2013年1月28日 星期一

集論44--法品


決擇分中法品第二(atha viniścaye dharmaparicchedo dvitīyo bhāgaḥ /)
丁二、法品(分二科)戊一、問
云何法決擇?dharmaviniścayaḥ katamaḥ /

戊二、答(分二科)己一、明三乘通法(分三科)庚一、因前所詮諦理辨能詮教法(分二科)辛一、明十二分教(分二科)壬一、總標  
法者謂十二分聖教,何者十二?一契經、二應頌、三記別、四諷頌、五自說、六緣起、七譬喻、八本事、九本生、十方廣、十一希法、十二論議。 āryaśāsanaṃ dvādaśāṅgadharmaḥ / katamāni dvādaśāṅgāni / sūtraṃ geyaṃ vyākaraṇaṃ gāthā udānaṃ nidānam avadānam itivṛtakaṃ jātakaṃ vaipulyam adbhutadharmaḥ upadeśaśca //

壬二、別釋(分十二科) 癸一、契經(分二科)子一、正釋 
何等契經?謂以長行綴緝略說所應說義。1. sūtraṃ katamat / yadabhipretārthaṃ sūcanākāreṇa gadyabhāṣitam /

子二、因解如來說法十利
如來觀察十種勝利緝綴長行略說諸法,謂易可建立、易可宣說、易可受持恭敬法故,菩提資糧速得圓滿,速能通達諸法實性,於諸佛所得證淨信,於法、僧所得證淨信,觸證第一現法樂住,談論決擇悅智者心,得預聰明英叡者數。daśānuśaṃsān saṃpaśyan tathāgataḥ sūcanākāreṇa dharmaṃ deśayati sukhaṃ vyavasthāpayati sukhaṃ deśayati / śrotāpi sukhamudgṛṇhāti dharmagauravatayā kṣipraṃ bodhi saṃbhārān paripūrayati āśudharmatāṃ pratividhyati / buddhe 'vetyaprasādaṃ labhate dharme saṃghe cāvetya prasādaṃ labhate / paramadṛṣṭadharmasukhavihāraṃ spṛśati / sāṃkathyaviniścayena satāṃ cittamārādhayati / paṇḍitaḥ paṇḍita iti saṃkhyāṃ gacchati //

癸二、應頌(分二科)子一、第一義
何等應頌?即諸經或中或後以頌重頌;2. geyaṃ katamat / sūtrāṇāṃ madhye vā ante vā gāthayā yad gīyate /



子二、第二義 
又不了義經應更頌釋故名應頌。sūtreṣu anirūpito 'rtho vā yad vyākhyāyate / ato geyamityucyate //

癸三、記別(分二科)子一、第一義
何等記別?謂於是處聖弟子等謝往過去記別得失生處差別;3. vyākaraṇaṃ katamat / tat sthāneṣu samatikrāntānāmatītānāmārya śrāvakāṇāṃ prāptyutpattiprabhedavyākaraṇam /

子二、第二義  
又了義經說名記別,記別開示深密意故。api ca sūtreṣu nirūīpitārthasya sphuṭīkaraṇam / vivṛtyābhisandhivyākaraṇāt //

癸四、諷誦 
何等諷頌?謂諸經中以句宣說,或以二句、或三、或四、或五、或六。4. gāthā katamā / sūtreṣu pādayogena deśyate / dvipadī tripadī catuṣpadī paṃcapadī ṣaṭpadī vā //

癸五、自說 
何等自說?謂諸經中或時如來悅意自說。5. udānaṃ katamat / sūtreṣu kadācit tathāgatena āttamanaskena yadudāhṛtam //

癸六、緣起(分二科)子一、第一義
何等緣起?謂因請而說;6. nidānaṃ katamat / pṛṣṭena yad bhāṣitam /

子二、第二義 
又有因緣制立學處亦名緣起。sotpattikaṃ śikṣāprajñāptekaṃ vā / ato 'pi nidānam //

癸七、譬喻 
何等譬喻?謂諸經中有比況說。7. avadānaṃ katamat / sūtreṣu sadṛṣṭāntakaṃ bhāṣitam //

癸八、本事 
何等本事?謂宣說聖弟子等前世相應事。8. itivṛttakaṃ katamat / yadāryaśrāvakāṇāṃ pūrvalaukikaṃ vṛttaṃ deśayati //

癸九、本生
何等本生?謂宣說菩薩本行藏相應事。9. jātakaṃ katamat / yat bodhisattvacaritapiṭakasaṃprayuktaṃ vṛttaṃ deśayati //(Abhidh-s 79)

癸十、方廣(分二科)子一、總出體 
何等方廣?謂菩薩藏相應言說,10. vaipulyaṃ katamat / bodhisattvapiṭakasaṃprayuktaṃ bhāṣitam /

子二、釋異名(分二科)丑一、標三名
如名方廣,亦名廣破,亦名無比。yaducyate vaipulyaṃ tad vaidalyamapyucyate vaitulyamapyucyate /

丑二、問答辨(分三科) 寅一、方廣
為何義故名為方廣?一切有情利益安樂所依處故,宣說廣大甚深法故; kimarthaṃ vaipulyamucyate / sarvasattvānāṃ hitasukhādhiṣṭhānataḥ udāragambhīradharmadeśanātaśca //

寅二、廣破
為何義故名為廣破?以能廣破一切障故; kimarthamucyate vaidalyam / sarvāvaraṇavidalanataḥ //

寅三、無比
為何義故名為無比?無有諸法能比類故。kimarthamucyate vaitulyam / upamānadharmāṇāṃ tulanābhāvataḥ //

癸十一、希法 
何等希法?若於是處宣說聲聞、諸大菩薩及如來等最極希有甚奇特法。11. adbhutadharmaḥ katamaḥ / yatra śrāvakabodhisattvatathāgatānāṃ paramā dbhutāścaryadharmāṇāṃ deśanā //

癸十二、論議
何等論議?若於是處無有顛倒解釋一切深隱法相。12. upadeśaḥ katamaḥ / sarvagambhoragūḍha dharmalakṣaṇānāmaviparītaṃ vyākhyānam /

辛二、明三藏相攝及建立義(分三科)壬一、三二藏相攝(分二科)癸一、明三二藏 
如是契經等十二分聖教三藏所攝。何等爲三?一素怛纜藏、二毘柰耶藏、三阿毘達磨藏,此復有二:一聲聞藏、二菩薩藏。evaṃ sūtrādīni dvādaśāṅgānyāryaśāsanāni triṣu piṭakeṣu saṃgṛhītāni bhavanti / katamāni trīṇi / sūtrapiṭakaṃ vinayapiṭakam abhidharmapiṭakaṃ ca / tāni punardvividhāni / śrāvakapiṭakaṃ bodhisattvapiṭakaṃ ca /

癸二、明教藏相攝 
契經、應頌、記別、諷頌、自說此五聲聞藏中素怛纜藏攝,緣起、譬喻、本事、本生此四二藏中毘柰耶藏并眷屬攝,方廣、希法此二菩薩藏中素怛纜藏攝,論議一種聲聞、菩薩二藏中阿毘達磨藏攝。sūtraṃ geyaṃ vyākaraṇaṃ gāthā udānaṃ caitāni pañca śrāvakāṇāṃ piṭakasya sūtrapiṭake saṃgṛhītāni bhavanti / nidānamavadānamitivṛttakaṃ jātakaṃ caitāni catvāri dvayoḥ piṭakayoḥ saparivāre vinayapiṭake saṃgṛhītāni bhavanti / vaipulyamadbhutadharmaśca ete dve bodhisattvapiṭakasya sūtrapiṭake saṃgṛhīte bhavataḥ / upadeśa ekaḥ śrāvakabodhisattvapiṭakayoḥ abhidharmapiṭake saṃgṛhīto bhavati /

壬二、建立三藏所因(分二科)癸一、問  
何故如來建立三藏?kimupādāya tathāgatasya piṭakatrayavyavasthānam /

癸二、答(分三科)子一、第一釋  
為欲對治疑隨煩惱故建立素怛纜藏,為欲對治受用二邊隨煩惱故建立毘柰耶藏,為欲對治自見取執隨煩惱故建立阿毘達磨藏。vicikitsopakleśapratipakṣakā matāmupādāya sūtrapiṭakavyavasthānam / antadvayānuyogopakleśapratipakṣakāmatāmupādāya vinayapiṭakavyavasthānam / svayaṃdṛṣṭiparāmarśagrahopakleśapratipakṣakāmatāmupādāya abhidharmapiṭakavyavasthānam /

子二、第二釋
復次,為欲開示三種學故建立素怛纜藏,為欲成立增上戒學、增上心學故建立毘柰耶藏,為欲成立增上慧學故建立阿毘達磨藏。 punaḥ śikṣātrayavyutpattikāmatāmupādāya sūtrapiṭakavyavasthānam / adhiśīlādhicittaśikṣāniṣpādanakāmatāmupādāya vinayapiṭakavyavasthānam / adhiprajñaśikṣāniṣpādanakāmatāmupādāya abhidharmapiṭakavyavasthānam //

子三、第三釋 
復次,為欲開示正法義故建立素怛纜藏,為顯法義作證安足處故建立毘柰耶藏,為令智者論議決擇受用法樂住故建立阿毘達磨藏。 punaḥ samyag dharmārthavyutpattikāmatāmupādāya sūtrapiṭakavyavasthānam / (Abhidh-s 80) dharmārthasākṣātkriyāpadasthānaprabhāvitā mupādāya vinayapiṭakavyavasthānam / jñānināṃ sāṃkathyaviniścayadharmasaṃbhogasukha vihārāśrayatāmupādāya abhidharmapiṭakavyavasthānam //

庚二、乘前所辨以顯能所緣行法(分二科)辛一、明資糧位(分三科)壬一、辨三藏法能緣之體(分二科)癸一、問  
如是三藏所攝諸法為誰所行?sa eṣa piṭakatrayasaṃgṛhīto dharmaḥ kasya gocaraḥ /

癸二、答 
是聞所成、思所成、修所成心心所法所行。śrutamaya cintāmayabhāvanāmayānāṃ cittacaitasikānāṃ dharmāṇāṃ gocaraḥ //

壬二、辨於法能緣行相事(分二科)癸一、引經四義
如契經說:諸心心所法有所緣、有行相、有所依及相應。yaduktaṃ sutre cittacaitasikā dharmāḥ sālambanāḥ sākāraḥ sāśrayāḥ sasaṃprayogāśca /

癸二、別釋之 
彼於此法為何所緣?謂契經等。作何行相?謂蘊等相應義。為何所依?謂他表了憶念習氣。何等相應?謂互為助伴,於所緣行相平等解了。teṣāmasmin dharme ālambanaṃ katamat / sūtrādikam // ākāraḥ katamaḥ / skandhādayastatsaṃprayuktāścārthāḥ // āśrayaḥ katamaḥ / paravijñaptiḥ smṛtirvāsanā ca // saṃprayogaḥ katamaḥ / anyo 'nyasahāyabhāvena ālambane ākāraiḥ saṃpratipattiḥ //

壬三、別顯於法所緣差別(分二科)癸一、問
云何於法所緣差別?dharme ālambanaprabhedaḥ katamaḥ /

癸二、答(分二科)子一、標 
若略說有四種:謂遍滿所緣、淨行所緣、善巧所緣、淨惑所緣。saṃkṣepeṇa caturvidhaḥ ākhyātaḥ / vyāpyālambanaṃ caritaviśodhanālambanaṃ kauśalyālambanaṃ kleśaviśodhanālambanaṃ ca //

子二、釋(分二科)丑一、釋徧滿所緣定止觀體(分三科)寅一、標列  
遍滿所緣復有四種:謂有分別影像所緣、無分別影像所緣、事邊際所緣、所作成就所緣。vyāpyālambanaṃ punaścaturvidham / savikalpapratibimbālambanaṃ nirvikalpaprativimbālambanaṃ vastuparyantālambanaṃ kāryapariniṣpattyālambanaṃ ca //

寅二、別釋(分四科)卯一、有分別影像所緣  
有分別影像所緣者謂由勝解作意所有奢摩他、毘鉢舍那所緣境界。savikalpapratibimbālambanaṃ katamat / adhimuktimanaskāreṇa yat śamathavipaśyanāviṣayālambanam //

卯二、無分別影像所緣 
無分別影像所緣者謂由真實作意所有奢摩他、毘鉢舍那所緣境界。 nirvikalpaprativimbālambanaṃ katamat / tattvamanaskāreṇa yat śamathavipaśyanāviṣayālambanam //

卯三、事邊際所緣(分二科)辰一、標 
事邊際所緣者謂一切法盡所有性、如所有性;vastuparyantālambanaṃ katamat / sarvadharmāṇāṃ kṣayabhāvikatā yathāvadbhāvikatā ca //

辰二、釋(分二科)巳一、盡所有性
盡所有性者謂蘊界處,kṣayabhāvikatā katamā / skandhadhātvāyatanāni //

巳二、如所有性 
如所有性者謂四聖諦、十六行相、真如、一切行無常、一切行苦、一切法無我、涅槃寂靜、空、無願、無相。yathāvadbhāvikatā katamā / catvāri āryasatyāni ṣoḍaśākārāḥ tathatā sarve anityāḥ saṃskārāḥ sarve duḥkhā saṃskārāḥ sarve 'nātmāno dharmāḥ nirvāṇaṃ śāntaṃ śūnyamapraṇihitamanimittaṃ ca //

卯四、所作成就所緣 
所作成就所緣者謂轉依,如是轉依不可思議。kāryapariniṣpattyālambanaṃ katamat / āśrayaparivṛttiḥ / iyamāśrayaparivṛttiracintyā //

寅三、明如所有性中十六行與三解脫相攝
十六行相中空攝幾行相?謂二。無願攝幾行相?謂六。無相攝幾行相?謂八。 ṣoḍaśākāreṣu śūnye kati ākārāḥ saṃgṛhītā bhavanti / dvau / apraṇihite kati ākārāḥ saṃgṛhītā bhavanti / ṣaṭ / animitte katyākārāḥ saṃgṛhītā bhavanti / aṣṭau /(Abhidh-s 81)

丑二、釋後三所緣明正修行(分三科)寅一、淨行所緣初位修
淨行所緣復有五種:謂多貪行者緣不淨境,多瞋行者緣修慈境,多癡行者緣眾緣性諸緣起境,憍慢行者緣界差別境,尋思行者緣入出息念境。caritaviśodhanālambanaṃ pañcavidham / bhūyorāgacaritānāmaśubhaviṣayālambanam / bhūyodveṣacaritānāṃ karuṇābhāvanā viṣayālambanam / bhūyomohacaritānāṃ nikāyapratyayatā pratītyasamutpādaviṣayālambanam / madamānacaritānāṃ dhātuprabhedaviṣayālambanam / vitarkkacaritānāmavatārāprativāṇi smṛtiviṣayālambanam //

寅二、善巧所緣中位修(分二科)卯一、總標
善巧所緣亦有五種:謂蘊善巧、界善巧、處善巧、緣起善巧、處非處善巧。kauśalyālambanaṃ pañcavidham / skandhakauśalyaṃ dhātukauśalyam āyatanakauśalyaṃ pratītyuasamutpādakauśalyaṃ sthānāsthānakauśalyaṃ ca //

卯二、逐難釋(分二科)辰一、處非處善巧應云何觀
處非處善巧應云何觀?應如緣起善巧觀。 sthānāsthānakauśalyena kamarthaṃ paśyati / jñeye pratityasamutpādakauśalyaṃ paśyati //

辰二、緣起善巧與處非處善巧差別
處非處善巧、緣起善巧有何差別?若以諸法流潤諸法,令離無因、不平等因生故是緣起善巧;因果相稱攝受生故是處非處善巧。 sthānāsthānakauśalyapratītyasamutpādakauśalyayoḥ kaḥ prabhedaḥ / yat dharmā dharmānabhiniṣyandayanti nahyeṣāṃ nirhetuko nāpi viṣamahetuka utpāda itīdaṃ pratītyasamutpādakauśalyam / hetuphalānurūpye vedayitotpāda itīdaṃ sthānāsthānakauśalyam //

寅三、淨惑所緣後位修 
淨惑所緣者謂下地粗性、上地靜性,真如及四聖諦是名淨惑所緣。kleśaviśodhanalambanaṃ katamat / yad adhobhūmikānāmaudarikatā ūrdhvabhūmikānāṃ śāntatā tathatā catvāryasatyāni ca / etāni kleśaviśodhanālambanāni nāma //

辛二、明加行位(分三科)壬一、明加行位方便即四道理(分二科)癸一、標  
若欲於法勤審觀察由幾道理能正觀察?由四道理:謂觀待道理、作用道理、證成道理、法爾道理。tatra dharmamīmāṃsākāmena katibhiryuktibhirvicāryate / catasṛbhiryuktibhiḥ / apekṣāyuktiḥ kāryakāraṇayuktiḥ upapattisādhanayuktiḥ dharmatāyuktiśca //

癸二、釋(分四科)子一、觀待道理 
云何觀待道理?謂諸行生時要待眾緣。apekṣāyuktiḥ katamā / yā saṃskārāṇāmutpattau pratyayāpekṣā /

子二、作用道理 
云何作用道理?謂異相諸法各別作用。 kāryakāraṇayuktiḥ
katamā / pṛthaglakṣaṇānāṃ dharmāṇāṃ pratyekaṃ kāryakāraṇāni //

子三、證成道理 
云何證成道理?謂爲證成所應成義宣說諸量不相違語。upapattisādhanayuktiḥ katamā / upapattisādhanārthaṃ sādhyasyārthasya prāmāṇāviruddha upadeśaḥ //

子四、法爾道理 
云何法爾道理?謂無始時來於自相、共相所住法中所有成就法性法爾。dharmatāyuktiḥ katamā / anādikālāt svalakṣaṇasāmānyalakṣaṇasthitadharmeṣu yā dharmatāpariniṣpattiḥ sā dharmatā // iti dharmeṣu vicāraṇā //

壬二、正明四加行(分二科)癸一、四尋思(分二科)子一、問
於諸法中正勤觀察已,云何於法而起尋思?dharmeṣu katamāḥ paryeṣaṇāḥ saṃbhavanti /

子二、答(分二科)丑一、標
謂起四種尋思:一名尋思、二事尋思、三自體假立尋思、四差別假立尋思。catasraḥ paryeṣaṇāḥ saṃbhavanti / nāmaparyeṣaṇā vastuparyeṣaṇā svabhāvaprajñaptiparyeṣaṇā viśeṣaprajñaptiparyeṣaṇā ca //

丑二、釋(分四科)寅一、名尋思 
云何名尋思?謂推求諸法名身、句身、文身自相皆不成實。 nāmaparyeṣaṇā katamā / dharmeṣu nāmakāyapadakāyavyañjanakāyānāmapariniṣpannaṃ svalakṣaṇamiti (Abhidh-s 82) yā santīraṇā //

寅二、事尋思 
云何事尋思?謂推求諸法蘊界處相皆不成實。vastuparyeṣaṇā katamā / dharmāṇāṃ skandhadhātvāyatanānāmapariniṣpakṣaṃ khalakṣaṇamiti yā saṃtīraṇā //

寅三、自體假立尋思 
云何自體假立尋思?謂於諸法能詮、所詮相應中推求自體唯是假立名言因性。 svabhāvaprajñaptiparyeṣaṇā katamā / dharmāṇā mabhidhānābhidheyasaṃbandhe svabhāvaprajñaptimātrasya vyavahāranimittatāsantīraṇā //

寅四、差別假立尋思 
云何差別假立尋思?謂於諸法能詮、所詮相應中推求差別唯是假立名言因性。viśeṣaprajñaptiparyeṣaṇā katamā / dharmāṇāmabhidhānābhidheyasambandhe viśeṣaprajñaptimātrasya vyavahāranimittatāsantīraṇā // iti dharmaparyeṣaṇābhāvanā //

癸二、四如實智(分二科)子一、問 
於法正勤修尋思已,云何於法起如實智?dharmeṣu yathābhūtaparijñānāni katamāni saṃbhavanti /

子二、答(分二科)丑一、標 
謂起四種如實智:一名尋思所引如實智、二事尋思所引如實智、三自體假立尋思所引如實智、四差別假立尋思所引如實智。 catvāri yathābhūtaparijñānāni / nāmaparyeṣitaṃ yathābhūtaparijñānaṃ vastuparyeṣitaṃ yathābhūtaparijñānaṃ svabhāvaprajñaptiparyeṣitaṃ yathābhūtaparijñānaṃ viśeṣaprajñaptiparyeṣitaṃ yathābhūtaparijñānaṃ /

丑二、釋(分四科)寅一、名尋思所引如實智 
云何名尋思所引如實智?謂如實知名不可得智。nāmaparyeṣitaṃ yathābhūtaparijñānaṃ katamat / yathābhūtasya nāmānupalabdhijñānam //

寅二、事尋思所引如實智 
云何事尋思所引如實智?謂如實知事相亦不可得智。vastuparyeṣitaṃ yathābhūtaparijñānaṃ katamat / yathābhūtasya vastulakṣaṇānupalabdhijñānam //

寅三、自體假立尋思所引如實智 
云何自體假立尋思所引如實智?謂如實知實有自性不可得智。svabhāvaprajñaptiparyeṣitaṃ yathābhūtaparijñānaṃ katamat / yathābhūtasya dravyasvabhāvānupalabdhijñānam //

寅四、差別假立尋思所引如實智 
云何差別假立尋思所引如實智?謂如實知實有差別不可得智。viśeṣaprajñaptiparyeṣitaṃ yathābhūtaparijñānaṃ katamat / yathābhūtasya dravyaviśeṣānupalabdhijñānam /

壬三、明五瑜伽通前方便根本二加行位能入見道(分二科)癸一、問  
依法勤修三摩地者瑜伽地云何?dharmamāśritya samādhiprayuktasya yogabhūmiḥ katamā jñeyā /

癸二、答(分二科)子一、標 
當知有五種:一持、二任、三鏡、四明、五依。pañcākārāḥ / ādhāraḥ ādhānam ādarśaḥ ālokaḥ āśrayaśca /

子二、釋(分五科)丑一、持  
云何持?謂已積集菩提資糧於煖等位依諸聖諦所有多聞。ādhāraḥ katamaḥ / saṃbhṛtabodhisaṃbhārasya ūṣmagatādiṣu āryasatyeṣu ca yad vāhuśrutyam //

丑二、任(作)
云何任?謂緣此境如理作意。ādhānaṃ katamat / tadālambano yoniśo manaskāraḥ //

丑三、鏡 
云何鏡?謂緣此境有相三摩地。ādarśaḥ katamaḥ / tadālambanaḥ sanimittaḥ samādhiḥ //

丑四、明(分二科)寅一、正釋   
云何明?謂能取所取無所得智。ālokaḥ katamaḥ / grāhyagrāhakānupalabdhijñānam //

寅二、引經證
依此道理佛薄伽梵妙善宣說:菩薩於定位 觀影唯是心 義想既滅除 審觀唯自想。如是住內心 知所取非有 次能取亦無 後觸無所得。etadadhikṛtya suṣṭhu uktaṃ buddhena bhagavatā
pratibimbaṃ manaḥ paśyan bodhisattvaḥ samāhitaḥ /
vyāvarttya viṣaye saṃjñā svasaṃjñāmupadhārayan //
evamātmasthacitto 'sau grāhyābhāvaṃ vibodhayet /
tataśca grāhakābhāvaṃ nopalambhaṃ spṛśettataḥ // iti /(Abhidh-s 83)

丑五、依 
云何依?謂轉依捨離諸粗重、得清淨轉依故。āśrayaḥ katamaḥ / āśrayaparivṛttiḥ //

庚三、合辨文義等善巧(分二科)辛一、明善巧(分五科)壬一、問答法善巧 
於諸法中云何法善巧?謂多聞故。kathaṃ dharmeṣu dharmakuśalo bhavati / bahuśrutatāmupādāya //

壬二、問答義善巧 
云何義善巧?謂於阿毘達磨、毘奈耶中善知其相故。kathamarthakuśalo bhavati / abhidharme abhivinaye lakṣaṇajñatāmupādāya //

壬三、問答文善巧 
云何文善巧?謂善知訓釋文詞故。kathaṃ vyañjanakuśalo bhavati / sva niruktavyañjana(jña)tāmupādāya //

壬四、問答詞善巧 
云何詞善巧?謂能善知我、我所等世俗言詞不深執著隨順說故。kathaṃ niruktikuśalo bhavati / ātmātmīyeti janapadaniruktimanabhiniviśyānuvyavahārajñatāmupādāya //

壬五、問答前際後際密意善巧 
云何前際後際密意善巧?謂能善知於前際領受於後際出離故。kathaṃ pūrvāntāparāntānusandhikuśalo bhavati / pūrvānte udgrahaṇaṃ tāmaparānte niḥsaraṇaṃ tāmupādāya //

辛二、明住法(分二科)壬一、問
於諸法中云何住法?kathaṃ dharmeṣu dharmavihārī bhavati /

壬二、答(分二科) 癸一、釋住不住法(分二科)子一、不名住法 
若不得修慧唯勤方便修習聞思不名住法,若不得聞思唯勤方便修習修慧亦不名住法;bhāvanāmanāgamya kevalaśrutacintāprayogeṇa na dharmavihārī bhavati / śrutacintāmanagamya kevalabhāvanāprayogeṇa na dharmavihārī bhavati /

子二、住法
若俱得二種方便安住乃名住法。ubhayamāgamyobhayavihāreṇa dharmavihārī bhavati //

癸二、因釋聞思修(分二科)子一、釋聞思
若唯於法受持、讀誦、為他演說、思惟其義是名聞思。udgrahāya svādhyāyadeśanābhiḥ śrutamayaṃ draṣṭavyam //

子二、釋修(分二科)丑一、總標 
若修三摩地方便不知足是名修慧, samadhiprayogāsantuṣṭibhyāṃ bhāvanāmayaṃ draṣṭavyam //

丑二、別釋
三摩地方便者謂無間殷重方便及無倒方便,不知足者謂不生味著修上奢摩他方便。prayogaḥ sātatyasatkṛtyaprayogeṇāviparītaprayogeṇa ca draṣṭavyaḥ // asantuṣṭiranāsvāditottaśamayaprayogeṇa draṣṭavyā //

己二、明菩薩別法(分六科)庚一、明名體(分二科)辛一、明方廣體(分二科)壬一、問方廣為波羅蜜多藏 
何因緣故唯方廣一分名為菩薩波羅蜜多藏?kena kāraṇena vaipulyaṃ bodhisattvānāṃ pāramitāpiṭakamucyate /

壬二、答方廣說波羅蜜多九義
由此分中廣說一切波羅蜜多數故、相故、次第故、釋詞故、修故、差別故、攝故、所治故、功德故、更互決擇故。pāramitānāṃ saṃkhyānirddeśatāmupādāya lakṣaṇanirddeśatāmupādāya kramanirdeśatāmupādāya niruktinirdeśatāmupādāya bhāvanānirdeśatā mupādāya prabhedanirdeśatāmupādāya saṃgrahanirdeśatāmupādāya vipakṣanirdeśatāmupādaya guṇavarṇananirdeśatāmupādāya anyo 'nyaviniścayatāṃ copādāya //

辛二、明方廣名(分二科)壬一、問
何緣方廣分名廣大甚深?kena kāraṇena vaipulyaṃ audāryaṃ gāmbhīrya ca deśyate /

壬二、答
由一切種智性廣大甚深故。sarvākārajñatā(ma) udāragambhīratāmupādaya //

庚二、明乖違方廣(分二科)辛一、不解生怖(分二科)壬一、問
何因緣故一分眾生於方廣分廣大甚深不生勝解反懷怖畏?kena kāraṇena vaipulye ekatyā(ḥ) sattvā audāryagāmbhīryaṃ nādhimucyante uttrasanti /

壬二、答
由遠離法性故、未種善根故、惡友所攝故。dharmatāviyuktatāmupādāya (Abhidh-s 84) anavaropitakuśalamūlatāmupādāya pāpamitraparigrahatāṃ copādāya //

辛二、生解不出(分二科)壬一、問 
何因緣故一分眾生於方廣分廣大甚深雖生勝解而不出離?kena kāraṇena vaipulye ekatyāḥ sattvā adhimucyante / (adhimucya)mānā api na niryānti /

壬二、答(分二科)癸一、理答
由深安住自見取故常堅執著如言義故。svayaṃdṛṣṭiparāmarśa sthāpitayā /

癸二、引證(分二科)子一、總 
依此密意薄伽梵於《大法鏡經》中說如是言:若諸菩薩隨言取義,不如正理思擇法故便生二十八不正見。idaṃ ca sandhāyoktaṃ bhagavatā mahādharmādarśe dharmaparyāye bodhisattvasya yathāruta mayoniśo dharmānvicinvataḥ aṣṭāviṃśatirasadṛṣṭaya utpadyante //

子二、別顯二十八見(分三科)丑一、明十七見
何等名為二十八不正見?謂相見、損減施設見、損減分別見、損減真實見、攝受見、轉變見、無罪見、出離見、輕毀見、憤發見、顛倒見、出生見、不立宗見、矯亂見、敬事見、堅固愚癡見、根本見、aṣṭāviṃśatirasadṛṣṭayaḥ katamāḥ / nimittadṛṣṭiḥ prajñaptyapavādadṛṣṭiḥ parikalpāpavādadṛṣṭiḥ tattvāpavādadṛṣṭiḥ parigrahadṛṣṭiḥ pariṇatidṛṣṭiḥ anavadyatādṛṣṭiḥ niḥsaraṇadṛṣṭiḥ avajñādṛṣṭiḥ prakopadṛṣṭiḥ viparītadṛṣṭiḥ prasavadṛṣṭiḥ anabhyupagamadṛṣṭiḥ kusṛtidṛṣṭiḥ satkāradṛṣṭi dṛḍhamūḍhatādṛṣṭiḥ mūladṛṣṭiḥ

丑二、明次十見 
於見無見見、捨方便見、不出離見、障增益見、生非福見、無功果見、受辱見、誹謗見、不可與言見、廣大見、dṛṣṭāvadṛṣṭadṛṣṭiḥ prayoganirākaraṇadṛṣṭiḥ anairyāṇikadṛṣṭiḥ āvaraṇopacayadṛṣṭiḥ apuṇyaprasavadṛṣṭiḥ vaiphalyadṛṣṭiḥ nigrāhyadṛṣṭiḥ abhyākhyānadṛṣṭiḥ akathyadṛṣṭiḥ mahādṛṣṭiḥ

丑三、明後一見 
增上慢見。abhimānadṛṣṭiśca //

庚三、釋方廣密意(分二科)辛一、解無自性(分二科)壬一、問
如方廣分說:一切諸法皆無自性,依何密意說?yaduktaṃ vaipulye niḥsvabhāvāḥ sarvadharmā iti /

壬二、答(分二科)癸一、唯依依他性解
謂無自然性故、無自體性故、無住自體故、無如愚夫所取相性故。tatra ko 'bhisandhiḥ / svayamabhāvatāmupādāya svenātmanābhāvatāmupādāya sve bhāve 'navasthitātma (tā)mupādāya bālagrāhavaccālakṣaṇatāmupādāya //

癸二、依三性解
復次,於遍計所執自性由相無性故,於依他起自性由生無性故,於圓成實自性由勝義無性故。api khalu parikalpite svabhāve lakṣaṇaniḥsvabhāvatāmupādāya paratantre utpattiniḥsvabhāvatāmupādāya pariniṣpanne paramārthaniḥsvabhāvatāmupādāya //

辛二、例解無生無滅等經(分二科)壬一、問 
又於彼說言:一切諸法無生無滅本來寂靜自性涅槃,依何密意說?anutpannā aniruddhā ādiśāntā(ḥ) prakṛtiparinirvṛtā iti ko 'bhisandhiḥ /

壬二、答 
如無自性,無生亦爾;如無生,無滅亦爾;如無生無滅,本來寂靜亦爾;如本來寂靜,自性涅槃亦爾。yathā niḥsvabhāvāstathā anutpannāḥ / yathā anutpannāstathā aniruddhāḥ / yathā anutpannāścāniruddhāśca tathā ādiśāntāḥ / yathā ādiśāntā stathā prakṛtiparinirvṛtāḥ //

庚四、明決了方廣(分二科)辛一、解意趣(分二科)壬一、標
復次,有四種意趣,由此意趣故方廣分中一切如來所有意趣應隨決了。api khalu catvāro 'bhiprāyāḥ / yairvaipulye tathāgatānāmabhiprāyo 'nugantavyaḥ /

壬二、徵列
何等為四?一平等意趣、二別時意趣、三別義意趣、四補特伽羅意樂意趣。samatābhiprāyaḥ kālāntarābhiprāyaḥ arthāntarābhiprāyaḥ pugdalāśayābhiprāyaśca //(Abhidh-s 85)

辛二、解祕密(分二科)壬一、標 
復次,有四種祕密,由此祕密故於方廣分中一切如來所有祕密應隨決了。catvāro 'bhisandhayo yaivapulye tathāgatānāmabhisandhiranugantavyaḥ /

壬二、徵列 
何等為四?一令入祕密、二相祕密、三對治祕密、四轉變祕密。avatāraṇābhisaṃdhiḥ lakṣaṇābhisandhiḥ pratipakṣābhisandhiḥ pariṇāmanābhisandhiśca //

庚五、明方廣果(分二科)辛一、問 
復次,方廣分中於法三摩地善巧菩薩相云何可知?vaipulye dharmasamādhikuśalo bodhisattvaḥ kathaṃ pratyavagantavyaḥ /

辛二、答(分二科)壬一、總標答
謂由五種因故, pañcabhiḥ kāraṇaiḥ /

壬二、別列答 
一剎那剎那消除一切粗重所依,二出離種種想得樂法樂,三了知無量無分別相大法光明,四順清淨分無分別相恒現在前,五能攝受轉上轉勝圓滿成就佛法身因。pratikṣaṇaṃ sarvadauṣṭhulyāśrayaṃ drāvayati / nānātvasaṃjñāvigatāṃ ca dharmārāmaratiṃ pratilabhate / aparicchinnākāraṃ vāpramāṇāṃ dharmāvabhāsaṃ saṃjñānāti / viśuddhabhāgīyāni cāsyāvikalpitāni nimittāni samudācaranti / dharmakāyaparipūri pariniṣpattaye cottarāduttarataraṃ hetumayaparigrahaṃ karoti /

庚六、明方廣生福(分二科)辛一、問 
聲聞藏法、菩薩藏法等從如來法身所流,何因緣故以香鬘等供養恭敬菩薩藏法便生廣大無邊福聚,非聲聞藏法?tatra pañcavidhāyāṃ bhāvanāyāṃ phalaṃ pañcavidhaṃ nirvattirtamiti darśayati / pañcavidhā bhāvanā saṃbhinnabhāvanā animittabhāvanā anābhogabhāvanā uttaptabhāvanā parivṛttinibhaḥ(?) bhāvanā yathākramam //kena kāraṇena vaipulyadharmo dhūpamālyādibhiḥ pūjyo na tathā śrāvakadharmaḥ

辛二、答
以菩薩藏法是一切眾生利益安樂所依處故、能建大義故、無上無量大功德聚所生處故。sarvasattvahitasukhādhiṣṭhānatāmupādāya //


















雜集論-51-法品

決擇分中,法品第二
云何法決擇?法者,謂十二分聖教。何者十二?一、契經;二、應頌;三、記別;四、諷頌;五、自說;六、緣起;七、譬喻;八、本事;九、本生;十、方廣;十一、希法;十二、論議。
契經者,謂以長行綴緝,略說所應說義。
問:何故如來不廣開演所應說義耶?
答:如來觀察十種勝利,略說諸法,謂易可建立、易可宣說、易可受持恭敬法故,菩提資糧速得圓滿,速能通達諸法實性,於諸佛所得證淨信,於法、僧所得證淨信,觸證第一現法樂住,談論決擇悅智者心,得預聰明、英叡者數。
1)云何名為易可建立?諸說法者以無量門,安立、開示所應說義,今以略言,易建立故。
2)云何名為易可宣說?能以少言詞廣顯大義故,如說能令心住、等住,如是廣說。
3)易可受持者,令能聞者易受持故、恭敬法故。
4)菩提資糧速得圓滿者,了知佛法深慧所證,即於是法深生敬愛。由敬愛門,信等資糧速圓滿故。
5)速能通達諸法實性者,即由敬法方便力故,令其智慧轉復猛利。
6-7)漸能通達諸法實性,於三寶所得證淨信者,由悟聖教妙善建立,於說者等淨信生故。
8)觸證第一現法樂住者,於諸如來密意深義,猛利加行正思量已,獲得增上證歡喜故。
9)談論決擇悅智者心者,善能開發深隱義故。
10)得預聰明英叡者數者,廣大美稱流布十方故。當知後二種合為一勝利。
應頌者,即諸經中或中、或後,以頌重頌。
又不了義經,應更頌釋故名應頌。
記別者,謂於是處聖弟子等謝往過去,記別得失生處差別。
又了義經,說名記別,記別、開示深密意故。
諷頌者,謂諸經中以句宣說,或以二句、或三、或四、或五、或六。
自說者,謂諸經中或時如來悅意自說。
如伽他曰:若於如是法,發勇猛精進,靜慮諦思惟,爾時名梵志。
緣起者,謂因請而說。
隨依如是補特伽羅,起如是說故。
又有因緣制立學處,亦名緣起。
謂依如是因緣,依如是事乃至廣說。
譬喻者,謂諸經中有比況說。
為令本義得明了故,說諸譬喻。
本事者,所謂宣說聖弟子等前世相應事。
本生者,所謂宣說諸菩薩行本相應事。
方廣者,謂菩薩藏相應言說,如名方廣,亦名廣破,亦名無比。
為何義故名為方廣?一切有情利益安樂所依處故,宣說廣大甚深法故。
為何義故名為廣破?以能廣破一切障故。
為何義故名為無比?無有諸法能比類故。
此方廣等皆是大乘義差別名,由與七種大性相應故名大乘。
何等名為七種大性?一、境大性,以菩薩道,緣百千等無量諸經廣大教法為境界故。
二、行大性,正行一切自利利他廣大行故。
三、智大性,了知廣大補特伽羅法無我故。
四、精進大性,於三大劫阿僧企耶,方便勤修無量百千難行行故。
五、方便善巧大性,不住生死及涅槃故。
六、證得大性,證得如來諸力、無畏、不共佛法等無量無數大功德故。
七、業大性,窮生死際,示現一切成菩提等,建立廣大諸佛事故。
希法者,若於是處宣說聲聞、諸大菩薩及如來等最極希有、甚奇特法。
論議者,若於是處無有顛倒,解釋一切深隱法相。
以無顛倒一切法相,論議經等深隱義故。
如是契經等十二分聖教,三藏所攝,何等為三?一、素怛纜藏;二、毘奈耶藏;三、阿毘達磨藏。
此復有二:一、聲聞藏;二、菩薩藏。
契經、應頌、記別、諷頌、自說,此五聲聞藏中,素怛纜藏攝。
緣起、譬喻、本事、本生,此四二藏中毘奈耶藏、并眷屬攝。
緣起者,宣說有因緣,建立諸學處,是正毘奈耶藏攝。
譬喻等三,是彼眷屬攝。
方廣、希法,此二菩薩藏中素怛纜藏攝。
方廣者,文義廣博,正菩薩藏攝。
希法差別難思,廣大威德最勝相應,是故亦是菩薩藏攝。
論議一種,聲聞、菩薩二藏中阿毘達磨藏攝。
問:何故如來建立三藏?
答:為欲對治疑隨煩惱故,建立素怛纜藏。
為欲斷除所化有情於種種法發起疑惑,宣說契經應頌等故。
為欲對治受用二邊隨煩惱故,建立毘柰耶藏。
二邊者,謂欲樂行邊、自苦行邊。
對治受用者,遮彼受用畜積等故,開彼受用百千如法衣服等故。
為欲對治自見取執隨煩惱故,建立阿毘達磨藏。
處處廣釋諸法差別如實相故。
復次,為欲開示三種學故,建立素怛纜藏。
所以者何?要依此藏所化有情解了三學,由此藏中廣開三種所修學故。
為欲成立增上戒學、增上心學故,建立毘柰耶藏。
要依此藏,二增上學方得成立。所以者何?廣釋別解脫律儀學、道聖教為所依止,方能修治淨尸羅故,依淨尸羅生無悔等,漸次修學心得定故。
為欲成立增上慧學故,建立阿毘達磨藏。
要依此藏,增上慧學方得成立。所以者何?由此藏中能廣開示,簡擇諸法,巧方便故。
復次,為欲開示正法義故,建立素怛纜藏。
依止此藏,文義易了故。
為顯法義作證安足處故,建立毘柰耶藏。
依止此藏,能修二種作證學行故,,毘柰耶是法義作證安足處。安足處者是所依義。
為令智者論議決擇,受用法樂住故,建立阿毘達磨藏。
依止此藏諸有智者,更相問答,論議決擇,受法樂住。由此藏中,以無量門開示諸法自相、共相等真實法性故。
如是三藏具有八萬四千法蘊,謂依聲聞乘,尊者阿難常所受持。
問:一一法蘊其量云何?
答:十百之數是法蘊量,十百者千數義。
若爾,何故不直說是千數耶?為顯建立一一法蘊千數因故。所以者何?初一數增以成十數,十數復增以成百數、千等數量。因十百數方得成立,謂十百名千,百千名百千,百百千名俱胝。如是等一切後後數位決定用此十百二數,隨一為因。是故,此中唯總取十百兩數,以用建立一一法蘊,由此數量總計八萬四千法蘊,成八俱胝四十洛叉。
問:如是三藏所攝法為誰所行境耶?
答:是聞、思、修所生諸心心法所行境界。
所行者,是所緣義。
復次,因此所緣、相、依,心心法建立有緣等義。
如經中說:諸心心法有緣、有行、有依、相應。
彼於此法為何所緣?謂契經等。
此顯名身、句身、文身所攝契經等教法,為所緣境。
作何等行?謂蘊等相應義。
此顯依蘊等義所起言教法,彼心心法作此行相。
何所依止?謂他表了憶念習氣。
此顯正說法時,用他表了為所依止,如說從他言音故,次此後時憶念為所依止。
如所聞已,隨念數習故,復此後時習氣為所依止。
由後串習習氣力強,雖離憶念而似彼顯現故。
何等相應?謂互為助伴,於所緣行平等解了。
由心心法互為助伴,於契經等所緣境界,以蘊等相應義,行平等解了故。
云何於法所緣差別?若略說有四種,謂遍滿所緣、治行所緣、善巧所緣、淨惑所緣。
遍滿所緣復有四種,謂有分別影像所緣、無分別影像所緣、事邊際所緣、所作成就所緣。
有分別影像所緣者,謂由勝解作意,所有奢摩他、毘缽舍那所緣境。
勝解作意者,一向世間作意。
無分別影像所緣者,謂由真實作意,所有止觀所緣境。
真實作意者,一向出世間,及此後所得作意。
事邊際所緣者,謂一切法盡所有性、如所有性。
盡所有性者,謂蘊、界、處。
為顯所知諸法體事,唯有爾所分量邊際,是故建立蘊、界、處三。
如所有性者,謂四聖諦、十六行、真如、一切行無常、一切行苦、一切法無我、涅槃寂靜、空、無願、無相。
由如是等義差別門了所知境故,名如所有性。
或以諦門了所知境,謂即前所說諸蘊、界、處,隨其所應了知是苦乃至是道。
或以行門了所知境,謂一一諦各由四行及一切法無有差別,皆真如行。
或以諸法鄔柁南門了所知境,謂諸行無常乃至涅槃寂靜。
或以解脫門了所知境,謂空、無願、無相如是等。
所作成就所緣者,謂轉依。
已得轉依者,無有顛倒所緣顯現故。
如是轉依不可思議。
前說如所有性中,有十六行及三解脫門,如是二種更互相攝。
問:空攝幾行?答:二。
謂空行、無我行。
問:無願攝幾行?答:六。
謂無常行、苦行、因行、集行、生行、緣行,由彼於三界無所願求故。
問:無相攝幾行?答:八。
謂滅、道八行,由彼不能行諸相故。
治行所緣者,略說有五種,謂多貪行者,緣不淨境。多瞋行者,緣修慈境。多癡行者,緣眾緣性諸緣起境。憍慢行者緣,界差別境。尋思行者,緣入出息念境。
何故多貪行者等緣不淨等,修治行所緣境耶?由此能息除增上貪等故。
善巧所緣者,略有五種,謂蘊善巧、界善巧、處善巧、緣起善巧、處非處善巧。
處、非處善巧,應云何觀?應如緣起善巧觀。
問:緣起善巧,處、非處善巧有何差別?
答:若以諸法流潤諸法,令離無因、不平等因生故,是緣起善巧。
謂以無明等諸法流潤行等諸法,非彼諸法無因而生,亦非自在天等不平等因生,如是觀智名緣起善巧。
因果相稱,攝受生起故,是處、處善巧。
謂雖唯有法為因,然由攝受相稱因,方能生起相稱果。如善行感可愛異熟,惡行感不可愛異熟。如是比如是觀智,名處非處善巧。
淨惑所緣者,謂下地麤性、上地靜性、真如及四聖諦。
下地麤性、上地靜性者,依世間道說,由此制伏諸纏故。
真如及四聖諦者,依出世道說,略故真如,廣故四聖諦,由此永害諸隨眠故。
復次,因辯觀察契經等法,應當解釋諸法道理,由依此道理能觀彼法故。
問:若欲於諸法正勤審觀察,由幾種道理能正觀察耶?
答:由四種道理,謂觀待道理、作用道理、證成道理、法爾道理。
觀待道理者,謂諸行生時要待眾緣。
如芽生時,要待種子、時節、水、田等緣。諸識生時,要待根、境、作意等緣如是等。
作用道理者,謂異相諸法各別作用。
如眼根等為眼識等所依作用,色等境界為眼識等所緣作用,眼等諸識了別色等。金銀匠等善修造金銀等物如是比。
證成道理者,謂為證成所應成義,宣說諸量不相違語。
所應成義者,謂自體差別所攝所應成義。
諸量不相違語者,謂現量等不相違立宗等言。
法爾道理者,謂無始時來於自相、共相所住法中,所有成就法性法爾。
如火能燒,水能爛,如是等諸法成就法性法爾。如經言:眼雖圓淨,空、無有常乃至無我。所以者何?其性法爾。
復次,於諸法中正勤觀察四道理已,云何而起尋思?謂起四種尋思,一、名尋思。二、事尋思。三、自體假立尋思。四、差別假立尋思。
名尋思者,謂推求諸法名身、句身、文身自相皆不成實。
由名身等是假有故,觀彼自相皆不成實。
事尋思者,謂推求諸法蘊、界、處相,皆不成實。
由諸蘊等如名身等所宣說事,皆不成實,是故觀彼相不成實。推求者是觀察義。
自體假立尋思者,謂於諸法能詮、所詮相應中,推求自體,唯是假立言說因性。
能詮、所詮相應者,謂此二互為領解因性。所以者何?
善名言者,但聞能詮由憶念門,便於所詮得生領解。
或但得所詮,由憶念門,便於能詮得生領解。
於如是種類共立相應中,眼等自相唯是假立,但於肉團等名言因中,起此名言故。若如是觀察,是名自體假立尋思。
差別假立尋思者,謂於諸法能詮、所詮相應中,推求差別,唯是假立名言因性。
所以者何?以於能詮、所詮相應中,推求若常、無常,有上、無上,有色、無色,有見、無見等差別相,唯是假立名言因性。如是觀察,是名差別假立尋思。
復次,於法正勤修尋思已,必於諸法得如實智。云何而起如實智耶?謂起四如實智,一、名尋思所引如實智。二、事尋思所引如實智。三、自體假立尋思所引如實智。四、差別假立尋思所引如實智。
名尋思所引如實智者,謂如實知名不可得智。
事尋思所引如實智者,謂如實知事相亦不可得智。
自體假立尋思所引如實智者,謂如實知實有自性不可得智。
差別假立尋思所引如實智者,謂如實知實有差別不可得智。
此四如實智如前所尋思了知名等,如實皆不可得。
復次,依法修三摩地者瑜伽地云何?當知此地略有五種,謂持、任、鏡、明、依。
持者,謂已積集菩提資糧,於煖等位,依諸聖諦所有多聞。
如所多聞安立止觀所緣境故,說名為持。
又已積集菩提資糧者,為求諦現觀,聽受契經等法,故名多聞。
任者,謂緣此境如理作意。
由此作意,依所多聞,無倒思惟所聞義相任持心故。
鏡者,謂緣此境有相三摩地。
此三摩地即緣多聞為境,與定相俱,故名有相,由此三摩地猶帶所知事同分影像相故。
又此三摩地能審照察所知事質,故譬於鏡。
明者,謂能取、所取無所得智。
由此智,見道所攝,現觀轉故。
云何菩薩依瑜伽地,方便修學證無所得?
謂諸菩薩已善積集福德、智慧二種資糧已,過第一無數大劫已,聞隨順通達真如契經等法如理作意,發三摩地,依止定心,思惟定中所知影像,觀此影像不異定心。依此影像捨外境想,唯定觀察自想影像。爾時,菩薩了知諸法唯自心故,內住其心,知一切種所取境界皆無所有,所取無故,一切能取亦非真實故,次了知能取非有,次復於內,捨離所得二種自性,證無所得。
依此道理,佛薄伽梵妙善宣說:菩薩於定位 觀影唯是心 義想既滅除 審觀唯自想 知所住內心 知所取非有 次能取亦無 後觸無所得。
依者,謂轉依,捨離一切麤重,得清淨轉依故。
當知此中以因果兩位釋瑜伽地,由持等四種釋此地因,最後一種釋此地果。
復次,云何於諸法中法善巧?云何義善巧?云何文善巧?云何詞善巧?云何前際後際密意善巧?如是五問,隨順經中所說諸句。如尊者阿難告舍利子:長老!當知。若諸比丘成就五法,即能速受、多受善受,受已不失。於此經中,即由五法如其所應,成速受等四種句義。
云何法善巧?謂多聞故。
於法善巧,便能速受。由具多聞者,多分能速受文句差別故。
云何義善巧?謂於阿毘達磨、毘奈耶中善知其相故。
於義善巧便能多受,若善了知阿毘達磨等相,乃於蘊、界、處等所說事中,便能攝集眾多文故。云何文善巧?謂善知訓釋文詞故。
云何詞善巧?謂能善知我我所等世俗言詞,不深執著隨順說故。
若於文、詞俱得善巧,便能妙善領受所說,善知訓釋文詞故。
善知我我所等世俗言詞,不深執著隨順說故,即能無倒領受文義。
云何前際後際密意善巧?謂能善知於前際領受,於後際出離故。
若於前際、後際密意善巧,便能受已,而不失壞。依止前際所受法,後能證得出離故,由善了知如來密意,便能證取聖教堅實。
云何於諸法中安住於法?若不得修慧,唯勤方便修習聞、思,不得名為安住於法。
若不得聞、思,唯勤方便修習修慧,亦不得名安住於法。
若俱得二種,方便安住,如是乃名安住於法。
如經言:大德!當知。若諸比丘如是住法,乃可名為住法比丘。
於此經中,世尊顯示若能具依聞、思、修住,方名住法。非隨住一,方便修習,得名住法。
若唯於法,受持、讀誦、為他宣說等,是名聞、思所生慧。
如說:若於是處多究其文,讀誦、宣說,又多尋思,唯修聞、思慧,不修習修慧,捨離瑜伽等,不可建立為住法。
若修三摩地方便不知足,是名修所生慧。
如說:若有不得聞、思,唯修修慧,亦不可立為住法。是故,世尊因住法比丘說如是言。若比丘於法究竟,所謂契經、應頌乃至廣說。已後復說言:不捨瑜伽,如是等應如理知。
若有具得聞、思、修慧,依二種住,是名住法,不捨瑜伽。
如是等者,謂修三摩地方便不知足,顯示修所生慧。
三摩地方便者,謂無間殷重方便及無顛倒方便。
此則顯示二種方便,一無間殷重方便所攝,如說不捨瑜伽故。
二無顛倒方便所攝,如說不捨作意故。
不知足者,謂不生味著,修上奢摩他方便。
如說不捨內心奢摩他故,此則顯示不生味著故,及修上奢摩他方便故,名為不捨。

