2013年1月9日 星期三

雜集論-49-諦品-滅諦


云何滅諦?謂由相故、甚深故、世俗故、勝義故、不圓滿故、圓滿故、無莊嚴故、有莊嚴故、有餘故、無餘故、最勝故、差別故,分別滅諦。
相者,謂真如聖道煩惱不生。若滅依、若能滅、若滅性,是滅諦相。
如世尊說:眼耳及與鼻 舌身及與意 於此處名色 究竟滅無餘。
又說:是故汝今當觀是處,所謂此處眼究竟滅,遠離色想,乃至意究竟滅遠離法想。
由此道理顯示所緣真如境上有漏法滅,是滅諦相。
甚深者,謂彼諸行究竟寂滅,如是寂滅望彼諸行,不可說異、不異、亦異亦不異、非異非不異。所以者何?若彼諸行究竟寂滅,如是寂滅與彼諸行可說異者,應與諸行不相繫屬,條然異體。
若不異者,應是染相,由此道理非俱非不俱。
何以故?無戲論故。於此義中,若生戲論,非正思議、非道、非如,亦非善巧方便思故。
如世尊說:此六觸處盡、離欲、滅、寂靜、沒等。
若謂有異、無異、亦有異亦無異、非有異非無異者,於無戲論便生戲論,乃至有六處可有諸戲論,六處既滅,絕諸戲論,即是涅槃。
若於如是絕諸戲論寂滅涅槃,不正思議是名戲論,於應異思議乃異思議故。
云何應異思議?謂正、妙、離等種種思議。
世俗者,謂以世間道摧伏種子所得滅,是故世尊別名說為彼分涅槃。
勝義者,謂以聖慧永拔種子所得滅。
不圓滿者,謂諸有學或預流果攝,或一來果攝,或不還果攝等所有滅。
圓滿者,謂諸無學阿羅漢果攝等所有滅。
無莊嚴者,謂慧解脫阿羅漢所有滅。
無三明等最勝功德所莊嚴故。
有莊嚴者,謂俱分解脫、三明、六通、阿羅漢等所有滅。
有無量種種量勝功德所莊嚴故。
有餘者,謂有餘事滅。
無餘者,謂無餘事滅。
最勝者,謂佛菩薩無住涅槃攝所有滅,以常安住一切有情利樂事故。
差別者,謂無餘、永斷、永出、永吐、盡、離欲、滅、寂靜、沒等。
何故名無餘永斷?由餘句故。
謂無餘永斷是標句,餘是釋句。是故說言:由餘句故。由後別句釋此總故,纏及隨眠皆悉永斷故,名無餘永斷。
何故名永出?永出諸纏故。
此依斷諸纏說,謂已生者皆遠離故。
何故名永吐?永吐隨眠故。
此依斷隨眠說,謂除根本永不生故。
如是諸滅,由見、修道對治別故,建立二種,盡及離欲,故次問言。
何故名盡?見道對治得離繫故。
煩惱聚中餘少分故,亦名為盡。
何故名離欲?修道對治得離繫故。
由彼修道離諸地欲,漸次所顯,故名離欲。
由有如是俱離繫故,當來苦滅,故次問言。
何故名滅?當來彼果苦不生故。
能成未來苦不生法,故名為滅。
又於現法憂惱寂靜,故次問言。
何故名寂靜?於現法中,彼果心苦永不行故。
何故名沒?餘所有事永滅沒故。
宿業煩惱所感諸蘊自然滅盡,故名為沒。由如是等別句釋前無餘永滅總句。
何故此滅復名無為?離三相故。
生、滅、住異,三有為相究竟相違,故名無為。
何故此滅復名難見?超過肉眼、天眼境故。
唯聖慧眼所行境界,故名難見。
何故此滅復名不轉?永離諸趣差別轉故。
離地獄等往來流轉,恒常安住,故名不轉。
何故此滅名不卑屈?離三愛故。
永離欲、色、無色三愛,於諸有中無所卑屈,故名不卑屈。
何故此滅復名甘露?離蘊魔故。
永離一切死所依蘊,故名甘露。
何故此滅復名無漏?永離一切煩惱魔故。
何故此滅復名舍宅?無罪喜樂所依事故。
解脫喜樂所依止,故名舍宅。
何故此滅復名洲渚?三界隔絕故。
於生死大海,挺出高原,故譬洲渚。
何故此滅復名弘濟?能遮一切大苦災橫故。
證得此滅生老病等諸苦災橫,永遠離故。
何故此滅復名歸依?無有虛妄意樂方便所依處故。
由於彼滅所發意樂及正方便無虛妄性所依處故,所依止義是歸依義。
何故此滅名勝歸趣?能為歸趣一切最勝聖性所依處故。
由此寂滅能為歸趣最勝聖性所依止處,是阿羅漢證得方便所緣境故。
何故此滅復名不死?永離生故。
諸無生者必不死故。
