2013年1月1日 星期二

雜集論-47-諦品-集諦-惑

云何集諦?謂諸煩惱及煩惱增上所生諸業,俱說名集諦。
由此集起生死苦故。
煩惱增上所生業者,謂有漏業。若爾,何故世尊唯說愛為集諦?由最勝故。
謂薄伽梵隨勝而說,若愛、若後有愛、若貪喜俱行愛、若彼彼希樂愛,是名集諦。
言最勝者是遍行義,由愛具有六遍行義,是故最勝。何等為六?
一、事遍行。
謂於一切已得未得自身境界事遍行故。於已得自身起愛,於未得自身起後有愛,於已得境界起貪喜俱行愛,於未得境界起彼彼希樂愛。
二、位遍行。
謂於苦苦性等三位諸行中遍隨行故。於已得苦苦性位起別離愛,於未得苦苦性位起不和合愛,於壞苦性位起不別離愛及和合愛,已得、未得差別故。於行苦性位起愚癡愛,由煩惱麤重所顯故,及不苦不樂受所顯故。唯阿賴耶識是最勝行苦位,依止此位因我癡門貪愛轉故。
三、世遍行。
謂於三世中遍隨行故。於過去世起追憶行遍隨行愛,於未來世起希樂行遍隨行愛,於現在世起耽著行遍隨行愛。
四、界遍行。
謂欲、色、無色三愛次第遍三界故。
五、求遍行。
謂由貪愛遍求欲有邪梵行故,由欲求力不脫欲界,招欲界苦。由有求力,不脫二界,招色、無色界苦。由邪梵行求力,不脫生死彼彼流轉故。
六、種遍行。
謂有無有愛遍行斷常一切種故。
煩惱者,謂由數故、相故、緣起故、境界故、相應故、差別故、邪行故、界故、眾故、斷故,觀諸煩惱。
數者,謂或六或十。六,謂貪、瞋、慢、無明、疑、見。十,謂前五見。又分五,謂薩迦耶見、邊執見、邪見、見取、戒禁取。
相者,若法生時相,不寂靜,由此生故身心相續不寂靜轉,是煩惱相。
不寂靜性是諸煩惱共相。此復有六,謂散亂不寂靜性、顛倒不寂靜性、掉舉不寂靜性、惛沈不寂靜性、放逸不寂靜性、無恥不寂靜性。
緣起者,謂煩惱隨眠未永斷故、順煩惱法現在前故、不正思惟現前起故,如是煩惱方乃得生。
煩惱隨眠未永斷者,彼品麤重未永拔故。
順煩惱法現在前者,現前會遇可愛等境故。
不正思惟現前起者,於彼境界取淨等相,能隨順生貪瞋等故。
境界者,謂一切煩惱還用一切煩惱為所緣境,及緣諸煩惱事。
又欲界煩惱,除無明、見、疑,餘不能緣上地為境。
此無明等雖亦有能緣上地者,然彼不能親緣上地如緣自地,由依彼門起分別故,立彼為所緣。
所言無明緣上地者,謂與見等相應見者,除薩迦耶見不見世間,緣他地諸行,執為我故。
上地諸煩惱不緣下地為境,已離彼地欲故。
又緣滅、道諦,諸煩惱不能親緣滅、道為境。
由滅、道諦出世間智及後得智,內所證故。
唯由依彼妄起分別說為所緣。
分別所計境,不離分別故。
又煩惱有二種,謂緣無事及緣有事。緣無事者,謂見及見相應法。
見,謂薩迦耶見及邊執見。
所餘煩惱,名緣有事。
相應者,謂貪不與瞋相應,如瞋、疑亦爾,餘皆得相應。
何故貪不與瞋相應?一向相違法,必不俱轉故。
又貪不與疑相應者,由慧於境不決定,必無染著故。
餘得相應者,與餘慢等不相違故。
如貪,瞋亦爾,謂瞋不與貪、慢、見相應。
若於此事起憎恚,即不於此生於高舉,及能推求。與餘相應如理應知。
慢不與瞋、疑相應。
無明有二,一、一切煩惱相應無明;二、不共無明。不共無明者,謂於諦無智。
見不與瞋、疑相應,疑不與貪、慢、見相應。
忿等隨煩惱更互不相應。
展轉相違法必不相應故,如貪分與瞋分。若不相違,猶如煩惱展轉相應。
無慚、無愧於一切不善品中,恒共相應。
若離,不顧自他,不善現行,無是處故。
惛沈、掉舉、不信、懈怠、放逸,於一切染污品中恒共相應。
若離,無堪任性等染污性成,無是處故。
差別者,謂諸煩惱依種種義,立種種門差別,所謂結、縛、隨眠、隨煩惱、纏、瀑流、軛、取、繫、蓋、株杌、垢、燒害、箭、所有、惡行、漏、匱、熱、惱、諍、熾然、稠林、拘礙等。
問:結有幾種?云何結?何處結耶?
答:結有九種,謂愛結、恚結、慢結、無明結、見結、取結、疑結、嫉結、慳結。
愛結者,謂三界貪愛。結所繫故,不厭三界。由不厭故,廣行不善,不行諸善。由此能招未來世苦,與苦相應。
當知此中宣說諸結,若相、若用、若位,辯結差別。
且如愛結,何等是結?謂三界貪是結自性。
云何為結?謂有此者,不厭三界,由此展轉不善現行,善不現行。
於何位結?謂於後世苦果生位。如是恚結等,並如理應知。
恚結者,謂於有情苦及順苦法心有損害,恚結所繫故,於恚境相心不棄捨。不棄捨故,廣行不善,不行諸善。由此能招未來世苦與苦相應。
慢結者,即七慢,謂慢、過慢、慢過慢、我慢、增上慢、下劣慢、邪慢。
慢者,謂於下劣計己為勝,或於相似計己相似,心舉為性。
過慢者,謂於相似計己為勝,或復於勝計己相似,心舉為性。
慢過慢者,謂於勝己計己為勝,心舉為性。
我慢者,於五取蘊觀我我所,心舉為性。
增上慢者,謂於未得上勝證法計己已得上勝證法,心舉為性。
下劣慢者,謂於多分勝計己少分劣,心舉為性。
邪慢者,謂實無德計己有德,心舉為性。
慢結所繫故,於我、我所不能了知。不了知故,執我、我所,廣行不善,不行諸善。由此能招未來世苦與苦相應。
無明結者,謂三界無智。無明結所繫故,於苦法、集法不能解了。不解了故,廣行不善,不行諸善。由此能招未來世苦與苦相應。
於苦、集法不解了者,謂於果性、因性有漏諸行,所有過患不了知故。
見結者,即三見,謂薩迦耶見、邊執見、邪見。見結所繫故,於邪出離妄計追求。
謂我當解脫,我所解脫。既解脫已,我當常住,或當斷滅。又謂佛法中定無解脫。
如是執著邪出離已,廣行不善,不行諸善,由此能招未來世苦與苦相應。
取結者,謂見取、戒禁取。取結所繫故,於邪出離方便,妄計執著。
棄捨八聖支道,妄執薩迦耶見等,及彼為先若戒、若禁為清淨道。
以妄執著邪出離方便故,廣行不善,不行諸善。由此能招未來世苦與苦相應。
疑結者,謂於諦猶豫。疑結所繫故,於佛、法、僧寶妄生疑惑。以疑惑故,於三寶所不修正行。以於三寶所不修正行故,廣行不善,不行諸善。由此能招未來世苦與苦相應。
嫉結者,謂耽著利養,不耐他榮,發起心妒。嫉結所繫故,愛重利養,不尊敬法。重利養故,廣行不善,不行諸善。由此能招未來世苦與苦相應。
慳結者,耽著利養,於資生具其心吝惜。慳結所繫故,愛重畜積,不尊遠離。重畜積故,廣行不善,不行諸善。由此能招未來世苦與苦相應。
縛有三種,謂貪縛、瞋縛、癡縛。由貪縛故,縛諸眾生令處壞苦。由瞋縛故,縛諸眾生令處苦苦。由癡縛故,縛諸眾生令處行苦。
由貪等縛縛處壞苦等者,以貪、瞋、癡於樂等受,常隨眠故。
又依貪、瞋、癡故,於善方便不得自在,故名為縛。
猶如外縛縛諸眾生,令於二事不得自在,一者、不得隨意遊行;二者、於所住處不得隨意所作。當知內法,貪、瞋、癡縛亦復如是。
隨眠有七種,謂欲愛隨眠、瞋恚隨眠、有愛隨眠、慢隨眠、無明隨眠、見隨眠、疑隨眠。
欲愛隨眠者,謂欲貪品麤重。
瞋恚隨眠者,謂瞋恚品麤重。
有愛隨眠者,謂色、無色貪品麤重。
慢隨眠者,謂慢品麤重。
無明隨眠者,謂無明品麤重。
見隨眠者,謂見品麤重。
疑隨眠者,謂疑品麤重。
若未離欲求者,由欲愛、瞋恚隨眠之所隨眠。
由依彼門,此二增長故。
未離有求者,由有愛隨眠之所隨眠。
未離邪梵行求者,由慢、無明、見、疑隨眠之所隨眠。由彼眾生得少對治,便生憍慢,愚於聖諦,虛妄計度,外邪解脫、解脫方便。
隨其次第,三見、二取,如結中說。
於佛聖教正法毘柰耶中,猶豫疑惑。
隨煩惱者,謂所有諸煩惱皆是隨煩惱,有隨煩惱非煩惱,謂除煩惱所餘染污行蘊所攝一切心法。此復云何?謂除貪等六煩惱,所餘染污行蘊所攝忿等諸心法。
又貪、瞋、癡名隨煩惱心法,由此隨煩惱隨惱於心,令不離染,令不解脫,令不斷障故,名隨煩惱。
如世尊說:汝等長夜為貪、瞋、癡隨所惱亂,心恒染污。
纏有八種,謂惛沈、睡眠、掉舉、惡作、嫉、慳、無慚、無愧數數增盛,纏繞於心故名纏。
由此諸纏數數增盛,纏繞一切觀行者心,於修善品為障礙故。
修善品者,謂隨修習止、舉、捨相及彼所依梵行等所攝淨尸羅時。
此復云何?謂修止時,惛沈、睡眠為障,於內引沈沒故。
修舉時,掉舉惡作為障,於外引散亂故。
修捨時,嫉慳為障,由成就此,於自他利吝妒門中,數數搖動心故。
修淨尸羅時,無慚、無愧為障,由具此二,犯諸學處,無羞恥故。
暴流有四,謂欲暴流、有暴流、見暴流、無明暴流。隨流漂鼓是暴流義,隨順雜染故。
初是習欲求者,第二是習有求者,後二是習邪梵行求者,能依、所依相應道理故。
見暴流是能依,無明暴流為所依。由有愚癡,顛倒推求解脫及方便故。
軛有四種,謂欲軛、有軛、見軛、無明軛。障礙離繫是軛義,違背清淨故。此亦隨其次第,習三求者,相應現行。
取有四種,謂欲取、見取、戒禁取、我語取。執取諍根,執取後有是取義。所以者何?由貪著欲,繫縛耽染為因,諸在家者更相鬥諍,此諍根本是第一取。
由貪著見,繫縛耽染為因,諸出家者更相鬥諍,此諍根本是後三取。
六十二見趣是見取,各別禁戒多分苦行是戒禁取,彼所依止薩迦耶見是我語取。
由見取、戒禁取諸外道輩更相諍論。
以於是處見不一故。
由我語取,諸外道輩互無諍論。
於我有性皆同見故。
然由此取,諸外道等與正法者互有諍論。
由彼不信有無我故。
如是執著諍論根本,復能引取後有苦異熟,故名為取。
繫有四種,謂貪欲身繫、瞋恚身繫、戒禁取身繫、此實執取身繫。以能障礙定意性身,故名為繫。所以者何?
由此能障定心自性之身故名繫,非障色身。
何以故?能為四種心亂因故,謂由貪愛財物等因,令心散亂。於鬥諍事不正行為因,令心散亂。於難行戒禁苦惱為因,令心散亂。不如正理推求境界為因,令心散亂。
由彼依止各別見故,於所知境不如正理種種推度,妄生執著,謂唯此真,餘並愚妄。由此為因令心散動,於何散動?謂於定心如實智見。
蓋有五種,謂貪欲蓋、瞋恚蓋、惛沈睡眠蓋、掉舉惡作蓋、疑蓋。能令善品不得顯了是蓋義。
覆蔽其心,障諸善品,令不轉故。問:於何等位障諸善法?
答:於樂出家位、覺正行位、止舉捨位。
於樂出家時,貪欲蓋為障。希求受用外境界門,於彼不欣樂故。
於覺正行時,瞋恚蓋為障。於所犯學處同梵行者,正發覺時,由心瞋恚不正學故。
於止、舉兩位,惛沈、睡眠、掉舉、惡作蓋為障,如前所說,能引沈沒及散亂故。
於捨位、疑蓋為障,遠離決定不能捨故。
株杌有三,謂貪、瞋、癡。由依止貪、瞋、癡先所串習為方便故,成貪等行,心不調順,無所堪能,難可解脫,令諸眾生難斷此行,故名株杌。
所以者何?對治道犁難可破壞,約此義故,立為株杌。於無量生串習貪等以成其行,堅固難拔,猶株杌故。
垢有三種,謂貪、瞋、癡。由依止貪、瞋、癡故,毀犯如是尸羅學處。由此有智同梵行者,或於聚落或閑靜處見已,作如是言:此長老作如是事,行如是行,為聚落刺,點染不淨,說名為垢。
以貪、瞋、癡,能現犯戒,不淨相故。
燒害有三,謂貪、瞋、癡。由依止貪、瞋、癡故,長時數受生死燒惱,故名燒害。
由於無始生死流轉,因貪、瞋、癡,數被生死苦燒害故。
箭有三種,謂貪、瞋、癡。由依止貪、瞋、癡故,於有、有具,深起追求,相續不絕。於佛、法、僧、苦、集、滅、道常生疑惑,故名為箭。
於諸有、財、三寶、四諦,隨愛、疑門,能射傷故。
所有有三,謂貪、瞋、癡。由依止貪、瞋、癡故,積畜財物有怖、有怨,多住散亂,故名所有。
由多積集所有資具,恒與怖等,共相應故。
惡行有三,謂貪、瞋、癡。由依止貪、瞋、癡故,恒行身、語、意惡行,故名惡行。
由貪、瞋、癡,能引殺生等諸不善行故。
又即依此貪、瞋、癡門,廣生無量惡不善行故。
建立三不善根。所以者何?以諸有情愛味世間所有為因,行諸惡行。
貪求財利,行惡行故。
分別世間怨相為因,行諸惡行。
由懷瞋恚,不忍他過,多行惡故。
執著世間邪法為因,行諸惡行。
由懷愚癡,起顛倒見,因祠祀等行諸惡故。
是故此貪、瞋、癡,亦名惡行,亦名不善根。
漏有三種,謂欲漏、有漏、無明漏,令心連注,流散不絕,故名為漏。此復云何?依外門流注,故立欲漏。依內門流注,故立有漏。依彼二所依門流注,故立無明漏。
令心連注,流散不絕,是漏義。
匱有三種,謂貪、瞋、癡。由依止貪、瞋、癡故,於有及資生具,恒起追求,無有厭足。常為貧乏眾苦所惱故,故名匱。
以貪、瞋、癡,能令身心恒乏短故。
熱有三種,謂貪、瞋、癡。由依止貪瞋癡故,不如正理執著諸相,執著隨好。由執著相及隨好故,燒惱身心,故名為熱。
不如正理妄執相好,燒身心故。
惱有三種,謂貪、瞋、癡。由依止貪、瞋、癡故,隨彼彼處,愛樂、耽著。彼若變壞,便增愁歎,種種憂苦,熱惱所觸,故名為惱。
由於色等諸可樂事深愛著已,彼若變壞,是諸有情便為種種愁歎等苦所惱亂故。
諍有三種,謂貪、瞋、癡。由依止貪、瞋、癡故,執持刀杖,興諸戰諍,種種鬥訟,是故貪等說名為諍。
熾然有三,謂貪、瞋、癡。由依止貪、瞋、癡故,為非法貪大火所燒。
非法貪者,謂隨貪著不善業道。
又為不平等貪大火所燒。
不平等貪者,謂非法、非理貪求境界。
又為邪法大火所燒。
邪法者,謂諸外道惡說法律。
以非法貪等能發身心熾然大火,如火熾然,故名熾然。
稠林有三,謂貪、瞋、癡。由依止貪、瞋、癡故,於諸生死根本行中,廣興染著,令諸有情感種種身,流轉五趣。
令諸有情處生死本行大樹稠林,難可出離。
是故貪等說名稠林。
拘礙有三,謂貪、瞋、癡。由依止貪、瞋、癡故,顧戀身財,無所覺了,樂處憒鬧,得少善法便生厭足。由此不能修諸善法,故名拘礙。
依貪、瞋、癡顧身財等,拘礙有情,不得自在修諸善故。
又此顧戀身等,即依五種心拘礙說。何等為五?謂顧戀身、顧戀諸欲、樂相雜住、闕於隨順教誡教授、於諸善品得少為足,拘礙心。
故名心拘礙。
諸如是等煩惱義門差別無量。
邪行者,謂貪、瞋二煩惱,迷境界及見起邪行。
修道所斷、見道所斷,隨其次第。貪、瞋二種緣少淨相及相違相為境界故,名迷境界。雖亦緣有情,起於貪、瞋。然依境界門起故,亦名迷境界。
慢迷有情及見起邪行。
以於下劣等起計己勝等行,於有情門邪解轉故。
薩迦耶見、邊執見、邪見,迷所知境,起邪行。
依增益、損減門,如其所應。
見取、戒禁取迷諸見,起邪行。
由於諸見過失,取為第一及戒禁清淨故。
疑迷對治起邪行。
於諸諦中,成二解故。
無明迷一切起邪行。
又十煩惱皆迷苦集,起諸邪行,是彼因緣所依處故。
所以者何?苦、集二諦皆是十種煩惱因緣。又為依處,是故一切迷此因緣、依處,起諸邪行。
又十煩惱皆迷滅、道,起諸邪行,由此能生彼怖畏故。
所以者何?由煩惱力樂著生死,於清淨法起懸崖想,生大怖畏。
又諸外道於滅、道諦,妄起種種顛倒分別。是故,十惑皆迷滅、道,起諸邪行。
界云何?謂除瞋,餘一切通三界繫,瞋唯欲界繫。
緣違損境生故。
又貪於欲界與樂、喜、捨相應。如於欲界,於初、二靜慮亦爾。於第三靜慮,與樂捨相應。已上唯與捨相應。
貪於欲界與樂相應者,謂在五識身。與喜相應者,在意識身。與捨相應者,在一切處。
於相續末位,所以不與憂、苦相應者,由此欣行轉故。
瞋與苦、憂、捨相應。
苦相應者,在五識身。憂相應者,在第六識。所以不與喜、樂相應者,由此慼行轉故,瞋能逼惱自相續,故名慼行。與捨相應者,於一切處,如前說。
慢於欲界與喜、捨相應,於初、二靜慮與樂、喜、捨相應。於第三靜慮與樂、捨相應。已上唯捨相應。
慢於欲界樂不相應者,以五識無故。若爾,於初、二靜慮,云何與樂相應?與意地樂相應,故無過。云何於彼有意地樂?由說彼地有喜樂故。如經言:云何為喜?謂已轉依者依於轉識,心悅、心踊、心適、心調、心安適受受所攝。依於轉識者,即依意識。於三摩呬多位,餘識無故。云何為樂?謂已轉依者,依阿賴耶識攝受所依,所依怡悅、安適、受受所攝。
此經意說:樂受依初、二靜慮生時,與如是心心法聚相應,由欣踊行,還令此聚皆得踊悅。又令所依阿賴耶識,自體安樂怡適,由此樂受作二事故。體雖是一,建立二種,若喜、若樂,是故說此相應慢與樂、喜相應。
如慢,薩迦耶見、邊執見、見取、戒禁取亦爾。
邪見於欲界與憂、喜、捨相應。於色、無色界,隨所有受皆與相應。
云何邪見於欲界與憂、喜相應?謂先造妙行、惡行者,見此無果,生欣慼故。
所以不與苦、樂相應者,由一切見皆在意地故。
疑於欲界與憂、捨相應。於色、無色界,隨所有受皆與相應。
所以欲界非喜相應者,不決定心若未息滅,喜不生故。色界中疑,疑上靜慮者,由喜樂定力所引持故,亦得隨轉,是故於彼亦與喜、樂相應。
無明有二種,謂相應、不共。相應無明,一切煩惱相應故,若於是處隨所有受皆得相應。不共無明,於欲界與憂、捨相應。於上界隨所有受皆得相應。
喜樂相應、不相應理,應如疑說。
何故諸煩惱皆與捨相應?以一切煩惱墮中庸位方息沒故。
所以者何?煩惱生起,展轉相續,漸漸微薄,勢力將盡,墮處中位。於此位中,必與捨受相應。
又貪於欲界在六識身,如貪,瞋、無明亦爾。貪於色界在四識身。
彼無鼻、舌識故。
於無色界唯在意識身,如貪,無明亦爾。
慢、見、疑於一切處唯在意識身。
由彼於稱量等門轉故。
又貪、瞋、慢於欲界緣一分事轉,如於欲界,於色、無色界亦爾。
慢緣一分事轉者,隨於一分,高舉生故。
所餘煩惱於一切處,遍緣一切事轉。
眾云何?謂二眾煩惱,見道所斷眾,修道所斷眾。
欲界見苦所斷,具十煩惱。如見苦所斷,見集、滅、道所斷亦爾。
若迷此,起邪行,即見此所斷。
問:若緣此為境,即迷此,起邪行耶?
答:不必爾,緣無漏為境,煩惱唯於有漏事隨增故。若是處是彼因緣及所依處,彼迷此,起邪行。是見苦所斷,如見苦所斷,見集、滅、道所斷亦爾。
隨其所應色界,見四種所斷,各有九煩惱,除瞋。如色界,無色界亦爾。如是見道所斷煩惱眾,總有一百一十二。
欲界修所斷有六煩惱,謂俱生薩迦耶見、邊執見,及貪、瞋、慢、無明。
何等名為修所斷俱生薩迦耶見?謂聖弟子雖見道已生,而依止此故,我慢現行。如經言:長老馱索迦!當知!我於五取蘊不見我、我所,然於五取蘊有我慢、我欲、我隨眠,未永斷、未遍知、未滅、未吐,猶如乳母有垢膩衣。雖以鹵土等水,浣濯極令離垢,若未香熏臭氣隨轉。復以種種香物熏坌,臭氣方盡。如是佛聖弟子,雖以見道永斷分別身見之垢,若未以修道熏習相續,無始串習虛妄執著習氣所引不分別事我見隨轉。復以隨道熏習相續,彼方永滅。
俱生邊執見者,謂斷見所攝。由此見故,於涅槃界其心退轉,生大怖畏,謂我,我今者何所在耶?貪等煩惱修道所斷者,謂除見品所攝。
色界修道所斷有五,除瞋,如色界,無色界亦爾。如是修道所斷煩惱總有十六。
斷云何?謂如此差別斷,由此作意斷,從此而得斷。
如此差別斷者,謂遍知故、遠離故、得對治故。
遍知者,謂彼因緣事遍智、自體遍智、過患遍智。
彼因緣事遍智者,謂知煩惱隨眠未永斷故,如是等如前說。
自體遍智者,謂知此煩惱生已極惱亂心性。
過患遍智者,謂知此煩惱能引自害,能引害他,能引俱害,能生現法過,能生後法過,能生現法後法過,能令有情受此所生身心憂苦。
遠離者,雖彼暫生而不堅執。
由彼因緣事遍智等三種遍智,於彼已生一切煩惱,心不堅執,方便遠離。
得對治者,謂未生者令不生故,已生者令斷故,得對治道。
為令未生、已生煩惱不生,永斷,修治道故。
問:何等作意能斷耶?答:總緣作意觀一切法,皆無我性,能斷煩惱。
總緣作意者,謂合緣一切法共相行作意。
問:若唯總緣諸法無我智能斷煩惱者,何故顯示無常等行?
答:非為斷煩惱故修習彼行,但為修治無我行故。
由依無常行,引得苦行。依止苦行,引無我行。如經言:無常故苦,苦故無我。是故建立此無我行為無上。
無上有三種,謂智無上、行無上、解脫無上。
智無上者,謂無我智。得此智已,更無所求故。
行無上者,謂樂速通行,一切行中最第一故。
解脫無上者,謂無學不動解脫,於一切解脫最為勝故。
此三無上如其次第,依止見、修、無學道說。
問:從何而得斷耶?答:不從過去已滅故,不從未來未生故,不從現在道不俱故。然從諸煩惱麤重而得斷為斷,如是如是品麤重,生如是如是品對治。若此品對治生,即此品麤重滅。平等平等猶如世間明生暗滅,由此品離繫故,令未來煩惱住不生法中,是名為斷。
---
決擇分中諦品第一之二(atha viniścaye satyaparicchede pratheme dvitīyo bhāgaḥ)
云何集諦?謂諸煩惱及煩惱增上所生諸業,俱說名集諦。samudayasatyaṃ katamat /kleśaḥ kleśādhipateyañca karma //
由此集起生死苦故。煩惱增上所生業者,謂有漏業。若爾,何故世尊唯說愛為集諦?由最勝故。samudayasatyaṃ yato duḥkhaṃ samudeti / tatpunaḥ katamat / kleśāḥ kleśādhipateyaṃ ca karma iti sāsravamityarthaḥ / yady evaṃ kimartha bhagavatā tṛṣṇaiva samudayanirdeśe nirdiṣṭā /
謂薄伽梵隨勝而說,若愛、若後有愛、若貪喜俱行愛、若彼彼希樂愛,是名集諦。prādhānyanirddeśastu (? śāstu) bhagavatā tṛṣṇā paunarbhavikī nandīrāgasahagatā tatra tatrābhinandinī samudayasatyanirdeśena nirdiṣṭā //
王疏:〇云何集諦?謂諸煩惱及煩惱增上所生諸業,俱說名集諦。
由此集起生死苦故。煩惱增上所生諸業者,謂有漏業。
出體中,初正標煩惱及煩惱增上所生諸業,俱名集諦。次旁釋隨勝說愛為集諦所以。煩惱及業俱為苦因,能集苦故名之為集。由無明等迷著生死,爰造諸業,由是招感生死苦故。業通二種,無漏業不感生死,能斷生死,故此但說煩惱增上所生有漏諸業。
〇若爾,何故世尊唯說愛(即貪)為集諦?由最勝故。謂
〇薄伽梵隨勝而說。若愛,若后有愛,若貪喜俱行愛,若彼彼希樂愛是名集諦。
釋佛隨勝說愛為集諦,初釋隨勝說,次顯最勝義。