復次,何因緣故,十二分聖教中方廣分,名菩薩波羅蜜多藏耶?
由此分中,廣說一切波羅蜜多數故、相故、次第故、釋詞故、修故、差別故、攝故、所治故、功德故、更互決擇故。
問:於何處說?答:如經中說,大乘者即是菩薩波羅蜜多藏。云何宣說波羅蜜多數、相、次第,乃至更互決擇?
1)數有二種,一、計算數。二、決定數。
1.1)計算數者,謂六波羅蜜多。
1.2)決定數者,謂波羅蜜多數唯有六不增不減。
何以故?一切菩薩道略有二種,一、增上生道。二、決定勝道。如其次第三三攝故。
1.3)所以者何?增上生有三種,一、大資財。二、大自體。三、大眷屬。
施波羅蜜多感大資財果。
戒波羅蜜多感大自體果,由持淨戒生善趣中,得尊貴身故。
忍波羅蜜多感大眷屬果,能行忍者一切眾生咸所歸附故。
1.4)決定勝道有三種,一、伏諸煩惱,修習善品方便。二、成熟有情方便。三、成熟佛法方便。
如是三中隨闕一種,菩薩決定勝道必不成就。
成熟有情方便者,謂靜慮波羅蜜多,依此發神通成熟有情故。
1.5)復次,波羅蜜多是無住處涅槃方便故,其數唯六。
所以者何?由諸菩薩為翻住涅槃故,於生死中攝增上生。
為翻住生死故,即於生死而不染污。
是故,前三是得增上生方便。後三,是不染污方便。隨其所應如前應知。
不染污方便者,由精進故,修習對治。由靜慮故,伏諸煩惱。由智慧故,永害一切煩惱隨眠。
1.6)復次,為攝益一切有情故,對治一切煩惱故,波羅蜜多唯有六種。
所以者何?菩薩摩訶薩由布施故,引攝資財,方便攝益一切有情。
由持戒故,不起侵損、逼迫、惱亂,方便攝益一切有情。如其次第,不毀壞他財、身、心故。
由忍辱故,堪受侵損、逼迫、惱亂,方便攝益一切有情,由堪忍他侵損己財等故。
由此三種善能攝益一切有情。
由精進故,雖未永伏一切煩惱,而依善品修彼對治。
由靜慮故,永伏煩惱。
由智慧故,永害隨眠。
由此三種善能對治一切煩惱。
2)相者,謂諸菩薩波羅蜜多相。
2.1)云何施波羅蜜多相?謂諸菩薩安住菩薩法性、菩提心為依止,以悲導心,捨一切時所有身、語、意業,如是由種性故、願故、意樂故、事故、自體故,顯施波羅蜜多相。
種性者,謂菩薩法性。
願者,謂菩提心。
意樂者,謂悲導心。
事者,謂捨諸所有。
自體者,謂身、語、意業。
2.2)云何戒波羅蜜多相?謂諸菩薩安住菩薩法性、菩提心為依止,以悲導心,受持一切菩薩戒時所有身、語、意業。
2.3)云何忍波羅蜜多相?謂諸菩薩安住菩薩法性、菩提心為依止,以悲導心,堪忍安受諸怨苦時所有身、語、意業。
2.4)云何精進波羅蜜多相?謂諸菩薩安住菩薩法性、菩提心為依止,以悲導心,引發一切勝善法時所有身、語、意業。
2.5)云何靜慮波羅蜜多相?謂諸菩薩安住菩薩法性、菩提心為依止,以悲導心,起一切種身、語、意業自在用時,所有一切心恒安住。
2.6)云何慧波羅蜜多相?謂諸菩薩安住菩薩法性、菩提心為依止,以悲導心,起一切種身、語、意業自在用時,所有一切諸法簡擇。
2.7)復次,若所行施依止薩伐若性,能感薩伐若性,攝受薩伐若性,能為一切薩伐若事,是名施波羅蜜多相。
如是四句,隨其次第,由發起故、習氣故、自體故、等流故,顯波羅蜜多相。
發起者,謂依止一切智性,凡所生起一切施行,皆迴向薩伐若性故。
習氣者,謂能感一切智性,即所行施熏修相續,於當來世能感薩伐若性故。
自體者,謂攝受一切智性,即所行施究竟圓滿,爾時能辦佛法身故。
等流者,謂能為一切一切智事,從此後時,由受用變化身等流門,發起一切薩伐若事故。
如施波羅蜜多相,乃至慧波羅蜜多相,皆應如是說。
3)次第者,謂前前波羅蜜多,能為後後所依止故。
3.1)所以者何?菩薩摩訶薩由施波羅蜜多,串習捨施內外事故,不顧身命,棄大寶藏,受持禁戒。
由護戒故,他所毀罵,終不反報。
由如是等,遂能堪忍。
以能堪忍寒熱等苦,雖遭此緣,加行不息,發勤精進。
精進方便證究竟果成滿靜慮。
靜慮滿已,由淨定心如實知故,證得出世究竟大慧。
3.2)復次,前前波羅蜜多後後所持故,謂戒能持施,乃至慧能持靜慮。
由具尸羅,施得清淨。何以故?由行布施攝益有情。由具尸羅,不為惱害,是故菩薩於受施者,以離惱害,善能施與,清淨樂具故。由淨戒力,施得清淨。
如是由忍力故,戒得清淨。何以故?由能忍受他不饒益,終不毀犯所學處故。
由精進故,忍得清淨。何以故?由勇猛力故,久處生死不以為難,能受眾生違逆等苦。
由靜慮故,精進清淨。何以故?由喜樂俱,能勤修習一切善法,無休息故。
由具慧故,靜慮清淨。何以故?若由無量門,數數觀諸法,能證內寂靜,增長三摩地。
又伽他說:無有靜慮,而不因慧。
3.3)復次,由麤細故,波羅蜜多前後次第。所以者何?於諸行中,施行最麤,故先建立。
於忍等行,戒復為麤,故次建立,乃至於慧,靜慮為麤。一切行中,慧為最細,故最後立。
4.1)釋詞者,謂諸菩薩所行布施,所以名施波羅蜜多者,謂由大施故、離過故、離垢故,名施波羅蜜多。
大施者,盡捨一切內外事故、長時施故。
離過者,遠離不平等追求等過故。
離垢者,永斷一切所治慳故。如無盡慧經,施無盡中說:云何離垢?永斷所治并習氣故。
如是三句,顯波羅蜜多三種最勝。何等為三?一、自體最勝并積習。二、方便最勝。三、果最勝。
積習者,謂長時施故,如施波羅蜜多有三種,乃至慧波羅蜜多亦爾。
戒等離過者,謂遠離我增益等隨其所應,如無盡慧經廣說。
4.2)復次,由與十二種最勝相應故,名波羅蜜多。何等名為十二最勝?
一、廣大最勝,不求一切世間樂故,又最上故。
二、長時最勝,經三大劫阿僧企耶所積習故。
三、所為最勝,為利益安樂一切有情故。
四、無盡最勝,由迴向大菩提究竟無盡故。
五、無間最勝,由得自他平等勝解,令諸有情於施等波羅蜜多速圓滿故。
六、無難最勝,唯由隨喜他所行施等,令波羅蜜多速圓滿故。
七、大自在最勝,由得虛空藏等諸三摩地,令布施等波羅蜜多速圓滿故。
八、攝受最勝,無分別智所攝受故。
九、發起最勝,謂解行地中,上品忍位所行施等波羅蜜多。
十、證得最勝,謂初地中,所得施等波羅蜜多。
十一、等流最勝,謂餘八地中,所行施等波羅蜜多。
十二、圓滿最勝,謂第十地及如來地,所有施等波羅蜜多。
如其次第菩薩圓滿故、佛圓滿故。
4.3)復次,最勝所作故、最勝所至故,名波羅蜜多,一切佛菩薩所為、所到故。
4.4)復次,到所知彼岸故,名波羅蜜多,安住佛性故。
4.5)復次,濟度自他最極災橫故,名波羅蜜多,能令自他越度生死大苦海故。
共詞已釋,不共今當說。
4.6)
a.能捨施者當來貧苦,能捨受者現在熱惱,故名為施。
b.能令諸根永寂靜故,能趣清淨諸善趣故,能為清涼所依處故,說名為戒。
c.隨其次第,能引守護諸根門故,是往清淨善趣因故,能為無悔等漸次,乃至涅槃所依故,遠離一切忿熱灰故,遠離不捨怨害心故,顯發損者常安隱故,說名為忍。
怨害心者,謂起報怨心。不捨者,謂不棄此心。
能壞怨心名為損者,顯此無畏,故名顯發。損者常安隱故。
d.損害生長作用相應,故名精進。
損害作用相應者,謂前二正斷,以能損害不善法故。
生長作用相應者,謂後二正斷,以能生長諸善法故。
e.能持、能息、能靜、能調,又能引發,故名靜慮。
能持者,謂於境繫心。
能息者,謂息諸散亂。
能靜者,謂令心寂靜。
能調者,謂制伏諸纏。
能引發者,謂能引發自在作用。
f.他所發智故、內證智故、種別智故、得寂靜智故、勝德智故,名為慧。
他所發智者,謂從他言音所生慧,及如理作意相應慧。
內證智者,謂出世間慧。
種別智者,謂出世間後所得慧。
得寂靜智者,謂修道中治煩惱慧。
勝德智者,謂能引發勝功德慧。
5)云何修?略有五種,謂依止任持修、依止作意修、依止意樂修、依止方便修、依止自在修。
5.1)依止任持修,復有四種,
一、依止因修,謂由種性力,於波羅蜜多修習正行。
二、依止報修,謂由勝自體力,於波羅蜜多修習正行。
三、依止願修,謂由本願力,於波羅蜜多修習正行。
四、依止簡擇力修,謂由慧力,於波羅蜜多修習正行。
5.2)依止作意修亦有四種,
一、依止勝解作意修,謂於一切波羅蜜多相應經教,起增上勝解。
二、依止愛味作意修,謂於已得波羅蜜多見勝功德,起深愛味。
三、依止隨喜作意修,謂於一切世界一切有情所行施等,深生隨喜。
四、依止[/]樂作意修,謂於自他當來勝品波羅蜜多,深生願樂。
5.3)依止意樂修,復有六種,謂由無厭意樂、廣大意樂、歡喜意樂、恩德意樂、無染意樂、善好意樂故,修諸波羅蜜多。
a.此中菩薩於施波羅蜜多,無厭意樂者,謂諸菩薩於一有情一剎那頃,假使殑伽沙等世界滿中七寶以用布施。又以殑伽沙等身命布施,如是布施經殑伽沙等大劫,如於一有情所,如是乃至於一切有情界如是施時,皆令彼於阿耨多羅三藐三菩提速得成熟,修行如是差別施時,菩薩意樂由不厭足。如是意樂,是名菩薩於施波羅蜜多無厭意樂。
b.又諸菩薩修行如是施波羅蜜多時,展轉相續無一剎那有退、有斷,乃至究竟坐菩提座。如是意樂,是名菩薩於施波羅蜜多廣大意樂。
c.又諸菩薩修行如是施波羅蜜多時,於施所攝諸有情所生大歡喜,是諸有情施所攝受,雖生歡喜猶不能及。如是意樂,是名菩薩於施波羅蜜多歡喜意樂。
d.又諸菩薩修行如是施波羅蜜多時,觀施所攝一切有情,於我己身有大恩德,不見己身於彼有恩,由資助我阿耨多羅三藐三菩提故。如是意樂,是名菩薩於施波羅蜜多恩德意樂。
e.又諸菩薩修行如是施波羅蜜多時,雖於無量諸有情所興大施福,而不希報恩當來果報。如是意樂,是名菩薩於施波羅蜜多無染意樂。
f.又諸菩薩修行如是施波羅蜜多時,以所修行廣大施聚所得果報,施諸有情不自為己。又以此福共諸有情迴向阿耨多羅三藐三菩提。如是意樂,是名菩薩於施波羅蜜多善好意樂。
a.1.又諸菩薩修行戒波羅蜜多,乃至慧波羅蜜多時,無厭意樂者,謂諸菩薩假使經於殑伽沙等生,是一一生殑伽沙等大劫壽量。於此長時,諸資生具常所匱乏,三千大千世界滿中熾火,恒在其中行住坐臥,唯能修習一剎那戒波羅蜜多,或乃至慧波羅蜜多,如是展轉差別修習所有戒聚,乃至慧聚究竟滿足,現能證得阿耨多羅三藐三菩提。是諸菩薩修行如是戒波羅蜜多,乃至慧波羅蜜多時,於此戒聚乃至慧聚,修習意樂猶不滿足。如是意樂,是名菩薩於所修習戒波羅蜜多,乃至慧波羅蜜多無厭意樂。
b.1.又諸菩薩修行如是戒波羅蜜多,乃至慧波羅蜜多時,展轉相續無一剎那有退、有斷,乃至究竟坐菩提座。如是意樂,是名菩薩於所修行戒波羅蜜多,乃至慧波羅蜜多廣大意樂。
c.1.又諸菩薩修行如是戒波羅蜜多,乃至慧波羅蜜多時,於此所攝諸有情所生大歡喜,是諸有情由此所攝雖生歡喜猶不能及。如是意樂,是名菩薩於所修行戒波羅蜜多,乃至慧波羅蜜多歡喜意樂。
d.1.又諸菩薩修行如是戒波羅蜜多,乃至慧波羅蜜多時,觀此所攝一切有情,於我己身有大恩德,不見己身於彼有恩,由資助我阿耨多羅三藐三菩提故。如是意樂,是名菩薩於所修行戒波羅蜜多,乃至慧波羅蜜多恩德意樂。
e.1.又諸菩薩修行如是戒波羅蜜多,乃至慧波羅蜜多時,雖於無量諸有情所興大戒福乃至慧福,而不希報恩當來果報。如是意樂,是名菩薩於所修行戒波羅蜜多,乃至慧波羅蜜多無染意樂。
f.1.又諸菩薩修行如是戒波羅蜜多,乃至慧波羅蜜多時,以所修行廣大戒聚乃至慧聚所得果報,施諸有情不自為己。又以此福共諸有情迴向阿耨多羅三藐三菩提。如是意樂,是名菩薩於所修行戒波羅蜜多,乃至慧波羅蜜多善好意樂。
5.4)依止方便修,復有三種,謂由無分別智觀察三輪皆清淨故。所以者何?由此方便,一切作意所修諸行速成滿故。
5.5)依止自在修亦有三種,謂身自在故、行自在故、說自在故。
身自在者,謂諸如來自性、受用二身。
行自在者,謂諸如來變化身,由此能示現一切有情一切種同法行故。
說自在者,謂能宣說六波羅蜜多一切種差別無有滯礙故。
6)差別云何?謂由十八種任持,以顯六波羅蜜多差別。
6.1)何等十八?謂身任持、心任持、善法任持、善任持、菩提任持、悲任持、不捨有情任持、捨下劣心任持、無生法忍任持、善根方便任持、善根圓證任持、善根無盡任持、無厭倦任持、諸所思事成滿任持、御眾業任持、證入大地任持、引發佛性任持、建立佛事任持。
6.2)施等六種各三差別,如其次第,三三所攝。
施三種者,謂財施、無畏施、法施。
戒三種者,謂律儀戒、攝善法戒、饒益有情戒。
忍三種者,謂耐怨害忍、安受苦忍、諦察法忍。
精進三種者,謂被甲精進、方便精進、饒益有情精進。
靜慮三種者,謂現法樂住靜慮、引發神通靜慮、饒益有情靜慮。
慧三種者,謂緣世俗慧、緣勝義慧、緣有情慧。
6.3)當知財施能任持身,由飲食等諸資生具,攝益受者所依身故。
無畏施能任持心,安慰他心,離憂怖故。如是餘句,隨義應思。
下劣心者,謂諸菩薩厭生死苦同二乘心,由安受苦,忍所任持故,方捨此心。
善根無盡者,謂窮生死際恒作一切有情利益安樂事,乃至於無餘涅槃界亦不棄捨,由饒益有情精進所任持故。
御眾業者,謂依止內證故,教授、教誡所化有情。心未定者令其得定,心已定者令其解脫。由饒益有情靜慮所任持故。
證入大地者,謂先信解甚深教法,資糧圓滿速能證入初極喜地,由緣世俗慧所任持故。
所餘易了故不重釋。
6.4)又差別者,謂施有七種,
一、根本施,謂種性位菩薩所有施波羅蜜多,依止種性而行施故。
二、弘誓施,謂發心位菩薩所有施波羅蜜多,依受大願而行施故。
三、攝受施,謂自他利行位菩薩所有施波羅蜜多。
四、無執受施,謂觀真實義位菩薩所有施波羅蜜多,以無施者等分別執受故。
五、無攝受施,謂威德位菩薩所有施波羅蜜多,雖不攝受外資生具,但由虛空藏等三摩地力,舉手麾空隨欲皆雨珍寶等物。
六、隨所應施,謂成熟位菩薩所有施波羅蜜多,隨所化宜而行施故。
七、廣大施,謂最勝菩提位所有施波羅蜜多,以無上故。
如施有七種,乃至慧亦爾,隨其所應。
7)攝云何?謂為攝菩薩地故,於中略說施等波羅蜜多。此攝略有四種,
一、種性攝,謂施波羅蜜多等種性相應,隨順知。
二、發心攝,謂差別發心所攝故。發心有二種,謂無差別、差別。
無差別者,謂願我當證阿耨多羅三藐三菩提。
差別者,謂願我施波羅蜜多速得圓滿,乃至慧波羅蜜多速得圓滿。
當知此中由差別,發心攝諸波羅蜜多,此是彼因故。
三、自他利攝,謂由施攝故攝受一切富樂自在,是名自利攝。
由此施故,引攝財物為饒益他,是名他利攝。如是所餘攝相隨義應知。
四、勝義攝,此復多種,謂或依法界說,以真如是施等共相故。
或依智資糧說,以能成辦一切智器故。
或依智攝受說,以能成滿一切智故。
或依知隨轉說,以五波羅蜜多隨慧波羅蜜多轉故。
或依智相說,以慧波羅蜜多是正智自體故。
如是勝義以真如及正智為體故,能攝施等。由此略說所餘攝義,如理應思。
8)所治者,謂施等六如其次第,以慳吝、犯戒、忿恚、懈怠、散亂、惡慧為所治。
復次,乃至一切波羅蜜多所攝善法,彼所對治及所知障,皆是波羅蜜多所治。
9)功德者,謂依五果無量無邊稱讚勝利,皆名功德,謂能永斷自所對治,是諸波羅蜜多離繫果。
於現法中,由此施等攝受自他,是士用果。
於當來世,後後增勝展轉生起,是等流果。
大菩提是增上果。
感大財富,往生善趣,無怨無壞,多諸喜樂,有情中尊,身無損害,廣大宗族。隨其次第,是施等波羅蜜多異熟果。
10)更互決擇者,
10.1)略有三種,一、方便。二、差別。三、差別顯示。
方便者,謂施方便中一切可得,如捨內外一切身財,是施方便。
此方便中,若捨一切,是施波羅蜜多。
即於此中,若慈悲心,遮防一切損害、逼迫、惱亂他性,是戒波羅蜜多。
即於此中,忍受遮礙、損害、疲倦,是忍波羅蜜多。
即於此中,數數發起勇勵施心,是精進波羅蜜多。
即於此中,其心純善,繫心一境,不外流散,是靜慮波羅蜜多。
即於此中,善取施行,如實因果,不取異見,是慧波羅蜜多。
如是乃至慧波羅蜜多方便中,隨其所應,當善建立。
10.2)由無畏施一切處有施故,差別者略有四種,一、自體差別。二、助伴差別。三、勸讚差別。四、種殖差別。
施等波羅蜜多自體差別者,如其次第,以棄捨、防護、堪耐、策勤、心住、決擇為體。
助伴差別者,謂施等方便中,餘波羅蜜多悉皆隨轉,如前廣說。
勸讚差別者,謂於施等勸勵、讚美、隨喜、慶悅。
種殖差別者,謂於他相續中建立施等波羅蜜多。
此中施波羅蜜多是財施,餘五波羅蜜多是無畏施一切。六是法施,皆於他相續中種殖故。
10.3)差別顯示者,
謂由一行等差別顯示施等波羅蜜多。如有問言:若施波羅蜜多亦戒波羅蜜多耶?設戒波羅蜜多亦施波羅蜜多耶?
為答此問,應作順後句,謂所有戒波羅蜜多皆是施波羅蜜多。
或有施波羅蜜多非戒波羅蜜多,謂戒波羅蜜多所不攝施波羅蜜多。
如是乃至以慧波羅蜜多對施波羅蜜多,皆應作順後句。餘互相望,亦如理應思。
此中依始業地漸次修者,說後必待前,前不待後,是故皆作順後句。
10.4)若已串習六種頓修皆互相攝,如菩薩地說。
攝善法戒者,謂六波羅蜜多,若依純雜相資助,說應作四句。
10.5)復次,諸所有施皆波羅蜜多耶?設波羅蜜多皆是施耶?
為答此問,應作三句。
或有是施,非波羅蜜多,謂所行施不迴向大菩提。
或有亦施,亦波羅蜜多,謂所行施等迴向大菩提。
或有非施非波羅蜜多,謂除上所說法。
如是乃至依慧波羅蜜多,一一皆應作四句,如理當思。
10.6)復次,一切行施皆能生施波羅蜜多種類福耶?
此應作四句。初句,謂所行施不迴向大菩提。
第二句,謂於施波羅蜜多勸勵、讚美、隨喜、慶悅。
第三句,謂所行施迴向大菩提。
第四句,謂除上爾所相。如是乃至依慧波羅蜜多,各作四句,如理應思。
復次,何緣說方廣分為廣大甚深耶?由一切種智性廣大甚深故。
謂此所得一切種智性果,最廣大甚深故,因受果名。是故,別說方廣分為廣大甚深。
復次,何緣一分眾生於方廣分,廣大甚深不生勝解,反懷怖畏耶?由遠離法性故、未種善根故、惡友所攝故。
法性者,謂菩薩種性是彼自體故,由一分眾生無菩薩種性故,心性下劣,於廣大甚深教不能勝解,是故怖畏。
又一分眾生雖有菩薩種性,而於大菩提未種正願等諸善根故,於此不能勝解,是故怖畏。
又一分眾生雖已種善根,而為誹謗大乘眾生,惡友所攝故,於此不能勝解,是故怖畏。
復次,何緣一分眾生於方廣分廣大甚深雖生勝解,而不得出離耶?由深安住自見取故、常堅執著如言義故。
深安住自見取者,更不進求了義經故。
常堅執著如言義者,恒堅封執不了義經故。
如聞一切法畢竟無自性言故,便撥一切諸法性相皆無所有。
如是於餘不了義經堅執如言義亦爾,是故雖信大乘而不得出離,以大乘經由種種意說故。
依此密意,薄伽梵於大法鏡經中說如是言:若諸菩薩隨言取義,不如正理思擇法故,便生二十八不正見。
何等名為二十八不正見耶?謂相見、損減施設見、損減分別見、損減真實見、攝受見、轉變見、無罪見、出離見、輕毀見、憤發見、顛倒見、出生見、不立宗見、矯亂見、敬事見、堅固愚癡見、根本見、於見無見見、捨方便見、不出離見、障增益見、生非福見、無功果見、受辱見、誹謗見、不可與言見、廣大見、增上慢見。
1)相見者,謂聞大乘經中所說一切諸法皆無自性、無生、無滅、本來寂靜、自性涅槃等言,不善密意,但隨此言義,便生勝解,謂佛所說一切諸法定無自性、定無生等,執著如是無性等相,是名相見。
2-4)彼執著如是無性等相時,便謗三自性,謂遍計所執自性、依他起自性、圓成實自性。
遍計所執自性者,謂諸愚夫於色等相,周遍計度,起增益執,謂此是色乃至此是涅槃。此所執義無實無體,唯有名言之所施設。
依他起自性者,謂即此色等唯是虛妄分別自體,又因果性或異不異。
圓成實自性者,謂一切法真如實性,於此三性起誹謗行。
即次三見,謂損減施設見、損減分別見、損減真實見。
5-6)彼如是誹謗一切種一切法時,為欲成立此邪見故,便復攝受少分道理。
又於所有開示離言諸法實性了義契經,廣設方便皆悉轉變令順己見。
如是二種,即次二見謂攝受見、轉變見。
7-8)彼又起如是見,若依此見行善不善,定皆無罪,無有過失。一切所行皆歸妙善,先所積習一切障垢皆得出離。如是二種,即次二見,謂無罪見、出離見。
9-10)彼如是執自見已,便於此見相違安立蘊等諸法聲聞藏中,妄生輕毀。又於不信如是邪見聲聞人等深生憎嫉,如是二種,即次二見,輕毀見、憤發見。
11-12)彼又隨順自惡邪見,謂我當建立如實空、無相、無願,於非彼相,起彼相想,而於彼相顛倒建立。又作是思惟,若能悟入如是法性,或令他入一切皆生無量功德。如是二種,即次二見,謂顛倒見、出生見。
13-14)若他於彼所起惡見如理詰責,彼於爾時竟不樂欲,建立自宗,反以譏弄妄理詰責於他。如是二種,即次二見,謂不立宗見、矯亂見。
15)彼又起如是增上慢,謂若能如是修行,是真供養恭敬諸佛世尊。如是見者,名敬事見。
16)諸有善達無倒法性者,為令捨離彼惡見故,雖以種種真實成立道理方便開悟,堅守愚見曾無捨心,謂唯此真,餘並邪妄。如是見者,名堅固愚癡見。
17)如上所說,諸見所有習氣麤重,是名根本見。
18)為欲開示如上所說十七種見諸過失門,復說餘見,謂即相見名於見無見見。
19)此實堅執無性等相而起,不執一切相想故,即損減施設見、損減分別見、損減真實見,名捨方便見。
20)由彼誹謗一切法性,於勤精進起無用想故,即攝受見、轉變見,名不出離見。
21)非方便修學不能證果故,即無罪見、出離見,名障增益見。
22)所行邪僻無容盡障故,即輕毀見、憤發見,名生非福見。
23)由於正法同梵行所起邪行門,便能引發大衰損故,即顛倒見、出生見,名無功果見。
24)由所安立非正法性授者受者俱不能證勝進果故,即不立宗見、矯亂見,名受辱見。
25)非理興論,無宜得勝故,即敬事見,名誹謗見。
26)所不應說,強增益故,即堅固愚癡見,名不可與言見。
27)邪執空者不應與言,徒設多詞終無所益故,即根本見,名廣大見。
28)由此當來諸惡見類轉增廣故,即上所說二十七見,皆名增上慢見。
並能發起虛妄無實增上慢故,此云何知?由彼經中即次後說,如是諸見十七即十,十即十七。二十七即一,一即二十七故。
復次,如方廣分說:一切諸法皆無自性。此言依何密意說?謂無自然性故、無自體性故、無住自體故、無如愚夫所取相性故。
無自然性者,由無自然性,故說無自性,不遮待緣性,故說無自性。
無自體性者,由此自體曾所經有,即此自體不可復有,故說為無性。
無住自體者,體雖現在,未至壞相,次必當滅。體無住義,故說無性。
無如愚夫所取相性者,如諸愚夫未見諦者,依止名言戲論熏習門,妄取諸法性相遠離,如是所取自性,故說無性。
復次,於遍計所執自性,相無性故。
於依他起自性,生無性故。
於圓成實自性,勝義無性故。
更依異門,顯無性義故言。
復次,一切法者即三自性,謂遍計所執自性、依他起自性、圓成實自性。
遍計所執自性,定無自相,自相無故,名相無性。相無性故,名為無性。
依他起自性,待眾緣故,非自然生。無自然生性,故名生無性。生無性故,名為無性。
圓成實自性,清淨所緣故,於依他起中,無遍計所執相所顯自體故,勝義為自體故。無性所顯故,名勝義無性。勝義無性故,名為無性。
由此道理,是故如來說:一切法皆無自性。非一切種性、相俱無,說為無性。
又彼說言:一切諸法無生、無滅、本來寂靜、自性涅槃。此依何密意說?
如無自性,無生亦爾。如無生,無滅亦爾。如無生、無滅,本來寂靜亦爾。如本來寂靜,自性涅槃亦爾。
復次,有四種意趣,由此意趣故,方廣分中一切如來所有意趣應隨決了。
何等為四?謂平等意趣、別時意趣、別義意趣、眾生意樂意趣。
平等意趣者,如說:我於爾時曾名勝觀如來、應、正等覺,與彼法身無差別故。
別時意趣者,如說:若有願生極樂世界,皆得往生。若暫得聞無垢月光如來名者,即於阿耨多羅三藐三菩提決不退轉。如是等言,意在別時故。
別義意趣者,如說:一切諸法皆無自性。如是等言,不可如文,便取義故。
眾生意樂意趣者,謂於一善根,或時稱讚,為令歡喜勇猛修故。
或時毀呰,為遮得少善生喜足故,為貪行者稱讚佛土富樂莊嚴,為慢行者稱讚諸佛。
或有增勝,為恒悔惱障修善者,說如是言:於佛菩薩雖行輕毀,然彼眾生亦生天趣。
為不定種性者,捨離聲聞下劣意樂故,記大聲聞當得作佛。又說一乘更無第二。
復次,有四種祕密,由此祕密故,於方廣分中一切如來所有祕密應隨決了。
何等為四?謂令入祕密、相祕密、對治祕密、轉變祕密。
如是四種於大乘中,略攝如來一切所說祕密道理。
令入祕密者,謂於聲聞乘說色等諸法皆有自性,為令無怖畏,漸入聖教故。
相祕密者,謂於三自性說一切法皆無自性、無生、無滅等。
對治祕密者,謂為調伏諸過失者,如來宣說種種密教,如為對治八種障故說最上乘。
何等為八?謂輕佛法、懈怠、少善、生喜足、貪、慢行、惡作、不定性差別。廣說指事,隨其所應,如四意趣說。
轉變祕密者,謂經所說隱密名言,如說於不堅堅覺,深住於顛倒。極煩惱所惱,得最上菩提。
此中密意者,謂於不散動,起堅固勝覺。
所以者何?堅有二義,一、貞實。二、散動。由此散動,令心剛逸故亦名堅。
深住於顛倒者,謂翻常、樂、我、淨四倒,為無常等故名顛倒。於此不退,故名深住。
極煩惱所惱者,謂於長時精勤苦行,極為勞倦所逼惱故。
得最上菩提者,若具如上所說三事,定速當證無上菩提。
復次,方廣分中於法三摩地善巧菩薩相,云何可知?謂由五種因故。
一、剎那剎那消除一切麤重所依。
二、出離種種想得樂法樂。
三、了知無量無分別相大法光明。
四、順清淨分無分別相恒現在前。
五、能攝受轉上轉勝,圓滿成就佛法身因。
如是五種,依諸菩薩三種稱讚功德說,謂奢摩他稱讚功德,毘缽舍那稱讚功德,此二俱分稱讚功德。
奢摩他稱讚功德,復有二種:
一、剎那剎那勝進輕安,無有間缺,遍所依故,剎那剎那消除一切麤重所依。
二、勝解諦觀一切教法無有差別,同一味故,遠離種種蘊、界、處等諸義相想,得契經等[/]樂法樂。
毘缽舍那稱讚功德,亦有二種:
一、隨所擇法無有間缺,不忘失故,由憶念門於無量無分別相契經等法,以慧照了。
二、轉依前所有色像無分別無加行相恒現在前。
第五一種,是此二俱分稱讚功德。
法身者,謂所知障永斷轉依所攝,此於第十地名圓滿,於如來地名成就。
為令法身速得圓滿、成就故,引殖轉上轉勝等流習氣故名攝受。
彼因如是五種,即顯五修能得五果。何等為五?謂息相修、和合修、無相修、無功用修、轉相修。
問:聲聞藏法、菩薩藏法等,從法身所流。何故眾生以香鬘等供養菩薩藏法,便生廣大無邊福聚,非聲聞藏法耶?
答:以菩薩藏法是一切眾生利益安樂所依處故,能建大義故,無上無量大功德聚所生處故。
---
決擇分中,法品第二(atha viniścaye dharmaparicchedo dvitīyo bhāgaḥ /)
云何法決擇?法者,謂十二分聖教。何者十二?一、契經;二、應頌;三、記別;四、諷頌;五、自說;六、緣起;七、譬喻;八、本事;九、本生;十、方廣;十一、希法;十二、論議。dharmaviniścayaḥ katamaḥ / āryaśāsanaṃ dvādaśāṅgadharmaḥ / katamāni dvādaśāṅgāni / sūtraṃ geyaṃ vyākaraṇaṃ gāthā udānaṃ nidānam avadānam itivṛtakaṃ jātakaṃ vaipulyam adbhutadharmaḥ upadeśaś ca //
契經者,謂以長行綴緝,略說所應說義。sūtraṃ katamat / yadabhipretārthaṃ sūcanākāreṇa gadyabhāṣitam /
王疏:〇云何法決擇?法者謂十二分聖教。何等十二?一契經、二應頌、三記別、四諷頌、五自說、六緣起、七譬喻、八本事、九本生、十方廣、十一希法、十二論議(初列名也)
〇契經者謂以長行綴緝略說所應說義(釋初契經云長行者,對短頌立、平敷直述,始末究竟,故名長行。經者常理,契者合也。契合常理,應所說義,故名契經。此契經義也。長行綴緝,此契經體。經依文句長行綴緝之所成故。故古說云:聲為教體。或說契經名句文身為體)

問:何故如來不廣開演所應說義耶?(dharmaviniścayo nāma tṛtīyaḥ samuccayaḥ)
dharmaviniścaye dharmo dvādaśāṅgaṃ vacogatam //
tatra sūtraṃ yadabhipretārthasūcanākāreṇa gadyabhāṣitam / kiṃ punaḥ kāraṇaṃ tathāgatastamabhipretamartha vivṛtyaiva na deśayatītyāha
答:如來觀察十種勝利,略說諸法,謂易可建立、易可宣說、易可受持恭敬法故,菩提資糧速得圓滿,速能通達諸法實性,於諸佛所得證淨信,於法、僧所得證淨信,觸證第一現法樂住,談論決擇悅智者心,得預聰明、英叡者數。daśānuśaṃsān saṃpaśyan tathāgataḥ sūcanākāreṇa dharmaṃ deśayati sukhaṃ vyavasthāpayati sukhaṃ deśayati / śrotāpi sukhamudgṛṇhāti dharmagauravatayā kṣipraṃ bodhi saṃbhārān paripūrayati āśudharmatāṃ pratividhyati / buddhe 'vetyaprasādaṃ labhate dharme saṃghe cāvetya prasādaṃ labhate / paramadṛṣṭadharmasukhavihāraṃ spṛśati / sāṃkathyaviniścayena satāṃ cittamārādhayati / paṇḍitaḥ paṇḍita iti saṃkhyāṃ gacchati //
王疏:△問:何故如來不廣開演所應說義耶?(升攝波經佛告阿難:我所說法如手中葉、所未說者如樹上葉。故知佛說為略非廣。華嚴、般若,亦是略說。或此契經但就長、中、增一、雜阿笈摩共教以說、以彼經文皆甚略故。華嚴、般若、方廣中收。故此契經,唯是略說。)
〇答:如來觀察十種勝利,略說諸法。謂()易可建立、()易可宣說、()易可受持、 ()恭敬法故,菩提資糧速得圓滿、()速能通達諸法實性、()於諸佛所得證淨信、於法僧所得證淨信、 ()觸證第一現法樂住、()談論決擇,悅智者心、(九、十)得預聰明英睿者數。

1)云何名為易可建立?諸說法者以無量門,安立、開示所應說義,今以略言,易建立故。daśānuśaṃsān saṃpaśyaṃs tathāgataḥ sūcanākāreṇa dharmaṃ deśayati / sukhaṃ vyavasthāpayati, daiśikairhi, bahudhā vyavasthāpya prāpaṇīyasyārthasya, saṃkṣipyākṛcchreṇa vyavasthāpanāt /
2)云何名為易可宣說?能以少言詞廣顯大義故,如說能令心住、等住,如是廣說。sukhaṃ deśayati, alpena mahato 'rthavistarasya pratyāyanāt, tadyathā sthāpayati saṃsthāpayatītyevamādi /
3)易可受持者,令能聞者易受持故、恭敬法故。śrotāpi sukhamudgṛhṇāti / dharmagauravatayā
4)菩提資糧速得圓滿者,了知佛法深慧所證,即於是法深生敬愛。由敬愛門,信等資糧速圓滿故。kṣipraṃ saṃbhārān paripūrayati, bhāvagamyo 'yaṃ dharma ityavagamya jātāsthasya tasmin dharme ādaramukhena śraddhādisaṃbhāraparipūraṇāt /
5)速能通達諸法實性者,即由敬法方便力故,令其智慧轉復猛利。 āśu dharmatāṃ pratividhyati, tathādaraprayogiṇaḥ prajñāyāḥ taikṣṇībhāvāt /
6-7)漸能通達諸法實性,於三寶所得證淨信者,由悟聖教妙善建立,於說者等淨信生故。ratneṣvavetya prasādaṃ pratilabhate, deśanāyāḥ suvyavasthitabhāvagamena daiśikādiṣvabhiprasādotpādāt /
8)觸證第一現法樂住者,於諸如來密意深義,猛利加行正思量已,獲得增上證歡喜故。paramadṛṣṭadharmasukhavihāraṃ spṛśati, abhiprāyārtha tīvreṇa yogena cintayitvā labdhavataḥ prāmodyaviśeṣādhigamāt /
9-10)談論決擇悅智者心者,善能開發深隱義故。得預聰明英叡者數者,廣大美稱流布十方故。當知後二種合為一勝利。sāṃkathyaviniścayena satāṃ cittamārādhayati, gūḍhārthavivaraṇāt, ata eva paṇḍitaḥ paṇḍita iti saṃkhyāṃ gacchati, yaśo 'sya samantānniścaratītyarthaḥ / ubhayaṃ caitatpaścimasabhisamayaiko 'nuśaṃso draṣṭavyaḥ //
王疏:△云何名為易可建立?諸說法者, 以無量門,安立開示所應說義。今以略言易建立故。云何名為易可宣說?能以少言詞,顯廣大義故,如說能令心住、等住,如是廣說(廣說九住、以少言詞顯奢摩他廣大義)。易可受持者,令能聞者易受持故。恭敬法故,菩提資糧速得圓滿者,了知佛法深慧所證,即於是法深生敬愛,由敬愛門,信等資糧速圓滿故(略說,則文句易可受持,義理深可思索。易持則不厭倦,耐思則不輕忽而生愛敬,優而柔之,使自得之,菩提資糧,所以速得圓滿)。速能通達諸法實性者,即由敬法方便力故,令其智慧轉復猛利,漸能通達諸法實性。於三寶所得證淨信者,由悟聖教妙善建立,於說者等淨信生故(始入見道證法實性已,即時得四證淨、謂佛法僧戒。所以得是淨信者,要達實性始能實證。能說佛寶,所說法實,依教奉行僧寶,真實不虛,故生淨信,得信現觀及戒現觀。如未至彼地者,雖於人言,或諸圖形,縱絕肖妙,終不能證。彼真不虛,要親證已,淨信生故)。觸證第一現法樂住者,於諸如來密意深義,猛利加行,正思量已,獲得增上證歡喜故(世樂不過二禪,出世樂莫過見道,故初地名極歡喜地,初證無漏極樂住故)。談論決擇悅智者心者,善能開發深隱義故(親證法性,如數家珍,故其談論決擇善發深隱義,悅智者心)。得預聰明英睿者數者,.廣大美稱,流布十方故。當知后二種合為一勝利(聰明是一,善能決擇諸法真義,無愚惑故。英睿是一,善能談論建立正法,摧伏外道。於凡流中稱英睿者,要聰明乃英睿, 自覺乃能覺他、故二合說)
釋契經中,兼明如來略說所應說義,總十勝利。於中易可建立、易可宣說,就說者邊立教者說。自下八利,皆就聽者受教者說。易可受持,資糧速滿,是最初聽受。聽已憶持,依教奉行,積集資糧,即資糧位。速達法性,是四加行位,速能通達,猶未通達故。於三寶所得證淨信觸證第一現法樂住,是見道位。談論決擇,悅智者心,預聰睿數,是修道位。后得智起正思正語,攝益他故。由此得預聰明英睿者數,廣大美譽,流布十方。如是十利,非唯在於契經,十二部經,皆有斯利。又契經有二義:一廣義,三藏十二部皆名契經;二略義,唯修多羅藏,及十二部中,長行略說,名為契經。然修多羅藏、猶復兼攝十二部經。故狹義契經,莫狹於此十二分教中初契經也。