何故此滅名無熱惱?永離一切煩惱熱故、永離一切求不得苦大熱惱故。
何故此滅名無熾然?永離一切愁嘆憂苦諸惱亂故。
一切愁等熾然永息,極清涼故,名無熾然。
何故此滅復名安隱?離怖畏住所依處故。
無老病死等一切怖畏聖住所依故名安隱。
何故此滅復名清涼?諸利益事所依處故。
一切清涼善法所依,故名清涼。
何故此滅復名樂事?第一義樂事故。
出世間樂所依事,故名樂事。
何故此滅名趣吉祥?為證得彼易修方便所依處故。
為證涅槃易修方便所緣境故。
何故此滅復名無病?永離一切障礙病故。
離煩惱等諸障礙病故名無病。
何故此滅復名不動?永離一切散動故。
離諸境界戲論散動,故名不動。
何故此滅復名涅槃?無相寂滅大安樂住所依處故。
永離一切色等諸想,究竟寂滅大安樂住所緣境,故名為涅槃。
復次,依滅諦辯無生等名義差別,與苦諦相義相違故。
苦諦相者,於彼彼處有情類中相續而生,為翻彼相,是故問言。
何故此滅復名無生?離相續故。
苦諦相者續生已後,自身眾分漸次圓滿。為翻彼相,是故問言。
何故此滅復名無起?永離此後漸生起故。
苦諦相者,宿業煩惱勢力所造。為翻彼相,是故問言。
何故此滅復名無造?永離前際諸業煩惱勢力所引故。
又現在苦是能造作,餘有異熟諸業煩惱所依止處。為翻彼相,是故問言。
何故此滅復名無作?不作現在諸業煩惱所依處故。
又苦相者,後有異熟相續生起,無有間斷。為翻彼相,是故問言。
何故此滅復名不生?永離未來相續生故。
復次,滅諦有四種相,謂滅相、靜相、妙相、離相。
何故名滅相?煩惱離繫故。
謂流轉因煩惱離繫故名滅。
何故名靜相?苦離繫故。
行苦所攝不寂靜相取蘊離繫故名靜。
何故名妙相?樂淨事故。
諸煩惱苦究竟離繫,自然樂淨以為自體故名妙。
何故名離相?常利益事故。
不復退還最極安隱,如其次第名常利益、安隱利益,最勝善性是滅諦相。
---
決擇分中諦品第一之三(atha viniścaye satyaparicchede prathame tṛtīyo bhāgaḥ) /
云何滅諦?謂由相故、甚深故、世俗故、勝義故、不圓滿故、圓滿故、無莊嚴故、有莊嚴故、有餘故、無餘故、最勝故、差別故,分別滅諦。nirodhasatyaṃ katamat / lakṣaṇataḥ gāmbhīryataḥ saṃvṛtitaḥ paramārthataḥ aparipūritaḥ paripūritaḥ niralaṃkārataḥ sālaṃkārataḥ śeṣataḥ aśeṣataḥ agrataḥ paryāyataśca nirodhasatyaṃ veditavyam //
相者,謂真如聖道煩惱不生。若滅依、若能滅、若滅性,是滅諦相。lakṣaṇataḥ katamat / tathatāyāmārya mārge kleśānāmanutpādo yo nirodhāśrayo nirodhako nirodhasvabhāvo vā // tannirodhasatyalakṣaṇam //
王疏:〇云何滅諦?謂由相故、甚深故、世俗故、勝義故、不圓滿故、圓滿故、無莊嚴故、有莊嚴故,有餘故、無餘故、最勝故、差別故,分別滅諦。
此下十二門合成八分:謂體相、甚深、假實、因果、勝劣、根本、最勝、差別。
〇相者謂真如、聖道、煩惱不生,若滅依(真如)、若能滅(聖道)、若滅性(煩惱不生)是滅諦相(總出體相)