言最勝者是遍行義,由愛具有六遍行義,是故最勝。何等為六?prādhānyārthaḥ katamaḥ / yaḥ sarvatragārthaḥ // sarvatragārthaḥ katamaḥ /
一、事遍行。 tatha hi tṛṣṇā vastusarvatragā
謂於一切已得未得自身境界事遍行故。於已得自身起愛,於未得自身起後有愛,於已得境界起貪喜俱行愛,於未得境界起彼彼希樂愛。sarvatragatvena prādhānyāt / tṛṣṇā vastusarvatragā prāptāprāptasarvātmabhāvaviṣayavastuvyāpanāt / prāpte ātmabhāve tṛṣṇā, aprāpte paunarbhavikī / prāpteṣu viṣayeṣu [nandīrāgasahagatā / aprāpteṣu viṣayeṣu] tatratatrābhinandinī veditavyā /
王疏:〇言最勝者,是遍行義。由愛具有六遍行義,是故最勝。何等為六?一事遍行,
謂於一切已得未得自身境界事遍行故。於已得自身起愛(我愛),於未得自身起后有愛(希愛后有,資潤當生),於已得境界起貪喜俱行愛(現前染著,生貪喜俱愛),於未得境界,起彼彼希樂愛(希望未來,起彼彼喜樂愛,所希非一故名彼彼)
已得未得自身境界,攝一切事,貪遍行彼,名事遍行。記云: 准下世遍行愛三世,何故過去不說,唯言四種?據增行說,據實緣過去亦有體境二愛,或過去現行同人已得體境門,故唯說四。

二、位遍行。avasthāsarvatragā
謂於苦苦性等三位諸行中遍隨行故。於已得苦苦性位起別離愛,於未得苦苦性位起不和合愛,於壞苦性位起不別離愛及和合愛,已得、未得差別故。avasthāsarvatragā duḥkhaduḥkhatāditryavastheṣu saṃskāreṣvanuga[ta]tvāt / tatra duḥkhaduḥkhatāvastheṣu prāpteṣu viyogatṛṣṇā, aprāpteṣvasaṃyogatṛṣṇā / vipariṇāmaduḥkhatāvastheṣu aviyogatṛṣṇā saṃyogatṛṣṇā ca, prāptāprāptabhedāt /
於行苦性位起愚癡愛,由煩惱麤重所顯故,及不苦不樂受所顯故。saṃskāraduḥkhatāvastheṣu saṃmohatṛṣṇā, kleśadauṣṭhulyaprabhāvitatvādaduḥkhāsukhavedanāprabhāvitatvācca /
唯阿賴耶識是最勝行苦位,依止此位因我癡門貪愛轉故。ālayavijñānaṃ viśeṣeṇa saṃskāraduḥkhatāvasthaṃ tatra cātmasaṃmohasukhena tṛṣṇā pravṛttā veditavyā /
王疏:〇二位遍行,
謂於苦苦性等三位諸行中,遍隨行故。於已得苦苦性位,起別離愛。於未得苦苦性位,起不和合愛。於壞苦性位,起不別離愛及和合愛。已得未得差別故。於行苦性位,起愚痴愛。由煩惱粗重所顯故,及不苦不樂受所顯故。唯阿賴耶識是最勝行苦位(一向捨受,攝藏粗重,又常相續,無有間斷),依止此位,因我痴門,貪愛轉故(末那恆時執之為我,我痴、我愛、我慢、我見恆隨轉故,名最勝行苦)
愛生於我執,三苦諸位,苦樂雖殊,我愛恆俱,故於已得苦苦起別離愛等。設無我執,苦非所怖,樂非所欣,愛不行矣。故知一切愛皆實愛我。苦欲其離而不合,於我違損故;樂欲其和合不離,於我利益故。於行苦性起愚痴愛者,雖無合離等想,而不違實相故,我愛恆續名愚痴愛。

三、世遍行。adhvasarvatragā
謂於三世中遍隨行故。於過去世起追憶行遍隨行愛,於未來世起希樂行遍隨行愛,於現在世起耽著行遍隨行愛。adhvasarvatragā triṣvapyadhvasvanugatatvāt / atīte tāvadadhvanyapekṣākāreṇānugatā, anāgate abhinandanākāreṇa, pratyutpanne adhyavasānākāreṇa /
四、界遍行。dhātusarvatragā
謂欲、色、無色三愛次第遍三界故。dhātusarvatrikā traidhātukaspharaṇātkāmarūpārūpyatṛṣṇābhiḥ /
五、求遍行。eṣaṇā
謂由貪愛遍求欲有邪梵行故,由欲求力不脫欲界,招欲界苦。eṣaṇāsarvatrikā tayā kāmabhavamithyābrahmacaryaiṣaṇāt / kāmaiṣaṇayā kāmadhātoraparimucyamānastatraiva duḥkhaṃ nirvartayati /
由有求力,不脫二界,招色、無色界苦。tathā bhavaiṣaṇayā rūpārūpyadhātvoḥ dukhaṃ nirvartayati /
由邪梵行求力,不脫生死彼彼流轉故。mithyābrahmacaryaiṣaṇayā saṃsārādaparimucyamānastatra saṃsaratīti /
六、種遍行。sarvatragā prakārasarvatragā ca
謂有無有愛遍行斷常一切種故。prakārasarvatrikā śāśvatocchedaprakārānugatatvādbhavavibhavatṛṣṇābhyām //
王疏:〇三世遍行,
謂於三世中遍隨行故,於過去世起追憶行遍隨行愛,於未來世起希樂行遍隨行愛於現在世起耽著行遍隨行愛。
〇四界遍行,
謂欲、色、無色三愛,次第遍三界故。
〇五求遍行,
謂由貪愛遍求欲、有、邪梵行故,由欲求力不脫欲界,招欲界苦;由有求力不脫二界,招色無色界苦;由邪梵行求力不脫生死,彼彼流轉故(愛樂五欲,求生欲界名欲求。厭欲界求生色無色界名有求。為求解脫修於梵行,而以見取、戒禁取故,不達正道,修於邪道,名邪梵行求。以邪見故,不脫三有五趣諸苦,而於彼彼流轉。此與界異者,界屬現世愛,求屬當來愛)
〇六種遍行,
謂有、無有愛,遍行斷常一切種故(於常起愛名有愛,於斷起愛名無愛。云何於斷而起愛耶?如於苦苦有別離愛,怖我斷故,其愛轉增,設無我愛執,我斷時不生怖故。愛極於無有,無有猶起愛,是遍行一切種也)
諸煩惱雖皆發業潤生,然如嗔、慢、見、疑,不遍行於一切事等。唯此貪愛具六遍行,染著生死,力最勝故,特說為集。無明亦遍行於一切事等,以定迷彼,方起愛故,何以不說為集諦耶?痴但迷於生死,相猶隱微,愛則於此染著,相尤顯著。故說愛為集諦,不說無明,又此權說故,令染著生死,速生厭故,愛盡生死即盡故。

煩惱者,謂由數故、相故、緣起故、境界故、相應故、差別故、邪行故、界故、眾故、斷故,觀諸煩惱。keśaḥ katamaḥ / parisaṃkhyānato 'pi lakṣaṇato 'pyutthāna to 'pyālambanato 'pi saṃprayogato 'pi paryāyato 'pi vipratipattito 'pi dhatuto 'pi nikāyato 'pi prahāṇato 'pi kleśo draṣṭavyaḥ //
王疏:〇煩惱者,謂由數故、相故、緣起故、境界故、相應故、差別故、邪行故、界故、眾故、斷故觀諸煩惱。
辨釋煩惱共有十門,初標后釋。

數者,謂或六或十。六,謂貪、瞋、慢、無明、疑、見。十,謂前五見。又分五,謂薩迦耶見、邊執見、邪見、見取、戒禁取。parisaṃkhyānaṃ katamat // ṣaṭ kleśā daśa vā // ṣaṭ kleśāḥ katamat / rāgaḥ pratigho māno 'vidyā vicikitsā dṛṣṭiśca // ta eva dṛṣṭeḥ pañcākārjabhedena daśa bhavanti //
dṛṣṭeḥ prañcākāro bhedaḥ - satkāyadṛṣṭirantagrāhadṛṣṭimithyādṛṣṭiḥ dṛṣṭiparāmarśaḥ śīlavrataparāmarśa iti //(Abhidh-s-bh 56)
王疏:〇數者,謂或六或十。六謂貪、嗔、慢、無明、疑、見。十謂前五,見又分五,謂薩迦耶見、邊執見、邪見、見取、戒禁取。
初出體數門。或六或十,見相粗顯,種類各異,故分為五。他法一類,故不別分。

相者,若法生時相,不寂靜,由此生故身心相續不寂靜轉,是煩惱相。lakṣaṇaṃ katamat / yo dharma utpadyamāno 'praśāntalakṣaṇa utpadyamānena yena kāya cittaprabandhāpraśamapravṛttiḥ / idaṃ kleśalakṣaṇam /
不寂靜性是諸煩惱共相。此復有六,謂散亂不寂靜性、顛倒不寂靜性、掉舉不寂靜性、惛沈不寂靜性、放逸不寂靜性、無恥不寂靜性。apraśāntalakṣaṇatā kleśānāṃ sāmānyalakṣaṇaṃ veditavyam / sā punaḥ ṣaḍākārā tadyathā vikṣepāpraśāntatā viparyāsāpraśāntatā auddhatyāpraśāntatā styānamiddhāpraśāntatā pramādāpraśāntatālajjāpraśāntatā ca //
王疏:〇相者,若法生時,相不寂靜(自不寂靜),由此生故,身心相續不寂靜轉(令身心不寂靜)是煩惱相。
不寂靜性是諸煩惱共相,此復有六:謂散亂不寂靜性、顛倒不寂靜性、掉舉不寂靜性、悟沉不寂靜性、放逸不寂靜性、無恥不寂靜性。
二性相門。相分二種:自相共相。煩惱自相,本事分三法品建立行蘊中已具顯說,故此但說共相。釋論復說六種不寂靜者,以能障戒心慧三學,不寂靜相尤顯故。散亂障定,顛倒障慧,掉舉障止,憎沉障觀,放逸通障三學,無恥障戒。戒定慧三對治煩惱,此六能障令對治不生,煩惱不滅。故不寂靜共相,特說此六。

緣起者,謂煩惱隨眠未永斷故、順煩惱法現在前故、不正思惟現前起故,如是煩惱方乃得生。utthānaṃ katamat / kleśānuśayaścāprahīṇo bhavati kleśasthānīyaśca dharma ābhāsagato bhavati / tatra ca ayoniśo manaskāraḥ pratyavasthito bhavati / evaṃ kleśa utpadyate / idamucyate utthānam //
煩惱隨眠未永斷者,彼品麤重未永拔故。kleśānuśayaścāprahīṇo bhavatīti tatpakṣasya dauṣṭhulyasyāsamudghāti tatvāt /
順煩惱法現在前者,現前會遇可愛等境故。kleśasthānīyaśca dharma ābhāsagato bhavati raṃjanīyādiḥ /
不正思惟現前起者,於彼境界取淨等相,能隨順生貪瞋等故。tatra cāyo niśomanaskāraḥ pratyavasthito bhavatīti tasmin viṣaye śubhanimittād yudgrāhako rāgādyutpattyanukūlaḥ //
王疏:〇緣起者,謂煩惱隨眠未永斷故,順煩惱法現在前故,不正思惟現前起故,如是煩惱方乃得生。
煩惱隨眠未永斷者,彼品粗重未永拔故。順煩惱法現在前者,現前會遇可愛等境故。不正思惟現前起者,於彼境界取淨等相,能隨順生貪嗔等故。
三緣起門,法從緣起,煩惱亦爾,故說彼緣起。從何等緣煩惱起耶?此略說三緣,隨眠未斷,即是因緣,以煩惱種子名為隨眠,亦名粗重故,隨眠粗重義如后釋。順煩惱法現在前者,即是所緣緣,非順彼境界,彼法不生故。可愛境與貪相順,可憎境與嗔相順,如是等。不正思惟現前起者,即是增上、等無間緣,或俱或先取淨等相,增上、開導順生貪嗔等故。此三法必具,乃生貪等。設五種子,雖遇彼境假取淨相(如修觀察作意,故思淨等相),煩惱不生故。雖有種子,不遇彼境,亦不生故(意想思惟即取意境,亦名順煩惱法現在前)。種子未斷,順境現前,而於彼法不取淨等相,如修根律儀,正知而住者,善護根門,常委正念,彼煩惱法亦不生故。了知緣起,乃於煩惱善修出離。謂最初應遠離塵囂,居寂靜處,令彼境界不得現前。次應修習戒根律儀,正知住等,雖遇彼境,善護身心不起邪念。最后修習定慧,伏斷煩惱種子隨眠。如此便能永斷煩惱,以彼彼緣,隨應離別故。瑜伽第八云:煩惱因者,一由所依故(隨眠),二由所緣故(順煩惱境界現前),三由親近故(惡友)四由邪教故(聞非正法),五由數習故,六由作意故(不如理作意)。彼初二即此初二,六即此三,此中無彼三四五者,正起煩惱,實唯此三,彼之三四即不如理作意因,彼數習即此隨眠因,由近不善友,聞非正法起不正思惟故。由串習,煩惱種子增長故。遠故不說。

境界者,謂一切煩惱還用一切煩惱為所緣境,及緣諸煩惱事。ālambanaṃ katamat sarvakleśaprayogaḥ // sarvakleśālambanaṃ sarvakleśavastvālambanaṃ (Abhidh-s 44) ca /
王疏:〇境界者,謂一切煩惱,還用一切煩惱為所緣境及緣諸煩惱事。
四境界門。文有四:一所緣法,謂煩惱及煩惱事)事即順生煩惱境界,如色聲等,淨妙相等,又即煩惱所起諸業。煩惱者,如見戒二取,即身、邊、邪見以為所緣境,見復以一切煩惱為境,自餘一切煩惱俱得緣一切煩惱。又此煩惱就意識相應者說,意識遍緣一切法故,此諸煩惱同彼所緣,故能遍緣一切煩惱及諸煩惱事,即識等亦為彼所緣,執識等為我等故,即通緣五蘊。五識、七識俱者不爾,不遍緣故。

又欲界煩惱,除無明、見、疑,餘不能緣上地為境。api khalu kāmāvacaraḥ kleśaḥ sthāpayitvā avidyā dṛṣṭi vicikitsāṃ ca tadanyaḥ urdhvabhūmyanālambanaḥ /
此無明等雖亦有能緣上地者,然彼不能親緣上地如緣自地,由依彼門起分別故,立彼為所緣。avidyā dṛṣṭivicikitsā ūrdhvabhūmyālaṃbanā api santi na punarāsāṃ sā bhūmiḥ sākṣādālaṃbanaṃ veditavyaṃ yathā svabhūmiḥ, tatparikalpamukhapravṛttatvāt tu tadālaṃbanavyavasthānaṃ veditavyam /
所言無明緣上地者,謂與見等相應見者,除薩迦耶見不見世間,緣他地諸行,執為我故。tatrāvidyā ūrdhvabhūmyālaṃbanā yā dṛṣṭisaṃprayuktā / dṛṣṭiḥ satkāyadṛṣṭi sthāpayitvā, na hi parabhūmikān saṃskārānaham ity abhiniviśamāno dṛṣṭa iti /
王疏:〇又欲界煩惱,除無明、見、疑,餘不能緣上地為境(貪嗔多緣現境而起,上地非其境故不為所緣。慢緣自他較量而起,上地有情非其所緣,不起較量)
此無明等,雖亦有能緣上地者(雖亦有能,顯非盡能),然彼不能親緣上地,如緣自地(自地得親緣)。由依彼門起分別故,立彼為所緣(依於彼地,施設言教,緣彼為門起彼地相,而計度等,以為所緣)。所言無明緣上地者,謂與見等相應(與貪等相應者不緣),見者,除薩迦耶見,不見世間緣他地諸行執為我故。