應頌者,即諸經中或中、或後,以頌重頌。geyaṃ katamat / sūtrāṇāṃ madhye vā ante vā gāthayā yad gīyate /
又不了義經,應更頌釋故名應頌。sūtreṣu anirūpito 'rtho vā yad vyākhyāyate / ato geyamityucyate //
王疏:〇應頌者,即諸經中,或中或后,以頌重頌。又不了義經,應更頌釋,故名應頌。
次釋應頌。應頌者、於長行中后頌之。此有二義,一者短言略攝,以便憶持。二者經義未了,重加補充。如史傳之有論贊也。

記別者,謂於是處聖弟子等謝往過去,記別得失生處差別。vyākaraṇaṃ katamat / tat sthāneṣu samatikrāntānāmatītānāmārya śrāvakāṇāṃ prāptyutpattiprabhedavyākaraṇam /
又了義經,說名記別,記別、開示深密意故。api ca sūtreṣu nirūīpitārthasya sphuṭīkaraṇam / vivṛtyābhisandhivyākaraṇāt //
王疏:〇記別者,謂於是處聖弟子等,謝往過去(此過去猶言以去、死亡以去故),記別得失、生處差別。又了義經說名記別,記別開示深密義故。
三釋記別。記別得失,記別其功罪也。記別生處差別,記別其生天,乃至墮地獄也。如說釋種生忉利天,如說提婆達多沒墮地獄。此中說言聖弟子等,既云聖弟子,何有過失墮地獄者耶?就多分說故。又佛聖弟子名聖弟子,依主釋也。或聖即弟子,唯得無失。其失而墮地獄即非聖弟子攝人等中故,不然何所等耶。了義經名記別者,如解深密經,記別開示無自性義、無生滅義、本來寂靜義、自性涅槃義,依三自性密意而說。非實了義等,有所記著,有所簡別故。

諷頌者,謂諸經中以句宣說,或以二句、或三、或四、或五、或六。gāthā katamā / sūtreṣu pādayogena deśyate / dvipadī tripadī catuṣpadī paṃcapadī ṣaṭpadī vā //
王疏:〇諷頌者,謂諸經中以句宣說,或以二句、或三、或四、或五、或六。
四釋諷頌。此與應頌異者、此在諸經中,或為標義,或結束諸經。阿含經每每有此,如今世著書之列篇章目錄然。而非顯了深義事理,故不同於應頌。隨經教義,及事多少,二句乃至六句等,皆成頌也。

自說者,謂諸經中或時如來悅意自說。udānaṃ katamat / sūtreṣu kadācit tathāgatena āttamanaskena yadudāhṛtam //
如伽他曰:若於如是法,發勇猛精進,靜慮諦思惟,爾時名梵志。nītārtha sūtraṃ vyākaraṇam tena vivṛtyābhisaṃdhivyākaraṇāt //
udānaṃ yadāttamanaskenodāhṛtam tadyathā yadā ime prādurbhavanti dharmā ityevamādi //
王疏:〇自說者,謂諸經中,或時如來悅意自說。
如伽陀日:若於如是法,發勇猛精進,靜慮諦思惟,爾時名梵志。 佛之說法,人天勸請,弟子決疑。故少不問自說者。有時悅意、亦自起說,則以慈悲悅意,默察群機,知有受化,亦自說也。

緣起者,謂因請而說。nidānaṃ katamat / pṛṣṭena yad bhāṣitam /
隨依如是補特伽羅,起如是說故。nidānaṃ yatkiṃcideva pudgalamuddiśya bhāṣitaṃ
又有因緣制立學處,亦名緣起。sotpattikaṃ śikṣāprajñāptekaṃ vā / ato 'pi nidānam //
謂依如是因緣,依如是事乃至廣說。sotpattikaśikṣā prajñaptikabhāṣitaṃ vā, tadyathāsminnidāne 'smin prakaraṇa iti vistaraḥ //(Abhidh-s-bh 96)
王疏:〇緣起者,謂因請而說。
隨依如是補特伽羅,起如是說故。
〇又有因緣、制立學處,亦名緣起。(謂因犯故、制立戒律)
謂依如是因緣,依如是事,乃至廣說。

譬喻者,謂諸經中有比況說。avadānaṃ katamat / sūtreṣu sadṛṣṭāntakaṃ bhāṣitam //
為令本義得明了故,說諸譬喻。avadānaṃ sadṛṣṭāntakaṃ bhāṣitam, tenārthavyavadānādabhivyañjanādity arthaḥ //
王疏:〇譬喻者,謂諸經中有比況說。
為令本義得明了故,說諸譬喻(如法華經:火宅、化城等譬喻)

本事者,所謂宣說聖弟子等前世相應事。itivṛttakaṃ katamat / yadāryaśrāvakāṇāṃ pūrvalaukikaṃ vṛttaṃ deśayati //
王疏:〇本事者,所謂宣說聖弟子等前世相應事(記別記其未來事,此說其前世事)

本生者,所謂宣說諸菩薩行本相應事。jātakaṃ katamat / yat bodhisattvacaritapiṭakasaṃprayuktaṃ vṛttaṃ deśayati //(Abhidh-s 79)
王疏:〇本生者,謂宣說諸菩薩行本相應事。
大智度論本事,宣說佛及弟子,本隨行六道為猿猴等事,本生中宣說佛及弟子、實報身行菩薩行事。與此略異。

方廣者,謂菩薩藏相應言說,如名方廣,亦名廣破,亦名無比。vaipulyaṃ katamat / bodhisattvapiṭakasaṃprayuktaṃ bhāṣitam / yaducyate vaipulyaṃ tad vaidalyamapyucyate vaitulyamapyucyate /
為何義故名為方廣?一切有情利益安樂所依處故,宣說廣大甚深法故。kimarthaṃ vaipulyamucyate / sarvasattvānāṃ hitasukhādhiṣṭhānataḥ udāragambhīradharmadeśanātaśca //
為何義故名為廣破?以能廣破一切障故。kimarthamucyate vaidalyam / sarvāvaraṇavidalanataḥ //
為何義故名為無比?無有諸法能比類故。kimarthamucyate vaitulyam / upamānadharmāṇāṃ tulanābhāvataḥ //
此方廣等皆是大乘義差別名,由與七種大性相應故名大乘。vaipulyaṃ vaidalyaṃ vaitulyamityete mahāyānasya paryāyāḥ, tadetat saptavidhamahattvayogān mahattvayānam ity ucyate /
何等名為七種大性?saptavidhaṃ mahatvam -
一、境大性,以菩薩道,緣百千等無量諸經廣大教法為境界故。 ālaṃbanamahattvaṃ śatasāhasrikādisūtrāparimitadeśanādharmā laṃbanādbodhisattvamārgasya /
二、行大性,正行一切自利利他廣大行故。pratipattimahattvaṃ sakalasvaparārthapratipatteḥ /
三、智大性,了知廣大補特伽羅法無我故。jñānamahatvaṃ pudgaladharmanairātmyajñānāt /
四、精進大性,於三大劫阿僧企耶,方便勤修無量百千難行行故。vīryamahattvaṃ triṣu mahākalpāsaṃkhyeyeṣvanekaduṣkaraśatasahasraprayogāt /
五、方便善巧大性,不住生死及涅槃故。upāyakauśalyamahattvaṃ saṃsāranirvāṇāpratiṣṭhānāt /
六、證得大性,證得如來諸力、無畏、不共佛法等無量無數大功德故。prāptimahattvaṃ valavaiśāradyāveṇikabuddhadharmādyaprameyāsaṃkhyeyaguṇādhigamāt /
七、業大性,窮生死際,示現一切成菩提等,建立廣大諸佛事故。 karmamahattvaṃ yāvatsaṃsārabodhyādisandarśanena buddhakāryānuṣṭhānāditi //
王疏:〇方廣者,謂菩薩藏相應言說。如名方廣,亦名廣破,亦名無比。為何義故名為方廣?一切有情利益安樂所依處故,宣說廣大甚深法故。為何義故名為廣破?以能廣破一切障故(煩惱障、定障、所知障、名一切障。此所知障,唯方廣能破,故名廣破)。為何義故名為無比?無有諸法能比類故。
此方廣等皆是大乘義差別名。由與七種大性相應,故名大乘。何等名為七種大性?一境大性,以菩薩道,緣百千等無量諸經廣大教法為境界故。二行大性,正行一切自利利他廣大行故。三智大性, 了知廣大補特伽羅、法無我故(二乘唯了數取趣無我,大乘兼了法無我)。四精進大性,於三大劫阿僧企耶方便勤修無量百千難行行故。五方便善巧大性,不住生死及涅槃故(住生死則無方便斷障證真,成自涅槃。住涅槃則無方便度濟眾生令他解脫。此俱不住,故能方便成就自他,是以大也)。六證得大性,證得如來諸力、無畏、不共佛法等,無量無數大功德故(此諸功德二乘所無)。七業大性,窮生死際示現一切成菩提等,·建立廣大諸佛事故(自盡生死,還復濟他。有情生死無邊際故,佛事亦與無際。成菩提等,等取八相成道諸事,以此攝化諸有情故)

希法者,若於是處宣說聲聞、諸大菩薩及如來等最極希有、甚奇特法。adbhutadharmaḥ katamaḥ / yatra śrāvakabodhisattvatathāgatānāṃ paramā dbhutāścaryadharmāṇāṃ deśanā //
王疏:〇希法者,若於是處,宣說聲聞諸大菩薩及如來等最極希有甚奇特法(如說無垢稱經中,具說菩薩不可思議解脫神變種種最奇特法)

論議者,若於是處無有顛倒,解釋一切深隱法相。upadeśaḥ katamaḥ / sarvagambhoragūḍha dharmalakṣaṇānāmaviparītaṃ vyākhyānam /
以無顛倒一切法相,論議經等深隱義故。upadeśo yatrāviparītena dharmalakṣaṇena sūtrādīnāmarthanirdeśaḥ /
王疏:〇論議者,若於是處,無有顛倒,解釋一切深隱法相。
以無顛倒一切法相,論議經等深隱義故(解深密經等名論議經,此唯佛說。菩薩聲聞所造諸論,亦名論議)- 別釋十二分教。此十二分教非必離然各自為體。如初契經,即可概攝十二分教。以契經中長行說已,次頌應頌,此之應頌即在契經中故。經有記別,名記別經。其自說者,名自說經。因請而說,或因緣制戒,名緣起經。有譬喻者,即譬喻經。說本事者,名本事經。說本生者,名本生經。大乘契經即名方廣。說希有法,即名希法。論議深理,即名論議經。故知契經者,十二部之總名。應頌、諷頌者,契經之所包攝。記別、本事、本生、希法者,經中所說之事。論議者,決擇深理。自說、緣起者,經起不同。譬喻者,經說比況。方廣者,大乘行境。隨於契經內容體制種種異故,得種種名。非離契經別有如是別別教也。又此別別分教,有一契經兼攝多種者,如一經中既有記別,亦說本事,亦說本生,亦說譬喻,亦說希法,如是等。亦有不互相攝者,如既屬應頌,即非諷頌;其自說者,即非緣起。了知是義,方不於契經等妄起穿鑿。 自下第二明三藏。於中又三:初教藏相攝,二建立因緣,三法蘊數量。
初教藏相攝者。

如是契經等十二分聖教,三藏所攝,何等為三?一、素怛纜藏;二、毘奈耶藏;三、阿毘達磨藏。
此復有二:一、聲聞藏;二、菩薩藏。evaṃ sūtrādīni dvādaśāṅgānyāryaśāsanāni triṣu piṭakeṣu saṃgṛhītāni bhavanti / katamāni trīṇi / sūtrapiṭakaṃ vinayapiṭakam abhidharmapiṭakaṃ ca / tāni punardvividhāni / śrāvakapiṭakaṃ bodhisattvapiṭakaṃ ca /
契經、應頌、記別、諷頌、自說,此五聲聞藏中,素怛纜藏攝。sūtraṃ geyaṃ vyākaraṇaṃ gāthā udānaṃ caitāni pañca śrāvakāṇāṃ piṭakasya sūtrapiṭake saṃgṛhītāni bhavanti /
緣起、譬喻、本事、本生,此四二藏中毘奈耶藏、并眷屬攝。nidānamavadānamitivṛttakaṃ jātakaṃ caitāni catvāri dvayoḥ piṭakayoḥ saparivāre vinayapiṭake saṃgṛhītāni bhavanti /
緣起者,宣說有因緣,建立諸學處,是正毘奈耶藏攝。nidānaṃ sotpattikaśikṣāprajñaptibhāṣitasaṃgṛhītaṃ vinayapiṭakam,
譬喻等三,是彼眷屬攝。avadānādikaṃ tasya parivāro veditavyaḥ /
王疏:〇如是契經等十二分聖教,三藏所攝。何等為三?一素怛纜藏,二毗奈耶藏,三阿毗達磨藏(初明相攝,并出三藏名,而未顯義。初謂經藏,顯示正道教理。次謂律儀藏,建立律儀學處。三謂論藏,論議深義,調整散說。故此三藏,內容各別)。此復有二、一聲聞藏,二菩薩藏(三藏復二、聲聞菩薩各有三藏故)
〇契經、應頌、記別、諷頌、自說、此五聲聞藏中素怛纜藏攝。緣起、譬喻、本事、本生、此四二藏中毗奈耶藏并眷屬攝。
緣起者,宣說有因緣,建立諸學處,是正毗奈耶藏攝(佛初御眾唯說經法,依教奉行,無有過失,亦無戒律詳文。至十三年,有蘇陣那還鄉乞食,染其故二,生兒種子。由此因緣,佛觀十利,於毗奈耶制立學處。若苾芻作不淨行,得波羅市迦。如是等苾芻苾芻尼眾多學處, 皆有因緣而后制立。故毗奈耶正攝緣起。毗奈耶者此云調伏。調伏身語,起正行故。調伏貪嗔令清淨故。調伏犯戒得出離故)。譬喻等三,是彼眷屬攝。

方廣、希法,此二菩薩藏中素怛纜藏攝。vaipulyamadbhutadharmaśca ete dve bodhisattvapiṭakasya sūtrapiṭake saṃgṛhīte bhavataḥ /
方廣者,文義廣博,正菩薩藏攝。
希法差別難思,廣大威德最勝相應,是故亦是菩薩藏攝。adbhutadharmāṇāṃ bodhisattvasūtrapiṭake saṃgrahaṇam, teṣāṃ viśeṣeṇācintyodāraprabhāvaviśeṣayogāt /
論議一種,聲聞、菩薩二藏中阿毘達磨藏攝。upadeśa ekaḥ śrāvakabodhisattvapiṭakayoḥ abhidharmapiṭake saṃgṛhīto bhavati /
王疏:〇方廣、希法,此二菩薩藏中素怛纜藏攝。
方廣者,文義廣博,正菩薩藏攝。希法差別難思,廣大威德最勝相應,是故亦是菩薩藏攝。
〇論譏一種,聲聞菩薩二藏中阿毗達磨藏攝。
藏教相攝中,契經唯屬聲聞藏中素怛纜藏,大乘則唯方廣。故此契經唯就長行略說者說,其文義廣博之契經,則別名方廣也。然三藏亦俱稱經,十二分教亦俱稱經,經仍通名也。又應頌、記別等方廣中亦有。此中但大較而論,未有定執也。記云:教藏攝中,此若聲聞菩薩合論,七經修多羅藏。顯揚、大論二十五云十經是修多羅,除緣起論議。三十八云:方廣一經唯菩薩藏,餘十一分有聲聞藏。諸論不同,亦各據一義也。 第二建立三藏因緣、有三復次。初治三隨惑、二開示三學、三開示正法。顯證法依,令受法樂。

問:何故如來建立三藏?kimupādāya tathāgatasya piṭakatrayavyavasthānam /
答:為欲對治疑隨煩惱故,建立素怛纜藏。vicikitsopakleśapratipakṣakā matāmupādāya sūtrapiṭakavyavasthānam /
為欲斷除所化有情於種種法發起疑惑,宣說契經應頌等故。upadeśa ubhayatra śrāvakayāne mahāyāne cābhidharmapiṭakam //sūtrapiṭakavyavasthānaṃ vicikitsopakleśapratipakṣeṇa vineyānāmutpannānutpannasaṃśayacchedādhikāreṇa sūtrageyādi deśanāt /
為欲對治受用二邊隨煩惱故,建立毘柰耶藏。antadvayānuyogopakleśapratipakṣakāmatāmupādāya vinayapiṭakavyavasthānam /
二邊者,謂欲樂行邊、自苦行邊。對治受用者,遮彼受用畜積等故,開彼受用百千如法衣服等故。 vinayapiṭakavyavasthānamantadvayānuyogopakleśapratipakṣeṇa, saṃnidhikāraparibhogādipratikṣepāt śatasāhasrakavastrānujñānācca / antadvayaṃ punaḥ kāmasukhallikānta ātmaklemathāntaśca /
王疏:〇問:何故如來建立三藏?答:為欲對治疑隨煩惱故,建立素怛纜藏。
為欲斷除所化有情於種種法發起疑惑,宣說契經、應頌等故。
〇為欲對治受用二邊隨煩惱故,建立毗奈耶藏。
二邊者,謂欲樂行邊、自苦行邊。對治受用者,遮彼受用畜積等故(對治受用欲樂行邊,畜積資財欲樂也)。開彼受用百千如法衣服等故(對治受用自苦行邊。苟如正法,百千衣服等悉開許受用故。百千者極量之詞’、非定爾。三衣隨身,佛所制故。有餘因緣,百千類衣亦許受用)

為欲對治自見取執隨煩惱故,建立阿毘達磨藏。 svayaṃdṛṣṭiparāmarśagrahopakleśapratipakṣakāmatām upādāya abhidharmapiṭakavyavasthānam /
處處廣釋諸法差別如實相故。abhidharmavyavasthānaṃ svayaṃdṛṣṭiparāmarśopakleśapratipakṣeṇa, tatra vistareṇa dharmalakṣaṇasthāpanāt //(Abhidh-s-bh 97)
王疏:〇為欲對治自見取執隨煩惱故,建立阿毗達磨藏。
處處廣釋諸法差別;如實相故。
說法本為斷疑,愚痴增上於正法生疑,經決定說正教正理,令生智慧,令去愚痴,疑自斷也。疑斷智生,自於二邊不著,行合律儀,見取不生,達如實相。所以復說后二藏者,依根差別,有利鈍故。利根有情,一開便悟,斷障證真,故不假於禁制,亦不煩於決擇。鈍根有情,行為則欲其中道,知見則欲其無執,故經藏外、別立二藏。行廣建立,法廣決擇,始修持有據,而智慧如理也。

復次,為欲開示三種學故,建立素怛纜藏。punaḥ śikṣātrayavyutpattikāmatāmupādāya sūtrapiṭakavyavasthānam /
所以者何?要依此藏所化有情解了三學,由此藏中廣開三種所修學故。punaḥ sūtrapiṭakaṃ niśritya vineyāḥ śikṣātraye vyutpadyante, tatra tasya vistareṇodbhāvitatvāt /
王疏:〇復次,為欲開示三種學故,建立素怛纜藏。
所以者何?要依此藏所化有情解了三學,由此藏中廣開三種所修學故。

為欲成立增上戒學、增上心學故,建立毘柰耶藏。adhiśīlādhicittaśikṣāniṣpādanakāmatāmupādāya vinayapiṭakavyavasthānam /
要依此藏,二增上學方得成立。所以者何?廣釋別解脫律儀學、道聖教為所依止,方能修治淨尸羅故,依淨尸羅生無悔等,漸次修學心得定故。vinayaṃ niśrityādhiśīlamadhicittaṃ śikṣāṃ niṣpādayanti, tatra prātimokṣasaṃvaraśikṣāmārgopadeśaniśrayeṇa śīlapariśodhanāttatpariśuddhikṛtāvipratisārādyānupūrvyā ca cittasamādhānāt /
王疏:〇為欲成立增上戒學,增上心學故,建立毗奈耶藏。
要依此藏、二增上學方得成立,所以者何?廣釋別解脫律儀學道聖教為所依止,方能修治淨尸羅故。依淨尸羅、生無悔等,漸次修學心得定故。

為欲成立增上慧學故,建立阿毘達磨藏。adhiprajñaśikṣāniṣpādanakāmatāmupādāya abhidharmapiṭakavyavasthānam //
要依此藏,增上慧學方得成立。所以者何?由此藏中能廣開示,簡擇諸法,巧方便故。abhidharmaniśrityādhiprajñaṃ śikṣāṃ niṣpādayanti, tatra vistareṇa dharmapravicayopāyopadeśāditi ato 'pi piṭakatrayavyavasthānam //
王疏:〇為欲成立增上慧學故,建立阿毗達磨藏。
要依此藏,增上慧學方得成立。所以者何?由此藏中能廣開示簡擇諸法巧方便故。
經廣三學,律專言戒,論專言慧。戒為定依,定為慧依,故三藏所為,三學各異。經為本故,開示三學。律論助成,故言成立。經開示已,此二更令成立故。如經示正道已,律復別別廣立律儀。經說正法已,論復決擇類分深廣要義。三界唯心等經也;成立唯識則論也。故此三藏有別。不然一經既示三學,何更別立二藏耶。

復次,為欲開示正法義故,建立素怛纜藏。punaḥ samyag dharmārthavyutpattikāmatām upādāya sūtrapiṭakavyavasthānam / (Abhidh-s 80)
依止此藏,文義易了故。punaḥ sūtrapiṭakaṃ niśritya granthārthavyutpattiḥ /
為顯法義作證安足處故,建立毘柰耶藏。dharmārthasākṣātkriyāpadasthānaprabhāvitā mupādāya vinayapiṭakavyavasthānam /
依止此藏,能修二種作證學行故,毘柰耶是法義作證安足處。安足處者是所依義。 vinayaṃ niśritya tadubhayasākṣātkriyā, śikṣāpratipattiprabhāvi[ta]tvādvinayasya / tato dharmārthayoḥ sākṣātkriyāyāḥ padasthānamityucyate āśrayārthena /
王疏:〇復次,為欲開示正法義故,建立素怛纜藏。
依止此藏,文義易了故。
〇為顯法義作證安足處故,建立毗奈耶藏。
依止此藏能修二種作證學行故,毗奈耶是法義作證安足處。安足處者,是所依義。

為令智者論議決擇,受用法樂住故,建立阿毘達磨藏。jñānināṃ sāṃkathyaviniścayadharmasaṃbhogasukha vihārāśrayatāmupādāya abhidharmapiṭakavyavasthānam //
依止此藏諸有智者,更相問答,論議決擇,受法樂住。由此藏中,以無量門開示諸法自相、共相等真實法性故。abhidharmaṃ niśritya parasparaṃ sāṃkathyaviniścayakṛtena dharmasaṃbhogena sparśavihāro bhavati, tatra bahuprakāraṃ dharmāṇāṃ svalakṣaṇādidharmatāyā vyutpādanāt //
如是三藏具有八萬四千法蘊,謂依聲聞乘,尊者阿難常所受持。etānyeva trīṇi piṭakāni caturaśītidharmaskandhasahasrāṇi bhavanti, śrāvakayānādhikāreṇa yāni sthavirānandenodgṛhītāni //
問:一一法蘊其量云何?kiṃ punarekasya dharmaskandha[sya] parimāṇam /
答:十百之數是法蘊量,十百者千數義。
若爾,何故不直說是千數耶?為顯建立一一法蘊千數因故。所以者何?初一數增以成十數,十數復增以成百數、千等數量。因十百數方得成立,謂十百名千,百千名百千,百百千名俱胝。如是等一切後後數位決定用此十百二數,隨一為因。是故,此中唯總取十百兩數,以用建立一一法蘊,由此數量總計八萬四千法蘊,成八俱胝四十洛叉。daśaśatasaṃkhyo dharmaskandhaḥ sahasrasaṃkhya ityarthaḥ / yadyevaṃ sahasrasaṃkhya ityevaṃ ki nocyate / sāhasrikaikaskandhavyavasthāne prayojanajñāpanārtham / tathāhyekādivṛddhayā daśasaṃkhyā śatasaṃkhyā sahasrādisaṃkhyāḥ / taddaśaśatasaṃkhyā upaniṣado draṣṭavyāḥ / tadyathā daśa śatāni sahasram, śataṃ sahasrāṇāṃ śatasahasram, śataṃ śatasahasrāṇāṃ koṭirityevaṃ sarvāsūttarāsu saṃkhyāsvavaśyamanayoḥ daśaśatasaṃkhyayoranyataropaniṣadbhavati / ata ete eva samasya daśaśatānyeko dharmaskandho vyavasthāpyate / anayā ca gaṇanayā caturaśītidharmaskandhasahasrāṇyaṣṭau koṭyaḥ catvāriśacca lakṣā bhavanti //
王疏:〇為令智者論議決擇、受用法樂住故,建立阿毗達磨藏。
依止此藏諸有智者更相問答,論議決擇受法樂住。由此藏中,以無量門,開示諸法自相共相等,真實法性故。
經示正法義,為令有情得實證故。證此法義,要依於定,聖慧生於定心故。定復依戒,正行無悔,漸次得定故。故此毗奈耶藏為法義二種作證安足處也。經有無量,理散難通,論復條然貫通發揮深隱,令自智慧光明照了,於法自在,亦令他人惑斷智生,悟人實性,故論議決擇受用法樂也。 第三法蘊數量,唯是釋論師義,本論未有。
如是三藏具有八萬四千法蘊,謂依聲聞乘尊者阿難常所受持。問:一一法蘊其量云何?答:十百之數、是法蘊量。十百者,千數義。若爾,何故不直說是千數耶?為顯建立一一法蘊千數因故。所以者何?初一數增,以成十數。十數復增,以成百數。千等數量,因十百數,方得成立。謂十百名千、百千名百千、百百千名俱胝、如是等。一切后后數位決定用此十百二數隨一為因,是故此中唯總取十百兩數,以用建立一一法蘊。由此數量,總計八萬四千法蘊,成八俱胝四十洛叉。 八萬四千具言法蘊眾多也。十百成數者,增一經由一法遞增以至於十。四阿含經,諸經總合以成品類,是皆便於憶持不失者。故此詳言數因,十百兩數,由此總合積集成十萬八千法蘊。蘊者聚也。此中唯依聲聞乘尊者阿難所持,則大乘方廣法蘊,當無量也。記云:賢劫經始從修習行法波羅蜜多,乃至最后分布佛體波羅蜜多,合三百五十度,皆有六到彼岸,合計二千一百,對治貪嗔痴及等分煩惱一一皆有二千一百,四法乘之,有八千四百,復以此數法對四大六衰亦名無義所生過失,一一皆有八千四百,以十法乘,合有八萬四千。此又一義也。然或非此論本義,此唯就聲聞乘說,不說六到彼岸法蘊故。 自下共法第三緣法觀行。復分七段:一三慧緣境,二四種所緣,三四種道理,四四種尋思、四如實智,五五瑜伽地,六五事善巧,七安住法相。初中復二:一三慧行境,二兼明有緣等義。

問:如是三藏所攝法為誰所行境耶?sa eṣa piṭakatrayasaṃgṛhīto dharmaḥ kasya gocaraḥ /
答:是聞、思、修所生諸心心法所行境界。śrutamaya cintāmayabhāvanāmayānāṃ cittacaitasikānāṃ dharmāṇāṃ gocaraḥ //
所行者,是所緣義。sa eṣa piṭakatrayasaṃgṛhīto dharmaḥ kasya gocaraḥ / śrutamayādīnāṃ cittacaitasikānāṃ gocara ālaṃbanam ity arthaḥ /
復次,因此所緣、相、依,心心法建立有緣等義。etatprasaṃgena sālaṃbanādilakṣaṇānāṃ cittacaitasikānāṃ dharmamārabhyālaṃbanādikaṃ vyavasthāpyate /
王疏:〇問:如是三藏所攝法,為誰所行境耶?答:是聞思修所生諸心心法所行境界。
所行者,是所緣義。
是聞思修所生諸心心法所行境者,簡非餘故。餘復是何?謂異熟心心所,或偏計心心所,工巧醫方等心心所。或復外道法教所起心心所,彼皆不緣如是三藏所攝十二分教諸正法故。唯從親近善友,聽聞正法所生心心所緣此為境,攝受正法。次依聞慧引生思慧如理作意,復緣此為境,起正思惟,尋求法義,復依思慧發起修慧。或諦現觀離諸教法,親證法教所詮實理。或后現觀法智、類智,緣先教法,起實印證。及於后時,正見正思為他有情宣說法教。故此三藏所攝法,為三慧所行境。
復次,因此所緣相,依心心法建立有緣等義。

如經中說:諸心心法有緣、有行、有依、相應。yaduktaṃ sutre cittacaitasikā dharmāḥ sālambanāḥ sākāraḥ sāśrayāḥ sasaṃprayogāśca /
彼於此法為何所緣?謂契經等。teṣāmasmin dharme ālambanaṃ katamat / sūtrādikam //
此顯名身、句身、文身所攝契經等教法,為所緣境。 tatra dharme teṣāṃ kimālaṃbanam / sūtrādi nāmapadavyañjanakāyasaṃgṛhītā (Abhidh-s-bh 98) sūtrādideśanetyarthaḥ /
作何等行?謂蘊等相應義。ākāraḥ katamaḥ / skandhādayastatsaṃprayuktāścārthāḥ //
此顯依蘊等義所起言教法,彼心心法作此行相。ākāraḥ, yān skandhādīnartha prakārānārabhya sā deśanā, tadākārāste cittacaitasikā veditavyāḥ /
何所依止?謂他表了憶念習氣。āśrayaḥ katamaḥ / paravijñaptiḥ smṛtirvāsanā ca //
此顯正說法時,用他表了為所依止,如說從他言音故,次此後時憶念為所依止。如所聞已,隨念數習故,復此後時習氣為所依止。由後串習習氣力強,雖離憶念而似彼顯現故。āśrayaḥ paravijñaptismṛtirvāsanā ca / tatra deśanākāle paravijñaptirāśrayo yo 'sāvucyate parato ghoṣata iti tata uttarakālaṃ smṛtirāśrayo yathāśrutamanusmṛtyābhyasanāt / tata uttarakālaṃ vāsanāśrayastadanusmṛtimantareṇāpi paścādabhyāsabhāvanābalena pratibhāsanāditi /
王疏:〇如經中說:諸心心法有緣、有行、有依、相應,彼於此法為何所緣?謂契經等。
此顯名身句身文身所攝契經等教法為所緣境。
〇作何等行?謂蘊等相應義。
此顯依蘊等義所起言教法,彼心心法作此行相。
〇何所依止?謂他表了、憶念、習氣。
此顯正說法時、用他表了為所依止,如說從他言音故。次此后時,憶念為所依止,如所聞已,隨念數習故。復此后時, 習氣為所依止, 由后串習, 習氣力強,雖離憶念而似彼顯現故。

何等相應?謂互為助伴,於所緣行平等解了。saṃprayogaḥ katamaḥ / anyo 'nyasahāyabhāvena ālambane ākāraiḥ saṃpratipattiḥ //
由心心法互為助伴,於契經等所緣境界,以蘊等相應義,行平等解了故。saṃprayogaḥ cittacaitasikānāmanyonyasahāyabhāvena sūtrādyālaṃbane skandhādipratisaṃyuktārthākāraiḥ saṃpratipattiḥ //
王疏:〇何等相應?謂互為助伴,於所緣行,平等解了。
由心心法互為助伴,於契經等所緣境界,以蘊等相應義行、平等解了故。
因說所緣義,兼及有緣等義。就法而言,則為三慧所緣境界。就能緣言,則有所緣、行相、依止、相應四義。此中所緣境界,謂心心所所慮托義。托彼而生,復能慮彼,即說此為彼所緣境,餘論稱為所緣緣也。行相者,能緣慮心,對所緣境,所起緣慮之相。即以如何之相狀行於境界而緣慮之也。如說識以了別為相,受以領納為相,想以取相為相,行以造作為相,如是等,皆是能緣心對所緣境所起之一種反作用。即心托彼生,復能於彼生其了解、認識、乃至造作等也。此之行解緣慮,其相種種不同,故名行相。若無境界,心則不生。心無行相,則不能緣。所緣必有能緣,故次所緣說行相也。其在小乘,則以所緣為外境,行相為相分。其在大乘,則以所緣為相分,行相為見分也。此中所緣,謂名句文身所攝契經等教法為所緣境者,此顯所言契經等教法,不過名句文身等符號而已。作何行相,謂蘊等相應義者,此顯心心所法之緣慮契經等教法時,并不但作名句文身符號解了而已,必於此名句文身之上有實義解生。此實義者,即蘊等相應義也。先依蘊等義而起言說教法,即名句文身。次依言教法即復起蘊等解。如人生子,立之佳名,或名靈鈞、或名天授。靈鈞、天授依子而立,后聞靈鈞、天授之名,雖未實見靈鈞、天授其子,已作其子解矣。又如龜山、象山、洞山、曹山,本皆山名。既移之以名人,則人一聞龜山、象山,已作有宋理學名儒之行解。一聞洞山、曹山,已作有唐禪宗古德解,不復更謂其為山也。是為所緣行相之不同。契經等法教,但屬能詮文。心心所行解,則已行於所詮義矣。故所緣雖同,而行相各異者,則隨能緣心心所法,慧解淺深高下而別也。大約所詮之理境愈高,則索解愈難其人,故世俗典籍,人多味好;出世聖典,每束高閣。中下之教,得人信崇,無上大乘,聞者咋舌。老子亦云:上士聞道依而行之,中士聞道若存若亡,下士聞道大笑之,不笑不足以為道。益知所緣是一,行解各異也。行解雖異,然非無行解。設全無行相,不名能緣,境界於彼,即非所緣。誰謂青山是碧澗境,亦不謂琴瑟笙管是馬牛之音樂也。又此行相雖不盡孚於所緣,而必待所緣生,所緣者感也,行相者應也,應生於感,無感亦無應。行相起於所緣,無所緣亦無行相也。已知所緣行相差別,及其互相關繫,次釋依止。此中依止,謂他表了、憶念,習氣者,即說此所緣行相依何而生也。行相既依所緣生,所緣又依何者生?故此最初說言謂他表了。了者了解法義,表者說示於他。即是聖者修行,實證法相,自了解已,還以世間言說,名句施設,說示於他,令他聞音,亦自生起法義行解。故知所緣、行相、依止於他表了也。他若無了,則不能表。他若無表,名等不起。則白智不生也。此最初聞法時事也。此他表了所表言音,於自心法為疏所緣。能了法智所了法義,於自所緣行相,及彼所表言音法教,則增上緣也。次此后時憶念為所依止者,於先聞時由慧解力,已燻習氣,然此習氣力弱難生,要由憶念力故,明記不忘,隨念數習,令時現前。境界既生,能緣行相慧亦繼起。故次后時憶念力為依止也。復此后時習氣為所依止者,串習習氣力強,因緣既盛,不待憶念,任運能生彼所緣行相故。此中憶念習氣,就中后位尤強者說。中時非無習氣,念為主故,說念為依止。后時非無憶念,習氣為主,故言習氣。憶念為彼所緣行相增上緣,習氣則彼因緣也。緣夫出世聖道,非實證者不能宣說,故初依他表了。既聞法已,依自憶持。燻習既圓,則自以習氣為依止也。所緣、增上、因緣,次第依止不同,皆就尤重者說。以后不離中,中不離后,中后亦復不離初故。相應者,心心所法互相應也,故云互為助伴。何事助伴?謂於所緣、行相,平等解了。由心心所法,於緣境時互相依助。作意警覺,令心趣境,觸令心等觸所緣境,受能領納順違等相,想能取像,思能造作,欲起希望,勝解印持,念能明記,定能令心專注一境,慧能簡擇德失等事,識於所緣生其了別,如是等相互依助,於所緣境業用乃成。設有所缺,不但行為無由建立,解了亦不成就。故此說言,心心所法互為助伴,於契經等所緣境界,以蘊等相應義行平等解了。既云心心所等行相各別,云何平等解了耶?唯識論云:心王於境唯取總相;心所於境亦取別相。云亦取者,非不總取。故知於所緣相,心心所法平等解了也。 白下第二四種所緣。初總標,后別釋。總標者:

云何於法所緣差別?若略說有四種,謂遍滿所緣、治行所緣、善巧所緣、淨惑所緣。dharme ālambanaprabhedaḥ katamaḥ / saṃkṣepeṇa caturvidhaḥ ākhyātaḥ / vyāpyālambanaṃ caritaviśodhanālambanaṃ kauśalyālambanaṃ kleśaviśodhanālambanaṃ ca //
遍滿所緣復有四種,謂有分別影像所緣、無分別影像所緣、事邊際所緣、所作成就所緣。vyāpyālambanaṃ punaścaturvidham / savikalpapratibimbālambanaṃ nirvikalpaprativimbālambanaṃ vastuparyantālambanaṃ kāryapariniṣpattyālambanaṃ ca //
王疏:〇云何於法所緣差別?若略說有四種;謂遍滿所緣、治行所緣、善巧所緣、淨惑所緣。
此四所緣名義差別者,由緣諸法盡所有性,如所有性,事盡無遺,理遍萬法。遍滿即所緣,名遍滿所緣。不淨等境,能違貪等行,緣彼為境能治貪等。治行之所緣,名治行所緣。緣蘊等境,能破我等執,亦能善巧通達法相及正因果。善巧之所緣,名善巧所緣。下地粗相,上地靜相,世間苦集相,出世滅道相,緣彼為境,能伏能斷煩惱纏眠。淨惑之所緣,名淨惑所緣。是為所緣四種差別。此四所緣,唯聖法有,證真斷惑,所行境故。非是世間凡外境界,唯依契經等法建立,故修行者唯應緣此。 次別釋中各為一段、共有四段。初遍滿所緣復二:初總標,次別釋。
〇遍滿所緣復有四種,謂有分別影像所緣、無分別影像所緣、事邊際所緣、所作成就所緣(總標)

有分別影像所緣者,謂由勝解作意,所有奢摩他、毘缽舍那所緣境。savikalpapratibimbālambanaṃ katamat / adhimuktimanaskāreṇa yat śamathavipaśyanāviṣayālambanam //
勝解作意者,一向世間作意。dharme ālaṃbana prabhedo vyāpyālaṃbanādikaścaturvidhaḥ /vyāpyālaṃbanaṃ punaḥ savikalpapratibimbādibhedena caturbidham / tatra adhimuktimanaskāra ekāntalaukiko yo manaskāraḥ /
caritaviśodhanamālaṃbanaṃ rāgacaritādīnāmaśubhādi, tenotsadarāgādyupaśamanāt //
王疏:〇有分別影像所緣者,謂由勝解作意所有奢摩他毗缽捨那所緣境。
勝解作意者,一向世間作意(由信勝解,生起作意,於諸聖教決定印持。依教起故,非內證故,一向世間隨意言門分別轉故,未離言教諦現觀故,名有分別。其所緣者唯是自心所變相故,名有分別影像所緣)

無分別影像所緣者,謂由真實作意,所有止觀所緣境。nirvikalpaprativimbālambanaṃ katamat / tattvamanaskāreṇa yat śamathavipaśyanāviṣayālambanam //
真實作意者,一向出世間,及此後所得作意。tattvamanaskāro lokottarastatpṛṣṭhalabdhaśca /
王疏:〇無分別影像所緣者,謂由真實作意所有止觀所緣境界。
真實作意者,一向出世間,及此后所得作意(現證真實,不行言教,離戲論故,一向出世。言思路絕,故無分別。若爾,應無影像。實證真如,無影像故,不變而緣故。記云:后得智亦變相故。此既合根本后得言,故云無分別影像所緣,既有影像應成分別。無執取故名無分別。又俱離障,體無漏故,雖有影像,無異分別,亦名無分別所緣。又后得作意似彼無分別真如像故,名無分別影像)。 此二所緣與大論二十六異。彼論云:云何有分別影像?謂聞正法為依止故,於所知事同分影像,由等至觀行、觀察、揀擇、極揀擇、遍尋思、遍伺察。所知事者,謂不淨、慈愍、緣起、界差別、阿那波那念,或蘊等善巧、或下地粗性、上地靜性,或苦等四諦。此所知事或依教授教誡,或聽聞正法為所依止,令等至作意現前,即於彼法而起勝解。彼於爾時,於所知事如現領受勝解而轉。雖彼所知事非現領受,和合現前,亦非所餘彼種類物,然由三摩咽多地勝解,領受相似作意,領受彼所知事相似顯現。由此道理名所知事同分影像。修觀行者推求此故,於彼本性所知事中觀察審定功德過失,是名有分別影像。云何無分別影像?謂修觀行者,受取如是影像相已,不復觀察、揀擇、極揀擇、遍尋思、遍伺察。然即於此所緣影像,以奢摩他行寂靜其心,即是九種行相令心安住。彼於爾時,成無分別影像所緣。即此影像亦名三摩地相,亦名三摩地所行境界,亦名彼口,亦名彼門,亦名作意處,亦名內分別體,亦名光影,如是等類,當知名為所知事同分影像諸名差別。此中大意,以觀所緣者,為有分別影像所緣,由有觀察、揀擇、極揀擇、遍尋思、遍伺察等行相故。以止所緣者,為五分別影像所緣,九種住心,令心安住,更不起於揀擇、尋思等行相故。影像者,謂所知事同分影像。所知事即是治行、善巧、淨惑等所緣境。依聞燻習,內起相分,似彼所觀真實事故,名所知事同分影像。初觀影像,后證實境。又觀在前,止在於后。與今論全異者,各就一義、亦不相違也。

事邊際所緣者,謂一切法盡所有性、如所有性。vastuparyantālambanaṃ katamat / sarvadharmāṇāṃ kṣayabhāvikatā yathāvadbhāvikatā ca //
盡所有性者,謂蘊、界、處。kṣayabhāvikatā katamā / skandhadhātvāyatanāni //
為顯所知諸法體事,唯有爾所分量邊際,是故建立蘊、界、處三。yāvadbhāvikatayā dharmāṇāmetāvanti sarvadharmavastuni yajjñeyavyavasthānam tadyathā skandhadhātvāyatanāni /
王疏:〇事邊際所緣者,謂一切法盡所有性、如所有性。盡所有性者,謂蘊界處。
為顯所知諸法體事,惟有爾所分量邊際,是故建立蘊界處三。