一切有情由煩惱業流轉生死,厭壞苦故求趨涅槃。涅槃者,滅也。何所滅?煩惱也。由煩惱滅故業滅,業滅故苦滅,如是有漏諸行,皆永滅故,而得涅槃解脫。故此論以煩惱不生為滅性也。然有諸行寂滅而非滅諦者,瑜伽云:問:諸行寂滅是滅諦耶?設是滅諦諸行寂滅耶?答:若是滅諦,亦諸行寂滅;有諸行寂滅,非滅諦,謂由無常滅故,非擇滅故,諸行寂滅。簡彼非擇滅故,復出聖道。聖道者能滅也。要由聖道實斷煩惱,諸行隨盡,此所得滅,乃真滅諦也。然是聖道之斷煩惱也,為如執刀斷人頭首,兩敵相遇,刀割火燎,以滅之耶?曰:否。煩惱斷中不云乎,不從過去,已滅故,不從未來,未生故,不從現在,道不俱故。道既不與煩惱俱,則唯求聖道之起,不期煩惱之滅而自滅也。然則此聖道依何而起耶?曰:依真如而起,由證真如,名聖道故。聖道能緣,真如所緣,依所緣能緣生,故聖道依真如也。依於真如而生聖道,依於聖道而斷煩惱。證真如故斷惑,是故真如為滅依也。真如者果何法乎。曰:真如者,諸法之實相也,實相者,空相也,空相者,寂滅相也。云何滅相空相為諸法實相耶?諸有為法待緣生故,生即滅故,緣生故,無自然自性。生即滅故。無常住不堅實。如彼幻夢,體性空也。性空故,無生無滅,無生滅故本來寂靜,即此名為自性涅槃,即此名為法身真如,故空相滅相名為諸法實相也。云何證得真如遂能滅煩惱耶?曰:如人夢中,由不了知夢境體空,本來寂靜故,執以為實,即便生起愛著恐怖諸煩惱苦。剎那覺時證彼體空,得其實相,誰復於彼更起染著、恐怖煩惱苦耶?證真如能滅苦集也,由證自性涅槃,乃得有無餘依無住涅槃也,是故真如為滅依也。大涅槃經亦作是說:大涅槃者三法為體:法身、解脫、摩訶般若,如伊三點,非即非離。法身者真如也,解脫者煩惱不生也,摩訶般若者聖道也。彼經此論妙旨合符,故知聖教無二說也。

如世尊說:眼耳及與鼻 舌身及與意 於此處名色 究竟滅無餘。yaduktaṃ bhagavatā cakṣuḥ śrotre ghrāṇajivhākāyāḥ / manaśca teṣu āyataneṣu nāmarūpayorātyantikanirodho na śeṣaḥ iti /
又說:是故汝今當觀是處,所謂此處眼究竟滅,遠離色想,乃至意究竟滅遠離法想。yaccoktaṃ tadāyatanaṃ veditavyaṃ yathā cakṣuśca nirudhyate rūpasaṃjñā ca virajyate yāvat manaśca nirudhyate dharmasaṃjñā ca virajyate iti /
由此道理顯示所緣真如境上有漏法滅,是滅諦相。anena nayena ālambanānāṃ prāpaṇaṃ tathatāyāmālambanādūrdhvaṃ sāsravāṇāṃ dharmāṇāṃ nirodhaḥ / tannirodhasatya lakṣaṇam //
王疏:〇如世尊說,眼耳及與鼻,舌身及與意,於此處名色,究竟滅無餘。又說,是故汝今當觀是處,所謂此處眼究竟滅,遠離色想,乃至意究竟滅,遠離法想。由此道理,顯示所緣真如境上有漏法滅,是滅諦相(引經證成)
由於聖道證真如故,煩惱即斷。煩惱斷故,依煩惱生諸有漏法六根、六塵,名色、五蘊皆究竟滅,此即無餘依般涅槃相。瑜伽十六:如經言,苾芻當知,若於眼中貪欲永斷,如是此眼亦當永斷,乃至廣說。又無餘依解脫為斷滅耶?經云:自內所證故,唯眾苦盡故,永絕戲論故,一切無戲論。云自內所證者,顯彼不思議故;唯眾苦盡者為遣妄計無性執,謂有餘依永寂滅故說為寂滅,非全無性;無戲論者此解脫性唯內所證,若異不異,或后當有,或后當無等,一切戲論不能說故;欲斷苦集,當知苦集本空。證真而妄自滅,唯妄滅,非一切斷滅,真涅槃界,一切戲論無依。

甚深者,謂彼諸行究竟寂滅,如是寂滅望彼諸行,不可說異、不異、亦異亦不異、非異非不異。gāmbhīryataḥ katamat / yat teṣāṃ saṃskārāṇāmuparamānnirodhaḥ / tathoparamāt teṣāṃ saṃskārāṇāṃ nirodho nānyo vācyaḥ nānanyo vācyaḥ nāpyanyo nāpyananyo vācyaḥ na naivānyo nānanyo vācyaḥ //