上地諸煩惱不緣下地為境,已離彼地欲故。ūrdhvabhūmikaḥ kleśaḥ adhobhūmyanālambanaḥ / tadbhūmito vītarāgatvāt /
ūrdhvabhūmikasya tu kleśasyādhobhūmirālaṃbanaṃ na bhavati, tato vītarāgatvāt /
王疏:〇上地諸煩惱不緣下地為境,已離彼地欲故。
二下上相緣。諸緣現境煩惱,異地不相緣。諸緣非現境煩惱,能自起異地分別,故得緣。記云:此中除貪、嗔、慢、我見不緣上地,依多分粗相說,非盡理,邊見隨身見后生故。此中唯說相應無明緣他地者,亦據多分,亦有不了上地痴故。上煩惱不緣下,依多分說,或隨轉故(隨小乘義)。今謂下緣上地,最初由無明等,依門分別,既起分別執實有無等,緣是亦起貪等煩惱,以疏遠故,此說不緣。上地定通得緣下地,隨是而起慢等故。

又緣滅、道諦,諸煩惱不能親緣滅、道為境。nirodhamārgasatyā lambanaḥ kleśo nirodhamargālambanānabhiśliṣṭaḥ /
由滅、道諦出世間智及後得智,內所證故。nirodhamārgālaṃbanasya tau nālaṃbanam, lokottareṇa jñānena tatpṛṣṭhalabdhena vā pratyātmavedanīyatvāt /
唯由依彼妄起分別說為所緣。tatparikalpastvasyālambanam ity ucyate //
分別所計境,不離分別故。tat parikalpitaṃ tvasyālaṃbanam iti vaktavye tatparikalpas tv asyālaṃbanam iti vacanam, tadavyatirekāt parikalpitasya //
王疏:〇又緣滅道諦諸煩惱,不能親緣滅道為境。
由滅道諦出世間智及后得智,內所證故。
〇唯由依彼妄起分別,說為所緣。
分別所計境,不離分別故。
三緣無漏。誹謗滅道諦諸邪見等,名緣滅道諦煩惱。不親緣者,非彼境故。自起分別,似彼相現,假名緣彼。地前正見緣滅道諦,亦分別起,亦自識變,以正見故,非此所說。

又煩惱有二種,謂緣無事及緣有事。緣無事者,謂見及見相應法。kleśaḥ punardvividhaḥ / avastukālambanaḥ savastukālambanaś ca // avastukālambanaḥ katamaḥ dṛṣṭayo dṛṣṭisaṃprayuktāśca dharmāḥ //
見,謂薩迦耶見及邊執見。
所餘煩惱,名緣有事。tadanyaḥ savastukālambana ity ucyate //
王疏:〇又煩惱有二種:謂緣無事及緣有事。緣無事者,謂見及見相應法。
見謂薩迦耶見及邊執見。
〇所餘煩惱名緣有事。
四緣有無事境,觸對現境起貪嗔等名緣有事,彼境非實,但隨意識虛妄計度執以為實,如薩迦耶見所緣我我所法。體相非有名緣無事。見相應法,謂與見相應一切煩惱。由我見故,有我愛、我慢、我痴。見不與疑相應,疑不緣無事也。於無有事起疑者,/頃正見故,不名煩惱。身見執無為有,邊見緣身見后起,再於所執起斷常故,名緣無事。邪見誹謗實有,二取緣三見故,皆名緣有事。

相應者,謂貪不與瞋相應,如瞋、疑亦爾,餘皆得相應。saṃprayogaḥ katamaḥ / rāgaḥ pratighena na saṃprayujyate / pratighavadvicikitsayāpi na saṃprayujyate / śiṣṭeṣu saṃprayogo labhyate //
何故貪不與瞋相應?一向相違法,必不俱轉故。rāgaḥ pratidhena na saṃ[pra]yujyate, ekāntaviruddhayorekatra vṛttyayogāt /
又貪不與疑相應者,由慧於境不決定,必無染著故。 vicikitsayāpi na saṃ[pra]yujyate, na hi vicikitsāvyavasthitabuddhiradhyavasyatīti /
餘得相應者,與餘慢等不相違故。śiṣṭaistvasya mānādibhir aviruddhatvāt saṃprayogo veditavyaḥ /
王疏:〇相應者,謂貪不與嗔相應;如嗔,疑亦爾;餘皆得相應。
何故貪不與嗔相應?一向相違法,必不俱轉故(貪緣順境而生染著,嗔緣違境而生憎拒,所緣行相兩兩相違,故不俱轉)。又貪不與疑相應者,由慧於境不決定,必無染著故(此意說見於境決定,疑於境猶豫,俱以慧為體。唯識不爾,疑別有體,由無慧決定,疑乃得生)。餘得相應者,與餘慢等不相違故。

如貪,瞋亦爾,謂瞋不與貪、慢、見相應。yathā rāgastathā pratigho 'pi draṣṭavyaḥ // pratigho rāgeṇa mānena dṛṣṭyā ca na saṃprayujyate //
若於此事起憎恚,即不於此生於高舉,及能推求。與餘相應如理應知。pratigho mānena dṛṣṭyā ca na saṃprayujyate, na hi yo yatra vastuni pratihatas tena sa unnatiṃ gacchati tadvā saṃtīrayituṃ śaknotīti, evamanyad api yojayitavyam //
王疏:〇如貪,嗔亦爾,謂嗔不與貪、慢、見相應(如貪與嗔等不相應,嗔亦不與貪等相應,兩兩相違,互不相應,故云亦爾)
若於此事起憎恚,即不於此生高舉()及能推求()。與餘(痴、疑)相應,如理應知(於可疑事心生恚故)

慢不與瞋、疑相應。mānaḥ pratighena vicikitsayā ca na saṃprayujyate //
無明有二,一、一切煩惱相應無明;二、不共無明。不共無明者,謂於諦無智。avidyā dvividhā / sarvakleśasaṃprayuktā avidyā / asāmānyā avidyā / asāmānya avidyā katamā / satyeṣv ajñānam //
見不與瞋、疑相應,疑不與貪、慢、見相應。dṛṣṭiḥ pratighena vicikitsayā ca na saṃprayujyate //
忿等隨煩惱更互不相應。krodhādaya upakleśā anyo 'nyaṃ na saṃprayujyante //
展轉相違法必不相應故,如貪分與瞋分。若不相違,猶如煩惱展轉相應。krodhādaya anyonyaṃ na saṃprayujyanta iti viruddhā viruddhair na saṃ[pra]yujyante / tadyathā rāgāṃśikāḥ pratighāṃsikaiḥ / aviruddhāstu kleśavadeva saṃprayujyanta iti (Abhidh-s-bh 57) veditavyam /
王疏:〇慢不與嗔疑相應(得與貪、痴、見相應)
〇無明有二:一一切煩惱相應無明,二不共無明。不共無明者,謂於諦無智。見不與嗔、疑相應(不共無明共有三種,一恆行不共,即是第七識俱我痴。二獨行不共,謂與第六識俱,與十小隨煩惱相應痴。此為第三迷諦理痴,亦六識俱。嗔緣違境,迷理非違,疑境不決,此迷決定,故不相應)
〇疑不與貪慢見相應(彼三皆行定境,此不定故,與嗔痴得相應)
〇忿等隨煩惱(十小隨煩惱)更互不相應。
展轉相違法,必不相應故,如貪分與嗔分。若不相違(與餘根本、大隨、中隨煩惱不相違者),猶如煩惱(根本煩惱)展轉相應(忿即嗔分,嗔相應者,即得相應,覆即貪痴分,彼相應者亦得相應)

無慚、無愧於一切不善品中,恒共相應。āhrīkyamanapatrāpyaṃ ca sarvatrākuśale sāmānyena saṃprayujyete //
若離,不顧自他,不善現行,無是處故。āhrīkyānapatrāpyaṃ sarvatrākuśale saṃprayujyate, svaparanirapekṣatāmantareṇākuśalasatsamudācārā saṃbhavāt /
王疏:〇無慚、無愧(中二隨煩惱)干一切不善品中(一切不善煩惱,除有覆無記)。恆共相應。
若離不顧自()()不善現行,無是處故。

惛沈、掉舉、不信、懈怠、放逸,於一切染污品中恒共相應。styānamauddhatyamāśraddhyaṃ kausīdyaṃ pramādaśca sarvatra kliṣṭe saṃprayujyate //
若離,無堪任性等染污性成,無是處故。evaṃ styānādayaḥ sarvatra kliṣṭe yojayitavyāḥ, akarmaṇyādikamantareṇa kliṣṭatvā saṃbhavāditi //
王疏:〇惽沉、掉舉、不信、懈怠、放逸(大八隨煩惱,此缺失念、散亂、不正知三)於一切染污品中(諸不善、有覆無記煩惱,通名染污)恆共相應。
若離無堪任性(悟沉)等染污性成,無是處故。
五相應門中,與成唯識論多有不同。彼說嗔與慢、疑或得俱起,所嗔所恃境非一故,說不相應;所蔑所憎境可同故,說得俱起。初猶豫時未憎彼故,說不俱起,久思不決便憤發故,說得相應。疑順違事,隨應亦爾(此顯嗔疑非一向不相應)。嗔與二取必不相應,執為勝道不憎彼故,此與三見或得相應,於有樂蘊起身常見,不生憎故,說不相應。於有苦蘊起身常見,生憎恚故,說得俱起。斷見翻此說嗔有無。邪見誹撥惡事好事,如次說嗔或有或無。慢與五見皆容俱起,行相展轉不相違故。然與斷見必不俱生,執我斷時無陵恃故,與身邪見一分亦爾。五見展轉,必不相應,非一心中多慧故。又說與諸識相應,多少有無等,皆足補此論未盡之義,具如彼論六卷。又貪嗔二法亦有對一有情俱起二者,此非相應,前后起故。又所愛所憎非一事故。若夫悲愍彼故,加責罰者,悲智方便,俱非煩惱。

差別者,謂諸煩惱依種種義,立種種門差別,所謂結、縛、隨眠、隨煩惱、纏、瀑流、軛、取、繫、蓋、株杌、垢、燒害、箭、所有、惡行、漏、匱、熱、惱、諍、熾然、稠林、拘礙等。paryāyaḥ katamaḥ / sarvakleśā nānārthāśrayā nānavasthāḥ paryāyāḥ / saṃyojanaṃ bandhanaṃ anuśayaḥ upakleśaḥ paryavasthānam oghaḥ yogaḥ upādānam granthaḥ nivaraṇam khilaḥ malaḥ nighaḥ śalyaḥ kiṃcanaḥ duścaritam āsravaḥ vighātaḥ paridāhaḥ raṇaḥ jvaraḥ vanasaḥ vibandhaḥ //
王疏:〇差別者,謂諸煩惱依種種義,立種種門差別。所謂結、縛、隨眠、隨煩惱、纏、暴流、軛、取、繫、蓋、株杌、垢、燒害、箭、所有、惡行、漏、匱、熱、惱、諍、熾然、稠林、拘礙等。
六差別門。先總出二十四差別門,次依次別釋。二十四門中,三惡行亦攝三不善根,即共二十五門也。此等差別,法體多同,就種種義立種種門,所以顯示煩惱過患,令生厭離者也。

問:結有幾種?云何結?何處結耶?saṃyojanāni kati kathaṃ saṃyojanaṃ kutra saṃyojanam /
答:結有九種,謂愛結、恚結、慢結、無明結、見結、取結、疑結、嫉結、慳結。saṃyojanāni nava / anunayasaṃyojanam pratighasaṃyojanam mānasaṃyojanam avidyāsaṃyojanam dṛṣṭisaṃyojanam parāmarśasaṃyojanam vicikitsāsaṃyojanam īrṣyāsaṃyojanam mātsaryasaṃyojanaṃ ca /
愛結者,謂三界貪愛。結所繫故,不厭三界。由不厭故,廣行不善,不行諸善。由此能招未來世苦,與苦相應。anunayasaṃyojanaṃ katamat / traidhātuko rāgaḥ / anunayasaṃprayojanena saṃprayuktaḥ traidhātukaṃ nodvejayati / anudvegena kuśalasamudācāraḥ kuśalāsamudācāraśca / tena āyatyāṃ duḥkhābhinivṛtto duḥkhena saṃyujyate //(Abhidh-s 45)
當知此中宣說諸結,若相、若用、若位,辯結差別。yadyena prakāreṇa yasmin vastuni saṃprayojayati tannirdeśena saṃyojananirdeśo veditavyaḥ /
且如愛結,何等是結?謂三界貪是結自性。kiṃ saṃyojayati / anunayasaṃyojanaṃ tāvat traidhātukarāgasvabhāvaṃ saṃyojayati /
云何為結?謂有此者,不厭三界,由此展轉不善現行,善不現行。kena prakāreṇa saṃyojayati / tadvataḥ traidhātukānudvege satyakuśalasamudācarataḥ kuśalāsamudācarataśca /
於何位結?謂於後世苦果生位。如是恚結等,並如理應知。kasmin saṃyojayati / āyatyāṃ duḥkhābhinirvṛttau / evaṃ pratighasaṃyojanādiṣu yojayitavyaḥ /
王疏:〇問:結有幾種?云何結?何處結耶?答:結有九種,謂愛結、恚結、慢結、無明結、見結、取結、疑結、嫉結、慳結。
〇愛結者,謂三界貪(結相),愛結所繫故,不厭三界(愛著故不厭), 由不厭故,廣行不善,不行諸善(結用,即結因也。二句差別者,初句是惡趣因,次句是三界因,由不行出世間善故,非全不行世間善法,或亦不行世間善法,世間善法善心起故,但由貪等令成世間善),由此能招未來世苦,與苦相應(結位,即結果也。未來世苦,謂后異熟。與苦相應,謂結現行時,即與苦相應,三苦皆名苦故)
當知此中宣說諸結,若相若用若位,辨結差別,且如愛結,何等是結?謂三界貪,是結自性。云何為結?謂有此者不厭三界,·由此展轉不善現行,善不現行。於何位結?謂於后世苦果生位。如是恚結等,并如理應知。

恚結者,謂於有情苦及順苦法心有損害,恚結所繫故,於恚境相心不棄捨。不棄捨故,廣行不善,不行諸善。由此能招未來世苦與苦相應。pratighasaṃyojanaṃ katamat / sattveṣu duḥkhe duḥkhasthānīyeṣu na dharmeṣu cittasya vihiṃsā / pratighasaṃyojanena saṃprayukto pratighanimitteṣu cittaṃ nopekṣate / anupekṣayā ca akuśalasamudācāraḥ kuśalāsamudācāraśca / tena āyatyāṃ laukikaduḥkhābhinivṛttau duḥkhena saṃyujyate //
慢結者,即七慢,謂慢、過慢、慢過慢、我慢、增上慢、下劣慢、邪慢。mānasaṃyojanaṃ katamat / sapta mānāḥ / māno 'timāno mānatimāno 'smimāno 'bhimāna ūnamāno mithyāmānaśca /
慢者,謂於下劣計己為勝,或於相似計己相似,心舉為性。mānaḥ katamaḥ / hīnān śreyānasmi (a) sadṛśena sadṛśo 'smīti vā yā cittasyonnatiḥ /
過慢者,謂於相似計己為勝,或復於勝計己相似,心舉為性。atimānaḥ katamaḥ / sadṛśāt śreyānasmi śreyasā sadṛśo 'smīti vā yā cittasyonnatiḥ /
慢過慢者,謂於勝己計己為勝,心舉為性。mānātimānaḥ katamaḥ / śreyasaḥ śreyānasmīti yā cittasyonnatiḥ /
我慢者,於五取蘊觀我我所,心舉為性。asmimānaḥ katamaḥ / pañcasūpādānaskandheṣvātmātmīyābhiniveśādyā cittasyonnatiḥ /
增上慢者,謂於未得上勝證法計己已得上勝證法,心舉為性。abhimānaḥ katamaḥ / aprāpta uttare viśeṣā dhigame prāpto mayeti yā cittasyonnatiḥ /
下劣慢者,謂於多分勝計己少分劣,心舉為性。ūnamānaḥ katamaḥ / vahvantaraviśiṣṭādalpāntarahīno 'smīti yā cittasyonnatiḥ /
邪慢者,謂實無德計己有德,心舉為性。mithyāmānaḥ katamaḥ / aguṇavato guṇavānasmīti yā cittasyonnatiḥ /
慢結所繫故,於我、我所不能了知。不了知故,執我、我所,廣行不善,不行諸善。由此能招未來世苦與苦相應。mānasaṃyojanena saṃprayukta ātmātmīyau na saṃjānāti / asaṃjñānāt ātmātmīyagrahaḥ akuśalasamudācāraḥ kuśalā samudācāraś ca / tenāyatyāṃ duḥkhābhinivṛttau duḥkhena saṃyujyate //
王疏:〇恚結者,謂於有情苦(苦受)及順苦法(順生苦法,人之迫害,境之窮約等),心有損害(對彼苦及順苦法心生損害,恚結自相),恚結所繫故,於恚境相(生恚境相)心不棄捨()。不棄捨故,廣行不善不行諸善(恚結業用)。由此能招未來世苦,與苦相應(恚結果位)
〇慢結者,即七慢,謂慢、過慢、慢過慢、我慢、增上慢、下劣慢、邪慢。慢者,謂於下劣計己為勝。或於相似計己相似,心舉為性。過慢者,謂於相似,計己為勝,或復於勝,計己相似,心舉為性。慢過慢者,謂於勝己,計己為勝,心舉為性(對他有情自恃高舉,是三慢共相,由其所對不同,慢之程度亦異,故分三)。我慢者,於五取蘊觀我我所,心舉為性(但隨我見, 自恃高舉,不對他人,名為我慢)。增上慢者,謂於未得上勝證法,計己已得上勝證法,心舉為性(此慢依法而起,干已得上勝證法而起慢者,當名何慢?日無此慢。上勝證法即無漏道及彼道果,必離慢乃證,又能斷慢故。設於世間道果而起慢者既我慢攝,計我有此道及果故。即計我所起也。增謂增益,上即上勝證法,無而為有,增益上法而起慢故,名增上慢)。下劣慢者,謂於多分勝,計己少分劣,心舉為性(此復對人起,既不如人,即不應起慢矣,猶復自恃少分下劣,不肯下人,是則自暴自棄,甘居下流而不恥者也,故名卑劣慢)。邪慢者,謂實無德,計已有德,心舉為性(此復對法起。此與增上慢何殊?彼由修習世間道故,執己已得出世道,但增益上法,非世德亦無;此則全無有德而計有德,故為邪也。慢結自相)。慢結所繫故,於我我所不能了知,不了知故執我我所(慢依見生,還增長見),廣行不善,不行諸善(慢結業用), 由此能招未來世苦,與苦相應(慢結果位)

無明結者,謂三界無智。無明結所繫故,於苦法、集法不能解了。不解了故,廣行不善,不行諸善。由此能招未來世苦與苦相應。avidyāsaṃyojanaṃ katamat / traidhātukamajñānam / avidyasaṃyojanena saṃprayuktā duḥkhadharmān samudayadharmān nādhyavasyati / anadhyavasāyena akuśalasamudācāraḥ kuśalāsamudācāraś ca / tenāyatyāṃ laukikaduḥsvābhinivṛttau duḥkhena saṃyujyate //
於苦、集法不解了者,謂於果性、因性有漏諸行,所有過患不了知故。avidyāsaṃyojanena saṃprayukto duḥkhadharmān samudayadharmān nādhyavasyati, phalahetubhūtān sāsravānsaṃskārāstadādīnavāparijñānāt /
王疏:〇無明結者,謂三界無智(自相。由無明故,於三界苦等不能了知。由此無智,非謂智無即是無明,痴別有體故)。無明結所繫故,於苦法、集法不能解了,不解了故,廣行不善,不行諸善(無明結業用),由此能招未來世苦,與苦相應(無明結果位)
於苦、集法不解了者,謂於果性()因性()有漏諸行所有過患不了知故。

