙可愛樂事,就是成就無漏的聖道。
tyāgaḥ katamaḥ / yad dānam anavadyaṃ cittālaṃkārārthaṃ citta-pariṣkārārthaṃ yogasaṃbhārārtham uttamārthasya prāptaye dadāti/tatra ko dadāti /(...kutra dadāti...) /

3.3.9.1.誰能施
問:誰能施?誰所施?用何施?何相施?云何施?何故施?由此因緣,施性無罪?答:誰能施者?謂施者、施主是名能施。云何施者?云何施主?謂若自手施名為施者。若自物施、若欣樂施非不樂施,名為施主。
[]問:誰能施?誰所施?用何施?何相施?云何施?何故施?由此因緣,施性無罪。
答:1)誰能夠做這個布施?一個是施者,一個是施主,這兩個人是能布施者。云何施者?云何施主?就是自己用手布施,就是施者,就是布施的人執行這件事,那個人叫做施者。什麼叫做施主呢?若是這東西是你所有權,你是主人。若是你這個主人心裏面歡喜施,不是不願意施,這就叫做施主。如果這個物是你的所有權,而你自己親自做這件事,那麼你又是施者,又是施主。若是你自己沒有做這件事,委託別的人做,那麼你是施主,而不是施者。
kiṃ dadāti / (...kena dadāti...) / kathaṃ dadāti / kasmād dadāti / yenāsya (...dānam anavadyaṃ...) bhavati // āha / dātā dānapatir dadāti / (..tatra katamo dātā katamo dānapatiḥ / yaḥ svair eva pāṇibhir dadāti...) ayam ucyate dātā / yasya svakaṃ dīyate tac ca dātukāmasya nādātukāmasya ayam ucyate dānapatiḥ //)

3.3.9.2.誰所施
誰所施者,謂四種所施:一、有苦者。二、有恩者。三、親愛者。四、尊勝者。云何有苦者?謂貧窮者、或乞丐者,或行路者、或悕求者,或盲瞽者、或聾騃者,或無依者、或無趣者,匱乏種種資生具者。復有所餘如是等類名有苦者。云何有恩者?謂或父母、或乳飲者、或養育者、或成長者、或於曠野沙磧等中能濟度者、或飢儉時能賑 恤者、或怖怨敵而救援者、或被執縛而能解者、或遭疾病而救療者、教利益者、教安樂者、引利益者、引安樂者,隨所生起諸事務中、為助伴者、同歡喜者、同憂愁者,遭厄難時不相棄者。復有所餘,如是等類名有恩者。云何親愛者?謂諸親友、或於其處,有愛有敬、或信順語、或數語言談論交往、或有親昵,復有所餘,如是等類說名親愛。云何尊勝?謂若沙門、若婆羅門,世間同許為賢善者、離損害者、極離害者、離貪欲者、為調伏貪而修行者,離瞋恚者,為調伏瞋而修行者,離愚癡者、為調伏癡而修行者。復有所餘,如是等類名尊勝者。
[]誰是所施的呢?所施,也就是接受你布施那個人,是你所施,有四種人是你所施給的。一有苦者,二有恩者,三親愛者,四尊勝者。
1)云何有苦者?謂貧窮的人,生活困難。或乞丐者,就是乞求生活的人。貧窮者,或者就是指乞丐說,或者雖然是貧窮還不致於乞丐。或是離開家到外邊行路的人,什麼事情都不方便、困難,所以也是有苦者。或是這個人希求這件事,希求這個東西。或盲瞽者,就是眼睛不對。或聾騃者,這個耳朵不對,騃是無所知。或無依者,沒有依靠的人。或無趣者,就是無家可歸的人。匱乏種種資生具者,缺少各式各樣的資生具,生活所需的東西都沒有。還有其他的那些,都叫做有苦者。
2)云何有恩者?或父親、母親,這是於你有恩。乳飲者,就是用乳給飲的這個人,也是有恩。或者是養育者,養育你的人,可能是父母,有可能是另外的人,是養育你的生命的人。或成長者,成長你的知識的人。或者在曠野裏面、在沙磧中有困難,那個人能來救濟你,這也是有恩者。或是飢儉的時候,荒年的時候,生活所需的這些衣食都是很少,很多人都很困難,而這個人能夠幫助你解除這些困難的人。或者你有怨敵的恐怖,那個人能夠救護你,這也是有恩者。或者是政府的警察,或者是土匪把你執縛,而那個人能解除你這個問題,也是有恩者。或有病,那個人能夠把病治好。能夠開示你生財之道,現世的生活的問題,能夠教你得到利益的人,這是有恩者。他能開示你諸惡其作眾善奉行,令你得到安樂的人,這是有恩者。引利益者、引安樂者,引就是擴大,把你的利益擴大,你的安樂令你擴大的那個人。隨你自己的智慧所計劃、發動的事情,有意義的事情,他能夠同你合作,幫助你的事情成功,這個也是有恩者。你事業成功,他不嫉妒、不破壞你,幫助你,和你一樣的歡喜。你若是失敗,有很多不如意的事情,他心裏也不歡喜,這個人也是你的有恩的人。你倒霉的時候他不離開你,這也是有恩者。復有所餘如是等類,名有恩者。