如所有性者,謂四聖諦、十六行、真如、一切行無常、一切行苦、一切法無我、涅槃寂靜、空、無願、無相。yathāvadbhāvikatā katamā / catvāri āryasatyāni ṣoḍaśākārāḥ tathatā sarve anityāḥ saṃskārāḥ sarve duḥkhā saṃskārāḥ sarve 'nātmāno dharmāḥ nirvāṇaṃ śāntaṃ śūnyamapraṇihitamanimittaṃ ca //
由如是等義差別門了所知境故,名如所有性。 yathāvadbhāvikatayā ebhiḥ prakāraiḥ sujñeyamiti /
或以諦門了所知境,謂即前所說諸蘊、界、處,隨其所應了知是苦乃至是道。tadyathā satyamukhena tānyeva skandhadhātvāyatanāni yathāsaṃbhavaṃ duḥkhatojñeyāni yāvanmārgataḥ /
或以行門了所知境,謂一一諦各由四行及一切法無有差別,皆真如行。ākāramukhenaikaikaṃ satyaṃ caturbhirākārairjñeyam, aviśeṣataśca sarvāṇi tathatākāreṇa /
或以諸法鄔柁南門了所知境,謂諸行無常乃至涅槃寂靜。dharmoddānādhikāreṇa vānityataḥ sarvasaṃskārā jñeyā yāvacchāntato nirvāṇam /
或以解脫門了所知境,謂空、無願、無相如是等。vimokṣādhikāreṇa vā śūnyato yāvadanimitta[ta] iti //
王疏:〇如所有性者,謂四聖諦(諦門),十六行真如(行門),一切行無常、一切行苦、一切法無我、涅槃寂靜(諸法鄔陀南門),空、無願、無相(解脫門)
由如是等義差別門,了所知境故,名如所有性。或以諦門了所知境,謂即前所說諸蘊界處,隨其所應,了知是苦,乃至是道(蘊唯苦,集道無滅。不攝無為故,通無漏故。界處通四諦,有漏苦集收,無漏滅道收,非一向故,云隨其所應)。或以行門、了所知境,謂一一諦各由四行,及一切法,無有差別皆真如行(差別四諦各有四行,總觀四諦皆真如行,真如是一切法共相,遍一切法故)。或以諸法鄔陀南門了所知境,謂諸行無常,乃至涅槃寂靜。或以解脫門了所知境,謂空、無願、無相,如是等。 盡所有性謂蘊界處者,此如本事分中三法品已說。由此三法,攝盡一切法故。餘門觀察不易盡諸所有法故。盡所有故,得事之邊際。如所有性,謂如法之實相,實相遍一切法故,真如一味無差別故。色如?受如乃至識如,性皆同故。緣此如時即緣一切如故,亦即名為得事邊際。又事邊際者自有二種:橫則盡量,縱則窮理。盡所有性,盡其量也;如所有性窮其理也。故緣此二智,名如量智、如理智也。如所有性,有就統一切法而立者,則名真如,有差別諸法各自為類而觀其性者,則有四諦十六行、四鄔陀南、三解脫門,種種差別。四諦十六行上品已釋。一切行無常,一切有為諸行,性皆無常也。一切行苦,此一切言少分一切,謂有漏諸行皆苦也。一切法無我,有為無為法皆無我也。涅槃寂靜,唯無為法或真如或擇滅其性寂靜也。三解脫門依三性立:依遍計所執性,立空解脫門,本來非有,體自空故。依圓成實立無相解脫門,離言絕慮,非相所相故。依依他起立無願解脫門,有漏諸行、十二緣起,其性雜染,不可願求故。真如者,一切法共有之真理也。諦等諸門各類法,於其自類范圍中,共有之真理也。雖真現觀,惟一真如為所緣境,而加行等要藉多門觀察,始能定其趣捨,故真如外又別立餘理也。雖其范圍有廣狹之不同,而在彼范圍內其為真理也確然。由是更於真如門建立多種,所謂法相真如、唯識真如、流轉真如、安立真如、邪行真如、清淨真如、正行真如,共有七種。初二真如遍一切法,流轉真如三界緣起之真理,遍於染法。安立真如苦諦也,唯遍苦果。邪行集諦也,唯遍苦因。清淨滅諦也,唯遍淨果。正行道諦也,唯遍淨因。是謂七如差別。故此諸門皆為如所有性也。此七真如與四鄔陀南等攝者,一切法無我,法相真如。一切行無常,流轉真如。一切行苦,苦集真如。涅槃寂靜,清淨真如。三解脫門相攝如后,隨人十六行故,隨人四諦真如。

所作成就所緣者,謂轉依。kāryapariniṣpattyālambanaṃ katamat / āśrayaparivṛttiḥ /
已得轉依者,無有顛倒所緣顯現故。kāryapariniṣpattirāśrayapariniṣpattiḥ, parinivṛttāśrayasyāviparītālaṃbanasaṃprakhyānāt /
如是轉依不可思議。Iyamāśrayaparivṛttiracintyā /
王疏:〇所作成就所緣者,謂轉依。
已得轉依者,無有顛倒所緣顯現故。
〇如是轉依不可思議。
已得轉依者,無有顛倒所緣顯現者,即是真實顯現、所知事顯現。初位創觀,行於分別影像。次位遠離,行於無分別影像。后位究竟,不行影像,真義顯現為所緣境。如是轉依不可思議者,現觀內證,非是言說思議境界故。
此四所緣以事邊際為所緣體。若事、若理,盡所有性、如所有性,正是所緣境故。餘之三種所緣,但依位立。由位別故,行相不同,而所緣假實亦異。初位次位行於影像,后位行於真實。影像者,此理事之影像。真實者,此事理之真實也。謂初位雖觀理事,而未得親證理事實體,但行於依理事而建立之影像。次位亦爾,唯以有五分別為異。后位已得轉依,粗重永息,障礙已盡,故得親證事理自體,不假安立影像以為所緣也。此四所以俱名遍滿所緣者,理事俱遍一切法故,遍滿即所緣故,有分別之影像所緣故,五分別之影像所緣故,事邊際即所緣故,所作成辦者之所緣故,是為釋詞差別。瑜伽二十六義略異此,彼云:如是四種所緣境事,遍行一切,隨人一切所緣中(若淨行、若善巧、若淨惑、皆人於四所緣,故名遍行一切,隨人一切)。去來今世正等覺者共所宣說,是故說名遍滿所緣。又此所緣遍毗缽捨那品,遍奢摩他品(諸所緣皆是止觀境故,初二)。遍一切事,遍真實事(諸所緣法不外二事、故事邊際第三),遍因果相屬事(所作成辦。第四),故名遍滿。謂若說有分別影像,即是此中觀品。若說無分別影像,即是此中止品。若說事邊際性,即是此中一切事真實事。若說所作成辦,即是此中因果相屬事。

前說如所有性中,有十六行及三解脫門,如是二種更互相攝。yathāvadbhāvikatāyā nirdaśe ṣoḍaśaprakārā uktāstrayaśca vimokṣākārāḥ teṣāṃ cānyonyasaṃgrahaḥ /
問:空攝幾行?答:二。 ṣoḍaśākāreṣu śūnye kati ākārāḥ saṃgṛhītā bhavanti / dvau /
謂空行、無我行。katha kṛtvā / ṣoḍaśānāmākārāṇāṃ dvau śūnyatākārau - śūnyākārānātmākāraśca /
問:無願攝幾行?答:六。apraṇihite kati ākārāḥ saṃgṛhītā bhavanti / ṣaṭ /
謂無常行、苦行、因行、集行、生行、緣行,由彼於三界無所願求故。 ṣaḍapraṇihitākārāḥ - anityākārā duḥkhākāro hetusamudayaprabhavapratyayākārāśca, taistraidhātuke 'praṇidhānāt /
問:無相攝幾行?答:八。animitte katyākārāḥ saṃgṛhītā bhavanti / aṣṭau /(Abhidh-s 81)
謂滅、道八行,由彼不能行諸相故。aṣṭāvinimittākārāḥ śeṣāḥ nirodhamārgayornimittīkartum aśakyatvāt //
王疏:△前說如所有性中有十六行及三解脫門,如是二種更互相攝。問:
〇空攝幾行?答:二。
謂空行無我行。問:
〇無願攝幾行:答:六。
謂無常行、苦行、苦因行、集行、生行、緣行,由彼於三界無所願求故。問
〇無相攝幾行?答:八。
謂滅道八行,由彼不能作諸相故。 十六行三解脫門互相攝文易通。然餘論或異、具如記說,此不繁引。 自下第二治行所緣。

治行所緣者,略說有五種,謂多貪行者,緣不淨境。多瞋行者,緣修慈境。多癡行者,緣眾緣性諸緣起境。憍慢行者緣,界差別境。尋思行者,緣入出息念境。caritaviśodhanālambanaṃ pañcavidham / bhūyorāgacaritānāmaśubhaviṣayālambanam / bhūyodveṣacaritānāṃ karuṇābhāvanā viṣayālambanam / bhūyomohacaritānāṃ nikāyapratyayatā pratītyasamutpādaviṣayālambanam / madamānacaritānāṃ dhātuprabhedaviṣayālambanam / vitarkkacaritānāmavatārāprativāṇi smṛtiviṣayālambanam //
何故多貪行者等緣不淨等,修治行所緣境耶?由此能息除增上貪等故。
王疏:〇治(集論作淨)行所緣者,略說有五種。謂多貪行者,緣不淨境。多嗔行者,緣修慈境。多痴行者,緣眾緣性諸緣起境。驕慢行者,緣界差別境。尋思行者,緣入出息念境。
何故多貪行者等,緣不淨等,修治行所緣境耶?由此能息除增上貪等故。
行謂心行,緣境而起。一切有情,隨彼煩惱有偏勝等故,立七種行。一貪欲勝者,隨境起貪,雖於微劣可愛事中尚能生起最極厚重上品貪纏。又復長時經久相續,為可愛法之所制伏,不能制伏彼可愛,是名貪行有情。二嗔恚勝者,隨境起嗔,雖於微劣可嗔事中尚起最極上品嗔纏。又復長時經久相續,為可憎法之所制伏,不能制伏彼可憎法,是名嗔行有情。如是乃至愚痴勝者,名痴行有情。慢行勝者,名慢行有情。尋思行勝者,名尋思行有情。五種煩惱平等無偏勝者,名等分行。諸惑已得對治,勢微薄者,名薄塵行。貪等行者,由貪等獨勝,故不能令心清淨寂靜,不能進趣聖道道果,故必先行治伏貪等。由彼貪等最難調伏,極需調伏,得調伏故,餘之煩惱徐就調伏。殲厥巨魁,擒賊先王,宇宙自平,大功自成。故修行者先五治行,又名五淨行也。治五種行,當有方便,方便為何?日:先觀察此五種行,因何而生。則知心行緣境界生,由境長養。緣何等境貪等生耶?緣可愛境、淨妙境故,能生於貪,長養貪行。故於彼境不應安住,不應觀察。緣不可愛境、可憎恚境,故能生於嗔,長養嗔行。緣俱非境、緣斷常境,能生於痴,長養痴行。緣實我境,緣自他高下較量境,能生於慢,長養慢行。緣於塵俗,得失利害寵辱是非等境,能生尋思,長養尋思行。故於彼境不應安住,不應觀察。次復應思,緣何等境貪等不生,能息貪等,令貪摧伏耶?則知緣於不淨,貪欲不生,不可愛境,令貪摧伏。故應安心於不淨境,善勤觀察,觀察青瘀乃至白骨,觀察毛發乃至膿血,以不淨境調練其心。最后乃至觀一切身,姝妙美好,最極可愛,無非不淨之所充滿,薄皮所覆,皆不淨故。美人黃土,白骨累累,終幻滅故。如是觀察,虛空世界,不淨周普,無有一是淨而可愛者。即無一處一時可令此心貪行生者。如是安住其心於不淨境,是謂治貪行所緣。自餘緣慈愍境,能治嗔行。緣緣起緣生境,能治痴行。分析諸界,能治慢行。緣阿那波那念,能治尋思行。是為治嗔行、治痴行、治慢行、治尋思行所緣,總是名為治行所緣。廣如聲聞地,及拙作解脫道論中辨,此弗能詳。其等分行貪等煩惱,無特勝故,薄塵行貪等微薄故,隨緣何境,皆可住心,令心寂靜,故不別說。 自下第三善巧所緣。

善巧所緣者,略有五種,謂蘊善巧、界善巧、處善巧、緣起善巧、處非處善巧。kauśalyālambanaṃ pañcavidham / skandhakauśalyaṃ dhātukauśalyam āyatanakauśalyaṃ pratītyuasamutpādakauśalyaṃ sthānāsthānakauśalyaṃ ca //
處、非處善巧,應云何觀?應如緣起善巧觀。sthānāsthānakauśalyena kamarthaṃ paśyati / jñeye pratityasamutpādakauśalyaṃ paśyati //
問:緣起善巧,處、非處善巧有何差別?答:若以諸法流潤諸法,令離無因、不平等因生故,是緣起善巧。sthānāsthānakauśalyapratītyasamutpādakauśalyayoḥ kaḥ prabhedaḥ / yat dharmā dharmānabhiniṣyandayanti nahyeṣāṃ nirhetuko nāpi viṣamahetuka utpāda itīdaṃ pratītyasamutpādakauśalyam /
謂以無明等諸法流潤行等諸法,非彼諸法無因而生,亦非自在天等不平等因生,如是觀智名緣起善巧。avidyādayo dharmāḥ saṃskārādīndharmānabhiṣyandayanti, na hyeṣāṃ nirhetuka utpādo nāpīśvarādiviṣamahetuka iti yajjñānamidaṃ pratītyasamutpādakauśalyam / (Abhidh-s-bh 99)
王疏:〇善巧所緣者略有五種。謂蘊善巧、界善巧、處善巧、緣起善巧、處非處善巧。處非處善巧應云何觀?應如緣起善巧觀。問緣起善巧、處非處善巧有何差別?答:若以諸法,流潤諸法,令離無因不平等因生故,是緣起善巧。
謂以無明等諸法,流潤行等諸法,非彼諸法無因而生,亦非自在天等不平等因生,如是觀智,名緣起善巧。

因果相稱,攝受生起故,是處、處善巧。hetuphalānurūpye vedayitotpāda itīdaṃ sthānāsthānakauśalyam //
謂雖唯有法為因,然由攝受相稱因,方能生起相稱果。如善行感可愛異熟,惡行感不可愛異熟。如是比如是觀智,名處非處善巧。dharmamātrahetukatve 'pi satyanurūpāddhetoranurūpasyaiva phalasyotpattiḥ, tadyathā sucaritasyeṣṭo vipāko duścaritasyāniṣṭa ityevamādi yajjñānamidaṃ sthānāsthānakauśalyaṃ veditavyam //
王疏:〇因果相稱,攝受生起故,是處非處善巧。
謂雖惟有法為因,然由攝受相稱因,方能生起相稱果。如善行感可愛異熟,惡行感不可愛異熟,如是比,如是觀智,名處非處善巧。
五種善巧所緣,初三盡所有性,亦是分析諸法,破於我我所。執由蘊善巧破實體我,由界善巧破一合我,由處善巧破自在我,我執遣故,實智得生。由緣起善巧所緣故,了知諸法從緣所生,非無因生,非不平等因生。由處非處善巧所緣故,了知因果相稱,攝受生起。欲得何果,當修何因。由緣起善巧故,亦能免除斷、常、主宰等執。由處非處善巧故,亦能免於顛倒、妄行、邪因、惡作等過。初三平析諸法,離散諸法,我執去而法相顯。后二縱觀諸法,連屬諸法,因果明而正行興。善巧者,智慧也。是五種所緣、能生起智慧,故名善巧所緣也。 自下第四淨惑所緣。

淨惑所緣者,謂下地麤性、上地靜性、真如及四聖諦。kleśaviśodhanalambanaṃ katamat / yad adhobhūmikānāmaudarikatā ūrdhvabhūmikānāṃ śāntatā tathatā catvāryasatyāni ca / etāni kleśaviśodhanālambanāni nāma //
下地麤性、上地靜性者,依世間道說,由此制伏諸纏故。kleśaviśodhanamālaṃbanaṃ laukikamārgādhikāreṇādhaūrdhvabhūmīnāmaudārikaśāntatā, tena paryavasthānaviṣkambhaṇāt /
真如及四聖諦者,依出世道說,略故真如,廣故四聖諦,由此永害諸隨眠故。 lokottaramārgādhikāreṇa samāsatastathatā, vyāsena catvāryāryasatyāni, tenānuśayasamudghātāt //
王疏:〇治(集論作淨)惑所緣者,謂下地粗性、上地靜性。真如及四聖諦。
下地粗性、上地靜性者,依世間道說,由此制伏諸纏故。真如及四聖諦者,依出世道說,略故真如,廣故四聖諦, 由此永害諸隨眠故。
下地粗性、上地靜性、真如四聖諦,具如道諦中說,此不復詳。此能淨除煩惱纏及隨眠故名治惑所緣。能治惑、治惑之所緣,故名治惑所緣。略故真如者,根本智所緣故,離言絕慮,證法實性。廣故四諦者,后得智所緣故,世出世間因果諦理。亦建立法相,說示他故。 自下第三四種道理。觀諸所緣法者,應以道理而觀察故,由諸道理達彼實性故。

復次,因辯觀察契經等法,應當解釋諸法道理,由依此道理能觀彼法故。sūtrādidharmavicārāṇāṃ saṃbnadhena catasro yuktayo varṇyante, tābhistadvicāraṇāt //
王疏:△復次,因辨觀察契經等法,應當解釋諸法道理,由依此道理能觀彼法故。
思惟法義,依道理而觀察,思不如理,人邪道故。離道理觀,無人門故。道理者,法義之因。法義者,所觀之果。譬彼因明建立比量,由因及喻,合以成宗。宗之成立,由因喻道理,故觀諸法必依道理。如在現證法義現前,不待比知,即無假於道理,以時正證道理所詮,法義現前故。然依現證,益以成立后時道理。道理依法義,比知依現量故。

問:若欲於諸法正勤審觀察,由幾種道理能正觀察耶?tatra dharmamīmāṃsākāmena katibhiryuktibhirvicāryate /
答:由四種道理,謂觀待道理、作用道理、證成道理、法爾道理。catasṛbhiryuktibhiḥ / apekṣāyuktiḥ kāryakāraṇayuktiḥ upapattisādhanayuktiḥ dharmatāyuktiśca //
觀待道理者,謂諸行生時要待眾緣。apekṣāyuktiḥ katamā / yā saṃskārāṇāmutpattau pratyayāpekṣā /
如芽生時,要待種子、時節、水、田等緣。諸識生時,要待根、境、作意等緣如是等。tatra apekṣāyuktiryā saṃskārāṇāmutpattau pratyayāpekṣā, tadyathāṅkurasyotpattau bījodakakṣetrāṇyapekṣyante, vijñānasyendriyārthamanaskārā ityevamādi /
王疏:〇問若欲於諸法正勤審觀察,由幾種道理能正觀察耶?答:由四種道理謂:觀待道理、作用道理、證成道理、法爾道理(初標四道理)
〇觀待道理者,謂諸行生時要待眾緣。
如芽生時,要待種子、時節、水田等緣。諸識生時要待根境作意等緣,如是等。 . 法從緣生,無自然起,亦無主宰,無有自性。為顯斯義,立觀待道理。觀待道理者,顯諸法之無主宰,無自性也。何以故?要有所待緣,而后法生故。隨所待緣異,所生法異故。隨緣有勝劣,法有高下故。由斯道理,而我執遣;由斯道理,而法性空。是故頌言: 因緣所生法,我說即是空,亦即是假名,亦是中道義。世無有一法,而不從緣生,故無有一法,而不是空者。由觀待道理,足以成立諸法無體,如斯其重也。然此觀待,非唯法生,於住、成、得、皆必有待故。故此觀待共有四種。一者生因觀待,如此所說芽生、識生所待眾緣。二者住因觀待,內則觀待四食、衣服、睡眠等緣。根身不壞,一期得住。外則地輪依水輪,水輪依風輪,而器世間住。又如束蘆,互待而不傾,梁柱相依而不倒。如是等皆住因觀待。三者成因觀待,於理則觀待宗、因、譬喻,言敵中證等緣而所立義成。事則觀待群眾領袖,同心戮力等緣而事功成。觀待學習、營搆等緣而技藝成。如是等,皆成因觀待。四者得因觀待,謂由發起離欲解脫心故,聽聞正法,如理作意,法隨法行,證得現觀,修道斷惑,如其所應,證得三乘離繫果等,是為得因觀待。故此觀待道理通於一切法也。此道理之所以得名觀待者,從有情有覺感意欲之觀待因為名也。如說觀待飢渴求飲食等,觀待妙境起欲求等,觀待彼彼境事,發起種種行業,故名觀待。然待者不必觀,如禾稼等。觀者必有待,如心法等。統合諸法,以為名故,立觀待道理。

作用道理者,謂異相諸法各別作用。 kāryakāraṇayuktiḥ
katamā / pṛthaglakṣaṇānāṃ dharmāṇāṃ pratyekaṃ kāryakāraṇāni //
如眼根等為眼識等所依作用,色等境界為眼識等所緣作用,眼等諸識了別色等。金銀匠等善修造金銀等物如是比。kāryakāraṇayuktistadyathā cakṣurādīnāṃ cakṣurvijñānādyāśrayabhāvaḥ rūpādīnāmālaṃbanabhāvaḥ, cakṣurvijñānādīnāṃ rūpādiprativijñāpanam, suvarṇakārādīnāṃ ca śilpināṃ suvarṇādighaṭanamityevamādi /
王疏:〇作用道理者,謂異相諸法,各別作用。
如眼根等,為眼識等所依作用,色等境界為眼識等所緣作用,眼等諸識了別色等。金銀匠等,善修造金銀等物,如是比。
觀待道理,所以成立諸法有因,如是作用道理,所以成立諸法有果。有因故,自性不立而體空;有果故,勢用不無而業者。蓋諸法生時,設無用者,則無果也。無用則等於無,如龜毛等,何以為諸法之果耶?由有用故,生已不虛,於先來諸法而為其果。由有用故,復於餘法而起作用。能於餘法起作用者,即於餘法而復為因也。能於餘法而為因,即以餘法為其果也。如是從緣生故,復生餘法。酬因引果,勢用不窮,乾坤以之定位,萬法以之成立。不然何以有斯宇宙,有是人生,而業果相續流轉輪回,聖道轉依拔諸苦厄耶?故繼觀待道理,而有作用道理也。此之作用,皆對餘法而起。眼為識依,色為識緣,識了色等,金銀匠等善造器等,乃至如風之動物,水之潤物,火之熟物,地之載物,如是等用,無不顯於餘法也。觀待顯因,作用顯果。誰者之因,即果之因。復誰之果,即因之果。然則觀待既有四種,作用亦可歸於四類也。生因者,即於所生之法有生之作用。住因者,即於所住之法有住之作用。成因者,即於所成之法,有成之作用。得因者,即於所得之法,有得之作用也。本論本事分中,細為區別則有二十種能作謂:生能作、住能作、持能作、照能作、變壞能作、分離能作、轉變能作、信解能作、顯了能作、等至能作、乃至不相違能作,隨應攝人此四作用中。或謂既云觀待顯因,作用顯果,如何以二十種能作因說為作用果耶?曰:觀待者,觀待前法,於自法起作用也。作用者,自法於餘法,復起作用也。先法於自法為所觀待,即於自法起作用,則自法於餘法起作用,即於餘法作所觀待也。前后自他,互待互用,亦果亦因,誠何過歟然而大乘復說諸法無作用者,復何因耶?曰:作用之義,對餘法生、住、成、得之效而立也。然而此法之生、住、成、得餘法也,但有一分之用,而無專致之功。根依境緣,作意正起,能生於識。種子、雨露、土壤、人工,能生禾稼,均有功能,而皆無主宰。就功能之用,則說諸法各有作用也。就主宰之用,則說諸法無作用也。各據一義,隨應破立,復何疑歟!繼觀待而言作用,主宰之義先已破也。虛功無用,則同斷滅,作用道理是以特陳。

證成道理者,謂為證成所應成義,宣說諸量不相違語。upapattisādhanayuktiḥ katamā / upapattisādhanārthaṃ sādhyasyārthasya prāmāṇāviruddha upadeśaḥ //
所應成義者,謂自體差別所攝所應成義。諸量不相違語者,謂現量等不相違立宗等言。upapattisādhanayuktisvabhāvaviśeṣasaṃgṛhītasya sādhyasyārthasya pratyakṣādipramāṇāviruddhaḥ pratijñādyupadeśaḥ /
王疏:〇證成道理者,謂為證成所應成義,宣說諸量不相違語。
所應成義者,謂自體差別所攝所應成義。諸量不相違語者,謂現量等不相違立宗等言(等取因喻)。於所未知,證成其義,令得知之。如是證成所有道理,名證成道理。此有二種:一者自悟,即自所未見,以現比量等推證而知。二者悟他,即自所已知,而他不知,以諸道理證成其義,令他決定等共知之。此應成義亦有二種:一者自體,如立諸法為有為無,成立法體故。二者差別,如立諸法或常、無常,成立法體上餘差別義故。依於何事成所應成義?謂宣說諸量不相違語。義依語顯,故以語成義,聞言生智,了法義故。此依悟他立破義說。其自悟者亦待語耶?諸意言境,尋思所行,亦可說為自心密語,但不宣說,以斯為異。雖語足成義,而非一切語皆能成,要與諸量不相違語方能成故。謂現量不相違,比量不相違,聖教量不相違等。若在因明更有餘簡別:謂宗過有九,因過十四,喻過有十,共三十三過。要能遣此三十三過,所發語言,宗義至正,因喻圓成,然后乃能成所成義,令他信解。其自悟者,亦要比量正確,諸過皆無,發之語言,可質明智,然后乃為正審思惟。不然則皆幼稚淺薄,顛倒妄想而已。詳釋其義,別具專書。下論議品,亦當略辨,此不更詳。

法爾道理者,謂無始時來於自相、共相所住法中,所有成就法性法爾。dharmatāyuktiḥ katamā / anādikālāt svalakṣaṇasāmānyalakṣaṇasthitadharmeṣu yā dharmatāpariniṣpattiḥ sā dharmatā // iti dharmeṣu vicāraṇā //
如火能燒,水能爛,如是等諸法成就法性法爾。如經言:眼雖圓淨,空、無有常乃至無我。所以者何?其性法爾。 dharmatāyuktistadyathāgninā dāhaḥ, udakena kleda ityevamādikā prasiddhā dharmāṇāṃ dharmatā / yathoktaṃ cakṣuḥ samṛddhaṃ śūnyaṃ nityena yāvadātmīyena / tatkasya hetoḥ / prakṛtirasyaiṣeti //
王疏:〇法爾道理者,謂無始時來,於自相共相所住法中,所有成就法性法爾。
如火能燒,水能爛,如是等諸法成就,法性法爾。如經言:眼雖圓淨、空無有常,乃至無我。所以者何?其性法爾。
法爾道理,對證成道理而立也。證成道理,於所未知,以所已知而證成之,令義顯現,令他解者也。如說彼處有火,以有煙故,如於竈處。彼處之火,所未現見,今欲證有,以有煙因,以竈處喻,而證成之,此甚合理者也。若夫現見彼處有煙,不待證成,復問何以知彼有煙,此不成道理者也。諸有欲求諸法自相共相,火能燒等,眼無常等,現見如是,而更求其何以如是,此與見煙而問何以知煙何異。此諸佛之所不置答,以不成道理故也。法爾道理者,本來如是,現見如是,法性如是,有如是法即有如是性,法自爾故,更無餘因別待證成,故名法爾道理。此即諸法最根本,最究竟,最現成,不待尋思,不容擬議之道理也。外此有求,非唯唐勞,且人狂亂者也。然而人無不在此法爾中行,無不受此法爾支配,真性圓成,因果曆然,若佛出世,若不出世,法住法位,法性安住,法界安立,而知之者誰乎!此所以為生死大夢,沉溺苦海而不得出離,其果其因,亦法性法爾而已矣,悲夫!知夫證成道理者,智慧有所施其功。知夫法爾道理者,狂思有以息其妄。此中火燒等,即自相所住法。眼無常等,則共相所住法也。 依四道理觀察諸法者,瑜伽聲聞地中淨行淨惑,世出世道,俱廣宣說。且如尋思不淨理者,謂作是思,若內若外,都無有我、有情、可得,或說為淨,或說為不淨。唯有色相,唯有身形,於中假想施設言論,謂之為淨,謂之不淨。既死沒已,漸次變壞分位可知,謂青瘀等乃至骨鎖。今我此身先業煩惱之所引發,父母不淨和合所生,糜飯等食之所增長,此因、此緣、此由、藉故,雖暫時有諸淨色相似可了知,而內身中若內若外,於常常時,種種不淨皆悉充滿。如是名為依世俗勝義及以因緣觀待道理,尋思彼理。復作是思,於此不淨若能如是善修善習,善多修習,能斷欲貪。如是欲貪定應當斷,如是名依作用道理尋思彼理。復作是思,如世尊說:若於不淨善修善習,善多修習,能斷貪欲,是至教量。我亦於內自能現觀,於諸不淨,如如作意,思惟修習,如是如是貪欲貪纏,未生不生,已生除遺,是現證量。比度量法亦有可得,謂作是思:云何今者作意思惟能對治法,可於能治所緣境界煩惱當生。如是名依證成道理尋思彼理。復作是思:如是之法,成立法性,難思法性,安住法性。謂修不淨能於欲貪作斷對治,不應思議,不應分別,唯應信解。如是名依法爾道理,尋思彼理。修慈愍觀、緣起觀、界差別觀、阿那波那念等,亦復如是以四道理審觀其義。 自下第四,四種尋思,四如實智。尋思為因,實智為果,合一段明。先尋思,次實智。

復次,於諸法中正勤觀察四道理已,云何而起尋思?謂起四種尋思,一、名尋思。二、事尋思。三、自體假立尋思。四、差別假立尋思。dharmeṣu katamāḥ paryeṣaṇāḥ saṃbhavanti / catasraḥ paryeṣaṇāḥ saṃbhavanti / nāmaparyeṣaṇā vastuparyeṣaṇā svabhāvaprajñaptiparyeṣaṇā viśeṣaprajñaptiparyeṣaṇā ca //
名尋思者,謂推求諸法名身、句身、文身自相皆不成實。nāmaparyeṣaṇā katamā / dharmeṣu nāmakāyapadakāyavyañjanakāyānāmapariniṣpannaṃ svalakṣaṇamiti (Abhidh-s 82) yā santīraṇā //
由名身等是假有故,觀彼自相皆不成實。nāmaparyeṣaṇā nāmakāyādīnāṃ prajñaptisattvādapariniṣpannameṣāṃ svalakṣaṇamiti yā vicāraṇā /
事尋思者,謂推求諸法蘊、界、處相,皆不成實。vastuparyeṣaṇā katamā / dharmāṇāṃ skandhadhātvāyatanānāmapariniṣpakṣaṃ khalakṣaṇamiti yā saṃtīraṇā //
由諸蘊等如名身等所宣說事,皆不成實,是故觀彼相不成實。推求者是觀察義。vastuparyeṣaṇā skandhādīnāṃ tathāpariniṣpattiryathā nāmakāyādibhirabhilapyanta iti yā saṃtīraṇā parīkṣaṇetyarthaḥ /
王疏:〇復次、於諸法中正勤觀察四道理已,云何而起尋思?謂起四種尋思:一名尋思,二事尋思,三自體假立尋思,四差別假立尋思(初標)
〇名尋思者,謂推求諸法名身句身文身自相,皆不成實。
由名身等是假有故,觀彼自相皆不成實(依聲色等音韻屈曲立名身等,不相應行是假有,故相不成實)
〇事尋思者,謂推求諸法蘊界處相皆不成實。
由諸蘊等如名身等所宣說事,皆不成實,是故觀彼相不成實。推求者,是觀察義(如名身等所宣說事,即非實事。如說火,口不被燒;說食,腹不飽,如是推知蘊處界等諸言說事,皆不成實)

自體假立尋思者,謂於諸法能詮、所詮相應中,推求自體,唯是假立言說因性。svabhāvaprajñaptiparyeṣaṇā katamā / dharmāṇā mabhidhānābhidheyasaṃbandhe svabhāvaprajñaptimātrasya vyavahāranimittatāsantīraṇā //
能詮、所詮相應者,謂此二互為領解因性。所以者何?善名言者,但聞能詮由憶念門,便於所詮得生領解。或但得所詮,由憶念門,便於能詮得生領解。svabhāvaprajñaptiparyeṣaṇā yābhidhānābhidheyasaṃbandhe svabhāvaprajñaptimātrasya vyavahāranimittatvena saṃtīraṇā / abhidhānābhidheyasaṃbandhaḥ / punar anyonyasaṃpratyayanimittatvam /
tathāhi vyutpannavyavahārasyābhidhānamātraṃ śrutvā tadabhidheye saṃpratyaya utpadyate smṛtimukhena, abhidheyaṃ vā punarupalabhya tadabhidhāne /
於如是種類共立相應中,眼等自相唯是假立,但於肉團等名言因中,起此名言故。若如是觀察,是名自體假立尋思。 ityevaṃvidhe saṃbandhe prasiddhe cakṣur ity evamādisvalakṣaṇaprajñaptimātraṃ tadākhyāmāsapiṇḍādivyavahārasya nimittaṃ bhavatīti yā parīkṣeyamucyate svabhāvaprajñaptiparyeṣaṇā /
王疏:〇自體假立尋思者,謂於諸法能詮所詮相應中,推求自體,唯是假立言說因性。
能詮所詮相應者,謂此二種互為領解因性。所以者何?善名言者,但聞能詮,由憶念門便於所詮得生領解。或但得所詮,由憶念門,便於能詮得生領解。於如是種類共立相應中,眼等自相唯是假立,但於肉團等名言因中,起此名言故。若如是觀察,是名自體假立尋思。

差別假立尋思者,謂於諸法能詮、所詮相應中,推求差別,唯是假立名言因性。viśeṣaprajñaptiparyeṣaṇā katamā / dharmāṇāmabhidhānābhidheyasambandhe viśeṣaprajñaptimātrasya vyavahāranimittatāsantīraṇā // iti dharmaparyeṣaṇābhāvanā //
所以者何?以於能詮、所詮相應中,推求若常、無常,有上、無上,有色、無色,有見、無見等差別相,唯是假立名言因性。如是觀察,是名差別假立尋思。viśeṣaprajñaptiparyeṣaṇā yā tathaivābhidhānābhidheyasaṃbandhe (Abhidh-s-bh 100) nityānityottarānuttararūpyasanidarśanānidarśanatādiviśeṣalakṣaṇaprajñaptimātrasya vyavahāranimittatā saṃtīraṇā //
王疏:〇差別假立尋思者,謂於諸法能詮所詮相應中,推求差別唯是假立名言因性。
所以者何?以於能詮所詮相應中推求若常無常、有上無上、有色無色、有見無見等差別相,唯是假立名言因性。如是觀察,是名差別假立尋思。
別釋四尋思。名、事、自性、差別者。初名,謂名句文身言說能詮。此於五法屬不相應行,是假非實。次事,謂眾緣所生色等諸事,為名所詮,此遍通五法,色、心、心所、不相應行、以及無為,凡屬名所詮者,皆名為事。三自性,謂依所詮事自相,施設能詮名。即依能詮名計有名言性,此又名言說自性也。此於五法一無所屬。於三性中,則遍計所執性也。四差別,謂依所詮事共相,施設能詮名及句,即由名句,計有名言差別,即此可名言說差別。亦不屬五法,同為遍計所執。即依如是言說自性、言說差別故。世間凡夫橫執,即是依他起事,真實自性,真實差別。由是生起種種戲論,種種諍訟。初時依事而起名,后時執名即是事。於是一切凡夫醉夢生死,但得言說假相,而不達真實事理矣。聖人為欲凡夫捨去言說執,實證真實理故,教令修習四種尋思,令得四如實智,漸人真觀,出世解脫。初名、事二種尋思,令彼別別觀察名唯是名,事唯是事,不可將名作事,不可執事同名,所以破除凡夫名言膠漆糾結不解之愚,并令了知名唯假有、隨情施設故。既非真實,如何可執即是事。令知事唯是事,性離言說。不可言說,如何可執名言宣說蘊界處等假施設事、即為真實事耶?既已分析名事二種互為客已,次再尋思言說所表白性、差別、為假為實,故有第三自體假立尋思,第四差別假立尋思。何以應知此二皆假耶?謂依能詮所詮相應中,彼所得者皆非實故。如聞火名者,由憶念門便知此之火名火聲,為說能燒之火也。此因能詮而憶所詮也。然彼所憶之火,實不燒身,則但得言說火體,未得真實火體也。次見焚燒薪木其勢熊熊者,由憶念門便知此之焚燒薪木者即先所見所聞之火也。故此是火,此因所詮而憶能詮也。然彼所得故此是火之火,亦不燒身。由是可知,由能詮火,而得之所詮火,假火也,言說火也,謂為火體,假立火體也。由所詮火而得之能詮火,亦假火也,言說火也,謂為火體,假立火體也。故知通常隨於言說所起之自體,唯是假立之自體。自體如是,差別亦然。因說無常,覺有無常性。因說常,覺有常性。因說有上無上等,所覺亦然。而諸法之實常無常等,固無預於言說。小盜盜鈎,大盜盜侯,侯之門仁義存,言說仁義,何關實德哉!

復次,於法正勤修尋思已,必於諸法得如實智。云何而起如實智耶?dharmeṣu yathābhūtaparijñānāni katamāni saṃbhavanti /
謂起四如實智,一、名尋思所引如實智。二、事尋思所引如實智。三、自體假立尋思所引如實智。四、差別假立尋思所引如實智。catvāri yathābhūtaparijñānāni / nāmaparyeṣitaṃ yathābhūtaparijñānaṃ vastuparyeṣitaṃ yathābhūtaparijñānaṃ svabhāvaprajñaptiparyeṣitaṃ yathābhūtaparijñānaṃ viśeṣaprajñaptiparyeṣitaṃ yathābhūtaparijñānaṃ /
名尋思所引如實智者,謂如實知名不可得智。nāmaparyeṣitaṃ yathābhūtaparijñānaṃ katamat / yathābhūtasya nāmānupalabdhijñānam //
事尋思所引如實智者,謂如實知事相亦不可得智。vastuparyeṣitaṃ yathābhūtaparijñānaṃ katamat / yathābhūtasya vastulakṣaṇānupalabdhijñānam //
自體假立尋思所引如實智者,謂如實知實有自性不可得智。svabhāvaprajñaptiparyeṣitaṃ yathābhūtaparijñānaṃ katamat / yathābhūtasya dravyasvabhāvānupalabdhijñānam //
差別假立尋思所引如實智者,謂如實知實有差別不可得智。viśeṣaprajñaptiparyeṣitaṃ yathābhūtaparijñānaṃ katamat / yathābhūtasya dravyaviśeṣānupalabdhijñānam /
此四如實智如前所尋思了知名等,如實皆不可得。catvāri yathābhūtaparijñānāni yathāparyeṣitāni nāmādyanupalabdhijñānāni //
王疏:〇復次,於法正勤修尋思已,
必於諸法得知實智。
〇云何而起如實智耶?謂起四如實智:一名尋思所引如實智,二事尋思所引如實智,三自體假立尋思所引如實智,四差別假立尋思所引如實智。名尋思所引如實智者,謂如實知名不可得智。事尋思所引如實智者,謂如實知事相亦不可得智。自體假立尋思所引如實智者,謂如實知實有自性不可得智。差別假立尋思所引如實智者,謂如實知實有差別不可得智。
此四如實智,如前所尋思, 了知名等如實皆不可得。
由前四尋思為因緣故,尋思決定即有四種如實智生,尋思者,依教尋求,未知求知。實智者,於所思議審諦決斷,知已決定,更無疑惑。四加行位,尋思屬暖頂,實智屬忍世第一法。為發真觀離言實性,故起如是四尋思、四實智。既能決了名事自性及與差別皆不可得,故次無分別心證真諦智即得現前。以加行道四尋思、四實智已先伏除言說戲論遍計執故。然此唯說名事自性及與差別皆不可得,畢竟名事自性、差別為有為無,於此不決,豈不令人易墮頑空。當知名事依他起性亦各別有。名事繫屬所起自性差別之執,乃屬空無。唯既執名即事,執事同名,此則四種俱成計執,故都不可得。若能別觀各如其量則亦可說名事是有,離言自性及與差別亦不皆虛。菩薩地真實品中故作是說:云何名尋思所引如實智?謂諸菩薩於名尋思惟有名已,即於此名如實了知,謂如是名為如是義於事假立,為令世間起想,起見,起言說故。若於一切色等想事不假建立色等名者,無有能於色等想事起色等想。若無有想,則無有能起增益執。若無有執,則無言說。云何事尋思所引如實智?謂諸菩薩於事尋思惟有事已,觀見一切色等想事,性離言說,不可言說(此說事非是無,但不可言說)。云何自性假立尋思所引如實智?謂諸菩薩於自性假立,尋思惟有自性假立已,如實通達,了知色等想事中所有自性假立,非彼事自性,而似彼事自性顯現。又能了知彼事自性,猶如變化、影像、響應、光影、水月、焰、水、夢幻,相似顯現,而非彼體(此說言說自性,非色等想事自性,但似彼自性。彼事自性如變化等,但有相似而無實體。無實體故,可說為空。相似顯現故,亦可名有。非有似有,誑惑愚夫,依他起性,但如是有)。云何差別假立尋思所引如實智?謂諸菩薩於差別假立,尋思惟有差別假立已,如實通達了知色等想事中差別假立不二之義。謂彼諸事非有性,司 E 無性。可言說性不成實故,非有性;離言說性實成立故,非無性。如是由勝義諦故非有色,於中無有諸色法故;由世俗諦故非五色,於中說有諸色法故。如有性、無性、有色、五色,如是有見、無見等差別假立門,由如是道理,一切皆應了知。(離言性有,言說性無;俗諦差別有,真實差別無。於此無二之義,即是諸法真實差別。此世俗諦,與遍計執復何異耶?如實了知隨俗施設,非勝義有,名世俗諦。不了施設,執為真諦,即成遍計執也。執俗為真便成妄;達俗非真亦是真,故世俗亦名諦也)。合二論觀,然后於法、名、事、自性、及與差別得其全義。非謂無得便如兔角也。又此言說自性非有,而非離言說性亦都無有。如真實品中廣說。云何應知言說自性非即諸法真實性耶?亦如彼品本事、決擇二分廣說。攝大乘論說三因:由名前覺無(未立名前,無言說自性之覺),稱體相違故(無名不起彼性覺,則言說自性非稱彼事體本性也)。由名有眾多,多體相違故(於一事上可立多名,若名言性即法實性者,應一一事,體有眾多。然不如是,故成相違)。由名不決定,雜體相違故(於一事上或錫嘉名,或於同時亦與惡名,人身亦與禽獸之名,隨名有性,於一事上體應成雜也)。既多相違,故知事上所有言說性,決定非實。前之四種所緣、四種道理、通大小乘。此之四種尋思、四如實智,唯在大乘。破除戲論,了法性空,除所知障,唯大乘智故。 白下第五,五瑜伽地。瑜伽者,相應義。智與理冥,境與心契,如如相應,和合無乖,不謬不愚,名曰瑜伽。地謂所依,亦謂境界,亦謂位次。由瑜伽智五種不同所依止,定亦五種別。所行境界,亦五種殊。先后次第有五種位。是謂五種瑜伽地也。

復次,依法修三摩地者瑜伽地云何?當知此地略有五種,謂持、任、鏡、明、依。dharmamāśritya samādhiprayuktasya yogabhūmiḥ katamā jñeyā / pañcākārāḥ / ādhāraḥ ādhānam ādarśaḥ ālokaḥ āśrayaśca /
持者,謂已積集菩提資糧,於煖等位,依諸聖諦所有多聞。ādhāraḥ katamaḥ / saṃbhṛtabodhisaṃbhārasya ūṣmagatādiṣu āryasatyeṣu ca yad vāhuśrutyam //
如所多聞安立止觀所緣境故,說名為持。samādhiprayuktasya yogabhūmiḥ pañcākārādhārādiḥ / tatra ādhāro yādṛśaṃ bāhuśrutyaṃ śamathavipaśyanayoḥ pratiṣṭhā bhavatyālaṃbanayogena tadādhāra ityucyate /
又已積集菩提資糧者,為求諦現觀,聽受契經等法,故名多聞。tatpunaḥ saṃbhṛtasaṃbhārasya satyābhisamayamadhikṛtyodgṛhītaṃ yatsūtrādikaṃ śrutam /
王疏:〇復次,依法修三摩地者,瑜伽地云何?(此說定為慧依,故問依法修三摩地者,瑜伽地云何?)當知此地略有五種:謂持、任、鏡、明、依(總標)
〇持者,謂已積集菩提資糧,於暖等位,依諸聖諦所有多聞。
如所多聞、安立止觀所緣境故,說名為持。又已積集菩提資糧者,為求諦現觀,聽受契經等法,故名多聞。
最初修觀,依於多聞。由聞法力能安其心。於應緣境,令不流散,於非所緣,即此多聞能持心故,名之為持。此以境界名地。

任者,謂緣此境如理作意。ādhānaṃ katamat / tadālambano yoniśo manaskāraḥ //
由此作意,依所多聞,無倒思惟所聞義相任持心故。ādhānaṃ tadālaṃbano yoniśomanaskāraḥ, tena tasmin bāhuśrutye 'viparītārthacittākāreṇa cittākaraṇāt /
王疏:〇任者,謂緣此境如理作意。
由此作意,依所多聞無倒思惟,所聞義相,任持心故。
先以多聞為境以持心。次心還於彼境如理作意,思惟義相,以任持其心。持者,攝心於內法。任者,深人於法中。唯其深入,乃樂而不厭,活而不滯,定而能安也。所以名任者,思惟益深,則信任彌重,信任彌重,則一心於彼更不外馳也。