見結者,即三見,謂薩迦耶見、邊執見、邪見。見結所繫故,於邪出離妄計追求。dṛṣṭisaṃyojanaṃ katamat / tisro dṛṣṭhayaḥ / satkāyadṛṣṭirantāgrāhadṛṣṭirmithyāḥdṛṣṭiś ca / dṛṣṭisaṃyojanena saṃprayukto mithyāniḥsaraṇaṃ parikalpitavipratisāraṃ paryeṣane abhiniviśate /
謂我當解脫,我所解脫。既解脫已,我當常住,或當斷滅。又謂佛法中定無解脫。dṛṣṭisaṃyojanena saṃprayukto mithyāni saraṇaṃ paryeṣata ity aha mokṣo mama mokṣo muktaś ca nityo bhaviṣyāsyucchetsyāmi veti, na ca bauddhānām asti mokṣa iti /
如是執著邪出離已,廣行不善,不行諸善,由此能招未來世苦與苦相應。mithyāniḥsaraṇābhiniveśenākuśalasamudācāraḥ kuśalāsamudācāraś ca / tenāyatyāṃ laukikaduḥkhabhinivṛttau duḥkhena saṃyujyate //
王疏:〇見結者,即三見,謂薩迦耶見、邊執見、邪見(見結自相)。見結所繫故,於邪出離妄計追求,
謂我當解脫,我所解脫(身見。我當解脫,由我見起;我所解脫,由我所有見起,計我心、我身得解脫故)。既解脫已,我當常住(愛我而求解脫者,於解脫起常見,不復流轉,我故常住。神仙之長生,數論之神我獨存屬之),或當斷滅(憎我而求解脫者,於解脫起斷見,我得斷已,不受眾苦即解脫故,諸自殺者屬之。此二邊見)。又謂佛法中定無解脫(邪見)
〇如是執著邪出離已,廣行不善,不行諸善(見結業用)。由此能招未來世苦,與苦相應(見結果位)

取結者,謂見取、戒禁取。取結所繫故,於邪出離方便,妄計執著。parāmarśasaṃyojanaṃ katamat / dṛṣṭiparāmarśaḥ śīlavrataparāmarśaśca / (Abhidh-s 46) parāmarśasaṃyojanena saṃprayukto mithyāniḥsaraṇopāyaṃ kalpayaty abhiniviśate /
棄捨八聖支道,妄執薩迦耶見等,及彼為先若戒、若禁為清淨道。parāmarśasaṃyojanena saṃ[pra]yukto mithyāniḥsaraṇopāyaṃ kalpayatyabhiniviśate, āryāṣṭāṅgaṃ mārgaṃ hitvā satkāyadṛṣṭayā tatpūrvakeṇa ca śīlavratena śuddhipratyayanāt //
以妄執著邪出離方便故,廣行不善,不行諸善。由此能招未來世苦與苦相應。 mithyāniḥsaraṇopāyāminiveśenākuśalasamudācāraḥ kuśalāsamudācāraś ca / tenāyatyāṃ laukikaduḥkhābhinivṛttau duḥkhena saṃyujyate //
王疏:〇取結者,謂見取,戒禁取(自相)。取結所繫故,於邪出離()方便(戒禁),妄計執著()
棄捨八聖支道,妄執隆迦耶見等(等取邊見、邪見)及彼為先若戒若禁為清淨道(於見生取名見取,見即身邊邪三見,於戒禁生取,名戒禁取,戒禁即依見所起律儀。如何取耶?妄執此見為出離,戒為出離方便,即計此二為清淨道因,而棄捨八支聖道故)
〇以妄執著邪出離方便故,廣行不善,不行諸善。(取結業用)。由此能招未來世苦,與苦相應(取結果位)

疑結者,謂於諦猶豫。疑結所繫故,於佛、法、僧寶妄生疑惑。以疑惑故,於三寶所不修正行。以於三寶所不修正行故,廣行不善,不行諸善。由此能招未來世苦與苦相應。vicikitsāsaṃyojanaṃ katamat / satyeṣu vimatiḥ / vicikitsāsaṃyojanena saṃprayukto buddhadharmasaṃgheṣu ratneṣu vicikitsate ratnatrayaṃ na samudāvarati / ratnatrayāsamudācāreṇākuśalasamudācāraḥ kuśalāsanudācāraś ca / tenāyatyāṃ laukikaduḥkhābhinivṛttau duḥkhena saṃyujyate //
嫉結者,謂耽著利養,不耐他榮,發起心妒。嫉結所繫故,愛重利養,不尊敬法。重利養故,廣行不善,不行諸善。由此能招未來世苦與苦相應。īrṣyāsaṃyojanaṃ katamat / lābhasatkārādhyavasitasya parasaṃpattāvamarṣakṛtaścetaso vyāroṣaḥ /īrṣyāsaṃyojanena saṃprayukto lābhasatkārān anunayati dharmaṃ na gurukaroti / lābhasatkāragurukāreṇā kuśalasamudācāraḥ kuśalāsamudācāraśca / tenāyatyāṃ laukikaduḥkhabhinivṛttau duḥkhena saṃyujyate //
慳結者,耽著利養,於資生具其心吝惜。慳結所繫故,愛重畜積,不尊遠離。重畜積故,廣行不善,不行諸善。由此能招未來世苦與苦相應。mātsaryasaṃyojanaṃ katamat / lābhasatkārādhyavasitasya pariṣkāreṣu cetasa āgrahaḥ / mātsaryasaṃyojanena saṃprayukta upacayamanunayati ta dvarjanatāṃ ca na satkaroti / upacayānunayenākuśalasamudācāraḥ kuśalāsamudācāraśca / tenāyatyāṃ laukikaduḥkhabhinivṛttau duḥkhena saṃyujyate //
王疏:〇疑結者,謂於諦猶豫(自相),疑結所繫故,於佛法僧寶妄生疑惑, 以疑惑故,於三寶所,不修正行,以於三寶所,不修正行故,廣行不善,不行諸善(疑結業用)。由此能招未來世苦,與苦相應(疑結果位)
〇嫉結者,謂耽著利養,不耐他榮,發起心妒(自相)。嫉結所繫故,愛重利養,不尊敬法。重利養故,廣行不善,不行諸善(業用)。由此能招未來世苦,與苦相應(果位)
〇慳結者,耽著利養,於資生具其心吝惜(自相)。慳結所繫故,愛重畜積,不尊遠離。重畜積故,廣行不善,不行諸善(業用)。由此能招未來世苦,與苦相應(果位)
結謂結生死苦,令不解脫。生死之苦由業所招,而招苦之業,由煩惱起。故所結為生死苦,能結即煩惱也。雖諸煩惱皆能結苦,而九增故特立為結。此九結中,初七即十根本煩惱,五見分二,故合為七。愛著三界,故不出離,最初立愛結。恚苦法故,於當受苦,心不棄捨,造業尤重,受苦尤增,不捨三途,故次立恚結。於我我所不能了知,更自恃舉,凌蔑他人,輕慢聖賢。不受教益,與出離行,益相違遠,故三立慢結。更窮貪等之因,還由無明而起,故四立無明結。由無明故,更生三見,三見為因,次生二取,則雖求出離而成外道矣,故五六立見結。取結由二取故,雖有聖道諦理,疑不能人,疑不能人故,仍復流轉,故七立疑結。設能於聖道正理不生疑者,宜應直趨解脫矣,而以嫉慳二結,愛重利養,愛重畜積,不尊敬法,不尊敬遠離,仍復流轉生死海中,最后故立嫉慳二結。欲解結者,故必斷除貪、嗔、慢、痴,拔其根本。次應斷除三見二取,不墮外道。次應斷疑,不惑正法。最后尤應斷除嫉慳,不染著於利養,平懷捨施,直趨勝義也。記云: 愛、恚、慢、慳,在家起結,無明、見取、嫉,出家者障。此就多分說尤重,非盡理說,在家出家,九俱能結。

縛有三種,謂貪縛、瞋縛、癡縛。由貪縛故,縛諸眾生令處壞苦。由瞋縛故,縛諸眾生令處苦苦。由癡縛故,縛諸眾生令處行苦。bandhanaṃ trividham / rāgabandhanaṃ dveṣabandhanaṃ mohabandhanaṃ ca / rāgabandhanena sattvānāṃ viparīṇāmaduḥkhatāyāṃ bandhanam / dveṣabandhanena sattvānāṃ duḥkhaduḥkhatāyāṃ bandhanam /mohabandhanena sattvānāṃ saṃskāraduḥkhatāyāṃ bandhanam /
由貪等縛縛處壞苦等者,以貪、瞋、癡於樂等受,常隨眠故。rāgādibandhanaivipariṇām aduḥkhatādibandhanavacanaṃ sukhādivedanānuśayitatvāt /
王疏:〇縛有三種,謂貪縛、嗔縛,痴縛。由貪縛故,縛諸眾生令處壞苦(於樂生貪,不知厭離,故處壞苦)。由嗔縛故,縛諸眾生令處苦苦(於苦生嗔,不能順受,轉造惡業,故縛眾生令處苦苦)。由痴縛故,縛諸眾生,令處行苦(於非苦樂能起愚痴,不修出離,常住生死,故縛有情令處行苦)
由貪等縛,縛處壞苦等者,以貪嗔痴,於樂等受常隨眠故(眠者迷也,隨於樂受發起貪迷,隨於苦受發起嗔迷,非苦非樂受發起痴迷。故名隨眠)

又依貪、瞋、癡故,於善方便不得自在,故名為縛。apica rāgadveṣamohānniśritya kuśalasamudācāreṣu na vaśavarttitāṃ labhate / ata ucyate bandhanam //
猶如外縛縛諸眾生,令於二事不得自在,一者、不得隨意遊行;二者、於所住處不得隨意所作。當知內法,貪、瞋、癡縛亦復如是。bāhyena hi bandhanena baddho dvayaṃ na labhate - gantuṃ ca na labhate, āsīno 'pi yatheṣṭamabhipretaceṣṭāyāṃ kāmakāraṃ na labhate / tatsādharmyeṇādhyātmikaṃ rāgādibandhanaṃ veditavyam //
王疏:〇又依貪嗔痴故,於善加行,不得自在,故名為縛。
猶如外縛縛諸眾生,令於二事不得自在,一者不得隨意游行(記:喻於善不隨所欲),二者於所住處不得隨意所作(記:喻於生死三受隨增)。當知內法貪、嗔、痴縛,亦復如是。
記云: 三縛中,據實一切皆名為縛,即相應識縛是。今據於三隨增,故非增減。結謂結當來世苦,由結造業,結生死故。縛謂縛處現苦,於苦樂捨三受境中隨起貪等不能捨離故。雖諸煩惱皆縛有情,而於三受唯此貪嗔痴縛,縛著尤深。又隨三受各別起故,唯立此三,不立慢等,慢等不隨三受生故。對一切苦,皆應出離。由貪等三,反生染著,由染著故,欲出不能,亦不能修出離善法,等牛馬之被韁繩,類囚犯之處牢獄,故名為縛。

隨眠有七種,謂欲愛隨眠、瞋恚隨眠、有愛隨眠、慢隨眠、無明隨眠、見隨眠、疑隨眠。anuśayāḥ sapta / kāmarāgānuśayaḥ pratighānuśayaḥ bhavarāgānuśayaḥ mānānuśayaḥ avidyānuśayaḥ dṛṣṭayanuśayaḥ vicikitsānuśayaśca /
欲愛隨眠者,謂欲貪品麤重。kāmarāgānuśayaḥ katamaḥ / kāmarāgapakṣīyaṃ dauṣṭhulyam //
瞋恚隨眠者,謂瞋恚品麤重。pratighānuśayaḥ katamaḥ / pratighapakṣīyaṃ dauṣṭhulyam //
有愛隨眠者,謂色、無色貪品麤重。bhavarāgānuśayaḥ katamaḥ / rūpārūpyarāgapakṣīyaṃ dauṣṭhulyam //
慢隨眠者,謂慢品麤重。mānānuśayaḥ katamaḥ / mānapakṣīyaṃ doṣṭhulyam //
無明隨眠者,謂無明品麤重。avidyānuśayaḥ katamaḥ avidyāpakṣīyaṃ dauṣṭhulyam //
見隨眠者,謂見品麤重。dṛṣṭyanuśayaḥ katamaḥ / dṛṣṭipakṣīyaṃ dauṣṭhulyam //
疑隨眠者,謂疑品麤重。vicikitsānuśayaḥ katamaḥ / vicikitsāpakṣīyaṃ dauṣṭhulyam //
王疏:〇隨眠有七種,謂欲愛隨眠、嗔恚隨眠、有愛隨眠、慢隨眠、無明隨眠、見隨眠、疑隨眠。欲愛隨眠者,謂欲貪品粗重(煩惱種子名為粗重,體非淨妙故名粗,性是重濁故名重。由此為因,令諸有情不得解脫,如石累舟車,令之沉滯,不得輕舉自在運行,故名粗重。復名隨眠者。隨逐有情眠伏藏識,未得聖道,終不斷除,得緣即生,非永斷故。猶如世賊匿伏草莽,乘隙即興,能為世害。.煩惱末得對治,其種亦然,故名隨眠。又此為因, 能眠蔽有情,正智不生,不達實相故。要斷此已,方起正覺故。初謂體伏藏識,次謂用能迷他,隨逐不捨而眠,故名隨眠也。欲貪品者,俗謂欲界,於欲起貪,欲界之貪,名為欲貪。此貪非一,種有多故,名之為品)。嗔恚隨眠者,謂嗔恚品粗重。有愛隨眠者,謂色、無色()貪品粗重。慢隨眠者,謂慢品粗重。無明隨眠者,謂無明品粗重。見隨眠者,謂見品粗重。疑隨眠者,謂疑品粗重(上出體性)。若未離欲求者, 由欲愛嗔恚隨眠之所隨眠(集論作隨增,餘六句同)
由依彼門,此二增長故(彼門即彼二隨眠門,此依彼門欲愛、嗔恚二法增長,種子積集,能增長現行故。此二增故,便能感得此欲界異熟。未離欲求者,未修此離欲道故。已修已離,則不增矣)

若未離欲求者,由欲愛、瞋恚隨眠之所隨眠。kāmaiṣāṇāyā aviratasya kāmarāgapratighānuśayāvanuśayāte / (Abhidh-s 47)
由依彼門,此二增長故。kāmaiṣaṇāyā aviratasya kāmarāgapratighānuśayāvanuśayā te, tanmukhena tayoḥ puṣṭigamanāt /
未離有求者,由有愛隨眠之所隨眠。bhaveṣaṇāyā aviratasya bhavarāgānuśayo 'nuśete /
未離邪梵行求者,由慢、無明、見、疑隨眠之所隨眠。由彼眾生得少對治,便生憍慢,愚於聖諦,虛妄計度,外邪解脫、解脫方便。mithyābrahmacaryaiṣaṇāyā aviratasya mānāvidyādṛṣṭi vicikitsānuśayā anuśerate / te sattvā hīnapratipakṣaṃ labhante mado mānaścotpadyate āryasatyeṣu saṃmohaśca / mithyāmokṣaṃ mokṣopāyaṃ ca saṃtorayanti
隨其次第,三見、二取,如結中說。mithyā mokṣaṃ mokṣopāyaṃ ca santīrayantīti yathākramaṃ tisṛbhir dṛṣṭibhir dvābhyāṃ ca parāmarśābhyāṃ yathā saṃyojaneṣūktam iti //(Abhidh-s-bh 58)
於佛聖教正法毘柰耶中,猶豫疑惑。buddhaśāsanadharmavinayeṣu vimatiḥ vicikitsā ca //
王疏:〇未離有求者,由有愛隨眠之所隨眠。未離邪梵行求者, 由慢、無明、見、疑隨眠之所隨眠,由彼眾生得少對治(少分世間離欲道對治),便生驕慢(),愚於聖諦(無明),虛妄計度外邪解脫、解脫方便()
隨其次第三見二取,如結中說。
〇於佛聖教正法毗奈耶中猶豫疑惑(疑,邪梵行求,謂求解脫入邪道者梵行彼因)
結縛皆就現行而立,隨眠則依種子而立,雖諸煩惱種子皆名粗重,皆名隨眠,此七隨眠隨逐有情增長生死,過尤重故,是以特立。又此七種具顯欲求、有求、邪梵行求各別因故,不更建立。此七即十根本煩惱,貪別二種,五見合一,故共有七。餘隨煩惱,根本等流分位性故,不更立之。又此隨眠與結異者,彼就發業位立,此亦就潤生位立。潤生之用,愛尤重故,別開二種。雖潤生用仍屬現行,現依種生,故特言種。又不還等,但用種子潤生,不用現行故。又三求差別,大略而言,欲求、有求非遂無無明、慢等,邪梵行求亦有愛故。

隨煩惱者,謂所有諸煩惱皆是隨煩惱,有隨煩惱非煩惱,謂除煩惱所餘染污行蘊所攝一切心法。此復云何?謂除貪等六煩惱,所餘染污行蘊所攝忿等諸心法。upakleśastu yakleśāste upakleśā api bhavanti / upakleśāstu na kleśāḥ / kleśān sthāpayitvā tadanyaḥ kliṣṭaḥ saṃskāraskandhasaṃgṛhītaḥ sarvaścaitasiko dharmaḥ / sa punaḥ katamaḥ / ṣaḍrāgādīn kleśān sthāpayitvā kliṣṭaḥ saṃskāraskandhasaṃgṛhītaḥ krodhādikaścaitasiko dharmaḥ /
又貪、瞋、癡名隨煩惱心法,由此隨煩惱隨惱於心,令不離染,令不解脫,令不斷障故,名隨煩惱。api khalu rāgo dveṣo mohaśca caitasikā upakleśā ucyante / yaiścitte upakleśo na vairāgyaṃ na viumokṣo nāvaraṇaprahāṇam / ata ucyante upakleśāḥ /
如世尊說:汝等長夜為貪、瞋、癡隨所惱亂,心恒染污。tathā ca bhagavatoktam dīrgharātraṃ vo rāgadveṣamohā upakliśyantui vikṣipanti citraṃ saṃkliśyanti /
王疏:〇隨煩惱者,謂所有諸煩惱皆是隨煩惱(根本煩惱亦名隨煩惱,隨惱有情令不解脫故),有隨煩惱非煩惱,謂除煩惱(根本煩惱)所餘染污行蘊所攝一切心所(有覆無記及不善心所)。此復云何?謂除貪等六煩惱(五見為一,故共六)。所餘染污行蘊所攝忿等諸心所(小十、中二、大八隨煩惱)。又貪嗔痴名隨煩惱心所,由此隨煩惱隨惱於心,令不離染,令不解脫,令不斷障故,名隨煩惱。如世尊說,汝等長夜為貪嗔痴隨所惱亂,心恆染污。
隨煩惱者,正義即忿等二十隨煩惱法。此二十心所有法是根本煩惱等流分位性,隨順煩惱而生起故,名隨煩惱。謂如忿等即嗔等分位性故;不信、懈怠等是根本煩惱等流性故。離彼無體,能順生彼。又此隨逐煩惱助成諸煩惱事,故望彼煩惱名隨煩惱。又旁義,所有諸煩惱皆是隨煩惱者,此以隨惱有情,令不離染等名隨煩惱。此是能隨能惱,有情身心為所隨所惱,即根本六、大八、中二、小十,二十六種煩惱心所,皆名隨煩惱。而就尤勝說貪嗔痴,以此三法名三不善根,造業潤生力尤強故。