3)云何親愛者?就是諸親友,親就友,就是有親愛的人。或在這個地方他和你有愛還有敬,有感情就是有愛,敬就是有恭敬心,一定要有好品德,他就會有恭敬心。或者你說話、或者他說話,彼此能夠信得過,這也是一個親愛者。或常常的在一起,歡喜在一起談話,有來往,這也是親愛者。或有親暱,就是常常親近的人。復有所餘如是等類,說名親愛。
4)云何尊勝?就是他有一個崇高的理想,能放下塵勞的事情,向於理想努力修行的人,這叫做沙門、婆羅門。世間上的人,都同意這個人是有德行的人,這就是尊勝者。離損害者,損害就是殺生,不殺生就是離損害者。極離害者,害就是殺害人,殺的手段特別殘忍;不做這種事,叫做極離害者。這是有慈悲心的人,所以也叫做尊勝。離貪欲的人,這個人也是尊勝。為調伏貪而修行者,這個人還沒能離貪,但是他想要離貪,而肯這樣用功修行,這也是尊勝者。離瞋恚的人,你怎麼樣傷害他,他不忿怒。為調伏瞋而修行的人,也是尊勝者。離愚痴者,在佛法裏面講,不知道世間、出世間的緣起,就是愚痴,沒有這種愚痴,這是尊勝者。為調伏痴而修行者也是尊勝者。復有所餘如是等類,名尊勝者。
tatra kutra dadāti / āha / caturṣu dadāti / duḥkhitāya upakāriṇe iṣṭāya viśiṣṭāya ca / tatra duḥkhitāyeti / kṛpaṇā vā (...vanīyakā vā...) adhvagā vā yācanakā vā andhā vā badhirā vā anāthā vā apratisaraṇā vā upakaraṇavikalā iti / ye vā punar anye 'py evaṃ- bhāgīyāḥ / (...ima ucyante duḥkhitāḥ...) // upakāriṇaḥ katame / tadyathā mātāpitaram āpāyakam poṣakam saṃvardhakam iti / ye vā punar aṭavīkāntarād uttārayanti durbhi- kṣād vā paracakrabhayād vā bandhanād vā ābādhād vā / hitopadeśakāś cāsya bhavanti sukhopadeśakā hitasukhopasaṃhārakāḥ utpannotpanneṣu cādhikaraṇeṣu sahāyakāḥ sahanandinaḥ sahaśokāḥ āpatsu cainaṃ na parityajantīti / ye vā punar anye 'py evaṃ- bhāgīyāḥ / ima ucyanta upakāriṇaḥ // iṣṭāḥ katame / ye saṃstutāḥ yeṣām asyāntike bhavati prema vā gauravaṃ vā / bhaktivādo vā...alaptakāḥ saṃstutakāḥ...) sapriyakāś ca bhavantīti / ye vā punar anye 'py evaṃbhāgīyāḥ / ima ucyanta iṣṭāḥ // viśiṣṭāḥ katame / te śramaṇabrāhmaṇāḥ sādhurūpa saṃmatāḥ avyābādhyāḥ avyābādhyaratāḥ vigatarāgāḥ rāgavinayāya pratipannāḥ vigata-dveṣāḥ dveṣavinayāya pratipannāḥ vigatamohāḥ mohavinayāya pratipannā iti / ye vā punar anye 'py evaṃbhāgīyāḥ ima ucyante viśiṣṭāḥ //

3.3.9.3.用何施
用何施者?謂若略說或用有情數物而行惠施,或用無情數物而行惠施。云何有情數物持用惠施?謂或妻子、奴婢、作使,或象、馬、豬、牛、羊、雞、鴨、駝、騾等類,或有諸餘大男、大女、小男、小女,或復所餘如是等類所用施物。或復內身頭、目、手、足、血、肉、骨髓,隨願施與,此亦名為有情數物持用布施。是諸菩薩所現行事,非此義中意所許施。若有於彼諸有情類,或得自在、或有勢力、或能制伏。若應持彼惠施於他,若惠施時自無有罪,若不由彼惠施因緣他心嫌恨;若施於他,知彼有情不為損惱,是名無罪有情數物持用惠施。
[]用什麼東西來布施呢?謂若略說,或者是用有情這一類的各式各樣的東西布施。或者是用無情這一類的東西布施。怎麼叫做有情數物持用惠施呢?