鏡者,謂緣此境有相三摩地。ādarśaḥ katamaḥ / tadālambanaḥ sanimittaḥ samādhiḥ //
此三摩地即緣多聞為境,與定相俱,故名有相,由此三摩地猶帶所知事同分影像相故。ādarśastadbāhuśrutyālaṃbanaḥ sahanimittena samādhiḥ, jñeyavastusabhāgapratibimbākāra ityarthaḥ /
又此三摩地能審照察所知事質,故譬於鏡。ādarśatvaṃ punarasya tena jñeyabimbaparīkṣaṇādveditavyam /
王疏:〇鏡者,謂緣此境有相三摩地。
此三摩地即緣多聞為境,與定相俱,故名有相。由此三摩地,猶帶所知事同分影像相故。又此三摩地能審照察所知事質,故譬於鏡。
多聞唯屬言說邊事,是真法之能詮,即依此能詮以觀實理。未能直觀,故名有相三摩地。已能照察所知事質,即能藉於言教影像,通達離相真理。智已不局於影像,既不怖頭狂走,亦不執影即真,而能藉相達真,故名鏡也。持任二位,期在住心令定。此位則已得心定,靜而能照矣。

明者,謂能取、所取無所得智。ālokaḥ katamaḥ / grāhyagrāhakānupalabdhijñānam //
由此智,見道所攝,現觀轉故。āloko grāhyagrāhakānupalabdhijñānaṃ darśanamārgasaṃgṛhītaṃ pratyakṣavṛttitvāditi /
云何菩薩依瑜伽地,方便修學證無所得?謂諸菩薩已善積集福德、智慧二種資糧已,過第一無數大劫已,聞隨順通達真如契經等法如理作意,發三摩地,依止定心,思惟定中所知影像,觀此影像不異定心。依此影像捨外境想,唯定觀察自想影像。爾時,菩薩了知諸法唯自心故,內住其心,知一切種所取境界皆無所有,所取無故,一切能取亦非真實故,次了知能取非有,次復於內,捨離所得二種自性,證無所得。kathaṃ ca punaḥ bodhisattva ekasyāṃ yaugabhūmau prayukto nopalambhaṃ spṛśati saṃbhṛtapuṇyajñāna saṃbhāro bodhisattvaḥ kalpāsaṃkhyeyaniryātastathāprativedhānukūlaṃ śrutaṃ yoniśomanasikurvan samādhiṃ niṣpādayati / sa evaṃ samāhite citte yajjñeyapratibimbaṃ, niśritya dhyāyati tattasmātsamāhitāccittādananyaditi saṃpaśyaṃstasmin pratibimbe viṣayasaṃjñāṃ vyāvartya tadākāraṃ svasaṃjñāmātramavadhārayati / tadā cāsau svacittamātrāvasthānādadhyātma sthitacitto bhavan sarvathā grāhyabhāvaṃ prativedayate / tataśca grāhyābhāvādgrāhakamapi na pariniṣpannamiti tasyāpyabhāvaṃ parivedayate / tataḥ pratyātmaṃ tadubhayasvabhāvopalambhāpagatamanupalambhamadhigacchati /
王疏:〇明者,謂能取所取無所得智。
由此智,見道所攝,現觀轉故。
此對前位即無相三摩地也。已不藉於名想言說多聞之相,實證二空,都無所得已得現觀見道位也。
云何菩薩依瑜伽地,方便修學,證無所得(此因明位證無所得、故問方便次第因由)。謂諸菩薩已善積集福德智慧二種資糧(資糧位), 已過第一無數大劫(據實加行仍在第一無數大劫,要入見道,方過初劫。此云過者,將滿將過、非即已過。如說等覺菩薩超過三劫,實在劫內也)。已聞隨順通達真如契經等法,如理作意,發三摩地(依聞思起定、次入加行位)。依止定心,思惟定中所知影像。觀此影像不異定心。依此影像捨外境想,唯定觀察自想影像。爾時菩薩,了知諸法唯自心故,內住其心,知一切種所取境界,皆無所有。所取無故,一切能取亦非真實,故決了知能取非有(此上即是四加行位,依明得定發下尋思觀無所取,立為暖位。創觀所取名等四法。皆自心變,假施設有,實不可得。依明增定發上尋思,觀無所取,立為頂位。重觀所取名等四法, 皆自心變。依印順定發下如實智,於無所取,決定印持,無能取中亦順樂忍,立為忍位。既無實境離能取識,寧有實識離所取境。依無間定,發上如實智,印取二空,立世第一法。謂前忍位唯印能取空,今此位中二空雙印,從此無間必入見道,故名無間)。次復於內捨離所得二種自性,證無所得(加行位中,雖觀所取能取是空,然仍變起境空、識空二種空相以為所緣。即是仍住有所得心。次入見道,并此境識二種空相亦不現起,證無所得真實空性。此見道位)

依此道理,佛薄伽梵妙善宣說:菩薩於定位 觀影唯是心 義想既滅除 審觀唯自想 知所住內心 知所取非有 次能取亦無 後觸無所得。etadadhikṛtya suṣṭhu uktaṃ buddhena bhagavatā
pratibimbaṃ manaḥ paśyan bodhisattvaḥ samāhitaḥ /
vyāvarttya viṣaye saṃjñā svasaṃjñāmupadhārayan //
evamātmasthacitto 'sau grāhyābhāvaṃ vibodhayet /
tataśca grāhakābhāvaṃ nopalambhaṃ spṛśettataḥ // iti /(Abhidh-s 83)
依者,謂轉依,捨離一切麤重,得清淨轉依故。āśrayaḥ katamaḥ / āśrayaparivṛttiḥ //
當知此中以因果兩位釋瑜伽地,由持等四種釋此地因,最後一種釋此地果。etadeva cādhikṛtyoktaṃ bhagavatā pratibimbaṃ manaḥ paśyanniti vistaraḥ / āśrayaḥ āśrayaparivṛttiḥ, dauṣṭhulyāpagamātpariśuddha āśraya ityarthaḥ / sā ceyaṃ yogabhūmirhetutaḥ phalataśca nirdiṣṭā veditavyā / tatrādhārādibhiś caturbhirhetunirdeśaḥ paścimenaikena phalanirdeśa iti //(Abhidh-s-bh 101)
王疏:〇依此道理佛薄伽梵妙善宣說:菩薩依靜定,觀心所現影,捨離外塵想,唯定觀自想,如是內安心,知所取非有,次觀能取空,后觸無所得。
〇依者,謂轉依。捨離一切粗重,得清淨轉依故。
當知此中以因果兩位釋瑜伽地由持等四種釋此地因,最后一種釋此地果。
總釋五地因果位次。前四是因,最初多聞,以聞為境攝持心故。其次如理作意,緣多聞境,思惟其義,任持心故。第三依定尋求決定此聞思境,若名若義皆不可得,唯心所變,假施設有。次觀能緣慮心亦不可得,行影像故,名之為鏡。次離影像現觀智起,證無所得,名之為明。由見道故,依止修習,捨離一切粗重依,得清淨依,名之為依。初二資糧位,第三加行位,第四見道位,第五無學位。不說修道位者,由修道人究竟道故。或自見道以往,既人聖位,地地別捨粗重,地地別證自地轉依,始從初地,乃至如來地皆名為果,故無有滅。既云初二資糧位攝,云何論說持者謂已積集菩提資糧,於暖等位依諸聖諦所有多聞?據實聞思唯屬資糧,然此資糧即為加行之資糧,故此聞思於加行位乃效其用,以鏡位三摩地,即緣多聞以為境故。故持任之用在暖等位,而任持之因則正在資糧位也。 自下第六,五事善巧。

復次,云何於諸法中法善巧?云何義善巧?云何文善巧?云何詞善巧?云何前際後際密意善巧?如是五問,隨順經中所說諸句。如尊者阿難告舍利子:長老!當知。若諸比丘成就五法,即能速受、多受善受,受已不失。於此經中,即由五法如其所應,成速受等四種句義。yaduktaṃ sthavirānandena - pañcabhirāyuṣmañchāriputradharmaiḥ samanvāgato bhikṣurlaghu ca gṛhṇātītyatra sūtre taireva pañcabhir dharmair laghugrahaṇādīni catvāri yathāyogaṃ veditavyāni / catvāri kathaṃ kṛtvā / bahuśrutatāmupādāya //
於法善巧,便能速受。由具多聞者,多分能速受文句差別故。dharmakuśalo laghu gṛhṇāti bāhuśrutyātprāyeṇa bhinnapadavyañjanatayā /
云何法善巧?謂多聞故。kathaṃ dharmeṣu dharmakuśalo bhavati /
云何義善巧?謂於阿毘達磨、毘奈耶中善知其相故。kathamarthakuśalo bhavati / abhidharme abhivinaye lakṣaṇajñatāmupādāya //
於義善巧便能多受,若善了知阿毘達磨等相,乃於蘊、界、處等所說事中,便能攝集眾多文故。arthakuśalo bahu gṛhṇāti, abhidharmādilakṣaṇajñatvāt, skandhadhātvādikathāvastvadhikāreṇa prabhūtagranthasaṃkalanataḥ /
云何文善巧?謂善知訓釋文詞故。kathaṃ vyañjanakuśalo bhavati / sva niruktavyañjana(jña)tāmupādāya //
云何詞善巧?謂能善知我我所等世俗言詞,不深執著隨順說故。kathaṃ niruktikuśalo bhavati / ātmātmīyeti janapadaniruktimanabhiniviśyānuvyavahārajñatāmupādāya //
若於文、詞俱得善巧,便能妙善領受所說,善知訓釋文詞故。善知我我所等世俗言詞,不深執著隨順說故,即能無倒領受文義。vyañjanakuśalo niruktikulaśca sūdgṛhītaṃ gṛhṇāti, suniruktavyañjanajñatvādātmātmeti janapadaniruktimanabhiniviśyānuvyavahārajñatvāc ca granthārthayoraviparotagrahaṇataḥ /
王疏:△復次,云何於諸法中善巧?云何義善巧?云何文善巧?云何辭善巧?云何前際后際密意善巧?如是五問,隨順經中所說諸句。如尊者阿難告捨利子:長老當知!若諸荔芻成就五法,即能速受、多受、善受、受已不失。於此經中,即由五法,如其所應,成速受等四種句義。
〇云何法善巧?謂多聞故。
於法善巧,便能速受。由具多聞者,多分能速受文句差別故。
〇云何義善巧?謂於阿毗達磨毗奈耶中,善知其相故。
於義善巧,便能多聞受。若善了知阿毗達磨等相,乃於蘊界處等所說事中,便能攝集眾多文故。
〇云何文善巧?謂善知訓釋文辭故。云何辭善巧?謂能善知我我所等世俗言辭,不深執著,隨順說故。
若於文辭俱得善巧,便能妙善領受所說。善知訓釋文辭故,善知我我所等世俗言辭,不深執著,隨順說故,即能無倒領受文義。

云何前際後際密意善巧?謂能善知於前際領受,於後際出離故。kathaṃ pūrvāntāparāntānusandhikuśalo bhavati / pūrvānte udgrahaṇaṃ tāmaparānte niḥsaraṇaṃ tāmupādāya //
若於前際、後際密意善巧,便能受已,而不失壞。依止前際所受法,後能證得出離故,由善了知如來密意,便能證取聖教堅實。pūrvāntāparāntānusaṃdhikuśala udgṛhītaṃ na nāśayati, pūrvamudgahītāndharmānniśritya paścānniḥsartavyamiti buddhābhisaṃdhijñatvād adhigamena tatsārādānataḥ //
王疏:〇云何前際后際密意善巧?謂能善知於前際領受,於后際出離故。
若於前際后際密意善巧,便能受已而不失壞,依止前際所受法,后能證得出離故。由善了知如來密意,便能證取聖教堅實。
五事善巧,咸屬聞持邊事,因修瑜伽地,最初依止多聞,故特宣說此五善巧。法即諸佛所說三藏十二部經文句之法。義即法所詮義,文謂文字,辭謂語言。文辭與法義、其異云何?法依文立,義以辭顯,然文不即是法,辭不即是義。此如中文、梵文,文辭各有不同,而以中文、梵文同成一經,則俱是佛法,共顯一義。文辭在聲明,法義在內明。范圍各不同也。前際者,過去或現在。后際者,現在或后來。密意者,如來密意所說不了義語。云善巧者,慧善通達於五事故。由此五事善巧,即能速受等者,於法善巧,故能速受,速領解義故。於義善巧,故能多受,多受文故。於法不善巧,則不能速領受其義。於義不善巧,則不能多領受其文,聞已盲然,得少文已成累故。文辭善巧則能善受,善受者不起謬解邪執故。法義唯佛法中事,故言速受、多受。文辭通於世俗,故言善受。雖以世俗文辭表彰佛法,不可隨逐俗情成於俗解故。經言無我,而經首即言如是我聞。當知我之一辭有其多義,一者主宰,二者自他差別。主宰真常之我不有,自他差別假設之我不無。經言我者但顯后者。能如是善巧通達文辭故,乃能善受佛語。由前際后際密意善巧故,受已不失。謂如不能通達前后際者,唯執一生死已斷滅,剎那速滅多聞何為。如能善巧通達前際領受法義,能於后際證得出離者,自於法勤修,拳拳服膺、受已弗失也。善知密意則不於佛語生起疑惑,或生輕慢,或生怖畏。淨信無礙,領受弗違,故云便能證取聖教堅實。 自下第七,安住法相。

云何於諸法中安住於法?若不得修慧,唯勤方便修習聞、思,不得名為安住於法。kathaṃ dharmeṣu dharmavihārī bhavati / bhāvanāmanāgamya kevalaśrutacintāprayogeṇa na dharmavihārī bhavati /
若不得聞、思,唯勤方便修習修慧,亦不得名安住於法。śrutacintāmanagamya kevalabhāvanāprayogeṇa na dharmavihārī bhavati /
若俱得二種,方便安住,如是乃名安住於法。ubhayamāgamyobhayavihāreṇa dharmavihārī bhavati //
如經言:大德!當知。若諸比丘如是住法,乃可名為住法比丘。於此經中,世尊顯示若能具依聞、思、修住,方名住法。非隨住一,方便修習,得名住法。dharmavihārī bhikṣurdharmavihāri bhikṣuriti bhadantocyata ityatra sūtre bhagavatā samastena śrutacintābhāvanāvihāreṇa dharmavihāro bhavati, nānyataraprayogamātreṇeti saṃdarśitam /
王疏:〇云何於諸法中安住於法?若不得修慧,唯勤方便修習聞思,不得名為安住於法。若不得聞思,唯勤方便修習修慧,亦不得名安住於法。若俱二種方便安住,如是乃名安住於法。
如經言大德當知,若諸苾芻如是住法,乃可名為住法苾芻,於此經中,世尊顯示若能具依聞思修住,方名住法。非隨住一方便修習得名住法(具顯非安住法相及安住法相)

若唯於法,受持、讀誦、為他宣說等,是名聞、思所生慧。udgrahāya svādhyāyadeśanābhiḥ śrutamayaṃ draṣṭavyam //
如說:若於是處多究其文,讀誦、宣說,又多尋思,唯修聞、思慧,不修習修慧,捨離瑜伽等,不可建立為住法。 tatra paryāptisvādhyāyadeśanābahulā vitarkaṇā bahulāścetyanena kevalaṃ śrutacintāprayuktā na bhāvanāprayuktā yogādiriñcanādato [na] dharmavihāriṇo vyavasthāpyante /
王疏:〇若唯於法受持讀誦,為他宣說等,是名聞思所生意。
如說若於是處多究其文,讀誦宣說,又多尋思,唯修聞思慧,不修修慧,捨離瑜伽等,不可建立為住法(重釋唯修聞思不名住法)

若修三摩地方便不知足,是名修所生慧。 samadhiprayogāsantuṣṭibhyāṃ bhāvanāmayaṃ draṣṭavyam //
如說:若有不得聞、思,唯修修慧,亦不可立為住法。是故,世尊因住法比丘說如是言。若比丘於法究竟,所謂契經、應頌乃至廣說。已後復說言:不捨瑜伽,如是等應如理知。若有具得聞、思、修慧,依二種住,是名住法,不捨瑜伽。如是等者,謂修三摩地方便不知足,顯示修所生慧。yo 'pi kaścicchrutacintāmanāgamya kevalaṃ bhāvanāprayuktaḥ syātso 'pi na dharmavihārī vyavasthāpyate / tata eva tāvaddharmavihāriṇaṃ bhikṣumārabhya iha tu bhikṣurddharmaṃ paryāpnoti sūtraṃ geyamiti vistareṇoktvā paścādāha na riñcati yogamityevamādi, yathā vijñāyeta śrutaṃ cintāṃ bhāvanāṃ cāgamya tadubhayavihāreṇa dharmavihārīti / na riñcati yogam ity evamādinā samādhiprayogāsaṃtuṣṭibhyāṃ bhāvanāmayaṃ saṃdarśitam /
王疏:〇若修三摩地方便不知足,是名修所生意。
如說若有不得聞思,唯修修慧,亦不可立為住法(重釋唯修修慧不名住法)
是故世尊因住法苾芻說如是言:若苾芻於法究竟,所謂契經、應頌、乃至廣說已,后復說言不捨瑜伽。如是等應如理知。若有具得聞思修慧,依二種住、是名住法。不捨瑜伽如是等者,謂修三摩地方便不知足,顯示修所生意。

三摩地方便者,謂無間殷重方便及無顛倒方便。prayogaḥ sātatyasatkṛtyaprayogeṇāviparītaprayogeṇa ca draṣṭavyaḥ //
此則顯示二種方便,一無間殷重方便所攝,如說不捨瑜伽故。二無顛倒方便所攝,如說不捨作意故。samādhiprayogaḥ (Abhidh-s-bh 102) punar dvividhaḥ saṃdarśitaḥ sātatyasatkṛtyaprayogasaṃgṛhītaśca na riñcati yogamityanena, aviparīta[pra]yogasaṃgṛhītaśca na riñcati manaskāramityanena /
不知足者,謂不生味著,修上奢摩他方便。asantuṣṭiranāsvāditottaśamayaprayogeṇa draṣṭavyā //
如說不捨內心奢摩他故,此則顯示不生味著故,及修上奢摩他方便故,名為不捨。asaṃtuṣṭirna riñcatyadhyātmacetaḥ śamathamityanena saṃdarśitā, tadanāsvādanāduttaraśamathaprayogāccāsyāriñcanaṃ veditavyam //
王疏:〇三摩地方便者謂無間殷重方便,及無顛倒方便。
此則顯示二種方便,一無間殷重方便所攝,如說不捨瑜伽故。二無顛倒方便所攝,如說不捨作意故。
〇不知足者,謂不生味著,修上奢摩他方便(由於下定不生味著,乃能進修上定。故不知足名修上奢摩他方便)
如說不捨內心奢摩他故。此則顯示不生味著故及修上奢摩他方便故,名為不捨(重釋俱修二種名安住法,兼釋不捨瑜伽等相)
安住法相,如文可知。唯修聞思慧,不修修慧者,淺嘗輒止,不求深人實證者也。唯修修慧,不修聞思者,盲參瞎煉,強制其心者也。前者如末世之義學,后者如末世之禪淨。均各自言我修佛法,不得名為安住於法者也。必由聞而思,由思而修。依聞思而起修,修不入於歧途外道,以正知正見為根本故。由聞思而更修,聞思乃不住於門外,得三摩地,發起現觀,實證真法故。或謂修必依聞思,安有無聞思而能起修者?曰:云專修修慧不修聞思者,非全無聞思,乃其所聞未廣,所思未深,執一言一義而未通達佛法教海,未能正其知見。專意求定,速期通慧,強制其心,亦有得小效速效者,而以知見不正,易墮外道。教海未通,易被魔障,是以危也。 上來依教起觀行中,初明三慧行境,言此法之能觀。次立四種所緣,言順修之境界。三明四道理,言觀行之依具。由是為門、善觀法己,次人真現觀,修四尋思、四如實智,則因言而遣言,依法而捨法。故能不著法義而直證真理。由是次后故,說五瑜伽地,備敘觀行,因果始終。始自聞思資糧中,於加行見道,以至清淨轉依終焉。則果德成就,斯之謂修法之效也。后復重申五事善巧,安住法相,則所以示聞法者當如是受持,又當如是修習。不如是受持,則於法難通。不如是修習,則或半途而廢,或轉入邪道也。善觀諸義,謹而行之,庶為善學正法者也。 自下全品大文第二段,決擇善薩藏法。中復分四:一釋名顯體、二廣大深義、三善方廣菩薩相、四供養功德差別相。 初復分二:初略釋名義,次廣釋十義體相。略釋名義者:

復次,何因緣故,十二分聖教中方廣分,名菩薩波羅蜜多藏耶?kena kāraṇena vaipulyaṃ bodhisattvānāṃ pāramitāpiṭakamucyate /
由此分中,廣說一切波羅蜜多數故、相故、次第故、釋詞故、修故、差別故、攝故、所治故、功德故、更互決擇故。pāramitānāṃ saṃkhyānirddeśatāmupādāya lakṣaṇanirddeśatāmupādāya kramanirdeśatāmupādāya niruktinirdeśatāmupādāya bhāvanānirdeśatā mupādāya prabhedanirdeśatāmupādāya saṃgrahanirdeśatāmupādāya vipakṣanirdeśatāmupādaya guṇavarṇananirdeśatāmupādāya anyo 'nyaviniścayatāṃ copādāya //
問:於何處說?答:如經中說,大乘者即是菩薩波羅蜜多藏。云何宣說波羅蜜多數、相、次第,乃至更互決擇?kena kāraṇena vaipulyaṃ sūtrāntare bodhisattvapāramitāpiṭakamityucyate / tatra pāramitānāṃ saṃkhyānirdeśād yāvad anyonyaviniścayanā cca //
1)數有二種,一、計算數。二、決定數。
1.1)計算數者,謂六波羅蜜多。tatra saṃkhyā dvividhā, gaṇanāsaṃkhyā tanmātrasaṃkhyā ca / ṣaṭpāramitā iti gaṇanāsaṃkhyā /
1.2)決定數者,謂波羅蜜多數唯有六不增不減。何以故?一切菩薩道略有二種,一、增上生道。二、決定勝道。如其次第三三攝故。sarvākārayor vodhisattvābhyudayaniḥśreyasamārgayos tisṛbhis tisṛbhiś ca saṃgrahāt ṣaḍevapāramitā na bhūyasyo nālpoyasya itīyaṃ tanmātrasaṃkhyā //
1.3)所以者何?增上生有三種,一、大資財。二、大自體。三、大眷屬。trividho 'bhyudayo mahābhogatā mahātmatā mahāpakṣatā ca /
施波羅蜜多感大資財果。tatra dānapāramitāyā mahābhogatā phalam /
戒波羅蜜多感大自體果,由持淨戒生善趣中,得尊貴身故。śīlapāramitāyā mahātmatā phalam, śīlena sugatātmabhāvasaṃpattipratilambhāt /
忍波羅蜜多感大眷屬果,能行忍者一切眾生咸所歸附故。kṣāntipāramitāyā mahāpakṣatā phalam, kṣāntyā sarvajanābhigamanoyatāpratilambhāditi //
1.4)決定勝道有三種,一、伏諸煩惱,修習善品方便。二、成熟有情方便。三、成熟佛法方便。如是三中隨闕一種,菩薩決定勝道必不成就。成熟有情方便者,謂靜慮波羅蜜多,依此發神通成熟有情故。trividho niḥśreyasamārgaḥ - kleśamabhibhūya kuśalapakṣaprayogopāyaḥ, sattvaparipācanopāyaḥ, buddhadharmasamudānayanopāyaśca, eṣāmanyatareṇāpi vinā bodhisattvasya niḥśreyasānupapatteḥ / tatra sattvaparipācanopāyo dhyānapāramitā, tatsaṃniśrayeṇābhijñābhiḥ sattvaparipācanāt //
王疏:〇復次,何因緣故十二分聖教中,方廣分名菩薩波羅蜜多藏耶?(波羅蜜多行也,藏者教也,據實諸分非不此藏,方廣全故,所以偏說。)由此分中、廣說一切波羅蜜多數故、相故、次第故、釋辭故、修故、差別故、攝故、所治故、功德故、更互決擇故(專說度相,故獨得名)。問:於何處說?答:如經中說,大乘者即是菩薩波羅蜜多藏(引經證成)。 自下廣釋十義,明大乘體相。初總問,次別釋。悉是釋論師文。
云何宣說波羅蜜多數、相、次第、乃至更互決擇?(總問) 次別釋中隨義有十,即為十段。初數。
數有二種:一計算數,二決定數。計算數者,謂六波羅蜜多(計算其數有六)。決定數者,謂波羅蜜多數唯有六,不增不減。何以故?一切菩薩道略有二種:一增上生道,二決定勝道,如其次第,三三攝故。所以者何?增上生道有三種:一大資財、二大自體、三大眷屬(此三大為增上生,於有生中有勢有能,最殊勝故,於道為果)。施波羅蜜多,感大資財果。戒波羅蜜多,感大自體果。由持淨戒生善趣中,得尊貴身故(此有二義:一者生善趣,二者於善趣中復得尊貴身)。忍波羅蜜多,感大眷屬果。能行忍者,一切眾生咸所歸附故(於行忍時、已為眾生歸附,由此為因,於次生中并成眷屬,先時歸附,是忍增上果。后時成眷屬,即是異熟果,以是別報故。施戒忍三,始名為道,是增上生因故)。決定勝道有三種:一伏諸煩惱,修習善品方便。二成熟有情方便。三成熟佛法方便。如是三中隨缺一種,菩薩決定勝道必不成就。成熟有情方便者,謂靜慮波羅蜜多,依此發神通成熟有情故(決定勝道者,決定勝進乃至成佛為后邊故。由精進故,伏惑修善。由靜慮故,成熟有情。由般若故,成熟佛法。道即方便,即是三度。伏惑修善,成熟有情佛法,則道果也。既精進之無替,而悲智之兩融,其於勝進決定不移。此所以為決定勝道也。然此中分別諸度功德,皆就大較特勝者言,非前三遂非決定勝道,非后三遂非增上生道。又非精進遂不成熟有情佛法,定慧亦爾。以一一度中皆有三種,皆攝諸度故。上來第一由菩薩道,度惟有六)

1.5)復次,波羅蜜多是無住處涅槃方便故,其數唯六。punar apratiṣṭhitanirvāṇopāyataḥ ṣaḍeva pāramitāḥ /
所以者何?由諸菩薩為翻住涅槃故,於生死中攝增上生。bodhisattvena hi nirvāṇapratiṣṭhāviparyayeṇa saṃsāre 'bhyudayaḥ parigrahītavyaḥ /
為翻住生死故,即於生死而不染污。saṃsārapratiṣṭhāviparyayeṇa tasminnasaṃkleṣṭavyam /
是故,前三是得增上生方便。後三,是不染污方便。隨其所應如前應知。atastisro 'bhyudayalābhopāyāstisrastadasaṃkleśopāyā yathāyogaṃ pūrvānusāreṇaiva veditavyāḥ /
不染污方便者,由精進故,修習對治。由靜慮故,伏諸煩惱。由智慧故,永害一切煩惱隨眠。asaṃkleśopāye tu vīryeṇa pratipakṣabhāvanā, dhyānena kleśaviṣkambhaṇam, prajñayā kleśānuśayasamudghāta iti //
1.6)復次,為攝益一切有情故,對治一切煩惱故,波羅蜜多唯有六種。所以者何?菩薩摩訶薩由布施故,引攝資財,方便攝益一切有情。sarvānugrahatāṃ kleśapratipakṣatāṃ copā[dā]yetyaparaḥ paryāyaḥ / tatra dānena bodhisattvaḥ sattvānupakaraṇopasaṃhārānugraheṇānugṛhṇāti /
由持戒故,不起侵損、逼迫、惱亂,方便攝益一切有情。如其次第,不毀壞他財、身、心故。 śīlena vighātotpīḍāviheṭhākaraṇenānugṛhṇāti, yathākramaṃ bhogakāyacittopaghātānupasaṃhārāt /
由忍辱故,堪受侵損、逼迫、惱亂,方便攝益一切有情,由堪忍他侵損己財等故。由此三種善能攝益一切有情。 kṣāntyā vighātotpīḍāviheṭhāmarṣaṇenānugṛhṇāti, parebhya ātmano bhogādyupaghātasahanāt / ābhistisṛbhiranugṛhṇāti //
由精進故,雖未永伏一切煩惱,而依善品修彼對治。vīryeṇāviṣkambhitakleśo 'pi kuśalapakṣe (Abhidh-s-bh 103) prayujyate /
由靜慮故,永伏煩惱。dhyānena kleśaṃ viṣkambhayati /
由智慧故,永害隨眠。由此三種善能對治一切煩惱。prajñayānuśayaṃ samudghātayati / imāstisraḥ kleśapratipakṣā veditavyā //
王疏:△復次,波羅蜜多是無住處涅槃方便故,其數唯六。所以者何?由諸菩薩為翻住涅槃故,於生死中攝增上生(小乘著住涅;槃,速盡生死,故菩薩翻之)。為翻住生死故,即於生死而不染污(凡夫著住生死便起染污,故菩薩翻之)。是故前三是得增上生方便,后三是不染污方便。隨其所應,如前應知。不染污方便者,由精進故,修習對治,由靜慮故,伏諸煩惱,由智慧故,永害一切煩惱隨眠(上來第二以無住涅槃方便、度惟有六)
復次,為攝益一切有情故,對治一切煩惱故,波羅蜜多惟有六種。所以者何?菩薩摩訶薩由布施故,引攝資財,方便攝益一切有情。由持戒故,不起侵損逼迫惱亂,方便攝益一切有情。如其次第,不毀壞他財(不侵損,不與取等)(不逼迫殺害等)(不惱亂惡口等)故。由忍辱故,堪受侵損逼迫惱亂,方便攝益一切有情,由堪忍他侵損己財等故。由此三種,善能攝益一切有情(能受他損,不為反報,則他受饒益也,大德感人,大量容物,人起善心,轉而為善,則又加攝益也)。由精進故,雖未永伏一切煩惱,而依善品修彼對治。由靜慮故,永伏煩惱。由智慧故,永害隨眠。由此三種,善能對治一切煩惱(上來第三以攝益有情對治煩惱,度惟有六)
上來決定數中,由三復次顯波羅蜜多惟有六數。問:六度俱到彼岸,清淨無漏,不應感異熟,云何為增上生道,攝增上生耶?答:地前修者亦感異熟,未成無漏故。地上修者雖不親感,而滋舊有漏業,亦感生死,悲願所起,非由惑起故。問:決定勝道中靜慮成熟有情。后二復次則但言靜慮伏諸煩惱,不言攝益有情何耶?答:隨處分別,可有不同。核實而論,皆不違理。一一度中各有三品,具能修習一切度故。財施、法施、無畏施等,廣說如后。 二相中復二段:初五相,后四相。

2)相者,謂諸菩薩波羅蜜多相。tatra pāramitālakṣaṇam /
2.1)云何施波羅蜜多相?謂諸菩薩安住菩薩法性、菩提心為依止,以悲導心,捨一切時所有身、語、意業,如是由種性故、願故、意樂故、事故、自體故,顯施波羅蜜多相。bodhisattvasya dānapāramitā katamā / yadbodhisattvasya bodhisattvadharmatāyāṃ vyavasthitasya bodhicittaṃ niśritya karuṇāpuraḥsareṇa cetasā sarvāstiparityāge kāyavāṅmanaskarma / evaṃ ca kṛtvā dānapāramitāyāḥ lakṣaṇaṃ gotrataḥ praṇidhānata āśayato vastutaḥ svabhāvataśca nirdiṣṭaṃ veditavyam /
種性者,謂菩薩法性。tadyathā bodhisattvadharmatā gotram,
願者,謂菩提心。bodhicittaṃ praṇidhānam,
意樂者,謂悲導心。karuṇāpuraḥsaraṃ ceta āśayaḥ,
事者,謂捨諸所有。sarvāstiparityāgo vastu,
自體者,謂身、語、意業。kāyavāṅmanaskarmasvabhāva ityevaṃ yāvat prajñāpāramitā vistareṇa veditavyāḥ /
2.2)云何戒波羅蜜多相?謂諸菩薩安住菩薩法性、菩提心為依止,以悲導心,受持一切菩薩戒時所有身、語、意業。
2.3)云何忍波羅蜜多相?謂諸菩薩安住菩薩法性、菩提心為依止,以悲導心,堪忍安受諸怨苦時所有身、語、意業。
2.4)云何精進波羅蜜多相?謂諸菩薩安住菩薩法性、菩提心為依止,以悲導心,引發一切勝善法時所有身、語、意業。ayaṃ tu viśeṣaḥ / śīlakṣāntivīryapāramitāsu yathākramaṃ sarvasaṃvarasamādānānurakṣāyāṃ sarvāpakāraduḥkhamarṣaṇādhivāsanāyāṃ sarvakuśaladharmasamudānayanatāyāṃ yatkāyavāṅmanaskarmeti veditavyam /
2.5)云何靜慮波羅蜜多相?謂諸菩薩安住菩薩法性、菩提心為依止,以悲導心,起一切種身、語、意業自在用時,所有一切心恒安住。dhyānapāramitāyāṃ sarvākārakāyavāṅmanaskarmavibhutve sarvākārā cetasaḥ sthitiriti /
2.6)云何慧波羅蜜多相?謂諸菩薩安住菩薩法性、菩提心為依止,以悲導心,起一切種身、語、意業自在用時,所有一切諸法簡擇。prajñāpāramitā[yāṃ] sarvākārakāyavāṅmanaskarmavibhutve yaḥ sarvākāro dharmapravicaya iti vaktavyam / śeṣaṃ dānavadeva sarvaṃ veditavyam //
王疏:△相者,謂諸菩薩波羅蜜多相。
云何施波羅蜜多相。謂諸菩薩安住菩薩法性,菩提心為依止,心悲導心,捨一切時所有身語意業。如是由種性故、願故、意樂故、事故、自體故、顯施波羅蜜多相。種性者,謂菩薩法性。願者,謂菩提心。意樂者,謂悲導心。事者,謂捨諸所有。自體者,謂身語意業。
云何戒波羅蜜多相?謂諸菩薩安住菩薩法性,菩提心為依止, 以悲導心,受持一切菩薩戒時,所有身語意業。
云何忍波羅蜜多相?謂諸菩薩安住菩薩法性,菩提心為依止,以悲導心,堪忍安定受諸怨苦時,所有身語意業。
云何精進波羅蜜多相?謂諸菩薩安住菩薩法性,菩提心為依止,以悲導心,引發一切勝善法時、所有身語意業。
云何靜慮波羅蜜多相?謂諸菩薩安住菩薩法性,菩提心為依止,以悲導心,起一切種身語意業自在用時,所有一切心恆安住。
云何慧波羅蜜多相?謂諸菩薩安住菩薩法性,菩提心為依止,以悲導心,起一切種身語意業, 自在用時,所有一切諸法簡擇。
五相中,初菩薩法性者,此顯六度要菩薩種性始可成就。否則雖暫發心終還棄捨故。雖有種性,要上求菩提,下濟眾生,所行施等方成波羅蜜多,否則與凡夫所行復何異也。此三是六度共相,事及自體則六度別相也。隨六度別,事及自體異故。事與自體異者,能行所行別故。事是所行,體是能行,前四度中皆以三業為自體。后二度中以心恆安住諸法簡擇為自體。其中事者,即起一切身語意業自在用。身語意業即是前四度中一切身語意業。彼自在用則定慧所作事也。要由定慧力,彼諸業乃有自在用。故此為能作體,彼是所作事也。若爾,除前四度外,別無靜慮及慧所作事耶?曰:有。令心安住,伏除煩惱,發起通慧,靜慮作故。簡擇諸法,斷滅煩惱,證得涅槃,慧所作故。六度之用,通利自他,悲增上業,顯於前四度。故此但就諸業自在顯后二度用。要由此二令心安住、簡擇諸法已,彼諸業始得自在故。由果顯因,餘用非無也。問:令心安住,簡擇諸法者用也,何以名自體耶?曰:安住即定,簡擇即慧,由體起用,復令心住,簡擇諸法,言用而體在中也。

2.7)復次,若所行施依止薩伐若性,能感薩伐若性,攝受薩伐若性,能為一切薩伐若事,是名施波羅蜜多相。如是四句,隨其次第,由發起故、習氣故、自體故、等流故,顯波羅蜜多相。punaryaddānaṃ sarvajñatāmārabhya sarvajñatāyai saṃvartate sarvajñatāṃ parigṛhṇāti sarvajñatākṛtyaṃ ca karoti taddānapārimitety ucyate / etāni punaś catvāri padāni yathākramamārambhato vāsanātaḥ kāyato nisyandataś ca veditavyāni /
發起者,謂依止一切智性,凡所生起一切施行,皆迴向薩伐若性故。tatrārambhataḥ sarvajñatāmārabhyotpannotpannasya tatra pariṇāmanāt /
習氣者,謂能感一切智性,即所行施熏修相續,於當來世能感薩伐若性故。tadeva punardānaṃ saṃtati vāsayate, yata āyatyāṃ sarvajñatāyai saṃvartate /
自體者,謂攝受一切智性,即所行施究竟圓滿,爾時能辦佛法身故。
等流者,謂能為一切一切智事,從此後時,由受用變化身等流門,發起一切薩伐若事故。tadeva yadā paripūrṇaṃ bhavati tadā dharmakāyapariniṣpādanayogena sarvajñatāṃ parigṛhṇāti / tata uttarakālaṃ sāṃbhogikarnarmāṇikakāyanisyandamukhena sarvajñatākṛtyaṃ karoti /
如施波羅蜜多相,乃至慧波羅蜜多相,皆應如是說。evaṃ yāvatprajñāpāramitā veditavyāḥ //
王疏:△復次,若所行施,依止薩伐若性,能感薩伐若性,攝受薩伐若性,能為一切薩伐若事(薩伐若謂一切智,因位名般若,果位名薩伐若),是名施波羅蜜多相。如是四句,隨其次第由發起故、習氣故、自體故、等流故、顯波羅蜜多相。
發起者,謂依止一切智性,凡所生起一切施行,皆回向薩伐若性故。習氣者,謂能感一切智性,即所行施燻修相續,於當來世能感薩伐若性故。自體者,謂攝受一切智性,即所行施究竟圓滿,爾時能辦佛法身故。等流者,謂能為一切一切智事,從此后時, 由受用變化身等流門,發起一切薩伐若事故。
如施波羅蜜多相,乃至慧波羅蜜多相,皆應如是說。
四相中,初略說四相,次別解釋,后以施例餘五度。四相中,初發起,謂為成一切智故修行施等。此施等由薩伐若願所起,故名依止。次習氣,謂行施等已,即燻成種,於當來世為薩伐若因。此二依彼而修,能感於彼,皆在因位。攝受自體,正成佛時能為等流。成佛以后即說六度通於因果也。然果由因修,說果仍在顯因也。問:薩伐若智也,但應般若能為習氣,能為自體,如何施等具四相耶?答:據實而言,唯慧為因,然一切智非惟一法,大定智悲等助伴相應,皆名一切智故,六度在果,通得智名。習氣自體,仍各於自類為因也。又雖非因緣,而為增上緣感。雖非即自體,而為自體支分。故此六度并具四相。 三次第中、復三段。初前前為后后依止,次后后持淨前前,三前前粗后后細故。

3)次第者,謂前前波羅蜜多,能為後後所依止故。anukramaḥ / uttarottarasaṃniśrayatāmupādāya
3.1)所以者何?菩薩摩訶薩由施波羅蜜多,串習捨施內外事故,不顧身命,棄大寶藏,受持禁戒。dānapāramitayādhyātmikabāhyasarvavastuparityāgābhyāsātkāyajīvitanirapekṣo bodhisattvo mahāntamapi bhogaskandhaṃ prahāya śīlasamādānaṃ karoti /
由護戒故,他所毀罵,終不反報。由如是等,遂能堪忍。śīlānurakṣī - ākruṣṭena mayā na pratyākroṣṭavyam - ityevamādibhiḥ prakāraiḥ kṣamo bhavati /
以能堪忍寒熱等苦,雖遭此緣,加行不息,發勤精進。精進方便證究竟果成滿靜慮。kṣamaḥ śītādīnām, tannidānaṃ prayogāsrasanādārabdhavīryā bhavati / (Abhidh-s-bh 104)
ārabdhavīryaḥ prayoganiṣṭhāphalādhigamādadhyānaṃ saṃpādayati /
靜慮滿已,由淨定心如實知故,證得出世究竟大慧。 saṃpannadhyānaśca samāhitacitto yathābhūtajñānāllokottarāṃ prajñāṃ pratilabhata iti //
3.2)復次,前前波羅蜜多後後所持故,謂戒能持施,乃至慧能持靜慮。punaruttarottarādhārataḥ, śīlaṃ dānasyādhāra evaṃ yāvatprajñā dhyānasya /
由具尸羅,施得清淨。何以故?由行布施攝益有情。由具尸羅,不為惱害,是故菩薩於受施者,以離惱害,善能施與,清淨樂具故。由淨戒力,施得清淨。tathāhi śīlavato dānaṃ viśuddhaṃ bhavati, dānenānugṛhītasya śīlena paghātākaraṇataḥ /evamasya pratigrāhakasya bodhisattvena viheṭhāvirahitopakaraṇasukhopasaṃhārācchīlabalena dānapāramitā viśuddhir veditavyā /
如是由忍力故,戒得清淨。何以故?由能忍受他不饒益,終不毀犯所學處故。evaṃ kṣamiṇaḥ śīlaviśuddhiḥ, parāpakāraiḥ śikṣāpadākhaṇḍanāt /
由精進故,忍得清淨。何以故?由勇猛力故,久處生死不以為難,能受眾生違逆等苦。ārabdhavīryasya kṣāntiviśuddhiḥ, utsāhabalenotpatya saṃsāramabhyupagatavato 'kṛcchreṇa sattvavipratipattiduḥkhasa[ha]nāt /
由靜慮故,精進清淨。何以故?由喜樂俱,能勤修習一切善法,無休息故。dhyāyinī vīryaviśuddhiḥ, saha sukhena saumanasyena sarvakuśaladharmaprayogāt /
由具慧故,靜慮清淨。何以故?若由無量門,數數觀諸法,能證內寂靜,增長三摩地。又伽他說:無有靜慮,而不因慧。prajñāvato dhyānaviśuddhiḥ, bahuprakārāndharmānvipaśyatyadhyātmaṃ śamathataḥ samādhyabhivṛddheḥ, nāsti dhyānamaprajñasyeti gāthāyāṃ vacanāditi //
王疏:△次第者,謂前前波羅蜜多,能為后后所依止故。所以者何?菩薩摩訶薩,由施波羅蜜多串習捨施內外事故,不顧身命,棄大寶藏,受持禁戒。由護戒故,他所毀罵終不反報,由如是等遂能堪忍。以能堪忍寒熱等苦,雖遭此緣,加行不息,發勤精進。精進方便,證究竟果,成滿靜慮。靜慮滿已,由淨定心,如實知故,證得出世究竟大慧。
復次,前前波羅蜜多后后所持故。謂戒能持施,乃至慧能持靜慮。由具尸羅,施得清淨。何以故?由行布施攝益有情,由具尸羅不為惱害,是故菩薩於受施者以離惱害,善能施與清淨樂具,故由淨戒力施得清淨。如是由忍力故,戒得清淨。何以故?由能忍受他不饒益終不毀犯所學處故。由精進故,忍得清淨。何以故?由勇猛力故,久處生死不以為難,能受眾生違逆等苦。由靜慮故,精進清淨。何以故?由喜樂俱、能勤修習一切善法無休息故(定令身心現法樂住,故喜樂俱,勤修善法,無有休息)。由具慧故,靜慮清淨。何以故?若由無量門,數數觀諸法,能證內寂靜,增長三摩地。又伽陀說:無有靜慮而不因慧。

3.3)復次,由麤細故,波羅蜜多前後次第。所以者何?於諸行中,施行最麤,故先建立。yathaudārikaścāparo 'nukramo veditavyaḥ / sarvaudārikaṃ hi dānamataḥ prathamato vyavasthāpyate /
於忍等行,戒復為麤,故次建立,乃至於慧,靜慮為麤。一切行中,慧為最細,故最後立。tadanantaraṃ kṣāntyādibhyaḥ śīlamaudārikamevaṃ yāvatprajñāyā dhyānamaudārikam / sarvasūkṣmā tu prajñā, ataḥ sarvapaścādvyavasthāpyata iti //
王疏:△復次,由粗細故,波羅蜜多前后次第。所以者何?於諸行中施行最粗,故先建立。於忍等行,戒復為粗,故次建立。乃至於慧,靜慮為粗。一切行中,慧為最細,故最后立。
次第如文易解。然亦有持戒而不布施,忍辱而不持戒,或布施而不持戒,持戒而不忍辱者。安見前前定能引生后后,后后定能持淨前前耶?答:就通常泛泛非律儀,非不律儀施等中,誠有如是等相。若夫菩薩大行,安住種性,依止菩提,以悲為導者,則此六度定相引持。未有不能棄捨所有,棄捨欲愛,而能出家受具修律儀者。未有不能三戒具修,而能難忍能忍不報他怨者。乃至未有不得大定,而能生起出世無分別智者。亦未有戒不成就,施得圓滿者。乃至未有慧不成就,靜慮圓滿者。故不可以泛爾凡夫之行較此六度。即此可知六度前后,互相助成。一修一切修,不可局一善以為究竟,一善終不能自得究竟也。前粗后細中,亦見后先難易之別。細者難修故后陳,粗者易行故先說。然成佛果,六度齊圓,一切功德莫不平等,亦不可說有其粗細,故此但就因位說也。
四釋辭。初釋共辭,后釋不共。共中復有五復次。