纏有八種,謂惛沈、睡眠、掉舉、惡作、嫉、慳、無慚、無愧數數增盛,纏繞於心故名纏。paryavasthānānyaṣṭau / styānaṃ middhamauddhatyaṃ kaukṛtyamīrṣyā mātsaryamāhikyamanapatrāpyaṃ ca / punaḥ punaḥ udvegena cittaṃ paryayanahyantīti paryavasthānāni /
由此諸纏數數增盛,纏繞一切觀行者心,於修善品為障礙故。ṣaḍ rāgādīn kleśān sthāpayitvā tadanyaḥ kliṣṭaścaitasikaḥ saṃskāraskandhaḥ krodhādiko veditavyaḥ / kuśalapakṣāntarāyāya yogināṃ punaḥ punar udvegena cittaṃ paryavanahyantīti paryavasthānāni /
修善品者,謂隨修習止、舉、捨相及彼所依梵行等所攝淨尸羅時。tathāca śamathapragrahanimittabhāvanākāle tatsanniśraya brahmacaryā diśuddhi saṃgṛhītaśīla kāle cittaṃ paryavanahyanti //
此復云何?謂修止時,惛沈、睡眠為障,於內引沈沒故。kuśalapakṣaḥ punaryathākālaṃ śamathapragrahopekṣānimittabhāvanā tatsaṃniśrayaśca brahmacaryādiśuddhisaṃgṛhītaṃ śīlam / tatra śamathakāle styānamiddhamantarāyaṃ karoti, ādhyātmaṃ saṃkṣepāvāhanāt /
修舉時,掉舉惡作為障,於外引散亂故。pragrahakāle auddhatyakaukṛtyam, bahirdhā vikṣepāvāhanāt /
修捨時,嫉慳為障,由成就此,於自他利吝妒門中,數數搖動心故。upekṣākāle īrṣyāmātsaryam, tadvataḥ parātmasaṃpattyamarśagrahamukhena muhurmuhuścittakaṃpanāt /
修淨尸羅時,無慚、無愧為障,由具此二,犯諸學處,無羞恥故。śīlaviśuddhikāle āhvīkyānapatrāpyam, tadubhayavataḥ sarvathāpattisthāneṣvalajjanāditi //
王疏:〇纏有八種:謂悟沉、睡眠、掉舉、惡作、嫉、慳、無慚、無愧(出體)。數數增盛,纏繞於心,故名纏(釋名)
由此諸纏,數數增盛,纏繞一切觀行者心,於修善品為障礙故(所纏及業)。修善品者,
〇謂隨修習止、舉、捨相,及彼所依梵行等所攝淨尸羅時(戒為定所依,止舉捨三皆定學也)
此復云何:謂修止時,悟沉、睡眠為障,於內引沉沒故。修舉時,掉舉惡作為障,於外引散亂故。修捨時,嫉慳為障,由成就此,於自他利,吝妒門中,數數搖動心故;修淨尸羅時,無慚、無愧為障,由具此二,犯諸學處,無羞恥故。
纏之八種皆隨煩惱。睡眠、惡作雖通三性,此就染污睡眠、惡作分說,故亦攝人隨煩惱中。雖一切煩惱於現行位皆名為纏(煩惱種子皆名隨眠,現行皆名纏),以能纏縛有情不得解脫故。今就障修善品,故立此八。自餘忿等正造不善,貪等發業潤生,非於修善始為障故,不更立之。故知此纏,以能纏擾觀行者心,令敗善法,以為義也。止舉捨三,修定方便,由心馳散故不得定,故初修止以息馳求。由修止故心便沉沒,故復修舉,策發激揚,令無沉沒。由修舉故心復掉悔,故復修止,令離掉悔。如此往復離沉掉已,心漸安住,為捨功用,次修於捨。止舉捨三,皆定學也。由定生意,慧能斷障,故得解脫。又定所依,所謂戒也。戒不清淨,定慧無依。故此三學,出離生死,斷障證真之要道也。而是八法能為障礙。於修止時惽沉、睡眠起而纏之,於修舉時掉舉、惡作起而纏之,以相相近能惑亂故。成唯識論云,云何憎沉?令心於境無堪任為性,能障輕安、毗缽捨那為業。云何掉舉?令心於境不寂靜為性,能障行捨奢摩他為業。悔謂惡作,惡所作業,追悔為性,障止為業。眠謂睡眠,令身不自在,昧略為性,障觀為業。今此所說何相異耶?曰:就體而言,憎沉、睡眠正障於觀,體性暗昧,觀不起故。掉舉、惡作正障於止,馳求不決,止不生故。就相而說,則惽睡近止,因修止而憎睡乘之,令真止不生,則是障止也。掉悔近舉,因修舉而掉悔乘之,使真舉不生,是障舉也。纏之為義,嬈擾惑亂,正行不起,反墮歧途,如戰爭之遇間諜、疑兵、詐降、游擊、數數纏擾,罔功唐勞。故此為障,與他論異,義各有當而已。止舉捨之捨,乃得定方便,今乃說於布施,嫉慳為障者,要能於利養財貨心無耽著者,方能趨求勝法。修習禪定能得是捨,而嫉慳者弗能,因果相生,自然之勢,故就遠業近習,說彼二為障,亦不違也。或此捨即施捨,非三相捨,如瑜伽八十九云:於修學增上戒時,無慚、無愧數數為障,於修學增上心時,憎沉睡眠數數為障,若於修學增上慧時,簡擇法故,掉舉、惡作數數為障;若同法者展轉受用財及法時,嫉妒慳吝數數現行能為障礙。

暴流有四,謂欲暴流、有暴流、見暴流、無明暴流。隨流漂鼓是暴流義,隨順雜染故。oghaś caturvidhaḥ / kāmaughaḥ mavaughaḥ dṛṣṭcoghaḥ avidyaughaśca / stroto 'nukūlaḥ pravāhāvartta oghārthaḥ / saṃkeśānvayataḥ /
初是習欲求者,第二是習有求者,後二是習邪梵行求者,能依、所依相應道理故。ādyaḥ kāmaiṣaṇābhāvanā / dvitīyaḥ bhavaiṣaṇābhāvanā / aparāvubhau mithyābrahmacaryaiṣaṇābhāvanā / āśrayāśritasaṃbandhayogena //
見暴流是能依,無明暴流為所依。由有愚癡,顛倒推求解脫及方便故。saṃkleśavyavadānaguṇavaiguṇyārthena yathākramamoghayogavyavasthānaṃ veditavyam / āśritāśrayasaṃbandhayogeneti dṛṣṭayaugha āśritaḥ, avidyaugha āśrayaḥ, saṃmohe sati mokṣatadupāyaviparītaṃ saṃtīraṇāt //
王疏:〇暴流有四:謂欲暴流、有暴流、見暴流、無明暴流(出體)。隨流漂鼓是暴流義,隨順雜染故(釋義)。初是習欲求者,第二是習有求者,后二是習邪梵行求者,能依所依相應道理故(屬人)
見暴流是能依,無明暴流為所依。由有愚痴(無明),顛倒推求解脫(三見)及加行故(二取)
瑜伽第八云:深難渡故、順流漂故名暴流。八十九云:欲貪嗔等欲界所繫煩惱行者,欲界所繫上品煩惱未斷未知名欲暴流。有、見、無明三種暴流如其所應當知亦爾,謂於欲界未得離欲,除諸外道名欲暴流,已得離欲名有暴流。若諸外道從多門論,當知有餘二種暴流,謂諸惡見略攝為一,名見暴流。惡見因緣略攝為一,說名第四無明暴流。此暴流義蓋即三界生死之因,生死長流甚深難渡,故名暴流。此能順彼,隨流漂鼓而招彼故,從果為名亦名暴流。欲有暴流,既以欲色五色所繫上品一切煩惱為體,當知無明及見二種暴流亦攝上品一切煩惱,無明及見為首,故特說之,非無餘惑。皆上品者,能發能感三界異熟業,必上品煩惱故,中下品煩惱或雖發業,不定感果,或竟無能發身等業用,諸無記者不發業故。

軛有四種,謂欲軛、有軛、見軛、無明軛。障礙離繫是軛義,違背清淨故。此亦隨其次第,習三求者,相應現行。yogaścaturvidhaḥ / kāmayogaḥ bhavayogaḥ dṛṣṭiyogaḥ avidyāyogaśca / visaṃyogaparipanthakaro yogārthaḥ / viśuddhiviparyayataḥ / te punar yathāyogameṣaṇātrayabhāvanā /
王疏:〇軛有四種:謂欲軛、有軛、見軛、無明軛(出體)。障礙離繫是軛義,違背清淨故(釋義)。此亦隨其次第,習三求者相應現行(屬人)
即暴流也。順引生死名之暴流,障礙離繫,復名為軛,如軛軛牛,令不出離。

取有四種,謂欲取、見取、戒禁取、我語取。執取諍根,執取後有是取義。所以者何?由貪著欲,繫縛耽染為因,諸在家者更相鬥諍,此諍根本是第一取。upādānāni catvāri / kāmopādānaṃ dṛṣṭyupādānaṃ śīlavratopādānamātmavādopādānaṃ ca /vivādamūlopādānaṃ paunarbhavikopādānaṃ copādānaṃ draṣṭavyam / (Abhidh-s 48) tena kiṃ bhavati / kāmarāgavibandhagredhāsaṃkleśahetunā gṛhiṇo 'nyo 'nyaṃ vivadanti / tadu vivādamūlaṃ prathamamupādanam /
由貪著見,繫縛耽染為因,諸出家者更相鬥諍,此諍根本是後三取。dṛṣṭirāgavibandhagredhā saṃkleśahetunā pravrajitā anyo 'nyaṃ vivadanti / tad vivādamūlamaparamupādānatrayam //
六十二見趣是見取,各別禁戒多分苦行是戒禁取,彼所依止薩迦耶見是我語取。dvāṣaṣṭirdṛṣṭigatayo dṛṣṭyupādānam / nānāvṛtaśīlaiḥ kṛcchraṃ tapaḥ śīlavratopādānam // tadāśritā ca satkāyadṛṣṭiḥ ātmavādopādānam //
由見取、戒禁取諸外道輩更相諍論。dṛṣṭiśīlavratopādānābhyāṃ tīrthyā anyo 'nyaṃ vivadanti /
以於是處見不一故。dṛṣṭiśīlavratopādānābhyāṃ tīrthyā anyonyaṃ vivadanti, tatrānekamatyāt /
由我語取,諸外道輩互無諍論。ātmavādopādāne tu tīrthyā anyo 'nyaṃ na vivadanti /
於我有性皆同見故。ātmavādopādāne[na] tvanyonyaṃ na vivadanti, ātmano 'stitvaṃ prati sarveṣāṃ matasāmyāt /
然由此取,諸外道等與正法者互有諍論。dhārmikaiḥ sārdhamanyo 'nyaṃ vivadanti //
由彼不信有無我故。ātmavādopādānena tīrthyāihadhārmikaiḥ sārddhaṃ vivadanti, eṣāṃ nairātmyavāditvāt //
王疏:〇取有四種:謂欲取、見取、戒禁取、我語取(出體)。執取諍根,執取后有是取義(釋義)。所以者何?由貪著欲(五欲)繫縛耽染為因,諸在家者更相斗諍,此諍根本,是第一取(兄弟之爭田園,國家之爭土地,乃至世間一切斗諍, 皆為欲取。五欲無貪,斗諍自息。取者愛著貪染,執為已有,不容餘有,臥榻之側, 豈容他人鼾睡。既不容他,他必力爭,由是起諍。故取為諍根)。由貪著見,繫縛耽染為因,諸出家者更相斗諍,此諍根本,是后三取(天竺外道之紛爭,耶回十字軍之攻伐等屬之)。六十二見趣是見取。各別禁戒,多分苦行,是戒禁取(天竺外道多分以苦行為得解脫之道,如尼犍等),彼所依止薩迦耶見是我語取(三取體性),由見取、戒禁取,諸外道輩更相諍論,
以於是處,見不一故。
〇由我語取,諸外道輩互無諍論,
於我有性, 皆同見故。然由此取、諸外道等
〇與正法者(佛法)互有諍論,
由彼不信有無我故(三取起諍所對之人,出家皆求離欲,故不復以欲取為諍根,然由思想信仰之異,戒律禮制之殊,各執已是,互斥他非,由是生諍,故后三取為出家輩諍論根本。設離見者,不成宗教哲學等故。見及戒禁,諸宗不同,故互相諍。執我有性,外道見同,故無有諍。達無我者唯正法故。故諸外道同向內法生起諍論。達無我故,佛不與世諍。執有我故,世咸與佛諍。然以慈悲破彼我執顯正理故;佛亦似與外道生諍,然非執取煩惱諍也。上來總釋執取諍根)

如是執著諍論根本,復能引取後有苦異熟,故名為取。evaṃ ca vivādamūle 'bhiniveśāt paunarbhavikaduḥkhavipākopādānākṣepāccopādānānyucyante /
王疏:〇如是執著諍論根本,復能引取后有苦異熟(離欲取者、不引取欲界異熟。離三取者,不引取三界異熟。如斷我執,得解脫故。四取不斷故,后有相續。此釋執取后有)。故名為取(總結取義)
瑜伽八十九云:若所取、若能取、若所為取,如是一切總說為取。欲、見、戒禁、我語是所取,四種欲貪是能取。何所為取?為得諸欲及為受用故起初取。由貪利養及以恭敬增上力故,或為詰責他所立論,或為免脫他所徵難,起第二取。奢摩他支為所依止,為所建立,為欲往趨世間離欲乃至往趨非想非非想處三摩缽底,起第三取。為欲隨說分別所計作業受果所有士夫,及為隨說流轉還滅士夫之相,起我語取(天竺外道除順世外,餘咸承認三世業果,流轉還滅,及為趨求離欲解脫,奉持戒禁。唯彼咸執作有作者,受有受者,流轉有流轉者,還滅有還滅者,此即是我,或名士夫,名有情等。佛達諸法業果相績繫屬因緣,別無主宰。無常性空;但有業果,無作受者,流轉還滅無流轉及還滅者。所云我者,徒有言說,都無實義,故名我語。此是內法外道一大洪溝,由此為依,乃有餘取。我取既空,餘取無故)。如是四取依於二品:謂受用欲諸在家品,及惡說法毗奈耶中諸出家品。由是世尊每自稱言:我為諸取遍知、永斷、正論大師。故於此法誓修行者,雖帶煩惱,身壞命終而不於彼建立諸取。所以者何?彼於諸欲無所顧戀而出家故,於見、戒禁,及以我語無執受故。惡說法者有二差別:一於見愛展轉發起怨憎論者,依此立見取。二能證人世間定者,依此建立戒禁取。二品為依,執著我語,故依俱品立我語取。見謂六十二見。邪分別見之所受持身護、語護,說名為戒,隨此所受形服、飲食、威儀、行相說名為禁。諦故住故,論說有我,名為我語。執有實物(),說為諦故。執可安立(安立作業、受報、流轉、還滅等)說名住故。又於此中欲愛為緣,建立欲取。依止智論,利養恭敬等愛為緣,建立見取。定愛為緣,立戒禁取。有無有愛為緣,立我語取。 上來二論具廣四取。略攝義者,欲貪名取,所取不同,故立四取:在家取欲,立欲取,外道取見、取戒、取我立后三取。為滿所欲而有取故,由取為因有二種果:一互起斗爭,二引取后有,現法后法俱不饒益。此二論中依在家出家立四取者,就多分說,非為盡理。諸出家者,亦取欲取,諸在家者亦各有其思想、信仰、見及戒禁,及執我故。唯天竺當日學說思想專於沙門婆羅門。而彼沙門又多能離欲得定,故有此說。至於今日,學說思想既普及人群,而出家者又多未能離欲得定。在家出家,四取等同,時之異也。

繫有四種,謂貪欲身繫、瞋恚身繫、戒禁取身繫、此實執取身繫。以能障礙定意性身,故名為繫。granthāścatvāraḥ / abhidhyākāyagranthaḥ vyāpādakāyagranthaḥ śīlavrata parāmarśakāyagranthaḥ tatsatyābhiniveśopādānakāyagranthaśca / samāhitamanaḥsvabhāvasya kāyasya parigranthārthena grantho veditavyaḥ /
所以者何?由此能障定心自性之身故名繫,非障色身。abhidhyādayaḥ kāyagranthā iti na rūpakāyasyaite granthā veditavyāḥ kiṃtarhi samāhitacittasvabhāvasya kāyasya parigranthārthena granthāḥ /
何以故?能為四種心亂因故,謂由貪愛財物等因,令心散亂。於鬥諍事不正行為因,令心散亂。於難行戒禁苦惱為因,令心散亂。不如正理推求境界為因,令心散亂。tena kiṃ bhavati / caturvidhaṃ cittaṃ vikṣipyate / vittādiṣu anunayahetoḥ cittaṃ vikṣipyate / vivādastuṣu apratipattihetoḥ cittaṃ vikṣipyate / duṣkaraśīlavrataduḥkhahetoḥ cittaṃ vikṣipyate / ayoniśo jñeya santīraṇahetoḥ cittaṃ vikṣipyate //
由彼依止各別見故,於所知境不如正理種種推度,妄生執著,謂唯此真,餘並愚妄。由此為因令心散動,於何散動?謂於定心如實智見。pṛthagdṛṣṭisaṃniśrayeṇedam eva satyaṃ moghamanyadity abhiniviśya jñeyaṃ saṃtīrayatām ayoniśo jñeyasaṃtīraṇahetoḥ cittaṃ vikṣipyate / kuto vikṣipyate / samāhitacittasya yathābhūtajñānadarśanataḥ //
王疏:〇繫有四種:謂貪欲身繫、嗔恚身繫、戒禁取身繫、此實執取身繫(出體。由貪欲等四,令身繫縛,故名貪欲身繫等。身即下句定意性身,或貪欲等四,即身即繫,名貪欲身繫等)。以能障礙定意性身故名為繫(釋名)。所以者何?
由此能障定心自性之身故名繫,非障色身 (所繫)。何以故?
〇能為四種心亂因故,謂由貪愛財物等因,令心散亂;於斗諍事不正行為因,令心散亂;於難行戒禁苦惱為因,令心散亂(戒本定依,難行之戒極苦行邊,則反令心亂);不如正理推求境界為因,令心散亂。
由彼依止各別見故(六十二見等),於所知境不如正理種種推度,妄生執著,謂唯此真,餘并愚妄(入主出奴,不達正理,互生諍謗)。由此為因,令心散動。於何散動?謂於定心如實智見(總則名為定意性身,別則名為正定正慧,此中前三能障定心,此實執取身繫能障如實智見)
瑜伽第八云:難可解脫,故名為繫。由此四繫為障,令正定不生正智不起,繫縛有情難可解脫,故名繫也。雖諸煩惱皆能為繫,此就定慧之繫,特說四種:貪著財物向外馳求,嗔恚違緣數起斗諍,執取惡戒苦惱身心,由此為繫正定不生。此實執取故,邪知僻執正智不起。本為希求解脫,此終令不解脫,是為繫也。八十九說;唯依外道建立四繫,內法無后二故。正信出家,亦無前二。設非然者,亦可名為內法中之外道也。

蓋有五種,謂貪欲蓋、瞋恚蓋、惛沈睡眠蓋、掉舉惡作蓋、疑蓋。能令善品不得顯了是蓋義。nivaraṇāni pañca / kāmacchandanivaraṇam vyāpādanivaraṇam styānamiddhanivaraṇam auddhatyakaukṛtyanivaraṇam vicikitsānivaraṇaṃ ca / kuśalapakṣasyāsaṃprakhyānaṃ nivaraṇaṃ draṣṭavyam /
覆蔽其心,障諸善品,令不轉故。問:於何等位障諸善法?kuśalapakṣasyāsaṃprakhyānāya cittaṃ nivṛṇvantīti nivaraṇāni kuśalapravṛtterantarāyaṃ kurvantītyarthaḥ /
答:於樂出家位、覺正行位、止舉捨位。tacca pravrajyāyāmabhiratau codanāyāṃ pratipattau śamathe pragrahe upekṣāyāṃ ca //
於樂出家時,貪欲蓋為障。希求受用外境界門,於彼不欣樂故。kāmacchandaṃ pravrajyābhiraterantarāyaṃ karoti, viṣayopabhogābhilāṣamukhena tatra tatrābhiramaṇāt /
於覺正行時,瞋恚蓋為障。於所犯學處同梵行者,正發覺時,由心瞋恚不正學故。vyāpādaścodanāyāṃ samyakpratipatteḥ, sabrahmacāribhiḥ śikṣāsthāneṣu codyamānasya (Abhidh-s-bh 59) vyāpannacittatayāsamyakśaikṣaṇāt /
於止、舉兩位,惛沈、睡眠、掉舉、惡作蓋為障,如前所說,能引沈沒及散亂故。styānamiddhamoddhatyakaukṛtyaṃ ca śamathapragrahayoḥ, pūrvavatsaṃkṣepavikṣepāvāhanādibhiḥ /
於捨位、疑蓋為障,遠離決定不能捨故。vicikitsā upekṣāyām, niścaya mantareṇābhyupekṣitum aśakyatvāt //
王疏:〇蓋有五種:謂貪欲蓋、嗔恚蓋、悟沉睡眠蓋、掉舉惡作蓋、疑蓋(出體)。能令善品不得顯了是蓋義,
覆蔽其心,障諸善品,令不轉故(釋義)。問:於何等位障諸善法?答:
〇於樂出家位、覺正行位、止舉捨位。
於樂出家時,貪欲蓋為障,希求受用外境界門,於彼(出家)不欣樂故。於覺正行時,嗔恚蓋為障,於所犯學處同梵行者正發覺時,由心嗔恚不正學故。於止舉兩位,悟沉、睡眠、掉舉、惡作蓋為障,如前所說(纏中說)能引沉沒及散亂故;於捨位,疑蓋為障,遠離決定,不能捨故(位處及所障法)。 記云: 八十九中第一違聖教,欲所漂淪;第二違可愛樂法,不堪訶諫;第三違定,無由得止;第四違慧,觀品不生;唯第五則由違背於法論議,無倒決擇審察諸法,大師聖教涅槃勝解。今此說疑障於捨者,一法多用,所望各別,皆能為障。由疑不決,雖得止舉,不能進趨平等正直無功用位;雖暫離沉眠掉悔,終必退墮故,其所不決仍即於大師聖教涅槃勝解故。又纏中嫉慳障捨,此疑為障者,一法多障,違緣非一故。又彼目施捨嫉慳為障,耽著利養故。此修增上心捨,疑故為障,於境不決心不寂靜故。而心之所以不能捨者,仍以多所耽著故乃不能直信正法也。諸論所說理非一端,非為相背。此中憎沉睡眠,行相相似,皆無堪能,展轉相生,二時俱起,故合立一蓋。掉舉、惡作皆捨所修,馳逐外境互相引發,掉為悔因,故合立一蓋。廣明五蓋行相、因緣、對治,具如瑜伽十一,應參究之,此不具引。