1)或者是他把他的妻子布施出去,或者他的奴婢,或者作使,有事情使用這個人做事。或者象、馬、豬、牛、羊、雞、鴨、駝、騾等這些東西布施。或有諸餘的大男大女、小男小女。
2)或復所餘如是等類所用的施物。或復內身頭目手足血肉骨髓、隨願施與,此亦名為有情數物持用布施。內身頭目手足等這些物的布施,這是菩薩所能做到的事情,不是聲聞地裏面所說的這種布施。
3)把妻子、奴婢,作使這些有情數布施,對於這些人,你要怎麼地就能隨順你的意思做,叫得自在。或者你有力量,或者是有大智慧的力量,或者是有大威德力,你能夠自在處理這件事。或能制伏,他不同意,你能制伏他。因為有自在力、有勢力、能制伏,就能將這些人惠施給別人。若惠施的時候,自己用智慧觀察,自己這樣做沒有罪過,若是這些人內心嫌恨,這是不可以布施。把這些人布施給對方,你知道對方不會對他有損害。
tatra kiṃ dadātīty āha / samāsataḥ sattvasaṃkhyātam asattvasaṃkhyātaṃ ca vastu dadāti / tatra sattvasaṃkhyātaṃ vastu katamat / tadyathā putradāraṃ dāsīdāsakarma- karapauruṣeyaṃ (...hastyaśvagaveḍakakukkuṭa...) strīpuruṣadārakadārikam iti / yad vā punar anyad apy evaṃbhāgīyaṃ vastu / adhyātmaṃ vā punar upādāya karacara- ṇaśiro māṃsarudhiravasādīny anuprayacchati / idam api sattvasaṃkhyātaṃ dānaṃ yatra bodhisattvabodhāḥ saṃdṛśyante / asmiṃs tv arthe nedaṃ dānam abhipretam / yeṣu tu sattveṣv asyaiśvaryaṃ bhavati vaśitā ca prabhaviṣṇutā ca arhati ca tān sattvān pareṣāṃ pratipādayitum / pratipādayaṃś cātmānam anavadyaṃ karoti / na (...taddhe- tos tatpratyayaṃ...) pare manāṃsi pradūṣayanti / ye ca sattvāḥ pareṣu pratipāditās te na vyāpāditā bhavanti / idam ucyate navadyaṃ sattvasaṃkhyātavastu dānam //

云何無情數物持用惠施?謂略說有三種物。一者財物。二者穀物。三者處物。言財物者,謂末尼、真珠、琉璃、螺貝、璧玉、珊瑚、馬瑙、彩石、生色可染 、赤珠右旋 。復有所餘如是等類,或諸珍寶或金、或銀,或諸衣服、或諸什物,或香、或鬘。是名財物。云何穀物?謂諸所有可食、可飲,大麥、小麥,稻穀、粟穀,糜黍、胡麻,大小豆等,甘蔗、蒲桃、乳酪、果汁,種種漿飲。復有所餘如是等類是名穀物。云何處物?謂諸田宅、邸店、廛肆 ,建立福舍、及寺館等。復有所餘如是等類是名處物。是名無罪無情數物持用惠施。當知此中,有情數物無情數物,一切總說名所用施。
[]云何無情數物持用惠施?謂若略說,有三種物。一者財物,二者穀物,三者處物。
1)什麼是財物?就是摩尼珠,真珠,還有琉璃、螺貝,還有璧玉、珊瑚,還有瑪瑙彩石,生色就是生來就是這樣的顏色,就是黃金,本來就是這種顏色,不可變異。可染就是白銀,它是白色可以染成別的色。還有赤珠上面有右旋的紋。復有所餘如是等類,或諸珍寶、或金或銀、或諸衣服、或諸什物、或香或鬘,叫做財物。
2)云何穀物?謂諸所有可食、可飲、大麥、小麥,還有稻穀,還有粟穀,還有糜黍,還有胡麻,還有大豆、小豆等、甘蔗葡萄、乳酪果汁、種種漿飲,復有所餘如是等類,是名穀物。