4.1)釋詞者,謂諸菩薩所行布施,所以名施波羅蜜多者,謂由大施故、離過故、離垢故,名施波羅蜜多。nirvacanam / kena kāraṇena dānaṃ dānapāramitetyucyate / mahaddānaṃ nirdoṣaṃ nirmalaṃ dānapāramitetyucyate /
大施者,盡捨一切內外事故、長時施故。 tatra mahaddānaṃ sarvaprakārādhyātmikabāhyavastu dānato dīrghakāladānataśca /
離過者,遠離不平等追求等過故。nirdoṣaṃ viṣamaparyeṣṭayādivivarjitatvāt
離垢者,永斷一切所治慳故。nirmalaṃ mātsaryavipakṣaprahāṇāt /
如無盡慧經,施無盡中說:云何離垢?永斷所治并習氣故。yathoktaṃ dānapāramitāmārabhyāryākṣayamatinirdeśasūtre nirmalaṃ savāsanavipakṣaprahāṇāt /
如是三句,顯波羅蜜多三種最勝。何等為三?一、自體最勝并積習。二、方便最勝。三、果最勝。tadanayā trividhayā paramatayā dānapāramitetyabhidyotitaṃ bhavati / trividhā paramatā - svabhāvaparamatā sahaparicayena, upāyaparamatā, phalaparamatā ca /
積習者,謂長時施故,如施波羅蜜多有三種,乃至慧波羅蜜多亦爾。paricayaḥ punardīrghakāladānato veditavyaḥ / evaṃ yāvatprajñāpāramitā veditavyā /
戒等離過者,謂遠離我增益等隨其所應,如無盡慧經廣說。śīlādīnāṃ punarnirdoṣatvamā tmasamāropavarjitatvādibhiryathāyogam, tadakṣayamatisūtreṣu draṣṭavyam //
王疏:△釋辭者,謂諸菩薩所行布施,所以名施波羅蜜多者,謂由大施故、離過故、離垢故,名施波羅蜜多。大施者,盡捨一切內外事故(頭目腦髓手足血肉等名內事,城邑田宅資生眾具名外事,捨身利物,公爾忘家,一切盡捨),長時施故(不但盡捨,又長時捨)。離過者,遠離不平等追求等過故(記云不平等追求等,謂求生自在天等。今謂掠奪他物等持用布施,施而犯戒,名為有過。苦行等戒,名戒有過。姑息之忍反害於他,忍而有過。過強精進,著相精進,反成貪著,勤而有過。外道邪禪,靜慮之過。邪慧觀察,慧而有過。離如是等過,名為離過)。離垢者,永斷一切所治慳故。如無盡慧經(記云: 即大般若后六會也。)施無盡中說,云何離垢?永斷所治并習氣故(離過離垢何以異者,過是施等而不如法。垢是能障施等之障)。如是三句,顯波羅蜜多三種最勝。何等為三?一自體最勝并積習(大施)。二方便最勝(離過)。三果最勝(離垢)。積習者,謂長時施故(自體最勝故能大施,長時施,施心廣大無厭倦故,方便最勝故離過,行合中道故。果最勝故離垢,施久力強,能伏彼障垢故)。如施波羅蜜多有三種,乃至慧波羅蜜多亦爾。戒等離過者,謂遠離我增益等。隨其所應、如無盡慧經廣說(執我持戒受戒,名我執增益。如是忍等亦有我執增益過。忘我布施,三輪清淨,始名度也)

4.2)復次,由與十二種最勝相應故,名波羅蜜多。何等名為十二最勝?punardvādaśavidhena paramatvena yogātpāramitetyucyate / dvādaśavidhaṃ punaḥ paramatvam -
一、廣大最勝,不求一切世間樂故,又最上故。audāryaparamatvaṃ sarvalokasampattyanarthitvādutkṛ[ṣṭa]tvācca /
二、長時最勝,經三大劫阿僧企耶所積習故。āyatatvaparamatvaṃ trikalpāsaṃkhyeyaparibhāvanāt /
三、所為最勝,為利益安樂一切有情故。adhikāraparamatvaṃ sarvasattvārthakriyādhikārapravṛttatvāt /
四、無盡最勝,由迴向大菩提究竟無盡故。akṣayatvaparamatvaṃ mahābodhipariṇāmanayātyantamaparyādānāt /
五、無間最勝,由得自他平等勝解,令諸有情於施等波羅蜜多速圓滿故。nairantaryaparamatvamātmaparasamatādhimokṣātsarvasattvadānādibhiḥ (Abhidh-s-bh 105) pāramitāparipūraṇāt /
六、無難最勝,唯由隨喜他所行施等,令波羅蜜多速圓滿故。akṛcchratvaparamatvamanumodanāmātreṇa paradānādīnāṃ pāramitāparipūraṇāt /
七、大自在最勝,由得虛空藏等諸三摩地,令布施等波羅蜜多速圓滿故。vibhutvaparamatvaṃ gaganagañjasamādhyādibhirdānādiparipūraṇāt /
八、攝受最勝,無分別智所攝受故。parigrahaparamatvaṃ nirvikalpajñātaparigṛhītatvāt /
九、發起最勝,謂解行地中,上品忍位所行施等波羅蜜多。ārambhaparamatvamadhimukticaryābhūmāvadhimātrāyāṃ kṣāntau /
十、證得最勝,謂初地中,所得施等波羅蜜多。pratilambhaparamatvaṃ prathamāyāṃ bhūmau /
十一、等流最勝,謂餘八地中,所行施等波羅蜜多。nisyandaparamatvaṃ tadanyāsvaṣṭāsu /
十二、圓滿最勝,謂第十地及如來地,所有施等波羅蜜多。如其次第菩薩圓滿故、佛圓滿故。niṣpattiparamatvaṃ daśamyāṃ bhūmau tāthāgatyāṃ ca bodhisattvapariniṣpattyā buddhapariniṣpattyā ceti //
王疏:△復次,由與十二種最勝相應,故名波羅蜜多。何等名為十二最勝?一廣大最勝,不求世間一切樂故,又最上故(心量廣大也,記云: 不求世樂,出凡夫。又最上,出二乘。)。二長時最勝,經三大劫阿僧企耶(無央數劫)所積習故。三所為最勝,為利益安樂一切有情故(非為自我)。四無盡最勝, 由回向大菩提究竟無盡故(為求世福而行施等,報盡墮落,因果俱盡。回向菩提,遠成佛果,功無盡時)。五無間最勝,由得自他平等勝解,令諸有情於施等波羅蜜多速圓滿故(視他如自,故施無間息,亦令他施,同己無異,展轉化導,共修勝行,施無間也。如施如是,戒等亦爾)。六無難最勝,唯由隨喜他所行施等,令波羅蜜多速圓滿故(一己偏行、功德難圓,隨喜他行,如己無異,心願既遂,功亦自圓。又隨喜他修, 自亦助成,眾力易成,事半功倍,故無難也)。七大自在最勝,由得虛空藏等諸三摩地,令布施等波羅蜜多速圓滿故。八攝受最勝,無分別智所攝受故(定慧攝受,果位事也)。九發起最勝,謂解行地中上品忍位所行施等波羅蜜多。十證得最勝,謂初地中所得施等波羅蜜多。十一等流最勝,謂八地中所行施等波羅蜜多。十二圓滿最勝,謂第十地及如來地所有施等波羅蜜多。如其次第,菩薩圓滿故,佛圓滿故。 第二復次。十二最勝中,廣大、長時、所為、無盡、無間、無難、六種為通相,大自在以下別相。定慧別二,位次別四,由上忍發,故名發起最勝,欲解最猛故。初證真如,故名證得最勝。無加行無功用無間道轉,長時一味,故名等流最勝。因果位極,故名圓滿最勝。由彼位起,得彼勝名。

4.3)復次,最勝所作故、最勝所至故,名波羅蜜多,一切佛菩薩所為、所到故。punaḥ paramairīhitā itāśceti pāramitāḥ, buddhabodhisattvaiśceṣṭitā gatāścetyarthaḥ //
4.4)復次,到所知彼岸故,名波羅蜜多,安住佛性故。punarjñeyapāraṃgatāḥ pāramitāḥ, buddhatve pratiṣṭhitā ityarthaḥ /
4.5)復次,濟度自他最極災橫故,名波羅蜜多,能令自他越度生死大苦海故。共詞已釋,不共今當說。punaḥ parānātmānaṃ ca paramāmīti tārayantoti pāramitāḥ, parānātmānaṃ ca duḥkhārṇavamatikrāmantītyarthaḥ // idaṃ tāvatsādhāraṇaṃ nirvacanam //
王疏:△復次,最勝所作故,最勝所至故,名波羅蜜多。一切佛菩薩所為所到故(非諸二乘凡俗所堪、名波羅蜜多。記云: 蜜多勝作義,即作行彼岸。又蜜多勝到義,即到果彼岸。)
復次,到所知彼岸故,名波羅蜜多,安住佛性故。
復次,濟度自他,最極災橫故,名波羅蜜多。能令自他,越度生死大苦海故。
釋共辭五復次中,初復次言其體,二復次言其相及位,三復次言所依人,四五復次正釋名義。波羅蜜多此云彼岸到,若順此方名到彼岸也。彼岸者何?大般涅槃所謂佛性也,即是真如。是諸聖者所證知故,名所知也。所知復名彼岸者,凡夫覆真,所知唯是虛妄遍計所執。此是生死苦海中事,名為此岸。越度此岸,方證真如,故云到彼岸也。由是可知佛法無二事,見性成佛而已矣,即名度也。到彼岸者,出苦海者也。越度生死者,到彼岸者也。合是二義,故名為度。故此后二復次,正釋詞也。能度有六事,若因緣,若助伴,若支分,若自體,故得六度名。誰所行六事能到彼岸?日:佛菩薩也。佛菩薩所行,何以能到彼岸?則以具廣大等十二相也。具此十二相者,何以遂能到彼岸?則以其體廣大,方便離過,果復離垢故。故釋共辭,具五復次。
共辭已釋,不共今當說。(結前生后) 下釋不共辭中,六度為六。

4.6)
a.能捨施者當來貧苦,能捨受者現在熱惱,故名為施。punardāyakadāridrayāpanayatāddānam, dāhāpanayanādvā pratigrāhakānām //
b.能令諸根永寂靜故,能趣清淨諸善趣故,能為清涼所依處故,說名為戒。śāntendriyālambhanācchubhagatilīyanācchaityālayācca śīlaṃ
c.隨其次第,能引守護諸根門故,是往清淨善趣因故,能為無悔等漸次,乃至涅槃所依故,遠離一切忿熱灰故,遠離不捨怨害心故,顯發損者常安隱故,說名為忍。yathākramamindriyeṣu guptadvāratāvāhanāt sugatigamanahetubhāvanādavipratisārādyānupūrvyā yāvannirvāṇāśrayatvāditi /pratyekaṃ krodhakṣāratiraskaraṇāt kṣaticittāgatitiraskaraṇāt kṣemāviṣkaraṇācca kṣatināṃ kṣāntiḥ /
怨害心者,謂起報怨心。不捨者,謂不棄此心。kṣaticittaṃ punaryenāpa kāriṇāṃ pratyapakāraḥ kriyate tasyāgatasyānayā vilopanaṃ tiraskaraṇaṃ veditavyam /
能壞怨心名為損者,顯此無畏,故名顯發。損者常安隱故。kṣatameṣāṃ vairaṃ vidyata iti kṣatinasteṣāmabhayaprakāśanaṃ kṣemasyāviṣkaraṇaṃ veditavyam /
王疏:△能捨施者當來貧苦,能捨受者,現在熱惱,故名為施。
初釋施。施者捨也。捨財法者,其跡耳,方便耳,資具耳。自體則不在是,要彼身語意業,能捨施者,當來貧苦,能捨受者,現在熱惱,悲智相應,無貪俱行,所有施濟,方是六度中施。否則濫耗財法,無益自他,非施也。損餘有情利餘有情,非施也。假施求利,非施也。
能令諸根永寂靜故,能趣清淨諸善趣故,能為清涼所依處故,說名為戒。隨其次第,能引守護諸根門故(戒律儀為因,能起根律儀),是往清淨專趣因故(十善業道,善趣之因)。能為無悔等漸次,乃至涅槃所依故(戒為定依,定為慧依,慧為解脫依,故戒名別解脫,為涅槃所依也)
次釋戒。調伏身語意令諸根寂靜,士用果也。息惡修善能往善趣,異熟果也。定慧近依,遠得涅槃,增上、等流、離繫果也。因中初二,果中后一。
遠離一切忿熱灰故(現前忿熱),遠離不捨怨害心故(事過蓄怨),顯發損者常安隱故(不因他惱搖動心行),說名為忍。怨害心者,謂起報怨心。不捨者,謂不棄此心。能壞怨心,名為損者。顯此無,畏,故名顯發損者常安隱故。 三釋忍。忍如甲鎧。惡法不害,安住無動,能受:橫逆,不起怨忿故名安。否則貌恭心毒,匿怨而友,含垢忍辱以圖反報,非忍也。直需將自心忿害損伏斷除,大度容物,慈悲哀愍,逆來順受,心意泰然,始稱其實。

d.損害生長作用相應,故名精進。vadhavṛddhohāyogād vīryam /
損害作用相應者,謂前二正斷,以能損害不善法故。tatra vadhāyehākuśaladharmavigamāya dvābhyāṃ samyakprahāṇābhyām,
生長作用相應者,謂後二正斷,以能生長諸善法故。vṛddhaye īhā kuśaladharmasamudāgamāya dvābhyāṃ samyakprahāṇābhyāṃ ca /
王疏:△損害生長作用相應,故名精進。損害作用相應者,謂前二正斷,以能損害不善法故。生長作用相應者,謂后二正斷,以能生長諸善法故。
四釋精進。四正斷,如道諦釋。唯四正斷名為精進。精進者。捨惡修善,日趨高明者也。反是小人為利,孳孳惟日不足。或外道苦行,無利勤苦,或無益於勝進,或反墮卑暗,非精進也。

e.能持、能息、能靜、能調,又能引發,故名靜慮。 Dhāraṇayamanasaṃyamanavinayananayanād dhyānam /
能持者,謂於境繫心。tatra dhāraṇāmālaṃbane cittasya,
能息者,謂息諸散亂。yamanaṃ vikṣepataḥ,
能靜者,謂令心寂靜。saṃyamanaṃ cittasya,
能調者,謂制伏諸纏。vinayanaṃ paryavasthānānāṃ viṣkambhaṇam,
能引發者,謂能引發自在作用。nayanaṃ vibhutvasya prāpaṇaṃ veditavyam /
王疏:△能持、能息,能靜、能調,又能引發,故名靜慮。能持者,謂於境繫心。能息者,謂息諸散亂。能靜者,謂令心寂靜。能調者,謂制伏諸纏。能引發者,謂能引發自在作用。
五釋靜慮。能持安住所緣,能息不作餘緣。能靜者持息之果。能調者寂靜之用。唯持能息,唯寂能調。持息為因,靜調為果。引發自在又為果果。故就靜慮初后修習業用分為五事。靜而能慮,慮而復靜,故名靜慮。即顯止觀并用,寂照同時。若夫枯木死灰,槁身滅意,外道邪禪不名靜慮。靜慮者,轉依之因,大用之本也。

f.他所發智故、內證智故、種別智故、得寂靜智故、勝德智故,名為慧。parapraṇītajñānāt (Abhidh-s-bh 106) pratyātmajñānāt prakārajñānāt śamaprāptiguṇaprakarṣajñānācca prajñā /
他所發智者,謂從他言音所生慧,及如理作意相應慧。tatra parapraṇītajñānaṃ parato ghoṣānvayā yoniśomanaskārasaṃprayuktā prajñā,
內證智者,謂出世間慧。pratyātmajñānaṃ lokottarā,
種別智者,謂出世間後所得慧。prakārajñānaṃ lokottarapṛṣṭhalabdhā,
得寂靜智者,謂修道中治煩惱慧。śamaprāptaye jñānaṃ bhāvanāmārge kleśapratipakṣabhūtā,
勝德智者,謂能引發勝功德慧。guṇaprakarṣāya jñānaṃ vaiśeṣikaguṇābhinirhārāya prajñā veditavyā //
王疏:△他所發智故,內證智故,種別智故,得寂靜智故,勝德智故,名為慧。他所發智者,謂從他言音所生慧。及如理作意相應慧(依聞起思,思以教為依據,故俱為他所發智)。內證智者,謂出世間慧(離言教,證實相,故出世內證)。種別智者,謂出世間后所得慧(依證施設,應病與藥,故名種別)。得寂靜智者,謂修道中治煩惱慧(惑淨心寂、入有無餘依涅槃界故)。勝德智者,謂能引發勝功德慧(大神通等、十力四無畏等)
六釋慧。慧即智也,一體二名。或覺照為慧,就體立名。簡擇為智,就用而稱。體唯是一,故慧無多種。用則多方,故智有別類。然體不離用,用即是體,若智若慧,仍一法耳。依資糧、加行立他所發智。依真見道立內證智。依相見道立種別智。依於修道立寂靜智。依究竟道立勝德智。雖修道中亦有勝德智,果最勝故,特屬之也。慧也者,度生死而到所知彼岸之白體也。故非引發無漏智,及無漏自體諸智,不名為慧。世俗知識,外道邪見,不人此數也。釋別名竟。 五修。初略標五修,后廣五修相。

5)云何修?略有五種,謂依止任持修、依止作意修、依止意樂修、依止方便修、依止自在修。bhāvanā pañcavidhā, upadhisaṃniśritā yāvadvibhutvasaṃniśritā //
5.1)依止任持修,復有四種,tatropadhisaṃniśritā caturākārā /
一、依止因修,謂由種性力,於波羅蜜多修習正行。hetusaṃniśritā yo gotrabalena pāramitāsu pratipattyabhyāsaḥ
二、依止報修,謂由勝自體力,於波羅蜜多修習正行。vipākasaṃniśritā ya ātmabhāvasaṃpattibalena /
三、依止願修,謂由本願力,於波羅蜜多修習正行。prāṇidhānasaṃniśritā yaḥ pūrvapraṇidhānabalena /
四、依止簡擇力修,謂由慧力,於波羅蜜多修習正行。pratisaṃkhyānabalasaṃniśritā yaḥ prajñābalena pāramitāsu pratipattyabhyāsaḥ //
5.2)依止作意修亦有四種,manaskārasaṃniśritā pāramitābhāvanā caturākārā /
一、依止勝解作意修,謂於一切波羅蜜多相應經教,起增上勝解。adhimuktimanaskāreṇa sarvapāramitāpratisaṃyukta sūtrāntamadhimucyamānasya /
二、依止愛味作意修,謂於已得波羅蜜多見勝功德,起深愛味。āsvādanāmanaskāreṇa labdhāḥ pāramitāḥ, āsvādayato guṇadarśanayogena /
三、依止隨喜作意修,謂於一切世界一切有情所行施等,深生隨喜。anumodanāmanaskāreṇa sarvalokadhātuṣu sarvasattvānāṃ dānādikamanumodamānasya /
四、依止[/]樂作意修,謂於自他當來勝品波羅蜜多,深生願樂。abhinandanāmanaskāreṇātmanaḥ sattvānāṃ cānāgataṃ pāramitāviśeṣamabhinandamānasya //
王疏:△云何修?略有五種:謂依止任持修、依止作意修、依止意樂修、依止方便修、依止自在修(初標)
依止任持修,復有四種:一依止因修,謂由種性力,於波羅蜜多修習正行(雖未發心,由有菩薩種性故, 自然法爾能行施等)。二依止報修,謂由勝自體力,於波羅蜜多修習正行(得人天身,富樂莊嚴,聰明多智,康健有力,廣大宗邑,人中上首,由此能行施戒忍精進禪定般若。薄福之人,貧困顛連,異熟為障、不易修也)。三依止願修,謂由本願力,於波羅蜜多,修習正行(發心以往,大誓莊嚴,雖轉他生,常樂施等)。四依止簡擇力修,謂由慧力,干波羅蜜多修習正行(具聞等慧,於因果諦理善能簡擇,樂行施等)
依止任持修者,謂由種性等力,方於施等有所堪能。無性無因,報劣無力,無願無志,無慧無知,不能修施等。
依止作意修,亦有四種:一依止勝解作意修,謂於一切波羅蜜多相應經教起增上勝解。二依止愛味作意修,謂於已得波羅蜜多,見勝功德,起深愛味。三依止隨喜作意修,謂於一切世界、一切有情所行施等,深生隨喜。四依止喜樂作意修,謂於自他當來勝品波羅蜜多,深生願樂。
二依止作意修。任持屬於任運,作意屬於加行,由勝解而起之作意,名勝解作意。由愛味作意等亦爾。勝解作意依教起修。后三作意依自起修。於依自中,隨所緣自他有情,現法后法異故,別為三種。愛味緣自,隨喜緣他,喜樂緣二,二三緣現,第四緣后。

5.3)依止意樂修,復有六種,謂由無厭意樂、廣大意樂、歡喜意樂、恩德意樂、無染意樂、善好意樂故,修諸波羅蜜多。āśayasaṃniśritā pāramitābhāvanā ṣaḍākārā - atṛptāśayena vaipulyāśayena muditāśayenopakarāśayena nirlepāśayena kalyāṇāśayena ca /
王疏:△依止意樂修復有六種:謂由無厭意樂、廣大意樂、歡喜意樂、恩德意樂、無染意樂、善好意樂故,修諸波羅蜜多。
三依止意樂修,復分二段,初標六種,次隨廣釋。廣釋復二,初施、后五。此與作意異者,作意謂發起加行,意樂謂於行攝樂。

a.此中菩薩於施波羅蜜多,無厭意樂者,謂諸菩薩於一有情一剎那頃,假使殑伽沙等世界滿中七寶以用布施。又以殑伽沙等身命布施,如是布施經殑伽沙等大劫,如於一有情所,如是乃至於一切有情界如是施時,皆令彼於阿耨多羅三藐三菩提速得成熟,修行如是差別施時,菩薩意樂由不厭足。如是意樂,是名菩薩於施波羅蜜多無厭意樂。tatra bodhisattvasya dāne 'tṛptāśayo yadbodhisattvasyaikakṣaṇe gaṅgānadīvālikāsamānlokadhātūn saptaratnaparipūrṇān pratipādayato gaṅgānadīvālikāsamāṃścātmabhāvanevaṃ pratikṣaṇaṃ gaṅgānadīvālikāsamān kalpān pratipādayataḥ / yathā caikasattvasyaivaṃ yāvān sattvadhātur anuttarāyāṃ samyaksaṃbodhau paripācitavyaḥ / tamanena paryāyeṇa pratipādayedatṛpta eva bodhisattvasya dānāśaya iti / ya evaṃrūpaṃ āśayo 'yaṃ bodhisattvasya dāne 'tṛptāśayaḥ /
b.又諸菩薩修行如是施波羅蜜多時,展轉相續無一剎那有退、有斷,乃至究竟坐菩提座。如是意樂,是名菩薩於施波羅蜜多廣大意樂。na ca bodhisattva evaṃrūpāṃ dānaparaṃparāṃ kṣaṇamātramapi hāpayati vicchinattyābodhimaṇḍaniṣadanāditi / ya evaṃrūpa āśayo 'yaṃ bodhisattvasya dāne vipulāśayaḥ /
c.又諸菩薩修行如是施波羅蜜多時,於施所攝諸有情所生大歡喜,是諸有情施所攝受,雖生歡喜猶不能及。如是意樂,是名菩薩於施波羅蜜多歡喜意樂。muditataraśca bodhisattvo (Abhidh-s-bh 107) bhavati tānsattvāṃstathā dānenānugṛhṇan, na ca te sattvāstena dānenānugṛhyamāṇā iti / ya evaṃrūpa āśayo 'yaṃ bodhisattvasya dāne muditāśayaḥ /
d.又諸菩薩修行如是施波羅蜜多時,觀施所攝一切有情,於我己身有大恩德,不見己身於彼有恩,由資助我阿耨多羅三藐三菩提故。如是意樂,是名菩薩於施波羅蜜多恩德意樂。upakaratarāṃśca bodhisattvastān sattvānātmanaḥ samanupaśyati yeṣāṃ tathā dānenopakaroti nātmānam, teṣāmanuttarasamyaksaṃbodhyupastambhatāmuṣā[dā]ya iti / ya evaṃrūpa āśayo 'yaṃ bodhisattvasya dāne upakarāśayaḥ /
e.又諸菩薩修行如是施波羅蜜多時,雖於無量諸有情所興大施福,而不希報恩當來果報。如是意樂,是名菩薩於施波羅蜜多無染意樂。na ca bodhisattvaḥ sattveṣu tathā vipulamapi dānamayaṃ puṇyamabhisaṃskṛtya pratikāreṇa vārthī bhavati vipākena veti / ya evaṃrūpa āśayo 'yaṃ bodhisattvasya dānapāramitābhāvanāyāṃ nirlepāśayaḥ /
f.又諸菩薩修行如是施波羅蜜多時,以所修行廣大施聚所得果報,施諸有情不自為己。又以此福共諸有情迴向阿耨多羅三藐三菩提。如是意樂,是名菩薩於施波羅蜜多善好意樂。yadbodhisattvastathā vipulasyāpi dānaskandhasya vipākaṃ sattveṣvevābhinandati nātmanaḥ, sarvasattvasādhāraṇaṃ ca kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayatīti / ya evaṃrūpa āśayo 'yaṃ bodhisattvasya dānapāramitābhāvanāyāṃ kalyāṇāśayaḥ /
王疏:△此中菩薩於施波羅蜜多無厭意樂者,謂諸菩薩於一有情,一剎那頃,假使殘伽沙等世界滿中七寶以用布施,又以琉伽沙等身命布施,如是布施經殘伽沙等大劫,如於一有情所如是,乃至於一切有情界,如是施時,皆令彼於阿耨多羅三藐三菩提速得成熟。修行如是差別施時,菩薩意樂,猶不厭足。如是意樂,是名菩薩於施波羅蜜多無厭意樂(外財內身, 皆非堅實,無我我所,用成功德,成熟有情, 自他并利,得大菩提,積久高勝,夫何厭之有)
又諸菩薩修行如是施波羅蜜多時,展轉相續,無一剎那有退有斷,乃至究意坐菩提座。如是意樂,是名菩薩於施波羅蜜多廣大意樂(對所行施,無厭倦故,名無厭。此能行施之意樂, 自體充實,相續無間,名廣大)。又諸菩薩修行如是施波羅蜜多時,於施所攝諸有情所生大歡喜,是諸有情施所攝受,雖生歡喜,猶不能及。如是意樂,是名菩薩於施波羅蜜多歡喜意樂(施所攝受,雖受安樂,不定有功德。攝益有情,純為功德。果既勝劣有殊,故歡喜亦輕重有異。故知尺璧非寶,仁親為寶)
又諸菩薩修行如是施波羅蜜多時,觀施所攝一切有情、於我己身有大恩德,不見己身於彼有恩,由資助我阿耨多羅三藐三菩提故。如是意樂,是名菩薩於施波羅蜜多恩德意樂(我拔他苦,微少暫時。他成我德,究竟無盡。二事相較,恩德懸殊。故不見我於彼有恩,但見彼於我有恩也。攝論名此為荷恩意樂)
又諸菩薩修行如是施波羅蜜多時,雖於無量諸有情所,興大施福,而不希報恩當來異熟。如是意樂,是名菩薩於施波羅蜜多無染意樂(無求無取,是名真捨。求他報恩,求自異熟,直是貪耳。離是貪故,名為無染)
又諸菩薩修行如是施波羅蜜多時,以所修行廣大施聚所得異熟,施諸有情,不為自己。又以此福共諸有情,回向阿耨多羅三藐三菩提。如是意樂;,是名菩薩於施波羅蜜多善好意樂(雖不求異熟,而因果法爾,有樂異熟。雖得異熟,而自不受,施諸有情。又以此福回向菩提, 自得異熟,云何可以施他人耶?日意樂如是。如說地獄未空,誓不成佛。悲願誠切,故作是言。又得異熟,即以其福,攝益有情,益行施等。又諸菩薩捨上靜慮,還生欲界,即此意樂也。云何回向菩提?因福修善,不著世樂。引導眾生,同修聖道,是此中義。設無回向菩提心者,染著異熟,受用放逸,退墮必矣,離彼過故,名為善好)
又諸菩薩修行戒波羅蜜多乃至慧波羅蜜多時,無厭意樂者,謂諸菩薩假使經於硫伽沙等生,是一一生殘伽沙等大劫壽量,於此長時諸資生具常所匱乏,三千大千世界滿中熾火,恆在其中行住坐臥,唯能修習一剎那戒波羅蜜多,或乃至慧波羅蜜多,如是展轉差別修習,所有戒聚乃至慧聚,究竟滿足,現能證得阿耨多羅三藐三菩提。是諸菩薩修行如是戒波羅蜜多乃至慧波羅蜜多時,於此戒聚乃至慧聚,修習意樂,猶不滿足。如是意樂,是名菩薩於所修習戒波羅蜜多乃至慧波羅蜜多,無厭意樂。

a.1.又諸菩薩修行戒波羅蜜多,乃至慧波羅蜜多時,無厭意樂者,謂諸菩薩假使經於殑伽沙等生,是一一生殑伽沙等大劫壽量。於此長時,諸資生具常所匱乏,三千大千世界滿中熾火,恒在其中行住坐臥,唯能修習一剎那戒波羅蜜多,或乃至慧波羅蜜多,如是展轉差別修習所有戒聚,乃至慧聚究竟滿足,現能證得阿耨多羅三藐三菩提。是諸菩薩修行如是戒波羅蜜多,乃至慧波羅蜜多時,於此戒聚乃至慧聚,修習意樂猶不滿足。如是意樂,是名菩薩於所修習戒波羅蜜多,乃至慧波羅蜜多無厭意樂。tatra bodhisattvasya śīlapāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāmatṛptāśayaḥ, yadbodhisattvo gaṅgānadīvālikāsameṣvātmabhāveṣu gaṅgānadīvālikāsamakalpāyuḥpramāṇeṣu sarvopakaraṇanirantaravighātī trisāhasramahāsāhasre lokadhātāvāgniparipūrṇe caturvidhamīryāpathaṃ kalpayannekaṃ śīlapāramitākṣaṇaṃ yāvatprajñāpāramitākṣaṇaṃ bhāvayet, etena paryāyeṇa yāvacchīlaskandho yāvatprajñāskandho yenānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate, śīlaskandhaṃ yāvatprajñāskandhaṃ bhāvayet, atṛpta evaṃ bodhisattvasya śīlapāramitābhāvanāyāmāśayo yāvatprajñāpāramitābhāvanā[yā]māśaya iti / ya evaṃrūpa āśayo 'yaṃ bodhisattva[sya] śīlapāramitābhāvanāyāmatṛptāśayo yāvatprajñāpāramitāyāṃ bhāvanāyām /

b.1.又諸菩薩修行如是戒波羅蜜多,乃至慧波羅蜜多時,展轉相續無一剎那有退、有斷,乃至究竟坐菩提座。如是意樂,是名菩薩於所修行戒波羅蜜多,乃至慧波羅蜜多廣大意樂。yadbodhisattvastāṃ śīlapāramitābhāvanāparaṃparāṃ yāvatprajñāpāramitābhāvanāparaṃparamā bodhimaṇḍaniṣadanānna bhraṃśayati na vicchinattīti / ya evaṃrūpa āśāyo 'yaṃ bodhisattvasya śīlapāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāṃ vipulāśayaḥ /
c.1.又諸菩薩修行如是戒波羅蜜多,乃至慧波羅蜜多時,於此所攝諸有情所生大歡喜,是諸有情由此所攝雖生歡喜猶不能及。如是意樂,是名菩薩於所修行戒波羅蜜多,乃至慧波羅蜜多歡喜意樂。muditataraśca bodhisattvo bhavati tayā śīlapāramitābhāvanayā yāvatprajñāpāramitābhāvanayā sattvānanugṛhṇan, na tveva te sattvā anugṛhyamāṇā iti / ya evaṃrūpaāśayo 'yaṃ bodhisattvasya śīlapāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāṃ muditāśayaḥ /
d.1.又諸菩薩修行如是戒波羅蜜多,乃至慧波羅蜜多時,觀此所攝一切有情,於我己身有大恩德,不見己身於彼有恩,由資助我阿耨多羅三藐三菩提故。如是意樂,是名菩薩於所修行戒波羅蜜多,乃至慧波羅蜜多恩德意樂。upakaratarāṃśca sa bodhisattvastān sattvānātmanaḥ samanupaśyati yeṣāṃ tathā śīlapāramitābhāvanayā yāvatprajñāpāramitābhāvanayā upakarāti nātmānam, teṣāmanuttarāṃ samyaksaṃbodhyupastambhatāsu pādāyeti / ya evarūpa āśayo 'yaṃ bodhisattvasya śīlapāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāmupakarāśayaḥ /
e.1.又諸菩薩修行如是戒波羅蜜多,乃至慧波羅蜜多時,雖於無量諸有情所興大戒福乃至慧福,而不希報恩當來果報。如是意樂,是名菩薩於所修行戒波羅蜜多,乃至慧波羅蜜多無染意樂。na ca bodhisattvastathā vipulamapi śīlapāramitāmayaṃ yāvatprajñāpāramitāmayaṃ puṇyamabhisaṃskṛtya tasya pratikāreṇa (Abhidh-s-bh 108) vārthī bhavati vipākena veti / ya evaṃrūpa āśayo 'yaṃ bodhisattvasya śīlapāramitāyāṃ yāvatprajñāpāramitāyāṃ nirlepāśayaḥ /
f.1.又諸菩薩修行如是戒波羅蜜多,乃至慧波羅蜜多時,以所修行廣大戒聚乃至慧聚所得果報,施諸有情不自為己。又以此福共諸有情迴向阿耨多羅三藐三菩提。如是意樂,是名菩薩於所修行戒波羅蜜多,乃至慧波羅蜜多善好意樂。tatra yadbodhisattva evaṃ śīlapāramitābhāvanāmayasya yāvatprajñāpāramitābhāvanāmayasya puṇyaskandhasya vipākaṃ sattveṣvevābhinandati nātmanaḥ, sarvasattvasādhāraṇaṃ ca kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayatīti / ya evaṃrūpa āśayo 'yaṃ bodhisattvasya śīlapāramitāyāṃ bhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāṃ kalyāṇāśayaḥ //
王疏:△又諸菩薩修行如是戒波羅蜜多乃至慧波羅蜜多時,展轉相續,無一剎那有退有斷,乃至究意坐菩提座。如是意樂,是名菩薩於所修行戒波羅蜜多乃至慧波羅蜜多,廣大意樂。
又諸菩薩修行如是戒波羅蜜多乃至慧波羅蜜多時,於此所攝諸有情所生大歡喜,是諸有情,由此所攝雖生歡喜猶不能及。如是意樂,是名菩薩於所修行戒波羅蜜多乃至慧波羅蜜多歡喜意樂。
又諸菩薩修行如是戒波羅蜜多乃至慧波羅蜜多時,觀此所攝一切有情於我己身有大恩德,不見己身於彼有恩,由資助我阿耨多羅三藐三菩提故。如是意樂,是名菩薩於所修行戒波羅蜜多乃至慧波羅蜜多恩德意樂。
又諸菩薩修行如是戒波羅蜜多乃至慧波羅蜜多時,雖於無量諸有情所,興大戒福乃至慧福,而不希報恩當來異熟。如是意樂,是名菩薩於所修行戒波羅蜜多乃至慧波羅蜜多無染意樂。
又諸菩薩修行如是戒波羅蜜多乃至慧波羅蜜多時, 以所修行廣大戒聚乃至慧聚所得異熟,施諸有情不為自己,又以此福共諸有情,回向阿耨多羅三藐三菩提。如是意樂,是名菩薩於所修行戒波羅蜜多乃至慧波羅蜜多善好意樂。
六種意樂,無厭廣大一對,歡喜恩德一對,無染善好一對,由歡喜恩德故,始能無厭廣大。不喜則厭,矜己則驕,行至中途定退斷矣。又由無染善好,始能歡喜荷恩。發心不淨,追逐世樂,無超然殊勝之願行,安能慈喜無量,忘我感恩也。故修行者,必當先發無上菩提攝受有情之心,乃能歡喜修行。一切利他之行雖利有情,不自矜舉,其心益下,荷恩於他。由此歡喜荷恩,故能廣大無間,長時無厭,修行一切難行勝行,乃至安坐妙菩提座。攝論文義,與此大同。

5.4)依止方便修,復有三種,謂由無分別智觀察三輪皆清淨故。所以者何?由此方便,一切作意所修諸行速成滿故。upāyasaṃniśritā pāramitābhāvanā trayākārā nirvikalpena jñānena trimaṇḍalapariśuddhipratyavekṣaṇatāmupādāya / tathāhi sa [u]pāyaḥ sarvamanaskārāṇām abhiniṣpattaye //
王疏:△依止方便修,復有三種:謂由無分別智,觀察三輪皆清淨故。所以者何?由此方便,一切作意所修諸行,速成滿故。
四依止方便修。五分別智名為方便。依止此智,諸波羅蜜多速成滿故。地前發心,難行能行,則有無厭廣大六種意樂,堅固熾然,勇決無畏。已得現觀五分別智,證實性故,三輪清淨,所行速成亦無難矣。故對意樂名為方便。云三輪者,施者受者及所施財法,名施三輪。無我無人,亦無色聲香味觸法,無住生心,則三輪淨矣。受者授者,及所受持種種戒法,名戒三輪。彼施我辱,我忍彼辱,及彼所忍諸恥辱法,名忍三輪。精進靜慮及與般若,能行所行,能修所修,能觀所觀,及彼行修。觀察種種方便,名三三輪。攝益他時,亦有有情為三緣境。則所行方便合為一輪。故此三輪。總以能所方便為其體性。無自他執及無法執,三輪淨也。三輪清淨,人實相也。實相即所到彼岸,故依止方便諸行速成也。此復三者,依淨三輪,名三方便。所緣有三,故分三;能緣惟一,故體一。

5.5)依止自在修亦有三種,謂身自在故、行自在故、說自在故。vibhutvasaṃniśritā pāramitābhāvanā trayākārā kāyavibhutvataḥ, caryāvibhutvataḥ deśanāvibhutvaśca /
身自在者,謂諸如來自性、受用二身。tatra kāyavibhutvaṃ tāthāgatau dvau kāyau draṣṭavyau svābhāvikaḥ sāṃbhogikaśca /
行自在者,謂諸如來變化身,由此能示現一切有情一切種同法行故。tatra caryāvibhutvaṃ nairmāṇikaḥ kāyo draṣṭavyo yena sarvākārāṃ sarvasattvānāṃ sahadhārmikacaryāṃ darśayati /
說自在者,謂能宣說六波羅蜜多一切種差別無有滯礙故。deśanā vibhutvaṃ ṣaṭpāramitāsarvākāradeśanāyāmavyāghātataḥ //
王疏:△依止自在修,亦有三種:謂身自在故、行自在故、說自在故。身自在者,謂諸如來自性受用二身。行自在者,謂諸如來變化身, 由此能示現一切有情(五趣有情)一切種同法行故(現與同類身形言音,種種同法行)。說自在者,謂能宣說六波羅蜜多一切種差別,無有滯礙故(施設教法,應病與藥,一切種差別,如理契機,何有滯礙)。 五依止自在修,諸佛如來,障淨德圓。障淨故無礙,德圓故力大。由此能得一切自在。依此自在位,行一切施等,說名依止自在修。數習名修,因位修令成滿,果位修令現前。此時一切任運,無有加行,無有作意,功德等流,窮未來際利益有情,亦名修也。自性身,真如為體。受用身,實智為體。有為無為,二種自在功德,能起行說二種自在業用,身為其體,行說所依。行示與類同,攝令親附。說宣正道,令起正行。故此自在別為三種。 上來五修依位分別。前三地前,第四地上,第五究竟。地前三中,依止任持,通種性位。依止作意,聞法發心以往。依止意樂,即於作意修習俱時所起六種意樂。故攝論云:又作意修者,謂修六種意樂所攝愛重,隨喜欣樂作意。故知作意意樂,時位定同,而發起攝受為異。雖三位有別,而后后不廢前前。前前為因,引生后后。后后為果,持淨前前。至成佛已,任持作意,意樂俱成無上無漏法故。 六差別中,分二段。初由十八任持,顯六度差別。二由七位,顯六度差別。

6)差別云何?謂由十八種任持,以顯六波羅蜜多差別。prabhedato 'ṣṭādaśabhir upastambhaiḥ ṣaṇṇāṃ pāramitānāṃ prabhedo veditavyaḥ /
6.1)何等十八?謂身任持、心任持、善法任持、善任持、菩提任持、悲任持、不捨有情任持、捨下劣心任持、無生法忍任持、善根方便任持、善根圓證任持、善根無盡任持、無厭倦任持、諸所思事成滿任持、御眾業任持、證入大地任持、引發佛性任持、建立佛事任持。aṣṭādaśopastambhāḥ - kāyopastambhaḥ, cittopastambhaḥ, kuśalopastambhaḥ, sugatyupastambhaḥ, bodhyupastambhaḥ, karuṇopastambhaḥ, sattvāparityāgopastambhaḥ, hīnacittaparityāgopastambhaḥ /anutpattikadharmakṣāntyupastambhaḥ kuśalamūlaprayogopastambhaḥ, kuśalamūlasamudāgamopastambhaḥ, kuśalamūlākṣayatopastambhaḥ, aparikhedopastambhaḥ, sarvacintitārthasamṛddhayupastambhaḥ, gaṇaparikarṣaṇopastambhaḥ, bhūmipraveśopastambhaḥ, buddhadharmasamudānayanopastambhaḥ, buddhakṛtyānuṣṭhānopastambhaśca //
6.2)施等六種各三差別,如其次第,三三所攝。 pratyekaṃ dānādīnāṃ traivighyāt tribhis tribhir upastambhair yathākramaṃ saṃgraho veditavyaḥ /
施三種者,謂財施、無畏施、法施。tatra trividhaṃ dānam - abhayadānaṃ dharmadānam āmiṣadānaṃ ca /
戒三種者,謂律儀戒、攝善法戒、饒益有情戒。trividhaṃ śīlam - saṃvaraśīlaṃ kuśaladharmasaṃgrāhakaṃ śīlaṃ sattvārthakriyāśīlaṃ ca /
忍三種者,謂耐怨害忍、安受苦忍、諦察法忍。trividhā (Abhidh-s-bh 109) kṣāntiḥ – apakāramarṣaṇakṣāntir duḥkhādhivāsanākṣāntir dharmanidhyānakṣāntiś ca /
精進三種者,謂被甲精進、方便精進、饒益有情精進。trividhaṃ
vīryam - saṃnāhavīryaṃ prayogavīryaṃ sattvārthakriyāvīryaṃ ca /
靜慮三種者,謂現法樂住靜慮、引發神通靜慮、饒益有情靜慮。trividhaṃ dhyānam - dṛṣṭadharmasukhāvihārāya dhyānamabhijñānirhārāya dhyānaṃ sattvārthakriyāyai ca dhyānam /
慧三種者,謂緣世俗慧、緣勝義慧、緣有情慧。trividhā prajñā - saṃvṛtyālaṃbanā paramārthālaṃbanā sattvārthālambanā ca //
6.3)當知財施能任持身,由飲食等諸資生具,攝益受者所依身故。tatrāmiṣadānaṃ kāyopastambhaḥ, annapānādyupakaraṇaiḥ pratigrāhakāśrayānugrahaṇāt /
無畏施能任持心,安慰他心,離憂怖故。如是餘句,隨義應思。abhayadānaṃ cittopastambhaḥ daurmanasyaviśeṣā[pa]gamāya cetasa āśvāsāya saṃhārāt / ityevamanyadapi yojyam //
下劣心者,謂諸菩薩厭生死苦同二乘心,由安受苦,忍所任持故,方捨此心。hīnacittaṃ punar bodhisattvasya saṃsāraduḥkhaparikheditayā śrāvakapratyekabuddhacittam, tatparityāgopastambho duḥkhādhivāsanakṣāntir veditavyā //
善根無盡者,謂窮生死際恒作一切有情利益安樂事,乃至於無餘涅槃界亦不棄捨,由饒益有情精進所任持故。kuśalamūlākṣayatā sarvasattveṣu kriyārthādhikāritayā yāvatsāraṃ nirupadhiśeṣe 'pi nirvāṇadhātāvaparityāgaḥ, tadupastambhaḥ sattvārthakriyāyaṃ vīryaṃ veditavyam //
御眾業者,謂依止內證故,教授、教誡所化有情。心未定者令其得定,心已定者令其解脫。由饒益有情靜慮所任持故。gaṇaparikarṣaṇaṃ karmaṃ adhigamaṃ niśritya vineyānāmasamāhitasya cittasya samādhānāya samāhitasya vā cittasya vimokṣāyāvavādānuśāsanopradānam, tadupastambhaḥ sattvārthakriyāyai dhyānam //
證入大地者,謂先信解甚深教法,資糧圓滿速能證入初極喜地,由緣世俗慧所任持故。所餘易了故不重釋。 bhūmipraveśo yayā deśanayā dharmādhimuktipūrvikayāsaṃbhāraparipūryāpramuditāṃ bhūmiṃ praviśati, tadupastambhaḥ saṃvṛtisatyālaṃbanā prajñā // śeṣaṃ suyojyatvānna yojitam //
王疏:△差別云何?謂由十八種任持,以顯六波羅蜜多差別。
何等十八?謂身任持、心任持、善法任持();善任持、菩提任持、悲任持();不捨有情任持、捨下劣心任持、無生法忍任扦();善根方便任持、善根圓證任持、善根無盡任持(精進);無厭倦任持、諸所思事成滿任持、御眾業任持(慧慮);證入大地任持、引發佛性任持、建立佛事任持()
施等六種,各三差別,如其次第,三三所攝。
施三種者,謂財施、無畏施、法施。戒三種者,謂律儀戒、攝善法戒、饒益有情戒。忍三種者,謂耐怨害忍、安受苦忍、諦察法忍。精進三種者,謂被甲精進、加行精進、饒益有情精進。靜慮三種者,謂現法樂住靜慮、引發神通靜慮、饒益有情靜慮。慧三種者,謂緣世俗慧、緣勝義慧、緣有情慧。
當知財施能任持身,由飲食等諸資生具,攝益受者所依身故。無畏施能任持心,安慰他心離憂怖故。如是餘句,隨義應思。下劣心者,謂諸菩薩厭生死苦,同二乘心。由安受苦忍所任持故,方捨此心。善根無盡者,謂窮生死際,恆作一切有情利益安樂事,乃至於無餘涅槃界亦不棄捨。由饒益有情,精進所任持故。御眾業者,謂依止內證故,教授教誡所化有情。心未定者,令其得定,心已定者,令其解脫,由饒益有情靜慮所任持故。證入大地者,謂先信解甚深教法,資糧圓滿,速能證入初極喜地。由緣世俗慧所任持故。所餘易了,故不重釋。 初以十八任持、顯六度差別中分三段。初十八任持,次六度各三差別,三釋六度任持義。表如次: (十八任持) (六度差別) (釋義) 身任持 財施 論有 心任持 無畏施 論有 善法任持 法 施 由法施故,展轉修持,善法無盡。 善任持 律儀戒 防護身語,遠離不善,善得任持。 菩提任持 攝善法戒 勤修福智資糧,令得菩提。 悲任持 饒益有情戒 由饒益他,悲得成滿。 不捨有情任持耐怨害忍 由耐怨害,能攝受他。 捨下劣心任持安受苦忍 論有 無生法忍任持諦察法忍 勝解決定,諦審觀察,能引當來無生法忍。 善根方便任持被甲精進 擐大誓甲,勇決無畏,能起加行修善方便。 善根圓證任持加行精進 加行無息,善根圓證。 善根無盡任持饒益有情精進論有 無厭倦任持 現法樂住靜慮樂住靜慮,息除身心所有勞倦、故無厭倦。 諸所思事成滿任持 引發神通靜慮由神通力,隨意自在、所欲皆成。 御眾業任持 饒益有情靜慮論有 證人大地任持緣世俗慧 論有 引發佛性任持緣勝義慧 無漏聖智,斷障現觀,漸成佛果。 建立佛事任持緣有情慧 一切佛事,皆為度生,緣有情起。