株杌有三,謂貪、瞋、癡。由依止貪、瞋、癡先所串習為方便故,成貪等行,心不調順,無所堪能,難可解脫,令諸眾生難斷此行,故名株杌。khilastrividhaḥ /rāgakhilo dveṣakhilo mohakhilaśca /rāgadveṣamohānniśritya pūrvābhyāsena rāgādicaryāpariniṣpādanam / cittasyādāntatayā akarmaṇyatayā durvimokṣatayā ca sattvaistasyāścaryāyā durbhedyatvāt khila ityucyate //
所以者何?對治道犁難可破壞,約此義故,立為株杌。於無量生串習貪等以成其行,堅固難拔,猶株杌故。pratipakṣalāṃgarlaidurbhedārthena khilavyavasthānaṃ veditavyam, janmāntarābhyāsena khilībhūtatvāt //
王疏:〇株杌有三:謂貪、嗔、痴(出體)。由依止貪嗔痴先所串習為方便故(串習成種)成貪等行(種生現行),心不調順(擾惱),無所堪能(不能進修善法加行),難可解脫(解脫生死大苦),令諸眾生難斷此行(植根深固,故難斷除)故名株杌(釋義)
所以者何?對治道犁難可破壞,約此義故立為株杌。於無量生串習貪等,以成其行,堅固難拔,猶株杌故。
瑜伽第八云:壞善稼田,故名株杌。八十九云:若貪嗔痴纏所纏故(現行),或彼隨眠所隨眠故(種子),心不調柔,心極愚昧,於得自義,能作衰損,故名株杌。此三株杌取喻為名,能壞良田嘉禾不生,根深難拔,是為株杌。貪嗔痴亦爾,能壞心田,聖道不生,積習根深,復難斷除,亦名株杌。

垢有三種,謂貪、瞋、癡。由依止貪、瞋、癡故,毀犯如是尸羅學處。malāstrayaḥ / rāgamalo dveṣamalo mohamalaśca / tacca rāgadveṣamohānniśritya (Abhidh-s 49) dauśīlam /
由此有智同梵行者,或於聚落或閑靜處見已,作如是言:此長老作如是事,行如是行,為聚落刺,點染不淨,說名為垢。 tat saṃprajānabdiḥ sabrahmacāribhirgrāme vā araṇye vā tathā kurvantaṃ paśyadbhirucyate ayaṃ khalvāyuṣmān karotyevaṃ kṛtyaṃ caratyevamācaritaṃ grāmakaṇṭaka āmiṣo 'śuciḥ / ato malā nāma //
以貪、瞋、癡,能現犯戒,不淨相故。Dauḥśīlyāśucisaṃbhāvanānimittatvānmalāḥ //
王疏:〇垢有三種:謂貪嗔痴(出體)。由依止貪嗔痴故,毀犯如是尸羅學處。由此有智同梵行者,或於聚落、或閑靜處,見已作如是言,此長老作如是事,行如是行,為聚落刺(損害他人故)點染不淨(污壞聚落,失令譽故),說名為垢(釋義)
以貪嗔痴能現犯戒不淨相故(垢因)
貪嗔痴三,白性垢穢,復能染污人群,敗壞風俗,違越正法,犯毀淨戒,故名為垢。瑜伽八十九云:於弊下境所起貪欲,名為貪垢;於不應嗔所緣境事,所起嗔恚名為嗔垢,於極顯現愚痴眾生尚能了事所起愚痴,名為痴垢故此與株杌不但所望義別,品類亦殊。彼通種現,此唯現行;彼通三品,此唯上品。

燒害有三,謂貪、瞋、癡。由依止貪、瞋、癡故,長時數受生死燒惱,故名燒害。nighāstrayaḥ / rāganigho dveṣanigho mohanighaśca / rāgadveṣamohānniśritya dīrghakālaṃ punaḥ punarjātimaraṇeṣu vilaśyante ityucyante nighāḥ //
由於無始生死流轉,因貪、瞋、癡,數被生死苦燒害故。punaḥ punaḥ saṃsāre jātijarāmaraṇayogena nidhnantīti nighāḥ //
王疏:〇燒害有三:謂貪嗔痴(出體),由依止貪嗔痴故,長時數受生死燒惱,故名燒害(釋義)
由於無始生死流轉,因貪嗔痴,數被生死苦燒害故。
三界無安,猶如火宅,唯貪嗔痴感生死苦,從果得名,說為燒害。

箭有三種,謂貪、瞋、癡。由依止貪、瞋、癡故,於有、有具,深起追求,相續不絕。於佛、法、僧、苦、集、滅、道常生疑惑,故名為箭。śalyāstrayaḥ / rāgaśalyo dveṣaśalyo mohaśalyaśca / rāgadveṣamohānniśritya bhave bhavopakaraṇeṣu vā adhyeṣaṇāsamutpādena prabandhānupacchedena buddhe dharme saṃghe duḥkhasamudayanirodhamārgeṣu vā vicikitsāsamutpādena vā śalyā nāma //
於諸有、財、三寶、四諦,隨愛、疑門,能射傷故。bhavabhogeṣu ratneṣu ca tṛṣṇāvicikatsāmukhenānupraviśya todanācchalyāḥ //
王疏:〇箭有三種:謂貪嗔痴(出體)。由依止貪嗔痴故,於有(三有)有具(資財等)深起追求,相續不絕;於佛法僧、苦集滅道常生疑惑,故名為箭(釋義)
於諸有、財、三寶、四諦,隨愛疑門(愛有及財,疑寶及諦),能射傷故(沉沒諸有,聖道不生,射傷極矣)
追求不絕,常生疑惑,喻箭之迅疾無息。嗔違境起,此說追求有具者追求不得,起嗔恚故;獨占自利,憎恚他人故。由此貪痴其勢愈熾。疑非貪等,說為此門者,由疑不決,不入聖教,貪嗔痴三永無斷絕。或由貪愛三有,疑聖教故。

所有有三,謂貪、瞋、癡。由依止貪、瞋、癡故,積畜財物有怖、有怨,多住散亂,故名所有。kiṃcanāstrayaḥ / rāgakiṃcano dveṣakiṃcano mohakiṃcanaśca / rāgadveṣamohānniśritya vittasaṃcayeṣu sabhayāḥ savairā bhūyo vihāravikṣepāḥ kiṃcanā nāma /
由多積集所有資具,恒與怖等,共相應故。bahūpakaraṇaparigraheṇa sakiṃcanaṃ kṛtvā bhayādibhir yojanāt kiṃcanāḥ //
王疏:〇所有有三:謂貪嗔痴(出體)。由依止貪嗔痴故,積蓄財物,有怖有怨,多住散亂,故名所有(釋義)
由多積集所有資財,恆與怖等共相應故(積蓄多則有盜賊水火等怖。貪得無厭,則於人多怨,欲壑難填故。又剝削他人,則招人怨,施濟不行,亦招人怨,以身殉物,役心五欲,無時休息,故多住散亂)
貪等能有,財物等為所有,從果為名,要有此貪等,乃有彼財等故。乃積蓄愈多,怖怨轉甚,多住散亂,無時靜息,乃知所有者,有憂苦耳,有怖怨耳。故此所有,毀責之詞。

惡行有三,謂貪、瞋、癡。由依止貪、瞋、癡故,恒行身、語、意惡行,故名惡行。 duścaritāni trīṇi / rāgaduścaritaṃ dveṣaduścaritaṃ mohaduścaritaṃ ca / rāgadveṣamohānniśritya kāyavāṅmanoduścaritāni carantīti duścaritānītyucyate /
由貪、瞋、癡,能引殺生等諸不善行故。punaḥ rāgadveṣamohānniśrityotpannānāṃ bahūnām akuśaladuścaritānām akuśalamūlatvena
又即依此貪、瞋、癡門,廣生無量惡不善行故。prāṇātipātādyakuśalacaryāvāhanād duścaritāni /lobhadveṣamohānāmevākuśalamūlatvena
vyavasthānam, ebhir mukhaiḥ sattvānāṃ duścaritacaraṇāt /
建立三不善根。所以者何?以諸有情愛味世間所有為因,行諸惡行。tribhir vyavasthānam /tat katham / sattvā loke āmiṣakiṃcit kahato caranti /
貪求財利,行惡行故。tatrāmiṣakiṃcitkahetoḥ bhogārthino lobhena duścaritaṃ caranti /
分別世間怨相為因,行諸惡行。loke 'pakāra nimittaparikalpahatoḥ duścaritaṃ caranti /
由懷瞋恚,不忍他過,多行惡故。apakāranimittaparikalpahetoḥ parāparādhāmarṣiṇo dveṣeṇa,
執著世間邪法為因,行諸惡行。loke mithyādharmābhiniveśahetoḥ duścaritaṃ caranti /
由懷愚癡,起顛倒見,因祠祀等行諸惡故。mithyādharmābhiniveśahetoḥ viparītadarśino mohena duścaritaṃ caranti yājñikādaya iti //
王疏:〇惡行有三:謂貪嗔痴(出體)。由依止貪嗔痴故,恆行身語意惡行,故名惡行
由貪嗔痴能引殺生等諸不善行故(釋義)
〇又即依此貪嗔痴門,廣生無量惡、不善行故,建立三不善根(三不善根體義)。所以者何?以諸有情愛味世間所有為因,行諸惡行。
貪求財利,行惡行故;
〇分別世間怨相為因,行諸惡行;
由懷嗔恚不忍他過,多行惡故;
〇執著世間邪法為因,行諸惡行;
由懷愚痴起顛倒見,因祠祀等行諸惡故。

是故此貪、瞋、癡,亦名惡行,亦名不善根。iti te rāgadveṣamohā duścaritāni akuśalamūlāni /
王疏:〇是故此貪嗔痴亦名惡行,亦名不善根。
十六合明惡行不善根。由貪嗔痴發起惡行故名惡行,亦從果為名。此又名不善根者,不善即惡行,惡行多種,如十惡業道等,而皆由貪嗔痴為根本而起故,特名不善根。自餘慢等不能獨起惡行,惡見復依無明起故,不名不善根,亦不名惡行。

漏有三種,謂欲漏、有漏、無明漏,令心連注,流散不絕,故名為漏。此復云何?依外門流注,故立欲漏。依內門流注,故立有漏。依彼二所依門流注,故立無明漏。āsravāsrayaḥ / kāmāsravo bhavāsravo 'vidyāsravaśca / cittāvesāraṃ strataṃ kurvantītyāsravāḥ ity ucyante / te punaḥ katham / bahirdhā visāraṃ niśritya kāmāsravaḥ / antardhāvisāraṃ niśritya bhavāsravaḥ / tadubhayāśrayavisāraṃ niśritya avidyāsravaḥ //(Abhidh-s 50)
令心連注,流散不絕,是漏義。cittavisāraṃ srutaṃ kurvantīty āsravāḥ //
王疏:〇漏有三種:謂欲漏、有漏、無明漏(出體)。令心連注流散不絕,故名為漏。此復云何?依外門流注故立欲漏,依內門流注故立有漏,依彼二所依門流注故立無明漏(欲界外門,五欲之境屬外故;色無色界內門,定味由內起故。此漏以一切煩惱為體,一切煩惱以無明為依,故別立無明漏)
令心連注流散不絕是漏義(不逐外境,不著定味,則心意寂靜,解脫出離。由煩惱故,令心連注流散無靜息時,違寂靜故,名之為漏。有漏定境何云流散耶?望出世勝義非寂靜故,亦名為漏)
瑜伽八十九云:諸欲界繫一切煩惱,唯除無明,說名欲漏。諸色無色二界所繫一切煩惱,唯除無明,說名有漏:若諸有情或未離欲,或已離欲,除諸外道所有邪僻分別愚痴所生惡見蔽覆其心,依此惡見於彼諸欲一分尋求,一分離欲,乃至非想非非想處,於彼三界所有無智總攝為一,立無明漏。又六十四:三漏出體與此不同。述記五門分別,此不具述。

匱有三種,謂貪、瞋、癡。由依止貪、瞋、癡故,於有及資生具,恒起追求,無有厭足。常為貧乏眾苦所惱故,故名匱。vighātāstrayaḥ / rāgavighāto dveṣavighāto mohavighātaśca / rāgadveṣamohānniśritya bhave pariṣkareṣu vā eṣaṇā / abhāve vighāte sarvadā dāridya duḥkhādibhiḥ kliṣṭā bhavantīti vighātāḥ /
以貪、瞋、癡,能令身心恒乏短故。Kāyikacaitasikavighātakaratvādvighātāḥ //
王疏:〇匱有三種:謂貪嗔痴(出體)。由依止貪嗔痴故,於有及資生具恆起追求,無有厭足,常為貧乏眾苦所惱,是故名匱。
以貪嗔痴能令身心恆乏短故(釋義)
依貪嗔痴故有所有,所有無厭,常感不足,由不足故而有匱乏。不貪求彼者,於彼無需,雖全無有,亦無匱乏故。然則所求愈多,匱乏亦隨以愈多。是以帝王聚斂,常有國弱財盡之患,沙門淡泊,恆享知足自得之樂,然后知信、戒、聞、施、慧、慚、愧為聖財,而貪嗔痴三為匱乏矣。

熱有三種,謂貪、瞋、癡。由依止貪瞋癡故,不如正理執著諸相,執著隨好。由執著相及隨好故,燒惱身心,故名為熱。paridāhāstrayaḥ / rāgaparidāho dveṣaparidāho mohaparidāhaśca /rāgadveṣamohasanniśrayeṇa ayoniśo nimittābhiniveśo 'nuvyañjanābhiniveśaśca / tena nimittānuvyañjanābhiniveśena kāyaṃ cittaṃ ca paridahantīti paridāhāḥ //
不如正理妄執相好,燒身心故。ayoniśonimittamanuvyañjanaṃ ca grāhayitvā kāyaṃ cittaṃ ca paridahantīti paridāhāḥ //
王疏:〇熱有三種:謂貪嗔痴(出體)。由依止貪嗔痴故,不如正理,執著諸相,執著隨好(於法增益總執定相名執相。於總相上更分別美丑粗妙可愛可憎等,名執隨好),由執著相及隨好故,燒惱身心,故名為熱(釋義)
不如正理妄執相好,燒身心故。
由執相好,熱心希求及生怖畏,心燒熱故,心不清涼。

惱有三種,謂貪、瞋、癡。由依止貪、瞋、癡故,隨彼彼處,愛樂、耽著。彼若變壞,便增愁歎,種種憂苦,熱惱所觸,故名為惱。upāyāsāstrayaḥ / rāgopāyāso dveṣopāyāso mohopāyasaśca / rāgadveṣamohasanniśrayeṇa tatra tatra ratiradhyavasānaṃ ca / tadvipariṇāme śokaparidevanāduḥkhadaurmanasyopāyasaiḥ spṛṣṭā bhavantītyu pāyāsāḥ //
由於色等諸可樂事深愛著已,彼若變壞,是諸有情便為種種愁歎等苦所惱亂故。rūpādike vastuni ratyadhyavasānaṃ kārayitvā tadvipariṇāme śokādibhiḥ sattvānāyāsantītyu pāyāsāḥ //
王疏:〇惱有三種,謂貪嗔痴(出體)。由依止貪嗔痴故,隨彼彼處,愛樂耽著。彼若變壞,便增愁嘆。種種憂苦熱惱所觸,故名為惱(釋義)
由於色等諸可樂事深愛著已,彼若變壞,是諸有情便為種種愁嘆等苦所惱亂故。
惱中於所愛著變壞,便增愁嘆熱惱。初是貪相,后是嗔相,所愛失壞生嗔忿故。無貪嗔痴即無所惱,得失無動於中,超然自得故。此亦從果為名。

諍有三種,謂貪、瞋、癡。由依止貪、瞋、癡故,執持刀杖,興諸戰諍,種種鬥訟,是故貪等說名為諍。raṇāstrayaḥ / rāgaraṇo dveṣaraṇo moharaṇaśca / rāgadveṣamohasanniśrayeṇa śastrādānadaṇḍādibhiḥ raṇayanti nānāvidhaṃ bhaṇḍanaṃ kalahaṃ kurvantīti rāgādayo raṇā ucyante //
raṇayanti śastrādānādibhir iti raṇāḥ //(Abhidh-s-bh 60)
王疏:〇諍有三種:謂貪嗔痴(出體)。由依止貪嗔痴故,執持刀杖興諸戰諍種種斗訟,是故貪等說名為諍(釋義)
五濁惡世,弱肉強食,有我無彼,奴役他人,以自榮貴,戰爭侵略曾無已時,壁壘森嚴,皆貪嗔痴之為害也,既害人而自害,復自惱而惱他,何為者乎!故欲弭戰爭,當先滅貪嗔痴也。

熾然有三,謂貪、瞋、癡。由依止貪、瞋、癡故,為非法貪大火所燒。jvarāstrayaḥ / rāgajvaro dveṣajvaro moha jvaraśca /rāgadveṣamohasanniśrayeṇa adharmarāgeṇa mahādahanena paridahanti
非法貪者,謂隨貪著不善業道。adharmarāgādimahāparidāhakaratvāt jvarā iva jvarā veditavyāḥ //
又為不平等貪大火所燒。viṣamalobhena mahādahanena paridahanti
不平等貪者,謂非法、非理貪求境界。 tatrādharmarāgaḥ yo 'kuśaleṣu karmapatheṇānurāgaḥ / viṣamalobho 'nyāyenādharmeṇa viṣayaparyaṣṭiḥ /
又為邪法大火所燒。mithyādharmeṇa mahādahanena paridahantīti jvarā nāma //
邪法者,謂諸外道惡說法律。mithyādharmo durākhyāto dharmavinayo veditavyaḥ //
以非法貪等能發身心熾然大火,如火熾然,故名熾然。
王疏:〇熾然有三:謂貪嗔痴(出體)。由依止貪嗔痴,故,為非法貪大火所燒。
非法貪者,謂隨貪著不善業道。
〇又為不平等貪大火所燒。
不平等貪者,謂非法非理貪求境界(由貪著故,不如正理造諸惡業,名非法貪。由貪著故,不如正理過度受用諸欲境界,名不平等貪,如貪著酒食,貪著淫欲,逾理逾量,不唯無益,反能損害身心,故名不平等貪。逾量必逾理,故名非法非理。於諸惡業,凡有所作即非法,故名非法。於諸境界平等受用,少欲知足,即不違理,要待不平等過量受用乃非法,故名不平等)
〇又為邪法大火所燒,
邪法者謂諸外道惡說法律, 以非法貪等能發身心熾然大火,如火熾然。
〇故名熾然(釋義)
三熾然中,初於惡業起貪,次於境界起貪,三於外道邪見邪行。無嗔痴事而云貪嗔痴者,一切煩惱痴為本故。貪著惡業,發殺害等,於境占有,憎拒他人,愛著邪法憎嫉正道,有嗔恚故。故此熾然,三毒為體。如蛾赴火,自焚其身,此三熾然自焚亦爾。此熾然義也。

稠林有三,謂貪、瞋、癡。由依止貪、瞋、癡故,於諸生死根本行中,廣興染著,令諸有情感種種身,流轉五趣。vanasās trayaḥ / rāgavanaso dveṣavanaso mohavanasaś ca / rāgadveṣamohasanniśrayeṇa jātimaraṇamūleṣu saṃskāreṣu saṃyojayanti saṃjanayanti sattvān nānāvidhakāyeṣu pañcagatisaṃsāreṣu abhinirvarttayantīti
令諸有情處生死本行大樹稠林,難可出離。jātimūlaka saṃskārataruvanaṃ saṃjānayantīti vanasāḥ //
是故貪等說名稠林。rāgādayo vanasā ity ucyante //
王疏:〇稠林有三:謂貪嗔痴。由依止貪嗔痴故,於諸生死根本行()中,廣興染著令諸有情感種種身,流轉五趣。
令諸有情處生死本,行大樹稠林,難可出離,
〇是故貪等說名稠林。
記云:生死因即三毒,三毒果即生死,生死即稠林,稠林由大樹,大樹即三毒,三毒起生死稠林故。稠林深密,迷人行路,難可出離。貪等亦爾,感種種身,流轉五趣,難可出離,故名稠林。

拘礙有三,謂貪、瞋、癡。由依止貪、瞋、癡故,顧戀身財,無所覺了,樂處憒鬧,得少善法便生厭足。由此不能修諸善法,故名拘礙。vibandhāstrayaḥ / rāgavibandho dveṣavibandho mohavibandhaś ca / rāgadveṣamohasanniśrayeṇa kāyasāpekṣatā vittasāpekṣatā bodhyabhāvaḥ kolāhalaratiḥ parittakuśaladharmalābhe 'pi santoṣaḥ / taiḥ kuśaladharmānna bhāvayantīti
依貪、瞋、癡顧身財等,拘礙有情,不得自在修諸善故。kāyasāpekṣāditayā kuśalaprayogavibandhanādvibandhāḥ /
又此顧戀身等,即依五種心拘礙說。何等為五?謂顧戀身、顧戀諸欲、樂相雜住、闕於隨順教誡教授、於諸善品得少為足,拘礙心。kāyasāpekṣatādīni punaḥ pañca cetovinibandhānadhikṛtya //
故名心拘礙。vibandhāḥ ucyante /
諸如是等煩惱義門差別無量。evamādayaḥ kleśārthānāṃ paryāyā apramāṇāḥ //
王疏:〇拘礙有三:謂貪嗔痴。由依止貪嗔痴故,顧戀身財,無所覺了,樂處憒鬧,得少善法便生厭足,由此不能修諸善法,故名拘礙。
依貪嗔痴顧身財等,拘礙有情不得自在修諸善故。又此顧戀身等,即依五種心拘礙說,何等為五?謂顧戀身、顧戀諸欲()、樂相雜住(樂處憒鬧)、闕於隨順教誡教授(無所覺了)、於諸善品得少為足。拘礙心故,名心拘礙。 就障善法拘礙心,故名拘礙。記云: 瑜伽卷八云:能令眾生樂著種種妙欲塵故,能障證得出世法,故名拘礙。初即此二,后即此三。得少為足,謂如但得世間善者,更不進求出世善等。
〇諸如是等煩惱義門差別無量。
總結差別門,顯非盡說。隨義施設可無量故。