3)云何處物?處物就是不動產。田,有田、有土地。宅,就是建築物、房子。邸店,就是旅店客舍。廛肆,就是做生意的房子。福舍,就是免費的為別人所用。寺館,寺是政府的官舍的房子,館也是旅店等。復有所餘如是等類,叫作處物。是名無罪無情數物,持用惠施。當知此中有情數物、無情數物,一切總說名所用施。
asattvasaṃkhyātaṃ vastu katamat / tadyathā dhanavastu dhānya-vastu deśavastu // tatra dhanavastu katamat /tadyathā maṇimuktāvaiḍūryaśaṃkhaśilāpravāḍāśmagarbha- musāragalvajāta rūparajatalohitikādakṣiṇāvartam iti / yad vā punar anyad apy evaṃ bhāgīyaṃ ratnaṃ vā hiraṇyaṃ vā rūpyaṃ vā vastraṃ vā bhāṇḍopaskaraṃ vā gandha- jātaṃ vā mālyajātaṃ vā / idam ucyate dhanavastu // dhānyaṃ katamat / yat kiṃcid bhojyaṃ vā peyaṃ vā / tadyathā yavā vā śālir vā godhūmā vā kolā vā kulatthā vā tilā vā māṣā vā (..ikṣuraso vā mṛdvīkāraso...) veti/yad vā punar anyad apy evaṃbhāgīyam / idam ucyate dhānyam // deśavastu katamat / tadyathā kṣetravastu gṛhavastu āpaṇa- vastu puṇyaśālāvihāra pratiṣṭhāpanam iti / yad vā punar anyad apy evaṃbhāgīyam / idam ucyate deśavastu / tatra yac ca sattvāsattvasaṃkhyātaṃvastu idaṃ dadātīti //

3.3.9.4.何相施
何相施者?謂無貪俱行思造作心意業,及此所起身業、語業捨所施物,或自相續、或他相續。是名施相。
[]施是什麼作為相貌呢?就是內心裏面沒有貪心,對這個物能捨,就是沒有貪著心。思,就是布施的意願。在造作這件事的時候,那個決定者,那個行動者,就是心。思心所是個心所法,和心王同時活動,叫做俱行。無貪以及思心所和心王同時活動,這屬於意業。由意業表現在身業,表現在語業,表現在身語業,就是捨所施物。或者是自己的身體,相續就是你自己的身體做這件事。或者委託別人做這件事,說施主、施者。叫作施相。
kena dadātīti / yā cālobhasahagatā cetanā cittābhisaṃskāro manaskarma / yac ca tatsamutthāpitaṃ kāyakarma vākkarma deyavastuparityāgāya svasantāne vā (… parasantāne vā...) / anena dadāti //)

3.3.9.5.云何施
云何施者?謂由淨信而行惠施、由正教見而行惠施,由有果見而行惠施、由極殷重而行惠施、由恭敬心自手行施,而不輕慢應時而施,濟他要用、不損惱他而行惠施。如法平等,不以兇暴積集財物而行惠施,以鮮潔物而行惠施,以精妙物而行惠施,以清淨物而行惠施。由此自他俱無有罪,數數惠施,制伏慳垢、積集勢力而行惠施,先心歡喜而行惠施,於正施時其心清淨施已無悔。如是而施。
[]怎麼會施呢?思心所能這樣布施的原因,究竟怎麼回事情?