6.4)又差別者,謂施有七種,punaḥ prabhedaḥ sapta dānāmi -
一、根本施,謂種性位菩薩所有施波羅蜜多,依止種性而行施故。mūladānaṃ gotrāvasthasya bodhisattvasya dānapāramitā, gotramātraṃ niśritya dānāt /
二、弘誓施,謂發心位菩薩所有施波羅蜜多,依受大願而行施故。ādhānadānaṃ cittotpādāvasthasya, praṇidhānasamādānaṃ niśritya dānāt /
三、攝受施,謂自他利行位菩薩所有施波羅蜜多。anugrahadānaṃ svaparārthapratyavasthasya
四、無執受施,謂觀真實義位菩薩所有施波羅蜜多,以無施者等分別執受故。anavagrahadānaṃ tattvārthaparīkṣāvasthasya, dāyakādivikalpābhiniveśāvagrāhābhāvāt /
五、無攝受施,謂威德位菩薩所有施波羅蜜多,雖不攝受外資生具,但由虛空藏等三摩地力,舉手麾空隨欲皆雨珍寶等物。niṣparigrahadānaṃ prabhāvāvasthasya, vinā vāhyenopakaraṇaparigraheṇa gaganagañjādisamādhibhirākāśe pāṇiṃ saṃcārya yatheṣṭaṃ ratnādivarṣaṇāt /
六、隨所應施,謂成熟位菩薩所有施波羅蜜多,隨所化宜而行施故。pratyarhadānaṃ paripākāvasthasya, yathāvineyānurūpaṃ dānāt /
七、廣大施,謂最勝菩提位所有施波羅蜜多,以無上故。如施有七種,乃至慧亦爾,隨其所應。mahādānaṃ paramabodhyavasthasya, niruttaratvāt / evaṃ yāvatprajñā yathāyogaṃ veditavyam //(Abhidh-s-bh 110)
王疏:△又差別者,謂施有七種:一根本施,謂種性位菩薩所有施波羅蜜多,依止種性而行施故。二弘誓施,謂發心位菩薩所有施波羅蜜多,依受大願而行施故。三攝受施,謂自他利行位菩薩所有施波羅蜜多(攝受他人以為自我,故能自他并利)。四無執受施,謂觀真實義位菩薩所有施波羅蜜多,以無施者等分別執受故。五無攝受施,謂威德位菩薩所有施波羅蜜多,雖不攝受外資生具,但由虛空藏等三摩地力,舉手摩空,隨欲皆雨珍寶等物。六隨所應施,謂成熟位菩薩所有施波羅蜜多,隨所化宜而行施故(已至成熟能成熟他,。隨所有根如應說法)。七廣大施,謂最勝菩提位所有施波羅蜜多,以無上故(最勝佛果)。如施有七種,乃至慧亦爾,隨其所應。
二依七位顯六度差別中,初說施,后例餘。如是七位依瑜伽本地分中菩薩地說。謂諸菩薩,最初要有菩薩種性,遇緣乃發真實大心。既發勝心,當修大行,自他兼利修自他利行已,次應觀察諸法真實。證得無漏真實智慧,乃能棄捨人我等執,施無執受。既得實智,能斷障惑,於法自在,故能發起廣大威德,神通變現。得威德已,次便速疾因位成熟,一生補處,能紹佛位。最后便得最勝菩提圓證佛果。菩薩行位既有此七,勝劣前后種種不同,故行施等,前后亦異。根本不如弘誓,弘誓不如攝受,攝受不如無執受,乃至隨應不如廣大。或謂無執受等,既通佛位,何以有勝劣耶?曰:初地菩薩已無執受,而無大威德,況得廣大。彼但備此一德,后位諸德兼備故。佛位亦隨應,而成熟位菩薩,未能無上故。后可攝前,前不能攝后,故后后轉勝於前前也。 記云: 種性即種性地。發心即勝解行地。攝受施是淨勝意樂地,初攝受自他故。無執受施,即二三四五六七地,彼行正行地。一切地雖已無執受,此位雖二利,初地創二種勝。此六地不執受,三輪淨勝,名觀真實義,證實攝故。無攝受施,謂八九二地,即決定行地。并先之七地,雖能變現資財等施,然未自在,猶修攝受積蓄以施。此位不爾,故名無攝受。隨應施謂第十地,即究竟地一分,一分是此第七如來故。真隨機宜而施,云雨說法等故。 七攝。

7)攝云何?謂為攝菩薩地故,於中略說施等波羅蜜多。此攝略有四種,saṃgrahaḥ dānādabhir bodhisattvabhūmisaṃgrahārthena, tatredamudāharaṇamātraṃ pāramitādibhiḥ /
一、種性攝,謂施波羅蜜多等種性相應,隨順知。gotrasaṃgraho dānapāramitādigotraṃ liṅgato 'nugantavyam /
二、發心攝,謂差別發心所攝故。發心有二種,謂無差別、差別。cittotpādasaṃgraho viśiṣṭacittotpādasaṃ[gra]haṇāt / dvividho hi cittotpādaḥ -
無差別者,謂願我當證阿耨多羅三藐三菩提。 aviśiṣṭo viśiṣṭaśca / tatrāviśiṣṭo 'ho vatāhamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyeti /
差別者,謂願我施波羅蜜多速得圓滿,乃至慧波羅蜜多速得圓滿。viśiṣṭa evaṃ dānapāramitāṃ paripūrayeyaṃ yāvatprajñāpāramitāmiti /
當知此中由差別,發心攝諸波羅蜜多,此是彼因故。tadanena viśiṣṭena cittotpādena pāramitānāṃ saṃgraho veditavyaḥ, tāsāṃ kāraṇabhāvāt /
三、自他利攝,謂由施攝故攝受一切富樂自在,是名自利攝。svaparārthasaṃgraho yaddānenaiśvarya parigṛhaṇātyayaṃ svārthaḥ,
由此施故,引攝財物為饒益他,是名他利攝。如是所餘攝相隨義應知。yatpunaḥ parānupakaraṇopasaṃhāreṇānugṛhṇātyayaṃ svārthaḥ evamavaśiṣṭābhiḥ saṃgraho veditavyaḥ /
四、勝義攝,此復多種,謂或依法界說,以真如是施等共相故。paramārthasaṃgrahaḥ – dharmadhātum ārabhya, tathatāyā dānādisāmānyalakṣa[ṇa]tvāt /
或依智資糧說,以能成辦一切智器故。jñānasaṃbhāram ārabhya, sarvajñatābhājanatāpādanāt
或依智攝受說,以能成滿一切智故。jñānaparigrahamārabhya sarvajñatāpariniṣpādanāt /
或依知隨轉說,以五波羅蜜多隨慧波羅蜜多轉故。jñānānuparivartatāmārabhya, pañcānāṃ prajñāpāramitānuparivartanāt /
或依智相說,以慧波羅蜜多是正智自體故。jñānalakṣaṇamārabhya, prajñāpāramitāḥ samyagjñānasvabhāvatvāt /
如是勝義以真如及正智為體故,能攝施等。由此略說所餘攝義,如理應思。 ityevaṃ tathatāsamyajjñānasvabhāvataḥ paramārtho dānādibhiḥ saṃgṛhīto veditavyaḥ / etenodāharaṇamātreṇa śeṣaḥ saṃgraho veditavyaḥ //
王疏:△攝云何?謂為攝菩薩地故,於中略說施等波羅蜜多。此攝略有四種:一種性攝,謂施波羅蜜多等種性相,應隨順知。二發心攝,謂差別發心所攝故。發心有二種:謂無差別,差別。無差別者,謂願我當證阿耨多羅三藐三菩提。差別者,謂願我施波羅蜜多速得圓滿,乃至慧波羅蜜多速得圓滿。當知此中由差別發心,攝諸波羅蜜多,此是彼因故。三自他利攝,謂由施故,攝受一切富樂自在,是名自利攝。由此施故,引攝財物,為饒益他,是名他利攝。如是所餘攝相,隨義應知(謂戒等五度自他利攝相)。四勝義攝,此復多種謂或依法界說,以真如是施等共相故。或依智資糧說,以能成辦一切智器故。或依智攝受說,以能成滿一切智故。或依智隨轉說,以五波羅蜜多隨慧波羅蜜多轉故。或依智相說,以慧波羅蜜多是正智自體故。如是勝義,以真如及正智為體故,能攝施等。由此略說所餘攝義,如理應思。 法體是同,法門有異,異法門中顯其同體,是名相攝。此之六度攝有多種,有以六度攝餘法者,如攝論云:如是相攝云何可見?由此能攝一切善法是其相故,是隨順故,是等流故。疏云:如無貪等即此六度白相故。如信慚等,即此六度隨順故。如佛十力、無畏、大慈悲等,即此六度等流故。當知自相,說六度體。隨順謂六度增上緣,等流謂即彼果。是故六度普能攝盡一切善法。且如四攝中布施、愛語、利行、同事、是即財、法、無畏三種施攝。亦即饒益有情戒等攝。四無量心,靜慮所攝。三十七菩提分法中四念住者,慧所攝。正勤,精進攝。神足,靜慮攝。根、力、后三度攝。覺支、后二度攝。道支戒定慧攝。六神通定慧攝。方便善巧、願、力、智等六度助伴攝。十地佛地等果,六度果攝,故一切善法皆攝人六度。以他法攝此六度者,如餘論中,或有以三學、二資糧等攝此六度。謂增上戒學攝施、戒、忍。增上心學攝靜慮。增上慧學攝慧。精進遍策,三學俱攝。施、戒、忍、定,福資糧攝。慧,智資糧攝。精進俱攝。又六度互攝,如說三施攝六度等。今此論中,即與菩薩地自他互攝。隨所在地,施等不同,即以地攝度。隨度相別,立別別地,即以度攝地。故云為攝菩薩地,略說施等度。此以度攝地也。種性相等,還以攝度也。此四種攝中,初二俱因,而覺非覺異。由具種性,法爾能行施等,非自覺的也。由發心故,願我施等速得圓滿,此自覺的也。三自他利攝,攝其果利,六度一一能利自他故。四勝義攝,顯其體相,圓成實性,通為無為。真如無為,一切法體。正智有為,一切聖道體。諸法實性故,無倒無漏故,俱名圓成實,俱名勝義。就實性攝,真如為體。就無顛倒、五分別,無漏攝,正智為體。故此勝義攝六度也。然智攝者,有實有假。資糧攝受隨轉者,假攝。但就功能助伴說故。智相實說,是其自體故。又初二唯在因位,后二通於因果。若以菩薩諸位攝此四者,種性攝種性位。發心自他利,資糧,加行位,勝義見道、修道、究竟道位。論中所餘攝義,如理應異者,餘義即六度攝一切善法,乃至六度互攝義也。 八所治

8)所治者,謂施等六如其次第,以慳吝、犯戒、忿恚、懈怠、散亂、惡慧為所治。vipakṣo dānādīnāṃ yathākramaṃ mātsaryadauḥśīlye krodhakauśīdye vikṣepadauḥprajñe /
復次,乃至一切波羅蜜多所攝善法,彼所對治及所知障,皆是波羅蜜多所治。api khalu yāvantaḥ kuśalā dharmāḥ pāramitābhiḥ saṃgṛhītāsteṣāṃ yo vipakṣo jñeyāvaraṇaṃ ca sa tāsāṃ vipakṣo veditavyaḥ //
王疏:△所治者,謂施等六。如其次第, 以慳吝、犯戒、忿恚、懈怠、散亂、惡慧、為所治。復次,乃至一切波羅蜜多所攝善法,彼所對治及所知障,皆是波羅蜜多所治。 染為淨障,淨能治染,六度淨善法,故有其所治。初一一別治、各有其一,謂施治慳吝,乃至慧治惡慧,正所治故。次隨能治六度所攝善法無邊量故,彼所對治亦無邊量。如攝論云:如是所治攝諸雜染云何可見?是此相故,是此因故,是此果故。疏云:當知六度能攝一切善法,故彼所治亦攝一切雜染。所以者何?雜染法中,如慳吝等是此所治自相故。自餘不信乃至邪見,是此所治雜染法因故。由彼所起惡行惡果,是此所治雜染法果故。又所知障,是此所治者,六度名到所知彼岸,所知彼岸真如是也。能障此所知彼岸者,所知障也。故此六度,俱以所知障為所對治也。然六度中、正斷所知障者、唯是慧度。五度為因,及助伴故,亦名能治,等有力故。是故前勝義攝中俱以智為其體。 九功德。

9)功德者,謂依五果無量無邊稱讚勝利,皆名功德,謂能永斷自所對治,是諸波羅蜜多離繫果。anuśaṃsaḥ pañcavidhaphalādhikāreṇāprameyo veditavyaḥ / tadyathā yathāsvamāsāṃ vipakṣaprahāṇaṃ visaṃyogaphalam /
於現法中,由此施等攝受自他,是士用果。dṛṣṭe dharme svaparānugrahaṇaṃ puruṣakāraphalam /
於當來世,後後增勝展轉生起,是等流果。 āyatyāmuttarāttaraviśiṣṭattaratamotpattirniṣyandaphalam /
大菩提是增上果。mahābodhiradhipatiphalam /
感大財富,往生善趣,無怨無壞,多諸喜樂,有情中尊,身無損害,廣大宗族。隨其次第,是施等波羅蜜多異熟果。mahābhogatā sugatigamanamavarābhedasukhasaumanasya bahulatā sattvādhipapatyamavyābādhyātmabhāvatā maheśākhyatā ca yathākramaṃ dānādīnāṃ vipākaphalaṃ veditavyam //
王疏:△功德者,謂依五果無量無邊稱贊勝利,皆名功德。謂能永斷自所對治,是諸波羅蜜多離繫果(由離慳等,施等清淨,得自在故。斷所治障到彼岸,故名離繫)。於現法中,由此施等,攝受自他,是士夫用果(現前拔濟利益安樂,是為士用)。於當來世,后后增勝,展轉生起,是等流果(修習力故,后后轉增,勢用殊勝,等前生起,故名等流)。大菩薩是增上果(此中大菩薩,應作大菩提,菩薩假者,非實法果故。唯大菩提,正是六度增上所成名增上果。或六度別法,菩薩總者,由行六度,成就菩薩,亦增上果)。感大財富(施果),往生善趣(戒果),無怨(忍果),無壞(精進果。所作皆成、無能壞故),多諸喜樂(靜慮果。伏除煩惱,性薄塵垢,身心安住,多喜樂故),有情中尊,身無損害,廣大宗族(慧果。由足智慧,故能有情中尊。修善遠惡,避危就安,故身無損害。足智多能,攝受無量,乃至化家為國,平治天下,故能廣大其宗族),隨其次第,是施等波羅蜜多異熟果。
由修善故攝受福利故名功德。善莫逾於六度,故其功德具足五果。然此六度地前有漏攝者,不感離繫果,不能永斷所對治故。地上無漏,不感異熟果,聖證苦集諦,不起能感三界行故。此云五果者,成唯識論云:或互相資,或二合說。謂有漏為因,隨/頃引發無漏六度,令得離繫,說得離繫故,大悲願力,以無漏施等,助有漏善業種,令感殊勝異熟果,名得異熟果。此中異熟果與餘論或異。如攝論云:如是六種波羅蜜多所得勝利,云何可見?謂諸菩薩流轉生死,富貴攝故(施果),大生攝故(戒果,生人天趣,福德壽命皆大故),大朋大屬之所攝故(忍果),廣大事業加行成就之所攝故(精進果),無諸惱害,性薄塵垢之所攝故(靜慮果),善知一切工論明處之所攝故(慧果),勝生無罪,乃至安坐妙菩提座,常能現作一切有情一切義利(六度共果),是名勝利,各據一義。六度一一互相攝故。一法能感一一果故。又后四度,亦是增上、等流果攝,依異熟身起故,假名異熟果。 十更互決擇。

10)更互決擇者,
10.1)略有三種,一、方便。二、差別。三、差別顯示。anyonyaviniścayas trividhaḥ - prāyogikaḥ, prābhedikaḥ, prabhidyasāṃdarśikaśca //(Abhidh-s-bh 111)
方便者,謂施方便中一切可得,如捨內外一切身財,是施方便。tatra prāyogikaḥ dānaprayoge sarvāsāṃ vṛttirūpalabhyate / tadyathādhyātmikaṃ bāhyaṃ vastuparityajanataḥ dānaprayogaḥ /
此方便中,若捨一切,是施波羅蜜多。tatra yaḥ parityāgaḥ sa dānapāramitā /
即於此中,若慈悲心,遮防一切損害、逼迫、惱亂他性,是戒波羅蜜多。tatraiva yā maitracittasya paratravighātotpīḍāviheṭhasaṃvaraṇatā sā śīlapāramitā /
即於此中,忍受遮礙、損害、疲倦,是忍波羅蜜多。tatraiva yoparodhavighātakhedamarṣaṇatā sā kṣāntipāramitā /
即於此中,數數發起勇勵施心,是精進波羅蜜多。tatraiva yā bhūyo bhūyaścittasyotsahanatā sā vīryapāramitā /
即於此中,其心純善,繫心一境,不外流散,是靜慮波羅蜜多。tatraiva yā cittasyaikāgratā kuśalādbahiravisaraṇatā sā dhyānapāramitā /
即於此中,善取施行,如實因果,不取異見,是慧波羅蜜多。tatraiva yā yathāvaddhetu phalasugṛhītatā dṛṣṭyaparāmarṣaṇatā sā prajñāpāramitā /
如是乃至慧波羅蜜多方便中,隨其所應,當善建立。由無畏施一切處有施故。evaṃ yāvatprajñāpāramitāyāṃ yathāyogaṃ yojayitavyamubhayadānaṃ sarvajñajñānamiti kṛtvā //
王疏:△更互決擇者,略有三種:一方便、二差別、三差別顯示(初標三義)
方便者,謂施方便中一切可得。如捨內外一切身財,是施方便。此方便中,若捨一切,是施波羅蜜多。即於此中,若慈悲心,遮防一切損害、逼迫、惱亂他性,是戒波羅蜜多(逼奪他物以行施,或於有情施暴惡者,是不慈悲損害逼惱他人,即犯戒也。故於施時,當修戒度)。即於此中,忍受遮礙損害、疲倦,是忍波羅蜜多(自行施時,他為遮礙損害,當行耐怨害忍。於諸難行長時施中,起疲倦時,當行安受苦忍。施乃得成)。即於此中,數數發起勇勵施心,是精進波羅蜜多。即於此中其心純善,繫心一境,不外流散,是靜慮波羅蜜多。即於此中、善取施行如實因果,不取異見(邪見),是慧波羅蜜多(施度方便,具足六度)。如是乃至慧波羅蜜多方便中,隨其所應,當善建立。由無畏施,一切處有施故(例餘五度方便中,一一具六度。由無畏施,一切處有施,此句顯施方便有五,五方便中亦皆有施。又法施亦遍六度)
方便即是加行,由加行故事始究竟。於一度中方便具六,如論已明。又如戒波羅蜜多方便中具六度者,如佛本生作毒龍時,為持一日戒故,以慈悲心,恐損惱他,安受剝割,施皮獵人。更發大願,后成佛時,先度獵者。次有群蟻,嘬食其身,身心大苦,欲入水中,恐傷群蟻,一心專念安受彼苦,乃至臨沒,復發大願,願我成佛,次度群蟻。即此戒波羅蜜多中,施皮、施血及施無畏,是施波羅蜜多。大慈心故,恐傷害他,終不加害,是戒波羅蜜多。耐他損害,耐身大苦,是忍波羅蜜多。精進堅固,善策善勵,持心無退,是精進波羅蜜多。一心無二念,是靜慮波羅蜜多。捨不堅身,誓求佛身,因果正理,曆然不迷,是慧波羅蜜多。故此戒度方便,具足六度。忍等亦爾。

10.2)差別者略有四種,一、自體差別。二、助伴差別。三、勸讚差別。四、種殖差別。tatra prābhedikaḥ svabhāvaprabhedena, anukāraprabhedena ca /
施等波羅蜜多自體差別者,如其次第,以棄捨、防護、堪耐、策勤、心住、決擇為體。 tatra dānādīnāṃ svabhāvo yathākramaṃ visargaḥ saṃvaro marṣaṇābhyutsāhaścitasthitiḥ pravicayaśca /
助伴差別者,謂施等方便中,餘波羅蜜多悉皆隨轉,如前廣說。tatra dānādiprayogeṣu tadanyapāramitānāmanuvṛttiḥ pūrvavat /
勸讚差別者,謂於施等勸勵、讚美、隨喜、慶悅。tatra dānādīnāmupayogaḥ samādāpanā varṇavāditā sumanojñatā ca /
種殖差別者,謂於他相續中建立施等波羅蜜多。tatra dānādīnāṃ ropaṇā yā parasaṃtāne pratiṣṭhāpanā /
此中施波羅蜜多是財施,餘五波羅蜜多是無畏施一切。六是法施,皆於他相續中種殖故。tadatra dānapāramitāmiṣadānam, tadanyāḥ pañcābhayadānam, sarvāḥ saddharmadānaṃ parasaṃtāne ropaṇāt //
王疏:△差別者略有四種:一自體差別,二助伴差別,三勸贊差別,四種植差別(先標四差別,次下別釋)
施等波羅蜜多自體差別者,如其次第, 以棄捨、防護、堪耐、策勤、心住、決擇為體。
助伴差別者,謂施等方便中餘波羅蜜多,悉皆隨轉,如前廣說(前謂前方便)
勸贊差別者,謂於施等勸勵贊美,隨喜慶悅。
種植差別者,謂於他相續中,建立施等波羅蜜多。此中施波羅蜜多是財施。餘五波羅蜜多是無畏施,一切六是法施。皆於他相續中種植故。 此四差別非謂施、戒、忍等自體,乃至種植互相差別。乃謂施等自有自體、助伴、勸贊、種值之四種差別也。謂行施時,棄捨身財,是自體施。慈悲防護,忍受逼苦等,是助伴施。自雖不親捨身財,而見他行施,心生隨喜,乃至勸勵贊美、深心慶悅所得功德,與親手施無異,是即勸贊施也。他性慳吝、不能行施,自以三業,感格於他,令如菩薩亦行施捨,是即名為種植施也。如一施中有四差別,或由自體、或由助伴、或由勸贊、或由種植,戒等五度亦爾,故六度皆有四種差別。是為差別正義,餘即誤解也。種值差別中,謂戒等五,即無畏施,一切六是法施者,教行戒等,得離惡趣等畏,故名無畏施。以六度善道,令他修學成就,故皆法施。六度種植皆是施他。故種植差別中,特說六度皆施。

10.3)差別顯示者,謂由一行等差別顯示施等波羅蜜多。如有問言:若施波羅蜜多亦戒波羅蜜多耶?設戒波羅蜜多亦施波羅蜜多耶?tatra prabhidyasāṃdarśika ekāvacārakādibhiḥ / tadyathā yā dānapāramitā śīlapāramitāpi sā, yā vā śīlapāramitā dānapāramitāpi sā,
為答此問,應作順後句,謂所有戒波羅蜜多皆是施波羅蜜多。paścātpādakaḥ - yā yāvacchīlapāramitā dānapāramitāpi sā,
或有施波羅蜜多非戒波羅蜜多,謂戒波羅蜜多所不攝施波羅蜜多。syāddānapāramitā na śīlapāramitā śīlapāramitayāsaṃgṛhītā yā dānapāramitā /
如是乃至以慧波羅蜜多對施波羅蜜多,皆應作順後句。餘互相望,亦如理應思。evaṃ yāvatyajñāpāramitayāsaṃgṛhītā dānapāramitā paścāt pādakair yojayitavyā /
此中依始業地漸次修者,說後必待前,前不待後,是故皆作順後句。
10.4)若已串習六種頓修皆互相攝,如菩薩地說。
攝善法戒者,謂六波羅蜜多,若依純雜相資助,說應作四句。
王疏:△差別顯示者,謂由一行等差別,顯示施等波羅蜜多(一行等如后論品中釋)。如有問言:若施波羅蜜多,亦戒波羅蜜多耶?設戒波羅蜜多,亦施波羅蜜多耶?為答此問,應作順后句,謂所有戒波羅蜜多,皆是施波羅蜜多,或有施波羅蜜多,非戒波羅蜜多,謂戒波羅蜜多所不攝施波羅蜜多(始業菩薩所行施,不定合律儀,故有施非戒,凡所有戒皆於眾生施無畏故,凡戒皆施)。如是乃至以慧波羅蜜多對施波羅蜜多,皆應作順后句(凡忍皆施,有施非忍,乃至凡慧皆施,有施非慧)。餘互相望,亦如理應思(戒望餘四,忍望餘三,進望定慧,定慧相望, 皆順后句。謂有慧皆定,從定起故。有定非慧,未得無漏聖慧世間定故)。此中依始業地漸次修者說。后必待前,前不待后:是故皆作順后句。若已串習六種頓修,皆互相攝,如菩薩地說:攝善法戒者,謂六波羅蜜多(攝善法戒如是,法施等亦爾。於一行中起一切行,即施即戒等)。若依純雜相資助說應作四句(四句者,有施非戒為初句,有戒非施為二句,亦施亦戒為三句,非施非戒為四句。餘互相望亦爾)

10.5)復次,諸所有施皆波羅蜜多耶?設波羅蜜多皆是施耶?為答此問,應作三句。yaddānaṃ sarvā sā pāramitā, yā dānapāramitā sarvaṃ taddānamiti catuṣkoṭikam /
或有是施,非波羅蜜多,謂所行施不迴向大菩提。syāddānaṃ na pāramitā yanna mahobodhipariṇāmitam /
或有亦施,亦波羅蜜多,謂所行施等迴向大菩提。syāt pāramitā na dānaṃ śīlādayo mahābodhipariṇāmitāḥ /
或有非施非波羅蜜多,謂除上所說法。如是乃至依慧波羅蜜多,一一皆應作四句,如理當思。syāddānaṃ ca pāramitā ca (Abhidh-s-bh 112) bodhipariṇāmitāni dānādīni / syānna dānaṃ na pāramitā uktavinirmuktā dharmāḥ / evaṃ yāvatprajñāpāramitāmārabhya catuṣkoṭikaṃ pratyekaṃ yojayitavyam /
10.6)復次,一切行施皆能生施波羅蜜多種類福耶?此應作四句。yo dānaṃ samācarati sarvo 'sau dānapāramitānvayaṃ puṇyaṃ prasavatīti catuṣkoṭikam /
初句,謂所行施不迴向大菩提。prathamā koṭiḥ - mahābodhyapariṇāmitaṃ dānaṃ samācarati /
第二句,謂於施波羅蜜多勸勵、讚美、隨喜、慶悅。dvitīyā koṭiḥ - dānapāramitāṃ yāṃ samādāpanavarṇabhāṣaṇasumanojñatābhiḥ /
第三句,謂所行施迴向大菩提。tṛtīyā koṭiḥ - mahābodhipariṇāmitena dānena /
第四句,謂除上爾所相。如是乃至依慧波羅蜜多,各作四句,如理應思。caturthī koṭiḥ - etānākārān sthāpayitvā / evaṃ yāvatprajñāpāramitāmārabhya pratyekaṃ catuṣkoṭikaṃ yojayitavyam //
王疏:△復次,諸所有施,皆波羅蜜多耶?設波羅蜜多皆是施耶?為答此問,應作三句。或有是施非波羅蜜多,謂所行施不回向大菩提。或有亦施亦波羅蜜多,謂所行施等回向大菩提。或有非施非波羅蜜多,謂除上所說法(所以無第四句或有是波羅蜜多非施者,戒等波羅蜜多皆施波羅蜜多故)。如是乃至依慧波羅蜜多,一一皆應作四句,如理當思(增或有是波羅蜜多非戒,乃至或有是波羅蜜多非慧,謂施波羅蜜多,乃至靜慮波羅蜜多,后必待前故有戒皆施,乃至有慧皆定,前不待后,故施不必戒,乃至定不必慧)
復次,一切行施, 皆能生施波羅蜜多種類福耶?此應作四句。初句,謂所行施不回向大菩提(行施不生施度福)。第二句,謂於施波羅蜜多勸勵贊美,隨喜慶悅(雖不行施,而生施度種類福)。第三句,謂所行施回向大菩提(行施亦生施度福)。第四句,謂除上爾所相(不行施,不生福)。如是乃至依慧波羅蜜多,各作四句,如理應思。 隱微之義,相待而后顯,名差別顯示。此中有三復次,初一一度由一行等互相顯示。於中復三:始業順后句,純雜相資作四句。二施等六與波羅蜜多,施唯三句、餘五四句。三施等與施度等福因果顯示,六皆四句。
上來十義,廣釋六度體相已竟。 次下第二、釋方廣分廣大甚深。於中有四:一深廣因緣,二不信不出緣,三無性無生密意,四意趣秘密。

復次,何緣說方廣分為廣大甚深耶?由一切種智性廣大甚深故。kena kāraṇena vaipulyaṃ audāryaṃ gāmbhīrya ca deśyate /sarvākārajñatā(ma) udāragambhīratāmupādaya //
謂此所得一切種智性果,最廣大甚深故,因受果名。是故,別說方廣分為廣大甚深。viśeṣato vaipulye audāryagāmbhīryadeśanā tatphalasya sarvajñatvasya paramodāragambhīratvātphalānurūpyeṇa hetunirdeśo draṣṭavyaḥ //
王疏:〇復次,何緣說方廣分為廣大甚深耶?由一切種智性廣大甚深故。
謂此所得一切種智性果,最廣大甚深故,因受果名,是故別說方廣分為廣大甚深。
初深廣因緣,緣方廣教,修六度等諸菩薩行,能得如來一切種智性果。由行果最廣大甚深故,教理亦極廣大甚深。由此可知廣大甚深,不徒以文義繁博奧衍而已。

復次,何緣一分眾生於方廣分,廣大甚深不生勝解,反懷怖畏耶?由遠離法性故、未種善根故、惡友所攝故。kena kāraṇena vaipulye ekatyā(ḥ) sattvā audāryagāmbhīryaṃ nādhimucyante uttrasanti /dharmatāviyuktatāmupādāya (Abhidh-s 84) anavaropitakuśalamūlatāmupādāya pāpamitraparigrahatāṃ copādāya //
法性者,謂菩薩種性是彼自體故,由一分眾生無菩薩種性故,心性下劣,於廣大甚深教不能勝解,是故怖畏。ekatyānāṃ tadanadhimokṣe trāsaḥ bodhisattvagotravaikalyaṃ prakṛtyā hīnacittatayā gāmbhīryaudāryadeśanāṃ nādhimoktuṃ śaknuvanti /
又一分眾生雖有菩薩種性,而於大菩提未種正願等諸善根故,於此不能勝解,是故怖畏。 satyapi tadgotratve mahābodhimārabhya praṇidhānādīnāṃ kuśalamūlādīnām anavaropaṇāt,
又一分眾生雖已種善根,而為誹謗大乘眾生,惡友所攝故,於此不能勝解,是故怖畏。satyapi tadavaropaṇe mahāyānapratikṣepakasattvaparigṛhītatvāditi /
王疏:〇復次,何緣一分有情於方廣分廣大甚深不生勝解,反懷怖畏耶?由遠離法性故,未種善根故,惡友所攝故。
法性者,謂菩薩種性,是彼自體故。由一分有情、無菩薩種性故,心性下劣,於廣大甚深教,不能勝解,是故怖畏(瑜伽建立五種性。一菩薩種性、二獨覺種性、三聲聞種性、四不定種性、五無種性。此中通指無種性,及定性二乘,為無菩薩種性,彼俱不能成佛故)。又一分有情雖有菩薩種性,而於大菩提未種正願等諸善根故。於此不能勝解,是故怖畏。又一分有情,雖已種善根,而為誹謗大乘有情惡友所攝故,於此不能勝解,是故怖畏。
二不解不出因緣。初不生勝解及懷怖畏緣有三,如文可知。此中勝解亦攝淨信。由不信解,故起怖畏。謂聞諸菩薩難行難忍,布施頭目等,深起怖畏,謂菩薩道如是難行及損自身,寧不學彼。及聞甚深大空無性難解深義,深起怖畏,謂菩薩教如是虛誕,與世相違等,故不學彼。

復次,何緣一分眾生於方廣分廣大甚深雖生勝解,而不得出離耶?由深安住自見取故、常堅執著如言義故。kena kāraṇena vaipulye ekatyāḥ sattvā adhimucyante / (adhimucya)mānā api na niryānti / svayaṃdṛṣṭiparāmarśa sthāpitayā /
深安住自見取者,更不進求了義經故。常堅執著如言義者,恒堅封執不了義經故。adhimucyamānānām apy ekatyānām aniryāṇaṃ nītārtha sūtrama[na]nviṣya svayaṃ dṛṣṭiparāmarṣasthāyitayā yathārutamarthābhiniveśāta /
如聞一切法畢竟無自性言故,便撥一切諸法性相皆無所有。tadyathā sarvadharmaniḥsvabhāvatāvacanāt sarvalakṣaṇena sarvabhāvāpavādinaḥ /
如是於餘不了義經堅執如言義亦爾,是故雖信大乘而不得出離,以大乘經由種種意說故。evam anye 'pi yathārutārthābhiniveśino mahāyāne na niryāntotiveditavyaṃ nānābhiprāyabhāṣitatvāt mahāyānasyeti /
王疏:〇復次,何緣一分有情於方廣分廣大甚深,雖生勝解,而不得出離耶?由深安住自見取故,常堅執著如言義故。
深安住自見取者,更不進求了義經故。常堅執著如言義者,恆堅封執不了義經故。如聞一切法畢竟無自性言故,便撥一切諸法性相皆無所有。如是於餘不了義經,堅執如言義亦爾。是故雖信大乘,而不得出離。以大乘經由種種意說故。 次雖生勝解不得出離緣文有二:初不出二緣,后二十八見。二緣中安住自見取者,謂於勝空等教,雖生信解,而局於此見不求了義。常堅封執如言義者,即於經中亦不了其義也。佛法有四依:依法不依人,依義不依語,依了義經不依不了義經,依智不依識。此二即是依不了義經不依了義經,依語不依義也。由斯頓滯,不得出離。出離者,如理修行,斷障證真,得解脫故。種種意說即下四意趣等。