邪行者,謂貪、瞋二煩惱,迷境界及見起邪行。vipratipattiḥ katamā / rāgaḥ pratighaśca dvau kleśau viṣaye dṛṣṭau ca vipratipannau / (Abhidh-s 51)
修道所斷、見道所斷,隨其次第。rāgo viṣaye dṛṣṭau ca vipratipanna iti bhāvanāprahātavyo darśanaprahātavyaśca yathākramam /
貪、瞋二種緣少淨相及相違相為境界故,名迷境界。śubhatāmātrālaṃbanatvādrāgasya yo 'pi sattveṣu rāgaḥ so 'pi viṣayamukhenaiva vipratipanno veditavyaḥ /
雖亦緣有情,起於貪、瞋。然依境界門起故,亦名迷境界。 evaṃ pratikūlamātrālaṃbanatvāt pratighasya sattveṣvapi pravartamāno viṣayamukhenaiva vipratipanno veditavyaḥ //
王疏:〇邪行者,謂貪嗔二煩惱迷境界及見起邪行。
修道所斷,見道所斷,隨其次第(修道所斷煩惱緣於境界任運而生,於二煩惱屬於俱生,故迷境界起邪行。見道所斷煩惱緣見分別而生,於二煩惱屬於分別,故迷諸見起邪行)。貪嗔二種緣少淨相()及相違相()為境界,故名迷境界。雖亦緣有情起於貪嗔,然依境界門起故亦名迷境界(有情即屬於順違境界中)

慢迷有情及見起邪行。mānaḥ sattveṣu dṛṣṭau ca vipratipannaḥ /
以於下劣等起計己勝等行,於有情門邪解轉故。 mānaḥ sattveṣu dṛṣṭau ca [vi]pratipannaḥ hīnādasmi śreyānityevamādyākārapravṛttatvātsatveṣu vipratipanno veditavyaḥ /
王疏:〇慢,迷有情及見起邪行。
以於下劣等起計己勝等行,於有情門邪解轉故(慢依薩迦耶見而起,由我慢故生起餘慢。對他有情則起慢、過慢、慢過慢、下劣慢。於自則起增上慢,邪慢。自他皆有情故,說迷有情及見起邪行。邪解轉言即所起邪行也)

薩迦耶見、邊執見、邪見,迷所知境,起邪行。satkāyāntagrāhamithyādṛṣṭayo jñeye vipratipannāḥ /
依增益、損減門,如其所應。satkāyāntagrāhamithyādṛṣṭayo jñeye vipratipannāḥ samāropāpavādamukhena yathāyogam /
王疏:〇薩迦耶見、邊執見、邪見迷所知境起邪行。
依增益損減門,如其所應,(身見一向增益,邪見一向損減,常見增益,斷見損減。貪嗔但名迷境界,情邊境故,見名所知境,屬見邊事故)

見取、戒禁取迷諸見,起邪行。dṛṣṭiparāmarśaśīlavrataparāmarśau dṛṣṭau vipratipannau /
由於諸見過失,取為第一及戒禁清淨故。 śīlavrataparāmarśādiḥ dṛṣṭau vipratipannaḥ dṛṣṭidoṣeṇaiva śīlavratasya śuddhitaḥ parāmarśanāt /
王疏:〇見取、戒禁取迷諸見起邪行。
由於諸見過失,取為第一(諸見即上三見,本皆過失,隨於增減,違實相故,不達彼過失反執為第一,故名迷於諸見,此見取)。及戒禁清淨故(此戒禁取,隨諸見而制立戒禁,取彼清淨,故亦迷見)

疑迷對治起邪行。vicikitsā pratipakṣe vipratipannā /
於諸諦中,成二解故。vicikitsā pratipakṣe vipratipannā satyeṣu buddhir dvaghāpādanāt /
王疏:〇疑,迷對治起邪行。
於諸諦中成二解故(佛說聖諦對治諸見及諸煩惱,此迷不決,名迷對治)

無明迷一切起邪行。avidyā sarvatra vipratipannā /
又十煩惱皆迷苦集,起諸邪行,是彼因緣所依處故。daśa kleśā duḥkhe samudaye ca vipratipannāḥ / tannidānapadasthānataḥ /
所以者何?苦、集二諦皆是十種煩惱因緣。又為依處,是故一切迷此因緣、依處,起諸邪行。te duḥkhasamudayayor daśāpi kleśā nidānaṃ bhavanti / tau ca teṣāṃ padasthānam / atas te tannidānapadasthānato vipratipannā ity ucyante /
王疏:〇無明,迷一切起邪行(境界、所知境、有情、諸見及對治皆所迷,以無明為諸煩惱本,一切煩惱依彼生故)
〇又十煩惱皆迷苦集起諸邪行,是彼因緣所依處故。
所以者何?苦集二諦皆是十種煩惱因緣,又為依處。是故一切迷此因緣依處,起諸邪行(煩惱及煩惱所起業為集諦,集所起二世間為苦諦,是集諦者煩惱體,苦諦者煩惱果也。此說為彼因緣依處者,煩惱必從煩惱種現等流生故,緣二世間起故,說為因緣及所依處。因謂十因,緣謂四緣,依處謂十五依處,皆通攝正因助緣。廣如瑜伽唯識中辨。此十煩惱不能了知苦諦是苦,不能通達集能招苦。由是煩惱生起造諸邪行,故說皆迷苦集起諸邪行)

又十煩惱皆迷滅、道,起諸邪行,由此能生彼怖畏故。punaḥ daśa kleśā nirodhe mārge ca vipratipannāḥ / taistatrotrāsasaṃjananataḥ //
所以者何?由煩惱力樂著生死,於清淨法起懸崖想,生大怖畏。 nirodhe mārge cottrāsasaṃjananato vipratipannāḥ kleśavaśātsaṃsāre 'bhiratasya vyavadānataḥ prapātasaṃjñātrāsāt /
又諸外道於滅、道諦,妄起種種顛倒分別。是故,十惑皆迷滅、道,起諸邪行。viparītakalpanataśca nirodhe mārge ca vipratipannā draṣṭavyāḥ, tīrthyairanyathā parikalpya tatra [vi]pratipatteḥ //
王疏:〇又十煩惱皆迷滅道起諸邪行,由此能生彼怖畏故。
所以者何?由煩惱力樂著生死,於清淨法起懸崖想,生大怖畏。又諸外道於滅道諦,妄起種種顛倒分別,是故十惑皆迷滅道起諸邪行(貪等煩惱樂取妙樂勝境,而不了知無上妙境為解脫滅,能得此境為諸聖道,反於此二生大怖畏,顛倒分別,故說此十迷滅道起邪行)
第七邪行門中,未說貪等所起邪行,而說貪等迷於何事起彼邪行。貪等之業名邪行故,行依知起,知有迷覺,故行有邪正。欲斷彼邪行者,當正其迷妄也。故此特說所迷諸相,先別后總。別顯十惑所迷各別,總顯十惑俱迷四諦。知別起別,對治知總,合斷十惑。

界云何?謂除瞋,餘一切通三界繫,瞋唯欲界繫。dhātu katamaḥ / pratighaṃ sthāpayitvā tadanye sarve traidhātukapratisaṃyuktāḥ / pratighastu kāmadhātupratisaṃyuktaḥ /
緣違損境生故。
王疏:〇界云何了謂除嗔,餘一切通三界繫,嗔唯欲界繫。
緣違損境生故(色無色界唯住內境,無有違緣,故亦無嗔)

又貪於欲界與樂、喜、捨相應。如於欲界,於初、二靜慮亦爾。於第三靜慮,與樂捨相應。已上唯與捨相應。api khalu rāgaḥ kāmadhātau sukhasaumanasyopekṣābhi saṃprayujyate /yathā kāmadhātau tathā prathamadvitīyadhyānayoḥ / tṛtīyadhyāne sukhopekṣābhyāṃ saṃprayujyate / tadūrdhvamupekṣayā saṃprayujyate //
貪於欲界與樂相應者,謂在五識身。kāmāvacaro rāgaḥ pañcavijñānakāyikaḥ sukhena saṃprayujyate /
與喜相應者,在意識身。manovijñānakāyikaḥ saumanasyena /
與捨相應者,在一切處。於相續末位,所以不與憂、苦相應者,由此欣行轉故。sarva upekṣayāprabandhoparatikāle / duḥkhadaurmanasyābhyāṃ tu na saṃprayujyate, harṣākārapravṛttatvāt //
王疏:〇又貪於欲界,與樂喜捨相應。如於欲界,於初二靜慮亦爾;於第三靜慮與樂捨相應; 已上,唯與捨相應。
貪於欲界與樂相應者謂在五識身,與喜相應者在意識身,與捨相應者在一切處於相續末位(五識身意識身名一切處,相續末位謂貪相續末位)。所以不與憂苦相應者, 由此欣行轉故(於可愛境方起貪故,貪欣行轉,憂苦與欣行相違,故不相應)

瞋與苦、憂、捨相應。pratigho duḥkhadaurmanasyosukhopekṣābhiḥ saṃprayujyate //
苦相應者,在五識身。pratigho duḥkhena saṃprayujyate pañcavijñānakāyikaḥ,
憂相應者,在第六識。 ṣaṣṭho daurmanasyena,
所以不與喜、樂相應者,由此慼行轉故,瞋能逼惱自相續,故名慼行。與捨相應者,於一切處,如前說。sarva upekṣayā pūrvavat sukhasaumanasyābhyāṃ na saṃprayujyate, dainyākārapravṛttatvāt //
王疏:〇嗔與苦憂捨相應。
苦相應者在五識身,憂相應者在第六識。所以不與喜樂相應者,由此戚行轉故。嗔能逼惱自相續,故名戚行(嗔緣違境,逼惱自身。戚違樂喜,故不相應)。與捨相應者,於一切處如前說(如前貪中說)

慢於欲界與喜、捨相應,於初、二靜慮與樂、喜、捨相應。於第三靜慮與樂、捨相應。已上唯捨相應。mānaḥ kāmadhātau saumanasyopekṣābhiḥ saṃprayujyate / prathamadvitīyadhyānayo sukhasaumanasyopekṣābhiḥ saṃprayujyate / tṛtīyadhyāne sukhopekṣābhyāṃ saṃprayujyate / tadūrdhvamupekṣayaiva saṃprayujyate //
慢於欲界樂不相應者,以五識無故。mānaḥ kāmadhatau sukhena na saṃprayujyate, pañcavijñānakāyikābhāvāt /
若爾,於初、二靜慮,云何與樂相應?與意地樂相應,故無過。prathamadvitīyayos tarhi dhyānayoḥ kathaṃ sukhena saṃprayujyate / manobhūmikena sukhena / (Abhidh-s-bh 61)
云何於彼有意地樂?由說彼地有喜樂故。kathaṃ tatra manobhūmikaṃ sukham / yattaducyate prītisukham iti,
如經言:云何為喜?謂已轉依者依於轉識,心悅、心踊、心適、心調、心安適受受所攝。依於轉識者,即依意識。於三摩呬多位,餘識無故。yathoktam - "prītiḥ katamā / yā parivṛttāśrayasya parivṛttivijñānāśritā cittatuṣṭiḥ cittaudvilyaṃ cittaharṣaḥ cittakalpatā sātaṃ veditaṃ vedanāgatam /
云何為樂?謂已轉依者,依阿賴耶識攝受所依,所依怡悅、安適、受受所攝。sukhaṃ katamat / yatparivṛttāśrayasyālayavijñānāśrita āśrayānugrahata āśrayahlādaḥ sātaṃ veditaṃ vedanāgatamiti /
此經意說:樂受依初、二靜慮生時,與如是心心法聚相應,由欣踊行,還令此聚皆得踊悅。 tadetaduktaṃ bhavati / sukhā vedanā prathamadvitīyayordhyānayorutpadyamānā yena cittacaitakalāpena saṃprayujyate taṃ ca harṣākāreṇa prīṇayati,
又令所依阿賴耶識,自體安樂怡適。āśrayaṃ cālayavijñānasvabhāvaṃ prasrabdhisukhena hlādayati /
由此樂受作二事故。體雖是一,建立二種,若喜、若樂,是故說此相應慢與樂、喜相應。atas tad ubhayakṛtyakaratvād ubhayathaivāsyā vyavasthānaṃ veditavyaṃ prītiḥ sukhaṃ ceti / tasmāt tayā saṃprayujyamāno mānaḥ sukhena saumanasyena ca saṃprayujyata ity ucyate /
王疏:〇慢於欲界與喜捨相應,於初二靜慮與樂喜捨相應,於第三靜慮與樂捨相應, 已上唯捨相應。
慢,於欲界樂不相應者,以五識無故(慢緣見生,五識無見,不能推度較量,故亦無慢,欲界樂受唯五識起,故慢不與樂相應)。若爾,於初二靜慮云何與樂相應?與意地樂相應故無過(初靜慮雖有眼耳身三識,無慢故不應與樂相應,如欲界。二禪無五識,更不應與樂相應,答云此樂意地樂,非五識身樂也)。云何於彼有意地樂?由說彼地有喜樂故(三禪以上無五識,而二禪三禪皆有樂,故知色界有意地樂,不同欲界,此以經證),如經言:云何為喜?謂已轉依者.(初禪以上轉捨欲界身心粗重,轉得經安,故名轉依。世間離欲者,亦名轉依者),依於轉識(意識)心悅心踴,心適心調,安適受,受所攝(上經文)。依於轉識者,即依意識於三摩咽多位,餘識無故(雖眼耳身三識初禪亦有,而不依彼名得初禪,以五識自性散亂,一向非定故,上釋經)。云何為樂?謂已轉依者依阿賴耶識攝受所依,所依怡悅安適受,受所攝(此復經文)。此經意說樂受依初二靜慮生時,與如是心心所聚相應,由欣踴行,還令此聚皆得踴悅();又令所依阿賴耶識自體安樂怡適()。由此樂受作二事故,體雖是一,建立二種若喜若樂,是故說此相應(此復釋經,本段文意說初二靜慮惟有樂受, 皆依意識身起,令心踴悅說名為喜;令阿賴耶識所攝受身安樂怡適名之為樂。此阿賴耶識自體安樂怡適,仍即意識樂受,以阿賴耶識一向捨受,二禪以上五識全無故。由此故知有意地樂)

如慢,薩迦耶見、邊執見、見取、戒禁取亦爾。yathā mānastathā satkāyadṛṣṭiḥ antagrāhadṛṣṭiḥ dṛṣṭiparāmarśaḥ śīlavrataparāmarśaśca //
邪見於欲界與憂、喜、捨相應。於色、無色界,隨所有受皆與相應。mithyādṛṣṭiḥ kāmadhātau daurmanasyasaumanasyopekṣābhiḥ saṃprayujyate / rūpadhātāvārupyadhātau ca yathāveditaṃ saṃprayujyate //
云何邪見於欲界與憂、喜相應?謂先造妙行、惡行者,見此無果,生欣慼故。mithyādṛṣṭiḥ kāmadhātau daurmanasyena saumanasyena ca saṃprayujyate, sukṛtaduṣkṛtakāriṇāṃ tadvaiphalyadarśanenādhṛtiharṣotpādāt /
所以不與苦、樂相應者,由一切見皆在意地故。sukhaduḥkhābhyāṃ na saṃprayujyate, manobhūmikatvāt sarvasyā dṛṣṭeḥ //
王疏:〇慢與樂喜相應,如慢,薩迦耶見、邊執見、見取、戒禁取亦爾(於三界中與樂喜捨三受相應,如慢)。邪見於欲界與憂喜捨相應,於色無色界隨所有受皆與相應。
云何邪見於欲界與憂喜相應,謂先造妙行惡行者,見此無果生欣戚故(見妙行無樂果生戚;見惡行無苦果生欣)。所以不與苦樂相應者(欲界),由一切見皆在意地故。

疑於欲界與憂、捨相應。於色、無色界,隨所有受皆與相應。vicikitsā kāmadhātau dauramanasyopekṣābhyāṃ saṃprayujyate / rūpadhātāvārūpyadhātau ca yathāveditaṃ saṃprayujyate //
所以欲界非喜相應者,不決定心若未息滅,喜不生故。vicikitsā kāmadhātau saumanasyena na saṃprayujyate, aniścitacittasya nairvṛttyamantareṇa saumanasyābhāvāt /
色界中疑,疑上靜慮者,由喜樂定力所引持故,亦得隨轉,是故於彼亦與喜、樂相應。 rūpadhātau vicikitsottaradhyāyinām api prītisukhaṃ samādhivalādhānenānuvartata eveti tatra sukhasaumanasyābhyām api saṃprayujyate //
王疏:〇疑於欲界與憂捨相應,於色無色界隨所有受,皆與相應。
所以欲界非喜相應者,不決定心若未息滅,喜不生故。色界中疑,疑上靜慮者, 由喜樂定力所引持故,亦得隨轉,是故於彼亦與喜樂相應。

無明有二種,謂相應、不共。相應無明,一切煩惱相應故,若於是處隨所有受皆得相應。不共無明,於欲界與憂、捨相應。於上界隨所有受皆得相應。avidyā dvividhā / saṃprayuktā asāmānyā ca / sarvakleśasaṃprayogataḥ saṃprayuktā avidyā yathāveditaṃ saṃprayujyate / āsāmānyā avidyā kāmadhātau daurmanasyopekṣābhyāṃ saṃprayujyate / tadūrdhvadhātau yathāveditaṃ saṃprayujyate //
喜樂相應、不相應理,應如疑說。āveṇikāyā apy avidyāyā eṣa eva nayo draṣṭavyaḥ sukhasaumanasyābhyāṃ saṃprayogāsaṃprayogam ārabhya //
王疏:〇無明有二種:謂相應、不共(如相應門中說)。相應無明,一切煩惱相應故,若於是處隨所有受皆得相應(諸煩惱相應受皆與無明相應,即與苦樂憂喜捨五受相應)。不共無明,於欲界與憂捨相應,於上界隨所有受皆得相應。
喜樂相應不相應理,應如疑說(於諦無智見,名不共無明。無智見故生憂,與憂相應。所以不與苦相應者,此無明唯在意地故,上界由喜樂定力所引持故,雖於諦無知,而無憂苦與喜樂俱。上來別顯煩惱與五受別別相應)

何故諸煩惱皆與捨相應?以一切煩惱墮中庸位方息沒故。kathaṃ sarvakleśā upekṣayā saṃprayujyante /sarvakleśānām audāsīnyamāgamyāstagamanatāmupādāya //
所以者何?煩惱生起,展轉相續,漸漸微薄,勢力將盡,墮處中位。於此位中,必與捨受相應。sarvakleśā upekṣayā saṃprayujyante audāsīnyamāgamyāstagamanatām upādāyeti kleśapravandhasya mandataratamatāgamanenoparatavegasyoparamaṇādante 'vaśyam audāsīnyamukhenopekṣāyāḥ saṃprayogo veditavyaḥ //
王疏:〇何故諸煩惱皆與捨相應‘;以一切煩惱墮中庸位方息沒故,
所以者何?煩惱生起展轉相續,漸漸微薄,勢力將盡,墮處中位,於此位中必與捨受相應(即上相續末位,諸煩惱中,且如貪嗔,貪緣順益境起故,與樂喜俱,嗔緣違損境起,故與苦憂俱,如是苦樂彌增,則貪嗔亦轉盛,貪嗔轉盛,則苦樂亦轉增,是煩惱與受互作增上也。反是苦樂愈微薄,則亦愈不足以動其貪嗔,貪嗔愈微薄,則所生苦樂亦愈微薄矣。而煩惱於境始則漸漸增其愛憎,故所感苦樂亦漸漸增, 已達於最高限度,則漸成疲厭,愛味漸減,勢力漸減,苦樂亦漸減至最后位,苦樂全無,而煩惱亦隨之而滅也。如食色之貪,初時渴慕,觸境盡歡,歡樂既盡,則心意疲厭,雖有美食好色當前,不復生起貪欲矣。自餘煩惱莫不皆然。故諸煩惱相續末位,一切皆與捨受相應。此就與喜樂憂苦四受相應煩惱說。先來與捨受相應者,於相續末位自亦捨俱,如四禪無色等)