1)就是對佛法有清淨的信心,而後才行布施。清淨的信心從那裏來的呢?由正教見,正教就是佛法,你從佛法裏得到見,就是得到智慧。見就是有力量,很堅定。從佛法的學習上得到正見,由這個智慧,發出清淨信而行惠施。由有果見而行惠施,就是施飲食能令你身體有力量。用衣服來布施,能令你的身體有妙色,有最好的形色。若是用車來布施,將來得神足通。施諸燈明能感淨眼,就是使令眼睛清淨莊嚴,有威力。對這樣的因果道理深生的有信解,就自動的發心做這個功德,不是由別人勸你布施,不是別人引導你去做。由極殷重而行惠施,極殷重就是極誠懇,極週到,很週到,想得很週到,這樣行布施。由恭敬心,自手的行布施,而不輕慢對方,對受施者態度非常好,對他表示恭敬,不輕慢。應時而施,正是他需要的時候,你布施。濟他要用,而施者那個東西正是他所需要。不損惱他而行布施,布施的時候,不要另外還說幾句刻薄的話,令人家苦惱。
2)合法的行為,很公平的得到的財富,不是兇暴的行為得到的財物,而行惠施。惠施的東西你把它弄得好好,把它洗洗乾乾淨淨的供佛,不要隨隨便便就供佛,新鮮、清潔的東西,而行惠施。以最好的東西而布施,以清淨物而行惠施。如果所布施的物質是合法所得到,不是欺騙得到,不是侵犯他人而得到,這樣叫做清淨物。
3)由於你這樣的布施,你自己和對方彼此兩方面都沒有罪過。一次又一次的惠施,能制伏自己的慳吝的垢污。一次又一次的布施,使令布施的力量,一天一天的增長,常常的布施,布施的心就有力量,而行惠施。布施之先,心裏面就歡喜,要這樣布施。於正施的時候,其心清淨,施已而不後悔。如是而施。什麼是慳吝?就是有種種可以布施的財物,雖然看見乞求者正出現在面前,而心裏面不想布施。因為從來沒有布施,所以布施是很難。為了對治自己的慳吝的過失,要努力的思擇,用智慧來觀察,就能夠破除自己的慳垢,不跟隨自己的慳吝,能很自在的行布施。
tatra kathaṃ dadātīti / (...śraddhayā dadāti / āgamadṛṣṭiḥ phaladarśī satkṛtya dadāti / praṇatacittaḥ...) svahastaṃ dadāty anapaviddham / kālena dadāti yathaitat pareṣām upayogyaṃ syāt / parān anupahatya dadāti / dharmeṇa samayenāsāhasena samudā- nayitvā śuci dadāti / praṇītaṃ kalpikaṃ dadāti / yena na pare sāvadyā bhavanti nātmā /abhīkṣṇaṃ dadāti / vinīya mātsaryamalaṃ saṃnidhimalaṃ ca dānaṃ dadāti /pūrvam eva dānāt sumanā dadaṃś cittaṃ prasādayati dattvā cāvipratisārī bhavati / evaṃ dadāti //

3.3.9.6.何故施
何故施者或慈悲故而行惠施,謂於有苦。或知恩故而行惠施,謂於有恩。或愛或敬或信順故而行惠施,謂於親愛。或為悕求世、出世間殊勝功德,而行惠施,謂於尊勝。由是因緣故修惠施。由是行相,或在家者、或出家者修行布施,為莊嚴心、為助伴心、為資瑜伽、為得上義,而行布施,由此因緣施性無罪,是名惠捨。
[]何故施者?
1)或慈悲故而行惠施,用慈悲心布施,解除他的苦難,給他安樂,就是對於有苦的人。
2)或知恩故而行惠施,知道恩而行惠施,就是對於有恩的人。
3)或者是愛,或者是敬,或者信順故而行惠施,就是對於親愛的人而行惠施。
4)或為希求世出世間殊勝的功德,而行惠施,就是對於尊勝有道德的人。由是因緣,故修惠施。由這樣布施的相貌,或者是個在家的佛教徒,或者是出家的佛教徒,能夠修行布施。為莊嚴心,令心清淨。為伴助心,我們心裏面有願,願得聖道,但是力量不夠,須要做功德,由功德的力量,幫助我的願能得聖道,所以叫做為伴助心。為資瑜伽,修止觀的時候,總是不順利,怎麼辦呢?就用布施,或者是懺悔,或者是讀經,
各式各樣的方法幫助你的止觀。為得上義,為得無漏聖道,而行布施。由是因緣,施性無罪,是名叫做惠捨。
kasmād dadāti / āha / kāruṇyād vā dadāti yaduta duḥkhiteṣu / kṛtajñatayā dadāti yadu-topakāriṣu / premṇā gauraveṇa bhaktyā dadāti yaduteṣṭeṣu / laukikalokotta raviśeṣa prārthanayā dadāti yaduta viśiṣṭeṣu / tasmād dadāti ty ucyate // ebhir ākārair (...ato 'sya...) (...gṛhiṇo vā pravrajitasya vā...) cittālaṃkārārthaṃ cittapariṣkārārthaṃ yoga-saṃbhārārtham uttamārthasya prāptaye tad dānam anavadyam bhavati / ayam ucyate tyāgaḥ //