依此密意,薄伽梵於大法鏡經中說如是言:若諸菩薩隨言取義,不如正理思擇法故,便生二十八不正見。idaṃ ca sandhāyoktaṃ bhagavatā mahādharmādarśe dharmaparyāye bodhisattvasya yathāruta mayoniśo dharmānvicinvataḥ aṣṭāviṃśatirasadṛṣṭaya utpadyante //
何等名為二十八不正見耶?謂相見、損減施設見、損減分別見、損減真實見、攝受見、轉變見、無罪見、出離見、輕毀見、憤發見、顛倒見、出生見、不立宗見、矯亂見、敬事見、堅固愚癡見、根本見、於見無見見、捨方便見、不出離見、障增益見、生非福見、無功果見、受辱見、誹謗見、不可與言見、廣大見、增上慢見。aṣṭāviṃśatirasadṛṣṭayaḥ katamāḥ / nimittadṛṣṭiḥ prajñaptyapavādadṛṣṭiḥ parikalpāpavādadṛṣṭiḥ tattvāpavādadṛṣṭiḥ parigrahadṛṣṭiḥ pariṇatidṛṣṭiḥ anavadyatādṛṣṭiḥ niḥsaraṇadṛṣṭiḥ avajñādṛṣṭiḥ prakopadṛṣṭiḥ viparītadṛṣṭiḥ prasavadṛṣṭiḥ anabhyupagamadṛṣṭiḥ kusṛtidṛṣṭiḥ satkāradṛṣṭi dṛḍhamūḍhatādṛṣṭiḥ mūladṛṣṭiḥ dṛṣṭāvadṛṣṭadṛṣṭiḥ prayoganirākaraṇadṛṣṭiḥ anairyāṇikadṛṣṭiḥ āvaraṇopacayadṛṣṭiḥ apuṇyaprasavadṛṣṭiḥ vaiphalyadṛṣṭiḥ nigrāhyadṛṣṭiḥ abhyākhyānadṛṣṭiḥ akathyadṛṣṭiḥ mahādṛṣṭiḥ abhimānadṛṣṭiś ca //
1)相見者,謂聞大乘經中所說一切諸法皆無自性、無生、無滅、本來寂靜、自性涅槃等言,不善密意,但隨此言義,便生勝解,謂佛所說一切諸法定無自性、定無生等,執著如是無性等相,是名相見。idaṃ ca saṃdhāyoktaṃ bhagavatā mahādharmādarśe dharmaparyāye - bodhisattvasya yathārutamayoniśo dharmān vicinvato 'ṣṭāviṃśatir asaddṛṣṭaya utpadyante //aṣṭāviṃśatirasaddṛṣṭayaḥ katamāḥ / nimittadṛṣṭir yāvad abhimānadṛṣṭiś ca / tatra nisvabhāvāḥ sarvadharmā anutpannā ity evamādikaṃ mahāyāne rutam upalabhya tadabhisaṃdhyakuśalāḥ yathārutam evāsyārtham adhimucyamānā abhāva evāyaṃ bhagavatā deśitaḥ sarvadharmāṇām anutpāda evety abhāvādinimittamabhiniviśante saiṣāṃ bhavati nimittadṛṣṭiḥ /
2-4)彼執著如是無性等相時,便謗三自性,謂遍計所執自性、依他起自性、圓成實自性。ta evamabhāvādinimittamabhiniviśamānāstrīnsvabhāvānavadante parikalpitaṃ svabhāvaṃ paratantraṃ pariniṣpannaṃ ca /
遍計所執自性者,謂諸愚夫於色等相,周遍計度,起增益執,謂此是色乃至此是涅槃。此所執義無實無體,唯有名言之所施設。tatrāyaṃ parikalpitaḥ svabhāvo yadrūpamiti vā yāvannirvāṇāmiti vābhilāpaprajñaptimātrabhabhūto niḥśarīrārtho yadbālā rūpādilakṣaṇaṃ samāropattaḥ parikalpayanti /
依他起自性者,謂即此色等唯是虛妄分別自體,又因果性或異不異。tatrāyaṃ paratantraḥ svabhāvā yattadevābhūtaparikalpamātram /
圓成實自性者,謂一切法真如實性,於此三性起誹謗行。即次三見,謂損減施設見、損減分別見、損減真實見。tatrāyaṃ pariniṣpannaḥ svabhāvo yatsarvadharmāṇāṃ tattvaṃ (Abhidh-s-bh 113) tathatā / tadapavādākārāstisro dṛṣṭayo bhavanti - prajñaptyapavādadṛṣṭiḥ parikalpāpavādadṛṣṭistattvāpavādadṛṣṭiśca /
5-6)彼如是誹謗一切種一切法時,為欲成立此邪見故,便復攝受少分道理。又於所有開示離言諸法實性了義契經,廣設方便皆悉轉變令順己見。ta evaṃ sarvathā sarvadharmānapavadamānāstasyā apavādadṛṣṭeḥ pratiṣṭhāpanārthaṃ kāṃcideva yuktiṃ parigṛhṇanti, ye 'pi nītārthāḥ sūtrāntā nirabhilāpadharmatādyotakāstānapi sarvān svadṛṣṭayānulomyena pariṇāmayanti /
如是二種,即次二見謂攝受見、轉變見。 te eva dve dṛṣṭo bhavataḥ parigrahadṛṣṭiḥ pariṇatidṛṣṭiśca /
7-8)彼又起如是見,若依此見行善不善,定皆無罪,無有過失。一切所行皆歸妙善,先所積習一切障垢皆得出離。如是二種,即次二見,謂無罪見、出離見。te punar evaṃdṛṣṭayo bhavanti - ya etāmīdṛśīṃ dṛṣṭiṃ niśritya kuśalamakuśalaṃ vā samācarati sa niravadya eva bhavati nirdoṣaḥ sarvamevāsya tatkalyāṇatāṃ yāti, pūrvopacitāccāvaraṇātsa niḥsaratoty evameṣāṃ dve dṛṣṭī anavadyatādṛṣṭirniḥsaraṇadṛṣṭiśca /
9-10)彼如是執自見已,便於此見相違安立蘊等諸法聲聞藏中,妄生輕毀。又於不信如是邪見聲聞人等深生憎嫉,如是二種,即次二見,輕毀見、憤發見。te caivaṃ svadṛṣṭāvabhiniviṣṭāstad dṛṣṭiviparyayeṇa skandhādidharmavyavasthāpakaṃ śrāvakapiṭakamavajānanti, ye ca tāmapavādadṛṣṭimanadhimuktāḥ śrāvakayānīyāstān pradviṣanti / te ete dve dṛṣṭī bhavato 'vajñādṛṣṭiḥ prakopadṛṣṭiśca /
11-12)彼又隨順自惡邪見,謂我當建立如實空、無相、無願,於非彼相,起彼相想,而於彼相顛倒建立。又作是思惟,若能悟入如是法性,或令他入一切皆生無量功德。如是二種,即次二見,謂顛倒見、出生見。svadṛṣṭyanusāreṇa caite yathāvacchūnyatānimittāpraṇihitāni vyavasthāpayamānā atallakṣaṇe tallakṣaṇasaṃjñino viparītameṣāṃ lakṣaṇaṃ vyavasthāpayanti, evaṃcittāśca bhavanti - yasyāmīdṛśyāṃ dharmatāyāmavatarantyavatārayanti vā sarve te 'prameyaṃ puṇyaṃ prasavantītyevamete dṛṣṭī viparītadṛṣṭiḥ prasavadṛṣṭiśca /
13-14)若他於彼所起惡見如理詰責,彼於爾時竟不樂欲,建立自宗,反以譏弄妄理詰責於他。如是二種,即次二見,謂不立宗見、矯亂見。yadā punaste tāṃ dṛṣṭimārabhya paraṃranuyujyante tadā na kiṃcitsvayamicchantyabhyupagantum, chalajātibhyāṃ ca parānanuyuñjante / te ete anabhyupagamadṛṣṭiḥ kusṛtidṛṣṭiśca /
15)彼又起如是增上慢,謂若能如是修行,是真供養恭敬諸佛世尊。如是見者,名敬事見。te caivamabhimānino bhavanti - ya evaṃ pratipadyante [te] samyagbuddhān bhagavataḥ pūjayanti satkurvantītyeṣāṃ satkāradṛṣṭiḥ /
16)諸有善達無倒法性者,為令捨離彼惡見故,雖以種種真實成立道理方便開悟,堅守愚見曾無捨心,謂唯此真,餘並邪妄。如是見者,名堅固愚癡見。aviparītadharmatākuśalaiśca tatā dṛṣṭervivecyamānāḥ sūpapannayā prasiddhayā yuktayā pratyāyamānā api tāṃ dṛṣṭiṃ na kathaṃcit parityajanti, etadeva tathyaṃ mithyānyadityeṣā dṛḍhamūḍhatādṛṣṭiḥ /
17)如上所說,諸見所有習氣麤重,是名根本見。etāsāṃ ca yathānirdiṣṭānāṃ dṛṣṭīnāṃ yadvāsanādauṣṭhulyaṃ sā mūladṛṣṭiḥ /
18)為欲開示如上所說十七種見諸過失門,復說餘見,謂即相見名於見無見見。eta eva ca saptadaśadṛṣṭayo doṣodbhāvanāmukhenāvaśiṣṭābhiḥ dṛṣṭibhiḥ punarnidiśyante /tadyathā dṛṣṭāvadṛṣṭadṛṣṭi nimittadṛṣṭirityucyate,
19)此實堅執無性等相而起,不執一切相想故,即損減施設見、損減分別見、損減真實見,名捨方便見。abhāvādinimittābhiniveśina eva sataḥ sarvanimittānabhiniveśasajñitvāt / prajñaptyapavādadṛṣṭiḥ parikalpāpavādadṛṣṭistattvāpavādadṛṣṭiśca prayoganirākaraṇadṛṣṭiḥ,
20)由彼誹謗一切法性,於勤精進起無用想故,即攝受見、轉變見,名不出離見。sarvāpavādino vyāyāmaniḥ sāmarthyasaṃjñitvāt / parigrahadṛṣṭiḥ pariṇatidṛṣṭiś cānairyāṇikadṛṣṭiḥ, (Abhidh-s-bh 114)
21)非方便修學不能證果故,即無罪見、出離見,名障增益見。anupāyaprayuktasya tatphalānavāpteḥ / anavadyatādṛṣṭiniḥsaraṇadṛṣṭiścāvaraṇopacayadṛṣṭiḥ,
22)所行邪僻無容盡障故,即輕毀見、憤發見,名生非福見。mithyāpratipadyamānasyāvaraṇakṣayāsaṃbhavāt / avajñādṛṣṭiḥ prakopadṛṣṭiścāpuṇyaprasavadṛṣṭiḥ,
23)由於正法同梵行所起邪行門,便能引發大衰損故,即顛倒見、出生見,名無功果見。saddharmasabrahmacārivipratipattimukhena mahākṣatisamāsādanāt / viparītadṛṣṭiḥ prasavadṛṣṭiśca vaiphalyadṛṣṭiḥ,
24)由所安立非正法性授者受者俱不能證勝進果故,即不立宗見、矯亂見,名受辱見。[a]samyagdharmatāvyavasthāpanagrahaṇagrāhaṇairviśeṣā nadhigamāt, anabhyupagamadṛṣṭiḥ kusṛtidṛṣṭiśca nigrāhyadṛṣṭiḥ,
25)非理興論,無宜得勝故,即敬事見,名誹謗見。 [a]nyāyena vādaṃ kurvato jayāsaṃbhavāt / satkāradṛṣṭirabhyākhyānadṛṣṭiḥ,
26)所不應說,強增益故,即堅固愚癡見,名不可與言見。 atadākhyāyini tatsamārāpaṇāt / dṛḍhamūḍhatādṛṣṭirakathyadṛṣṭiḥ,
27)邪執空者不應與言,徒設多詞終無所益故,即根本見,名廣大見。mithyābhiniveśinā saha sāṃ kathyapratiṣedhānnirathakatāmupādāya / mūladṛṣṭirmahādṛṣṭiḥ,
28)由此當來諸惡見類轉增廣故,即上所說二十七見,皆名增上慢見。tata āyatyāṃ puṣṭatarasarvadṛṣṭigatapratāpanāt / sarvā etāḥ saptaviṃśatidṛṣṭayo 'bhimānadṛṣṭiḥ,
並能發起虛妄無實增上慢故,此云何知?由彼經中即次後說,如是諸見十七即十,十即十七。二十七即一,一即二十七故。abhūtābhimānasamutthitatvāt / ata evānantaraṃ tatraiva sūtra uktamitīmāḥ saptadaśa samānāḥ daśa bhavanti, daśa samānāḥ saptadaśa bhavanti, saptaviṃśatiḥ samānā ekā bhavati, ekā samānā saptaviṃśatirbhavantīti //
王疏:〇依此密意,薄伽梵於大法鏡經中說如是言:若諸菩薩隨言取義,不如正理思擇法故,便生二十八不正見。何等名為二十八不正見耶?謂相見、損減施設見、損減分別見、損減真實見、攝受見、轉變見、無罪見、出離見、輕毀見、憤發見、顛倒見、出生見、不立宗見、矯亂見、敬事見、堅固愚痴見、根本見、於見無見見、捨方便見、不出離見、障增益見、生非福見、無功果見、受辱見、誹謗見、不可與言見、廣大見、增上慢見、
相見者,謂聞大乘經中所說,一切諸法皆無自性,無生無滅,本來寂靜,自性涅槃等言。不善密意,但隨此言義,便生勝解,謂佛所說一切諸法定無自性,定無生等。執著如是無性等相,是名相見(於言說相起見,名相見,不達言說所詮義故。經說無性無生,別有所指,謂遍計所執法無性無生,不了其義,執依他起性亦無性無生,故成相見。此屬增益見,依言增義故)。彼執著如是無性等相時,便謗三自性,謂遍計所執自性、依他起自性、圓成實自性。遍計所執自性者,謂諸愚夫,於色等相,周遍計度,起增益執,謂此是色,乃至此是涅槃。此所執義,無實無體,惟有名言之所施設。依他起自性者,謂即此色等,唯是虛妄分別自體(此說遍計所執色等,雖無自體,唯是虛妄分別,此虛妄分別即是依他起性也。然則遍計所執即依他起耶?日能執為依他,所執為遍計。所執不離能執有,而能執不即是所執。如龜毛兔角不離心有,體唯分別, 自性都無,而此能分別心,不即是龜毛兔角,不全無也)。又因果性,或異不異(欲知有依他起性,即能分別遍計所執者是也。然依他起性,非唯能起遍計所執,為因引果,為果酬因,彼因果性,即依他起。偏計所執自性都無,不能酬因不能引果,故非因果性。此因果性或異不異者,異謂異熟因果,因果相異。同謂等流因果,因果性同)。圓成實自性者,謂一切法真如實性。於此三性起誹謗行,即次三見,謂損減施設見、損減分別見、損減真實見(依他圓成性是有故,可云損減。遍計所執既本非有,如何亦名損減見耶?於彼施設言說之相亦撥無故,名為損減。如說凡夫未有如是言說施設,未有如是遍計所執,豈非損減。非謂通達所執性空為損減也)。彼如是誹謗一切種一切法時(三性皆謗名謗一切種。三性各有多法,名一切法),為欲成立此邪見故,便復攝受少分道理(將立彼見,亦必攝受聖教中破遣執情少分道理。即不了義經中道理)。又於所有開示離言諸法實性,了義契經,廣設方便,皆悉轉變令順己見(了義契經,不說諸法全有全無,言說法性說非有故,離言法性說非無故,為避聖言不如量過,轉變彼義令順己見,如說彼經非了義說,引攝初機半說為空,半說為有。后時根熟方說全空。即是半教滿教之說)。如是二種,即次二見,謂攝受見、轉變見。彼又起如是見,若依此見,行善不善,定皆無罪,無有過失,一切所行皆歸妙善(彼謂已離執故,行善固能無漏,行諸不善,亦無罪過, 以無執著,無分別故。如說淫房酒肆皆是道場,貪嗔痴慢即是菩提等種種妄執)。先所積習一切障垢皆得出離(彼執大空能空障垢)。如是二種即次二見,謂無罪見、出離見,彼如是執自見已,便於此見相違安立蘊等諸法聲聞藏中,妄生輕毀。又於不信如是邪見聲聞人等,深生憎嫉。如是二種,即次二見,謂輕毀見、憤發見(執聲聞藏是可輕毀,執聲聞人是可憎嫉,故名為見,非輕毀憤發即見也)。彼又隨順自惡邪見,謂我當建立如實空、無相、無願,於非彼相,起彼相想,而於彼相顛倒建立(三解脫門,依遍計執立以為空,依圓成實立為無相,依依他起立為無願。非謂一切都無,立以為空、無相、無願,彼意不爾,故成顛倒)。又作是思惟,若能悟入如是法性,或令他入(令他悟入),一切皆生無量功德。如是二種,即次二見,謂顛倒見、出生見。若他於彼所起惡見,如理詰責,彼於爾時,竟不樂欲建立自宗,反以譏弄妄理詰責於他。如是二種,即次二見,謂不立宗見、矯亂見(此之二見,所謂破而不立,彼執無宗可立,立宗皆執故。有說皆非,是可破故,故名為見,矯亂正理名矯亂)。彼又起如是增上慢,謂若能如是修行,是真供養恭敬諸佛世尊。如是見者,名敬事見。諸有善達無倒法性者,為令捨離彼惡見故,雖以種種真實成立道理,方便開悟,堅守愚見, 曾無捨心,謂唯此真,餘并邪妄。如是見者,名堅固愚痴見。如上所說諸見所有習氣粗重,是名根本見(諸見之因為見根本,故名根本見)。為欲開示如上所說十七種見諸過失門,復說餘見。謂即相見,名於見無見見。此實堅執無性等相,而起不執一切相想故。(於自相見,不見是見,而執以為無見,故名為於見無見見)。即損減施設見、損減分別見、損減真實見,名捨方便見。由彼誹謗一切法性,於勤精進,起無用想故(一切非有,精進何為,不事勤修,故捨方便)。即攝受見、轉變見,名不出離見。非方便修學,不能證果故。(不順正理故,非方便修學,何能得出離果耶?)即無罪見、出離見,名障增益見。所行邪僻無容盡障故(自謂離障,實增益障)即輕毀見、憤發見,名生非福見。由於正法同梵行所起邪行門,便能引發大衰損故,即顛倒見、出生見,名無功果見。由所安立非正法性,授者受者,俱不能證勝進果故,即不立宗見、矯亂見,名受辱見。非理與論無宜得勝故。即敬事見,名誹謗見。所不應說強增益故(名為敬事世尊,實為誹謗如來)。即堅固愚痴見,名不可與言見。邪執空者,不應與言,徒設多辭,終無所益故。即根本見,名廣大見,由此當來諸惡見類,轉增廣故。即上所說二十七見,皆名增上慢見,并能發起虛妄無實增上慢故。此云何知?(何以知相見即於見無見見,乃至二十七見皆名增!上慢見。)由彼經中,即次后說。如是諸見,十七即十,十即十七。二十七即一,一即二十七故(故知非十七外有別十見,二十七外別有增上慢見也)

復次,如方廣分說:一切諸法皆無自性。此言依何密意說?謂無自然性故、無自體性故、無住自體故、無如愚夫所取相性故。yaduktaṃ vaipulye niḥsvabhāvāḥ sarvadharmā iti / tatra ko 'bhisandhiḥ / svayam abhāvatām upādāya svenātmanābhāvatāmupādāya sve bhāve 'navasthitātma (tā)mupādāya bālagrāhavaccālakṣaṇatāmupādāya //
無自然性者,由無自然性,故說無自性,不遮待緣性,故說無自性。niḥsvabhāvāḥ sarvadharmāḥ yasmāt svayam eṣāṃ bhāvo nāsti, pratyayāṃstvapekṣya bhāvo na pratiṣidhyate /
無自體性者,由此自體曾所經有,即此自體不可復有,故說為無性。 yena vā svabhāvenaite pūrvamabhūvanna tena svena bhāvena bhūyaḥ śakyam ebhir bhavitum iti niḥsvabhāvāḥ /
無住自體者,體雖現在,未至壞相,次必當滅。體無住義,故說無性。prāptābhraṣṭalakṣaṇānāmapi pratyutpannānāṃ sve bhāve 'vasthānābhāvān niḥsvabhāvāḥ /
無如愚夫所取相性者,如諸愚夫未見諦者,依止名言戲論熏習門,妄取諸法性相遠離,如是所取自性,故說無性。 yādṛśo vādṛṣṭasatyairdharmāṇāṃ svabhāvo lakṣaṇam abhilāpaprapañcavāsanāmukhena gṛhyate tena bālagrāhānurūpeṇa svabhāvena vi[ra]hitatvānniḥ svabhāvāḥ //
王疏:〇復次,如方廣分說,一切諸法皆無自性,此言依何密意說?謂無自然性故,無自體性故,無住自體故,無如愚夫所取相性故。
無自然性者,由無自然性故,說無自性;不遮待緣性故,說無自性。無自體性者,由此自體,曾所經有,即此自體不可復有故,說為無性。無住自體者,體雖現在未至壞相,次必當滅體無住義,‘故說無性,無如愚夫所取相性者,如鍺愚夫未見諦者,依止名言戲論燻習門,妄取諸法性相,遠離如是所取自性,故說無性。
二十八見如文可解,列表如次,見其相攝。 三、無性無生密意。又二,初釋無性,次釋無生。所以釋者,二十八見皆由誤解契經密意起故。既遮彼見,故顯正理。此初釋無性。文段又二,初依依他起性,釋無性義,次依三性釋無性義。依他起性云無性者,一無自然性,待緣而生,非自然有。愚夫執有自然性,不待緣生,遮彼自然性,說為無性。此無性言,不遮緣生性也。二無自體性,依他起性,自體曾有,即彼滅已,不可復有。而世有執過去滅法,其體常住,待緣顯發,故說諸法作用雖有無常,別有自體是常。為遮此無常作用外別有自體性,故說無性。三無住自體,現在之法未壞滅時,愚夫執彼即是常住。既不了知剎那密移,輾轉生滅,又不了知轉變無常,終歸銷盡,顯無常住自體,故說無性。四無如愚夫所取相性,謂法雖有,而性離言,言說之性,唯假施設,而諸愚夫隨言執義,便謂彼性是法真性,遮彼非有,故說無性。故此無性破四種執,一自然性,即是自然外道所計。二自體性,即是用外別立法體,三世皆有,一切有部計。三現法常住自體,即是於現在法未滅壞來,妄執常住,常見外道所計。四愚夫所取相性,即是未得現觀以前,一切凡夫隨言所執性。然則所不破者為是何等?曰待緣所生,色受想等,剎那生滅,如幻相性,不可言說,離言法性,此中不遮。此亦無者,便無因果染淨等法,亦無有情世間生滅,亦無如是無性言說。如彼夢境,體非實有。說夢無性。有夢相故,夢非全無。

復次,於遍計所執自性,相無性故。api khalu parikalpite svabhāve lakṣaṇaniḥsvabhāvatām upādāya
於依他起自性,生無性故。paratantre utpattiniḥsvabhāvatām upādāya
於圓成實自性,勝義無性故。pariniṣpanne paramārthaniḥsvabhāvatām upādāya //
更依異門,顯無性義故言。
復次,一切法者即三自性,謂遍計所執自性、依他起自性、圓成實自性。api khalu sarvadharmā ucyante trayaḥ svabhāvāḥ /
遍計所執自性,定無自相,自相無故,名相無性。相無性故,名為無性。 tatra parikalpitasya svalakṣaṇameva nāstyataḥ svalakṣaṇaniḥsvabhāvatayā niḥsvabhāvaḥ /
依他起自性,待眾緣故,非自然生。無自然生性,故名生無性。生無性故,名為無性。paratantrasya svayamutpattirnāsti pratyayāpekṣaṇādato nāsya svena bhāvena bhāva ityutpattiniḥ svabhāvatayā niḥsvabhāvaḥ /
圓成實自性,清淨所緣故,於依他起中,無遍計所執相所顯自體故,勝義為自體故。無性所顯故,名勝義無性。勝義無性故,名為無性。pariniṣpanno viśuddhyālaṃbanatvāt paratantraparikalpitalakṣaṇābhāvasvabhāvatvācca paramārthaścaiṣa niḥsvabhāvatāprabhāvitaśceti paramārthaniḥsvabhāvatayā niḥsvabhāvaḥ /
由此道理,是故如來說:一切法皆無自性。非一切種性、相俱無,說為無性。ityevaṃ ca kṛtvā niḥsvabhāvāḥ sarvadharmā draṣṭavyāḥ, na tu sarvathālakṣaṇābhāvamadhikṛtyeti //
王疏:〇復次,於遍計所執自性,相無性故。於依他起自性,生無性故。於圓成實自性,勝義無性故。
更依異門,顯無性義,故言復次。一切法者,即三自性,謂遍計所執自性、依他起自性、圓成實自性。遍計所執自性,定無自相, 自相無故,名相無性,相無性故,名為無性。依他起自性,待眾緣故,非自然生,無自然生性,故名生無性,生無性故,名為無性。圓成實自性,清淨所緣故,於依他起中無遍計所執相所顯自體故,勝義為自體故,無性所顯故,名勝義無性,勝義無性故,名為無性。由此道理,是故如來說一切法皆無自性。非一切種性相俱無,說為無性。
次依三性釋無自性。遍計所執、依他起、圓成實,此三自性有就法理言者,有就法事說者。言法事者,即是世間染淨假實一切諸法。此之諸法,別以三性,隨意遍計之所執有,若我若法,一切名為遍計所執。待眾緣所生色心心所,有相有用,酬因感果,依他而起,名依他起。依他起上,因果體相、真實諦理,真如法性圓成真實,名圓成實。世出世間一切法者,三性而已,故此三性攝一切法。言法理者,於彼遍計所執諸法,顯彼自體非實有故,但隨遍計之所執故,名為遍計所執性。此遍計所執性,即是詮顯遍計所執法所有真性也。於彼依他起諸法,顯彼自體非自然有故,必待因緣依他而起故,名為依他起性。此依他起性,即是詮顯依他起諸法所有真性也。於彼圓成實諸法,真如、法界、法性,或復攝取無漏聖道聖教,顯彼自體圓滿成就,真實不虛妄故,名圓成實自性。圓成實自性,即是詮顯圓成實諸法所有真性也。就三法言,則有假有實,有染有淨;就三性理言,則一切真實,唯淨非染,此二所以異也。今言三性,就法而言,依彼三性說無性者,乃即詮其法上一分實義。相無自性,所以詮遍計所執法,非有體相離心可得。相都無故,名相無性。生無自性,所以詮依他起法,非有自然生性。待緣生故,生無自性。生無自性者,無有主宰,自然生性也。勝義無自性者,清淨所緣,名為勝義。何所清淨?淨障垢故,淨除一切遍計所執故。此之能緣,既無計執,彼所緣者,無執所顯,即是離計執相緣依他起上無執實性。即此實性,勝義為自體故,無性所顯故,名勝義無性。故三無性亦所以顯諸法一分實義也。然非此一分實義外,別無實義。其義為何?無相自性故,有遍計所執自性。無生自性故,有依他起自性。勝義無性故,有圓成實自性。依此三性立三無性,以三無性,成立三性。如撥一切自性都無,如龜毛等,是不但有性不立,無性亦無所依矣。何處何者無自性耶?既依三性立三無性,故無性者,非一切無。此所以不可依言執相,別當依語求義也。三性三無性義,深密、瑜伽、顯揚、唯識、處處顯說,此不具引。

又彼說言:一切諸法無生、無滅、本來寂靜、自性涅槃。此依何密意說?anutpannā aniruddhā ādiśāntā(ḥ) prakṛtiparinirvṛtā iti ko 'bhisandhiḥ /
如無自性,無生亦爾。如無生,無滅亦爾。如無生、無滅,本來寂靜亦爾。如本來寂靜,自性涅槃亦爾。yathā niḥsvabhāvāstathā anutpannāḥ / yathā anutpannāstathā aniruddhāḥ / yathā anutpannāścāniruddhāśca tathā ādiśāntāḥ / yathā ādiśāntā stathā prakṛtiparinirvṛtāḥ //
王疏:〇又彼說言,一切諸法無生無滅,本來寂靜,自性涅槃,此依何密意說?如無自性,無生亦爾。如無生,無滅亦爾。如無生無滅,本來寂靜亦爾。如本來寂靜,自性涅槃亦爾。
次釋無生等義。依他起性待緣而生,生已即滅,是為有生滅法也。生滅故苦即非寂靜。非寂靜故,非涅槃。今言一切諸法無生無滅,本來寂靜,自性涅槃,顯與實事相違,依何密意說耶?故此答言:如無白性,無生等亦爾。謂諸凡夫於依他起上執有我法,有我有法故,諸法之生,謂是我生,諸法之滅,謂是我滅,苦因我造,苦果我受。乃至聖道我修,涅槃我證。即此名依我執生死我執修行。此於聖道必不能修,於涅槃必不能證也。我執如是,法執亦然。佛為拔彼遍計所執我法自性、我生、我滅等故,說此無生等言。汝等所計我法無性,無性故無生,無生故無滅,無生無滅故,本來寂靜,本來寂靜故自性涅槃。所以者何?諸法流轉,但有因果之感赴、多法之相續,別無實我之作受,一我之常存。於生死中無流轉者,於涅槃中無還滅者故。了我無性,我執不興;了法無性,法執不起。知無我法生死涅槃,然后愚痴息、貪嗔滅、正見生、實相證。由達本來寂靜,自性涅槃故,乃真證得有無餘依乃至無住涅槃也。此依遍計所執性故,說無生無滅,本來寂靜,自性涅槃也。依圓成實勝義無性,亦復如是。真如、法性、無為常故。無生無滅,本來寂靜,自性涅槃,無我實性是一切法真實性故。無自性性之所顯故。說彼無性無生滅等。了達此無性無生,方好修資糧加行等。非謂都無所有,便不積集資糧勤修加行也。

復次,有四種意趣,由此意趣故,方廣分中一切如來所有意趣應隨決了。api khalu catvāro 'bhiprāyāḥ / yairvaipulye tathāgatānāmabhiprāyo 'nugantavyaḥ /
何等為四?謂平等意趣、別時意趣、別義意趣、眾生意樂意趣。samatābhiprāyaḥ kālāntarābhiprāyaḥ arthāntarābhiprāyaḥ pugdalāśayābhiprāyaśca //(Abhidh-s 85)
平等意趣者,如說:我於爾時曾名勝觀如來、應、正等覺,與彼法身無差別故。api khalu mahāyāne tathāgatasya sarve 'bhiprāyāḥ saṃkṣepeṇa catvāro bhavanti / tadyathā samatābhiprāyo yadāha – aham eva tasmin samaye vipaśyī (Abhidh-s-bh 115) samyaksaṃbuddho 'bhūvamiti, avaśiṣṭadharmakāyatvāt /
別時意趣者,如說:若有願生極樂世界,皆得往生。若暫得聞無垢月光如來名者,即於阿耨多羅三藐三菩提決不退轉。如是等言,意在別時故。kālāntarābhiprāyoyadāha - ye sukhāvatyāṃ lokadhātau praṇidhānaṃ kariṣyanti te tatropa patsyanta iti, vimalacandraprabhavasya ca nāmadheyagrahaṇamātreṇa niyato bhavatyanuttarāyāṃ samyaksaṃbodhāviti, kālāntareṇetyabhiprāyaḥ /
別義意趣者,如說:一切諸法皆無自性。如是等言,不可如文,便取義故。arthāntarābhiprāyo yadāha - niḥsvabhāvāḥ sarvadharmā anutpannā ityevamādi, ayathārutārthatvāt /
眾生意樂意趣者,謂於一善根,或時稱讚,為令歡喜勇猛修故,或時毀呰,為遮得少善生喜足故。pudgalāśayābhiprāyo yattadeva kuśalamūlaṃ kasyacitpraśaṃsanti kasyacidvigarha te 'lpamātrasaṃtuṣṭasya /
為貪行者稱讚佛土富樂莊嚴,為慢行者稱讚諸佛。tathā rāgacaritasya buddhakṣetravibhūti darśayati, mānacaritasya keṣāṃ cid eva buddhānām adhikāṃ saṃpattiṃ varṇayanti /
或有增勝,為恒悔惱障修善者,說如是言:於佛菩薩雖行輕毀,然彼眾生亦生天趣。kaukṛtyenāvṛtasya ye buddhabodhisattveṣvapakāramapi kariṣyanti te sarve svargopagā bhaviṣyantītyāha /
為不定種性者,捨離聲聞下劣意樂故,記大聲聞當得作佛。又說一乘更無第二。aniyatagotrasya mahāśrāvakā[n] buddhatve vyākaroti, ekaṃ ca yānaṃ na dvitīyamastīti deśayati śrāvakatvāśayatyājanārtham //
王疏:〇復有四種意趣,由此意趣故,方廣分中,一切如來所有意趣,應隨決了。何等為四?謂平等意趣、別時意趣、別義意趣、眾生意樂意趣。
平等意趣者,如說我於爾時曾名勝觀如來、應、正等覺,與彼法身無差別故(法身平等、觀我即彼,非釋迦佛即毗缽尸佛)。別時意趣者,如說若有願生極樂世界,皆得往生。若暫得聞無垢月光如來名者,即於阿耨多羅三藐三菩提決不退轉。如是等言,意在別時故(世觀云:謂此意趣令懶惰者,由彼彼因,於彼彼法,精勤修習,彼彼善根,皆得增長。發願往生,聞名決定,皆在別時。如說由一金錢,得千金錢,非於一日,意在別時,由一金錢是得千因,故作此說,以彼意樂下劣,若不告以佛果易得,令彼驟聞菩薩難行之事,生退縮故)。別義意趣者,如說一切諸法皆無自性,如是等言,不可如文便取義故(此自性言、就計所執性說,不就緣生性說,如上已明)。眾生意樂意趣者,謂於一善根,或時稱贊,為令歡喜勇猛修故。或時毀訾、為遮得少善生喜足故(如一布施,為慳吝者稱贊利益;令修施福。為彼耽著財施’以為足者,復毀布施謂無功德,令彼進修戒等善法,如是等)。為貪行者,稱贊佛土富樂莊嚴。為慢行者,稱贊諸佛或有增勝。為恆悔惱障修善者,說如是言,於佛菩薩雖行輕毀,然彼有情亦生天趣。為不定種性者,捨離聲聞下劣意樂故,記大聲聞當得作佛,又說一乘更無第二(隨根說法,稱彼意樂所應聞持,而說有異,或為獎借,或為摧伏,或為開解,或為鼓勵,皆令聞法得勝果故)

復次,有四種祕密,由此祕密故,於方廣分中一切如來所有祕密應隨決了。catvāro 'bhisandhayo yaivapulye tathāgatānāmabhisandhiranugantavyaḥ /
何等為四?謂令入祕密、相祕密、對治祕密、轉變祕密。avatāraṇābhisaṃdhiḥ lakṣaṇābhisandhiḥ pratipakṣābhisandhiḥ pariṇāmanābhisandhiśca //
如是四種於大乘中,略攝如來一切所說祕密道理。punaḥ sarve 'bhisaṃghayo 'bhisamasya catvāro bhavantya vatāraṇābhisaṃdhyādayaḥ /
令入祕密者,謂於聲聞乘說色等諸法皆有自性,為令無怖畏,漸入聖教故。tatra avatāraṇābhisaṃdhiḥ śrāvakeṣu draṣṭavyaḥ, śāsanā vatāraṇārthamanutrāsāya rūpādyastitvadeśanāt /
相祕密者,謂於三自性說一切法皆無自性、無生、無滅等。lakṣaṇābhisaṃdhistriṣu parikalpitādisvabhāveṣu draṣṭavyaḥ, niḥsvabhāvānutpannādisarvadharmadeśanāt /
對治祕密者,謂為調伏諸過失者,如來宣說種種密教,如為對治八種障故說最上乘。pratipakṣābhisaṃdhiḥ doṣāṇāṃ vinaye draṣṭavyo yathāṣṭāvaraṇapratipakṣatāgrayānasaṃbhāṣā /
何等為八?謂輕佛法、懈怠、少善、生喜足、貪、慢行、惡作、不定性差別。廣說指事,隨其所應,如四意趣說。aṣṭāvaraṇāni buddhadharmāvajñeti vistaraḥ / tadudāharaṇāni ca yathāyogaṃ caturabhiprāryānirdeśāni draṣṭavyāni /
轉變祕密者,謂經所說隱密名言,如說於不堅堅覺,深住於顛倒。極煩惱所惱,得最上菩提。pariṇāmanābhisaṃdhirabhidhānagāmbhīrye draṣṭavyaḥ, yadāha -asāre sārama[ta]yo viparyāse ca susthitāḥ / kleśena ca susaṃkliṣṭā labhante bodhimuttamām // iti /
此中密意者,謂於不散動,起堅固勝覺。所以者何?堅有二義,一、貞實。二、散動。由此散動,令心剛逸故亦名堅。深住於顛倒者,謂翻常、樂、我、淨四倒,為無常等故名顛倒。於此不退,故名深住。極煩惱所惱者,謂於長時精勤苦行,極為勞倦所逼惱故。得最上菩提者,若具如上所說三事,定速當證無上菩提。atrāyamabhisaṃdhiḥ - avikṣepe yeṣāṃ sārabuddhiḥ pradhānabuddhiḥ, vikṣepo hi visāraścetasaḥ viparyāse ca susthitāḥ iti nityasukhaśucyātmaviparyayeṇānityādike viparyāse ca susthitā aparihāṇitaḥ kleśena ca susaṃkliṣṭāḥ iti dīrghaduṣkara vyāyāmaśrameṇātyartha parikliṣṭāḥ //
王疏:〇復次,有四種秘密, 由此秘密故,於方廣分中,一切如來所有秘密,應隨決了。何等為四?謂令入秘密、相秘密、對治秘密、轉變秘密。
如是四種,於大乘中,略攝如來一切所說秘密道理。令入秘密者,謂於聲聞乘說色等諸法皆有自性,為令無怖畏漸入聖教故(聲聞乘教但破我執,不破法執,故說色等皆有自性。設說諸法皆無性者,便生驚怖,於此聖教,生違逆想,謂同空華,及趨斷滅,故說有性,令其漸次趣入,待根已熟,方可更說無自性教)。相秘密者,謂於三自性,說一切法皆無自性,無生無滅等(三種自性是顯了說,三種無性即秘密說。但就所執一分說為無性,故名相秘密,無生等亦爾)。對治秘密者,謂為調伏諸過失者,如來宣說種種密教,如為對治八種障故,說最上乘。何等為八?謂輕佛、法、懈怠、少善生喜足、貪、慢行、惡作、不定性差別。廣說指事,隨其所應,如四意趣說(四意趣中,平等意趣除輕佛障,知佛久成非新成故。別時意趣,除懈怠障。別義意趣,除輕法障。攝論云:謂如說言,若已逢事爾所硫伽河沙等佛,於大乘法方能解義。又義有二種:一隨言義,二內證義。就內證義,逢事殘伽沙佛方能解,非謂隨文義。此論說一切法無性等者,一切無性亦難了故,其義甚深,不可輕也。眾生意樂意趣除少善生喜足障,及貪慢行、惡作、不定性障。如上應知)。轉變秘密者,謂經所說隱密名言。如說覺不堅為堅,善住於顛倒,極煩惱所惱,得最上菩提。此中密意者,謂於不散動,起堅固勝覺。所以者何?堅有二義,一貞實,二散動。由此散動,令心剛逸,故亦名堅。善住於顛倒者,謂翻常樂我淨四倒為無常等,故名顛倒。於此不退,故名善住。極煩惱所惱者,謂於長時精勤苦行,極為勞倦所逼惱故。得最上菩提者,若具如上所說三事,定速當證無上菩提(初是正定,次是正見,三是精進,具是三事,故能速得最上菩提)。 四意趣秘密中,先四意趣,后四秘密。由先釋彼無性無生密意,故此具說四意趣秘密。意趣秘密自相別者,世親云:謂佛世尊先緣此事,后為他說,是名意趣。由此決定令人聖教,是名秘密。無性云:遠觀於他,欲作攝受,名為意趣;近觀於他,欲令悟人,說名秘密。攝論疏云:意趣者,順彼彼機,說彼彼教,意所對趣,有不同故,而教有異。教之別者,由於意趣。故說如是教,有別意趣。秘密者,以餘教法別詮餘文隱密,令他得人聖教,非直顯說徑聞其義,故名秘密。意趣對人而起,秘密就法而立。是為此二差別。然意趣既別,說教即殊,故秘密必隨意趣而起,無有無義說密教者。而四意趣皆人對治秘密中,故知此二不相離也。於中轉變秘密,何為說耶?曰:為除法相定執,令於法得自在故,轉變言義,令顯正理。方廣一分之所由廣大甚深中,多意趣秘密、亦其由也。 自下第三善方廣菩薩相。

復次,方廣分中於法三摩地善巧菩薩相,云何可知?謂由五種因故。vaipulye dharmasamādhikuśalo bodhisattvaḥ kathaṃ pratyavagantavyaḥ /pañcabhiḥ kāraṇaiḥ /
一、剎那剎那消除一切麤重所依。pratikṣaṇaṃ sarvadauṣṭhulyāśrayaṃ drāvayati /
二、出離種種想得樂法樂。nānātvasaṃjñāvigatāṃ ca dharmārāmaratiṃ pratilabhate /
三、了知無量無分別相大法光明。aparicchinnākāraṃ vāpramāṇāṃ dharmāvabhāsaṃ saṃjñānāti /
四、順清淨分無分別相恒現在前。viśuddhabhāgīyāni cāsyāvikalpitāni nimittāni samudācaranti /
五、能攝受轉上轉勝,圓滿成就佛法身因。dharmakāyaparipūri pariniṣpattaye cottarāduttarataraṃ hetumayaparigrahaṃ karoti /
如是五種,依諸菩薩三種稱讚功德說,謂奢摩他稱讚功德,毘缽舍那稱讚功德,此二俱分稱讚功德。vaipulye dharmasamādhikuśalabodhisattvanirdeśaḥ śamathānuśaṃsaṃ vipaśyanānuśaṃsaṃ tadubhayānuśaṃsaṃ cādhikṛtya veditavyaḥ /
奢摩他稱讚功德,復有二種:tatra śamathānuśaṃso dvividhaḥ /
一、剎那剎那勝進輕安,無有間缺,遍所依故,剎那剎那消除一切麤重所依。kṣaṇe kṣaṇe prakarṣagāminyā prasrabdhyā nirantaramāśrayaspharaṇāt pratikṣaṇaṃ sarvadauṣṭhulyāśraya drāvaṇam,
二、勝解諦觀一切教法無有差別,同一味故,遠離種種蘊、界、處等諸義相想,得契經等[/]樂法樂。aviśeṣeṇa sarvadeśanādharme karasatādhimokṣasamādhānādvividhaskandhādyarthākārasaṃjñāvigatāyāḥ sūtrādidharmārāmarateḥ (Abhidh-s-bh 116) pratilambhaśca /
毘缽舍那稱讚功德,亦有二種:vipaśyanānuśaṃso 'pi dvividhaḥ /
一、隨所擇法無有間缺,不忘失故,由憶念門於無量無分別相契經等法,以慧照了。yathāpravicittadharmanirantarāsaṃpramoṣātpratismṛtimātramukhenāparicchinnākāro 'pramāṇaḥ sūtrādidharmeṣu prajñāvabhāsaḥ,
二、轉依前所有色像無分別無加行相恒現在前。āśrayaparivṛttipūrvarūpabhūtānāṃ cāvikalpitānāmanabhisaṃskṛtānāṃ nimittānāṃ samudācāraśca /
第五一種,是此二俱分稱讚功德。法身者,謂所知障永斷轉依所攝,此於第十地名圓滿,於如來地名成就。為令法身速得圓滿、成就故,引殖轉上轉勝等流習氣故名攝受。tadubhayānuśaṃso dharmakāyasya jñeyāvaraṇa prahāṇāśrayaparivṛttisaṃgṛhītasya paripūraye daśamyāṃ bhūmau pariniṣpattaye vā tāthāgatyāṃ bhūmāvuttarāduttaratara niṣyandavāsanādhānayogena hetuparigraha iti //
彼因如是五種,即顯五修能得五果。何等為五?謂息相修、和合修、無相修、無功用修、轉相修。tadetatpañcavidhāyā bhāvanāyāḥ phalaṃ pañcavidhaṃ nirvartata iti saṃdarśitam / pañcavidhā bhāvanā katamā / prasrabdhinimittabhāvanāsaṃbhinnabhāvanānimittabhāvanānābhogabhāvanā parinirvṛtinimittabhāvanā ca //kena kāraṇena tulye dharmakāyaniṣyandatve vaipulyadharmo dhūpamālyādibhiḥ pūjyo na tathā śrāvakayānadharmaḥ / vaipulyadharmasya sarvasattvahitasukhādhiṣṭhānatāmupādāya mahārthatayā niruttarāprameyapuṇyaprasavāyatanatvāt //(Abhidh-s-bh 117)
王疏:〇復次,方廣分中,於法三摩地善巧菩薩相云何可知?謂由五種因故。一剎那剎那消除一切粗重所依(無性攝論釋云:銷融一切粗重依止者,阿賴耶識名粗重依止,損壞彼聚故名銷融,如大良藥銷諸病塊,此中所依即彼依止,消除即彼銷融)。二出離種種想,得法苑樂(無性釋:離我離法佛等相想。苑謂於中可以游玩,法謂法界,法即是苑,故名法苑。於此喜樂,名法苑樂。證此故名得法苑樂。如王宮外上妙苑園,游戲其中,受勝喜樂。法界亦爾)。三了知無量無分別相,大法光明(無性釋云:謂正通達十方無邊無分別量相,顯照行故,名法光明,如善誦習文字光明)。四順清淨分無分別相,恆現在前(當來佛果名清淨分,此能引彼,故名為順。無所分別,無相現行,如轉輪王鮮白蓋等)。五能攝受轉上轉勝, 圓滿成就佛法身因(佛法身因,漸次成就,轉上轉勝,能攝彼因,名為菩薩於法善巧)
如是五種,依諸菩薩三種稱贊功德說。謂奢摩他稱贊功德,毗缽捨那稱贊功德,此二俱分稱瓚功德。奢摩他稱贊功德,復有二種:一剎那剎那勝進、輕安、無有間缺遍所依故(此能消除),剎那剎那消除一切粗重所依(此所消除)。二勝解諦觀一切教法,無有差別同一味故,遠離種種蘊界處等諸義相想,得契經等喜樂法樂。毗缽捨那稱贊功德,亦有二種:一隨所擇法,無有間缺不忘失故,由憶念門,於無量無分別相契經等法,以慧照了。二轉依前所有色像,無分別無加行相恆現在前(此無分別無加行相,即是轉依前所有色像,由得此故,知其不久當得轉依,即順清淨分無分別相)。第五一種,是此二俱分稱贊功德。法身者,謂所知障永斷轉依所攝。此於第十地名圓滿,於如來地名成就。為令法身速得圓滿成就故,引植轉上轉勝等流習氣,故名攝受彼因(上說五相)。如是五種,即顯五修能得五果。何等為五?謂息相修、和合修、無相修、無功用修、轉相修(上說五相為五修果)。方廣分中,於法三摩地善巧菩薩相,由五種因知。謂由五種相因,方證菩薩於方廣分法三昧善巧。三摩地者,謂緣彼法而得大止。由得大止,故能剎那剎那消除一切粗重所依。又為離種種想,得法苑藥。善巧者,謂緣彼法而得妙觀。由得妙觀故,了知無量無分別相,大法光明。又能令順清淨分,無分別相恆現在前。又此止觀,俱能攝受轉上轉勝圓滿成就佛法身因。於此乃徵菩薩於方廣分三昧善巧。所以者何?近能滅粗重,得法樂,了法光明,及得轉依前相無相現行;遠能攝受佛法身因故。要能攝受佛法身因,方名於方廣法三昧善巧。不然與二乘何異也。要能具斯五相,方名於法三昧善巧。不然說食不飽,全無受用,何以名為修行大法也。為要成就如是五種稱贊功德,復說五修,即息相等。攝大乘論亦說五修,與此義異。彼論彼修差別分中云:修此諸地云何可見?謂諸菩薩於地地中,修奢摩他毗缽捨那,由五相修。何等為五?謂集總修、無相修、無功用修、熾盛修、無喜足修。如是五修,令諸菩薩、成辦五果、無性釋云:於地地中者,謂諸地非一,故作重言。奢摩他者,謂能對治諸散動定,毗缽捨那者,謂能對治諸顛倒慧。於地地中,修此二種。皆由五相數數修習。五相即是集總修等。集總修者,謂集一切總為一聚,簡要修習。餘骨鎖等事境界觀,亦集一切總為一聚要略修習。為簡彼故,說無相修,於離眾相真法界中,遣事差別而修習故。雖無相修或有功用,為顯此修不藉功力,任運而轉,故次復說無功用修,離作功用任運轉故。雖無功用,任運而修,或勝或劣,二種不定,故復第四說熾盛修。言熾盛者,即是增勝。雖熾盛修,或少所得,便生喜足,謂且修此餘何用為,故最后說無喜足修,非但無相及無功用熾盛而修。何者謂證最上佛果應勤修習?記引攝論五修,謂五修如次能得前五相果。然論說云:止得前二稱贊功德,觀得次二稱贊功德,俱得后一稱贊功德!。無性復云:於地地中修此二種,皆由五相數數修習。是知一一功德,具由五相而修,五修合得五果,非各別修得各別果也。然此論五修,與攝論既有不同,一息想修即是修止,由得輕安息除粗重相故。二和合修亦是修止,和合諸法一味而修,出離種種想,能得法苑樂故。三無相修,此即修觀,了知無量五分別相,大法光明故。四無功用修,此亦修觀,順清淨分,五分別相,任運現前故。五轉相修,此修二種,即能攝受轉上轉勝,圓滿成就佛法身因故。故此五修,別得五果,與攝論五修各各差別,細審便知。 下第四供養功德差別相。

問:聲聞藏法、菩薩藏法等,從法身所流。何故眾生以香鬘等供養菩薩藏法,便生廣大無邊福聚,非聲聞藏法耶?答:以菩薩藏法是一切眾生利益安樂所依處故,能建大義故,無上無量大功德聚所生處故。tatra pañcavidhāyāṃ bhāvanāyāṃ phalaṃ pañcavidhaṃ nirvattirtamiti darśayati / pañcavidhā bhāvanā saṃbhinnabhāvanā animittabhāvanā anābhogabhāvanā uttaptabhāvanā parivṛttinibhaḥ(?) bhāvanā yathākramam //kena kāraṇena vaipulyadharmo dhūpamālyādibhiḥ pūjyo na tathā śrāvakadharmaḥ sarvasattvahitasukhādhiṣṭhānatāmupādāya //
王疏:〇問:聲聞藏法,菩薩藏法,等從法身所流,何故有情以香鬉等供養菩薩藏法,便生廣大無邊福聚,非聲聞藏法耶?答:以菩薩藏法是一切有情利益安樂所依處故,能建大義故,無上無量大功德聚所生處故。
聞思修行菩薩藏法者,攝受一切有情同得利濟,非唯自度故。能正建立無上菩提無住涅槃大義故。無上無量增上戒等,六波羅蜜多等,福德智慧資糧等,十地、佛地、十力、四無畏等,大功德聚所由出生處故,供養功德是故無量。非聲聞藏,彼藏不能攝引如是三種勝利故。此中香鬘等供養中,當知亦等正法供養。諸供養中,法供養最上故。 決擇分中得品第三 諦者,所詮正理。法者,能詮聖教。依能詮教,正聞思修,所以求證所詮理也。於彼實證名得現觀,由得現觀而證聖果。由於現觀未得已得,初后小大種種異故,建立凡聖補特伽羅種種差別。此品建立聖果現觀種種相故,名為得品。誰之得?法之得。何所得?得現觀。何所現觀?現觀諸諦。故次諦品、法品,得品來也。本事分中有成就品,成就亦得,與此異者,記云:前成就品通漏、無漏、曾及未曾趣、未發趣、三性諸法。今此宗明無漏、未曾發趣、善,是二差別。當知前成就,泛論一切得,迷悟皆得。此之得品,乃依聖教正理之成就,乃從迷而得悟也。 此品大文分三,一建立能證補特伽羅,二建立所證現觀,三合料簡能證所證。