又貪於欲界在六識身,如貪,瞋、無明亦爾。貪於色界在四識身。api khalu rāgaḥ kāmadhātau ṣaḍvijñānakāyikaḥ // yathā rāgastathā pratigho 'vidyā ca // rāgo rūpadhātau caturvijñānakāyikāḥ /
彼無鼻、舌識故。rūpadhātau caturvijñānakāyikas tatra ghrāṇajihvāvijñānābhāvāt /
於無色界唯在意識身,如貪,無明亦爾。 ārūpyadhātau manovijñānakāyikaḥ // yathā rāgastathā avidyā //
慢、見、疑於一切處唯在意識身。māno dṛṣṭirvicikitsā ca sarvatra manovijñānakāyikāḥ //
由彼於稱量等門轉故。mānādayo manovijñānakāyikā eva, paritulanatāmukhapravṛttitvāt /
又貪、瞋、慢於欲界緣一分事轉,如於欲界,於色、無色界亦爾。api khalu rāgaḥ pratigho mānaśca kāmadhātau vastvekadeśapravṛttikāḥ / kāmadhātuvad rūpadhātāvārūpyadhātāvapi
慢緣一分事轉者,隨於一分,高舉生故。mānasyaikadeśapravṛttitvaṃ kenacid evāṃśenonnatigamanāt //
所餘煩惱於一切處,遍緣一切事轉。śiṣṭāḥ kleśāḥ sarvatra sarvavastu pravṛttikāḥ //(Abhidh-s 52)
王疏:〇又貪於欲界在六識身。如貪,嗔、無明亦爾。貪於色界在四識身,
彼無鼻舌識故(色界離段食,故無鼻、舌二識。,二禪以上五識俱無)
〇於無色界唯在意識身。如貪,無明亦爾。慢、見、疑於一切處(三界九地)唯在意識身
由彼於稱量等門轉故。
〇又貪、嗔、慢於欲界緣一分事轉。如於欲界,於色無色界亦爾,
慢緣一分事轉者,隨於一分高舉生故。
〇所餘煩惱於一切處遍緣一切事轉(貪嗔慢三但緣一分可愛等境,即得生起,不必總緣一切事生,痴、見、疑三總緣一切事生,不但緣一分事生,貪等屬情分,觸境即生貪等;無明等屬知分,迷一切事起無明見等。又貪緣可愛境,於不可愛分事即不起;嗔緣可憎境,於不可憎分即不起;慢緣不如已者起,於勝已者即不起。七慢所緣,各限一分事故;無明則遍迷一切事起。五見及疑亦爾,所執所疑遍一切法故)
第八界門中,共分四段:初段十煩惱三界所繫差別,次段十煩惱於三界中五受相應差別,第三段於三界中六識相應差別,第四段於三界中一分全分所緣境事差別,具如上述。唯二段中與成唯識論所說略異,彼論云:此十煩惱何受相應?貪嗔痴三俱生、分別,一切容與五受相應。貪會違緣,憂苦俱故。嗔遇順境。喜樂俱故。有義,俱生、分別起慢,容與非苦四受相應,恃苦劣蘊,憂相應故。有義,俱生亦苦俱起,意有苦受前已說故。分別慢等純苦趣無,彼無邪師邪教等故。然彼不造引惡趣業,要分別起能發彼故。疑后三見容四受俱,欲疑無苦等,亦喜受俱故。二取若緣憂俱見等,爾時得與憂相應故。有義,俱生身邊二見,但與喜樂捨俱,非五識俱,唯無記故。分別二見,容四受俱,執苦俱蘊為我我所,常斷見翻此,與憂相應故。有義,二見若俱生者,亦苦受俱,純受苦處緣極苦蘊,苦相應故。論說俱生一切煩惱皆於三受現行可得。廣說如前。此論所言就粗相說。又此說識俱,略無七八二識。彼論俱說:藏識全無,末那有四,意識具十,五識唯三,謂貪嗔痴。

眾云何?謂二眾煩惱,見道所斷眾,修道所斷眾。nikāyaḥ katamaḥ / dvau kleśanikāyau / darśanaprahātavyanikāyo bhāvanāprahātavyanikāyaśca / darśanaprahātavyanikāyaḥ punaścaturvidhaḥ / duḥkhadarśanaprahātavyanikāyaḥ samudayadarśanaprahātavyanikāyaḥ / nirodhadarśanaprahātavyanikāyaḥ mārgadarśanaprahātavyanikāyaśca /
欲界見苦所斷,具十煩惱。如見苦所斷,見集、滅、道所斷亦爾。kāmadhātau duḥkhadarśanaprahātavyā daśa kleśāḥ /duḥkhadarśanaprahātavyavat samudayadarśanaprahātavyāḥ nirodhadarśanaprahātavyā mārgadarśanaprahātavyāś ca /
若迷此,起邪行,即見此所斷。kāmadhatau daśa dukhadarśanaprahātavyā iti ye tatra tannidānapadasthānato vipratipannāḥ /evaṃ samudayādiṣu yathāyogaṃ vipratipannāstaddarśanaprahātavyā iti veditavyāḥ /
問:若緣此為境,即迷此,起邪行耶?kiṃ khalu ye yadālaṃbanāste tatra (Abhidh-s-bh 62) vipratipannā iti veditavyāḥ /
答:不必爾,緣無漏為境,煩惱唯於有漏事隨增故。nāvaśyam, anāsravālaṃbanānāṃ sāsrave vastunyanuśayāditi /
若是處是彼因緣及所依處,彼迷此,起邪行。是見苦所斷,如見苦所斷,見集、滅、道所斷亦爾。 rūpadhātau pratidhābhāvānnava eva duḥkhādidarśanaprahātavyā veditavyāḥ / evamārūpyadhātau /
王疏:〇眾云何?謂二眾煩惱(眾者類也,煩惱眾多略攝二類),見道所斷眾,修道所斷眾(總顯二眾)
〇欲界見苦所斷具十煩惱,如見苦所斷,見集、滅、道所斷亦爾。
若迷此起邪行,即見此所斷(迷此而起邪行者,於此不迷時。即不起邪行,即斷也,見即不迷故)。問:若緣此為境,即迷此起邪行耶?答:不必爾,緣無漏為境煩惱,唯於有漏事隨眠故(煩惱緣無漏為境者,如謗滅道等,雖行謗等,所迷仍即煩惱有漏事故,非實滅道,實見滅道,謗等不生也)。若是處是彼因緣及依所處,彼迷此起邪行,是見苦所斷(要具二義而后迷此起邪行,一是彼煩惱因緣依處,二緣彼為境。無漏非煩惱因緣依處,雖緣彼為境,不迷彼起邪行)。如見苦所斷,見集滅道所斷亦爾。隨其所應。

隨其所應色界,見四種所斷,各有九煩惱,除瞋。如色界,無色界亦爾。如是見道所斷煩惱眾,總有一百一十二。rūpadhātau duḥkhādicaturvidhadarśanaprahātavyāḥ pratyekaṃ navakleśāḥ sthāpayitvā pratigham / rūpadhātuvadārūpyadhātāv api / evaṃ ca darśanaprahātavyakleśanikāyā dvādaśādhikaṃ śataṃ kleśāḥ //
欲界修所斷有六煩惱,謂俱生薩迦耶見、邊執見,及貪、瞋、慢、無明。kāmadhātau bhāvanā prahātavyāḥ ṣaṭkleśāḥ / sahajā satkāyadṛṣṭiḥ antaprāhadṛṣṭiḥ rāgaḥ pratigho māno 'vidyā ca /
何等名為修所斷俱生薩迦耶見?謂聖弟子雖見道已生,而依止此故,我慢現行。sahajā satkāyadṛṣṭiḥ kā bhāvanāprahātavyā / yāmadhiṣṭhāyotpannadarśanamārgasyāpyāryaśrāvakasyāsmimānaḥ samudācarati /
如經言:長老馱索迦!當知!我於五取蘊不見我、我所,然於五取蘊有我慢、我欲、我隨眠,未永斷、未遍知、未滅、未吐,猶如乳母有垢膩衣。雖以鹵土等水,浣濯極令離垢,若未香熏臭氣隨轉。復以種種香物熏坌,臭氣方盡。yathoktam – "nāham āyuṣman dāsakemān pañcopādānaskandhānātmata [ā]tmīyato vā samanupaśyāmyapi tvasti me eṣu pañcasūpādānaskandheṣvasmīti māno 'smīti chando 'smītyanuśayo 'prahīṇo 'parijñāto 'nirodhito 'vāntīkṛta iti /" yathā kliṣṭasya dhātrīcailasyoṣādibhiḥ sudhautasya nirmalasyāpi satastadadhivāsanākṛtaṃ gandhamātramanuvartate yattatsugandhadravyaparibhāvanayā bhūyo 'pyapanetavyaṃ bhavaty
如是佛聖弟子,雖以見道永斷分別身見之垢,若未以修道熏習相續,無始串習虛妄執著習氣所引不分別事我見隨轉。復以隨道熏習相續,彼方永滅。evameva darśanamārgeṇa prahīṇaparikalpitasatkāyadṛṣṭimalasyāpyāryaśrāvakasya pūrvābhiniveśābhyāsakṛtamaparicchinnavastukamātmadarśanamanuvartate yattatpunarmārgabhāvanayā prahātavyaṃ bhavatīti /
俱生邊執見者,謂斷見所攝。由此見故,於涅槃界其心退轉,生大怖畏,謂我,我今者何所在耶?貪等煩惱修道所斷者,謂除見品所攝。antagrāhadṛṣṭiḥ sahajocchedadṛṣṭisaṃgṛhītā veditavyā, yayā nirvāṇāt pratyudāvartate mānasaṃ paritrasanamupādāyātha kas tarhi me ātmeti / rāgādayo bhāvanāprahātavyā dṛṣṭipakṣān muktvā //
王疏:〇色界見四種所斷各有九煩惱,除嗔。如色界,無色界亦爾。如是見道所斷煩惱眾,總有一百一十二(欲界四十,色無色界各三十六。上別顯見斷眾)
〇欲界修所斷有六煩惱,謂俱生薩迦耶見、邊執見及貪嗔慢無明(煩惱二類:一俱生,二分別。無始時來法爾本具名俱生,此修道斷。依於邪教及邪分別所起名分別,此見道斷。后三見疑,但分別起,故唯見斷)
何等名為修所斷俱生薩迦耶見?(此疑初二見亦唯分別,故為此間。)謂聖弟子雖見道已生,而依止此故,我慢現行(我慢依我見起, 由有我慢現行,知有我見,此我見應唯俱生, 已見道者分別我見巳斷故)。如經言:長老馱索迦, 當知我於五取蘊不見我我所(分別我見),然於五取蘊有我慢、我欲(我貪)、我隨眠(我痴),未永斷,未遍知,未滅,未吐,猶如乳母有垢膩衣,雖以鹵土等水浣濯,極令離垢,若未香燻,臭氣隨轉,復以種種香物燻坌,臭氣方盡。如是佛聖弟子,雖以見道永斷分別身見之垢,若未以修道燻習相績,無始串習,虛妄執著,習氣所引不分別事我見隨轉(俱生我見)。復以修道燻習相續,彼方永滅(證有俱生我見)。俱生邊執見者,謂斷見所攝,由此見故,於涅槃界其心退轉。生大怖畏,謂我我今者,何所在耶(證有俱生斷見)?含等煩惱,修道所斷者,謂除見品(見道所斷眾名見品)所攝(以上欲界)

色界修道所斷有五,除瞋,如色界,無色界亦爾。如是修道所斷煩惱總有十六。rūpadhātau bhāvanāprahātavyāḥ pañca kleśāḥ sthāpayitvā pratigham / rūpadhātuvadārūpyadhātāvapi / evaṃ ca bhāvanāprahātavyanikāyāḥ ṣaṣṭiḥ kleśāḥ //
斷云何?謂如此差別斷,由此作意斷,從此而得斷。prahāṇaṃ katamat / tathā paryāyaprahāṇaṃ tena manaskāreṇa prahāṇam / tasmāt pratilambhāt prahāṇam /
如此差別斷者,謂遍知故、遠離故、得對治故。tathā paryāyaprahāṇaṃ katamat / parijñānataḥ parivarjanataḥ pratipakṣalābhataśca /
遍知者,謂彼因緣事遍智、自體遍智、過患遍智。parijñānaṃ katamat / tannidānavastuparijñānam svabhāvaparijñānam ādīnavaparijñānaṃ ca /
彼因緣事遍智者,謂知煩惱隨眠未永斷故,如是等如前說。tannidānavastuparijñānaṃ kleśānuśayaścāprahīṇo bhavatyevamādi pūrvavat /
自體遍智者,謂知此煩惱生已極惱亂心性。svabhāvaparijñānaṃ kleśa eṣa utpannaḥ cittasaṃkleśātmaka iti /
過患遍智者,謂知此煩惱能引自害,能引害他,能引俱害,能生現法過,能生後法過,能生現法後法過,能令有情受此所生身心憂苦。 ādīnavaparijñānamātmāvyāvādhāya saṃvartate paravyābādhāyobhayavyā[bā]dhāya, dṛṣṭadhāmikamavadyaṃ prasavati sāṃparāyikaṃ dṛṣṭadharmasāṃparāyikamavadyaṃ prasavati tajjaṃ caitasikaṃ duḥkhadaurmanasyaṃ pratisaṃvedayata ity
遠離者,雖彼暫生而不堅執。parivarjanaṃ katamat / tatkālotpannasyānādānam /
由彼因緣事遍智等三種遍智,於彼已生一切煩惱,心不堅執,方便遠離。evaṃ tribhiḥ prakāraiḥ parijñāyotpannaḥ kleśo 'nadhivāsanayogena parivarjyate /
得對治者,謂未生者令不生故,已生者令斷故,得對治道。pratipakṣalābhaḥ katamaḥ / anutpannasyānutpādata utpannasya varjanato vā pratipakṣa lābhamārgaḥ //
為令未生、已生煩惱不生,永斷,修治道故。anutpannasya tvanutpādāya mārgo bhāvyate //
王疏:〇色界修道所斷有五除嗔。如色界,無色界亦爾(上三界)。如是修道所斷煩惱,總有十六(總結修所斷眾)。 第九眾門,共分三段:初總二眾,次見斷眾,三修斷眾。依自性別,則為俱生、分別;依能斷別,則為見斷、修斷。煩惱是所應斷,故就能斷而分。
〇斷云何?謂如此差別斷,由此作意斷,從此而得斷。如此差別斷者,謂遍知故(初知其義)、遠離故(次修遠離)、得對治故(后得對治,前二預斷,此為正斷)。遍知者,謂彼因緣事遍智、 自體遍智、過患遍智。
彼因緣事遍智者,謂知煩惱隨眠未永斷故,如是等如前說(前緣起門說煩惱隨眠,境界現前,不正思惟,為緣起三因)。自體遍智者,謂知此煩惱生已,極惱亂心性(此就共相說, 自相如本事分說)。過患遍智者,謂知此煩惱能引自害,能引害他,能引俱害;能生現法過,能生后法過,能生現法后法過;能令有情受此所生身心憂苦(自他并害,二世俱損,招引增上異熟種種苦憂,皆煩惱過)
〇遠離者,雖彼暫生而不堅執。
由彼因緣事遍智等三種遍智,於彼已生一切煩惱心不堅執,加行遠離(知彼因緣故,不習近彼境界思惟。知彼自體故,煩惱暫起,知是煩惱;知彼過患故,於彼生怨敵想,不愛不護而起壓逆;故於彼心不堅執,謂為可貪嗔慢等,於諸見捨離執取,如此便漸得遠離,猶未能斷)
〇得對治者,謂未生者令不生故, 已生者令斷故,得對治道。
為令未生已生煩惱不生永斷,修對治道故(無漏聖道能永斷煩惱,名對治道)

問:何等作意能斷耶?答:總緣作意觀一切法,皆無我性,能斷煩惱。tena manaskāreṇa prahāṇam / kīdṛśena manaskāreṇa kiṃ prajahāti / asaṃbhinnālambanena manaskāreṇa sarvadharmā anātmāna iti paśyati /
總緣作意者,謂合緣一切法共相行作意。asaṃbhinnālaṃbanena manaskāreṇeti miśrālaṃbanena sarvadharmasāmānya lakṣaṇākāreṇety arthaḥ /
問:若唯總緣諸法無我智能斷煩惱者,何故顯示無常等行?yadi sarvadharmā anātmana iti nairātmyajñānenaiva kleśaprahāṇaṃ bhavaty anityādyākārāḥ kim artham upadiśyante /
答:非為斷煩惱故修習彼行,但為修治無我行故。anityākārā iti kleśān prajahāti / anityākāra parikarmataḥ //
na te kleśaprahāṇārthaṃ kiṃ tarhy anātmākāraparikarmārtham /
由依無常行,引得苦行。依止苦行,引無我行。如經言:無常故苦,苦故無我。是故建立此無我行為無上。anityākāraṃ hi niḥsṛtyānātmākāraḥ / yathoktam - "yadanityaṃ taddukhaṃ yaddukhaṃ tadanātmeti" / ata evānātmākārasyānuttaryavyavasthānam /
無上有三種,謂智無上、行無上、解脫無上。ānuttaryāṇy ārabhya trīṇy ānuttaryāṇi - jñānānuttaryaṃ (Abhidh-s-bh 63) pratipadānuttaryaṃ vimuktyānuttaryaṃ ca /
智無上者,謂無我智。得此智已,更無所求故。tatra jñānānuttaryaṃ nairātmyajñānam, tataḥ pareṇa jñānāntarāparyeṣaṇā[t] /
行無上者,謂樂速通行,一切行中最第一故。pratipadānuttarya sukhā kṣiprābhijñā, tasyāḥ sarvapratipadagratvāt /
解脫無上者,謂無學不動解脫,於一切解脫最為勝故。vimuktyānuttarya maśaikṣākopyā ca vimuktiḥ, sarvavimuktiprativiśiṣṭatvāt /
此三無上如其次第,依止見、修、無學道說。etāni ca trīṇyānuttaryāṇi yathākramaṃ darśanabhāvanāniṣṭhāmārgānadhikṛtya veditavyāni //
王疏:〇問:何等作意能斷耶?答:總緣作意,觀一切法皆無我性,能斷煩惱。
總緣作意者,謂令緣一切法共相行作意(此無我性遍一切法,名諸法共相。一切煩惱緣執取生,一切執取,我執為本。觀無我性,我執便遣,如樹斷根,枝葉隨盡。又餘作意,未盡執情,雖能暫伏,不能永斷)。問:若唯總緣諸法無我智能斷煩惱者,何故顯示無常等行?答:非為斷煩惱故修習彼行。
〇但為修治無我行故。
由依無常行引得苦行,依止苦行,引無我行。如經言:無常故苦,苦故無我,是故建立此無我行為無上(諸鈍根者未能直證無我,故由粗相無常苦行,令彼通達諸法無我,諸盛必衰,有生必死,無常故苦,苦者不得自在,不自在故無我。已達無我,始能斷惑,故此無上)。無上有三種:謂智無上、行無上、解脫無上。智無上者謂無我智,得此智已,更無所求故。行無上者謂樂速通行,一切行中最第一故(性是利根,得根本定,慧定俱增,故行無上)。解脫無上者謂無學不動解脫,於一切解脫最為勝故(定惑二障,俱得解脫,故無上。不動屬定)。此三無上,如其次第,依止見修無學道說(旁論三無上)

問:從何而得斷耶?tasmāt pratilambhāt prahāṇam / kasmāt pratilambhāt prajahāti /
答:不從過去已滅故,不從未來未生故,不從現在道不俱故。nātītāt niruddhataḥ / nānāgatāt anutpannataḥ / na pratyutpannāt asahabhāvataḥ /
然從諸煩惱麤重而得斷為斷,如是如是品麤重,生如是如是品對治。若此品對治生,即此品麤重滅。kevalaṃ kleśadauṣṭhulyapratilambhāt prajahātīti prahāṇam / yathā yathā dauṣṭhulyamutpadyate tathā tathā pratipakṣa utpadyate yathā yathā pratipakṣa utpadyate tathā tathā dauṣṭhulyanirodhaḥ /
平等平等猶如世間明生暗滅,由此品離繫故,令未來煩惱住不生法中,是名為斷。samaṃ samam / yathā (Abhidh-s 53) loke jyotirutpadyate tamaśca nirudhyate / tadvisaṃyogato yadānāgatakleśo 'nutpannadhamaṣu avatiṣṭhate tat prahāṇam ucyate //
王疏:〇問:從何而得斷耶?答:不從過去, 已滅故;不從未來,未生故;不從現在,道不俱故(正道現行,煩惱不起;煩惱起時,正道不生,故二不俱,故於現在不斷煩惱,無法可斷故)。然從諸煩惱粗重而得斷,為斷如是如是品粗重,生如是如是惱,無法可斷故)。然從諸煩惱粗重而得斷,為斷如是如是品粗重,生如是如是品對治,若此品對治生,即此品粗重滅,平等平等。猶如世間明生暗滅。由此品離繫故,令未來煩惱,住不生法中,是名為斷。
十斷門中,初總后別。別分三段:初斷差別,顯斷煩惱所有次第;二斷作意,即能斷也;三從此而得斷,即所斷也。精義妙理,簡要攝持,其能斷者唯無我智,其所斷者唯彼粗重。故知聖道既生,煩惱即滅,如明與暗,二不并生。世有樹立煩惱以為標的,再立能斷,從而斷之,如執刀殺人,以為斷障者,支離愚痴,亦何可哀!不知真智既起,且不得智慧相,更何曾見有煩惱耶?見且不得,更何所斷?不斷而斷,是乃真斷也已。二眾煩惱列表如下: 上來廣辨煩惱竟,下廣辨煩惱所生諸業。 廣辨業中大文可分七段:第一段總問答,第二段辨思已業,三段辨思業,四段辨共不共強劣四業,五段辨業果異見,六段廣明餘業,七段決擇經文業用深義。