所以者何?若彼諸行究竟寂滅,如是寂滅與彼諸行可說異者,應與諸行不相繫屬,條然異體。
若不異者,應是染相,由此道理非俱非不俱。saṃskārāṇāmuparamātsa nirodho 'nyaḥ syāt tadasaṃvadhyamāno 'rthāntarabhūtaḥ syāt / athānanyaḥ syātsaṃkleśalakṣaṇaḥ syāt / ata eva nobhayo nānubhayaśca /
何以故?無戲論故。於此義中,若生戲論,非正思議、非道、非如,亦非善巧方便思故。kutaḥ / niṣprapañcataḥ / asmiṃstvarthe prapañcotpattiḥ na saṃcintyā na mārgeṇa na nyāyena na kuśalaprayogeṇa cintyā iti /
如世尊說:此六觸處盡、離欲、滅、寂靜、沒等。yaduktaṃ bhagavatā teṣāṃ ṣaṇṇāṃ spraṣṭāvyayatanānāṃ kṣayo virāgo nirodho vyupaśamo 'staṃgama ityevamādi /
若謂有異、無異、亦有異亦無異、非有異非無異者,於無戲論便生戲論,乃至有六處可有諸戲論,六處既滅,絕諸戲論,即是涅槃。syādanyaḥ syādananyaḥ syādanyo 'pi nānyo 'pi (Abhidh-s 63) syānnaivānyo nānanyo 'pi iti niṣprapañca prapañca utpadyate // yāvat ṣaḍāyatanāni tāvat prapañcāḥ // yadā ṣaḍāyatanānāṃ nirodhaśchedaḥ tadā prapañcānāṃ viratiḥ //
若於如是絕諸戲論寂滅涅槃,不正思議是名戲論,於應異思議乃異思議故。prapañcaḥ punar asminnarthe 'yoniśaś cintyety amārgeṇānyāyenānayena cintyetyarthaḥ, anyathā cintayitavye 'nyathācintanā[t] /
云何應異思議?謂正、妙、離等種種思議。 kathaṃ punaś cintyaḥ / śāntaḥ praṇīta ity evamādibhiḥ prakāraiḥ //
王疏:〇甚深者,謂彼諸行究竟寂滅,如是寂滅望彼諸行不可說異、不異、亦異亦不異、非異非不異,
所以者何?若彼諸行究竟寂滅,如是寂滅與彼諸行可說異者,應與諸行不相繫屬,條然異體(若爾,此寂滅性即非諸行實性)。若不異者,應是染相(諸行染故,彼寂滅性亦應是染,而彼寂滅性清淨故)。由此道理,非俱(亦異亦不異)。非不俱(俱者自語矛盾,非俱應成戲論)
〇何以故?無戲論故。 (涅槃離戲論),於此義中,若生戲論,非正思議,非道(非正道)非如,(非如理),亦非善巧方便思故(違理之思故非巧便)。如世尊說,此六觸處盡、離欲、滅、寂靜、沒等。若謂有異、無異、亦有異亦無異、非有異非無異者,於無戲論便生戲論,乃至有六處,可有諸戲論。六處既滅,絕諸戲論,即是涅槃。
若於如是絕諸戲論,寂滅涅槃不正思議,是名戲論,於應異思議乃異思議故。云何應異思議?謂上妙離等種種思議(思議涅槃為上為妙為離等是彼相故)
由證諸法本性寂滅;自性涅槃故,有漏法滅,即於此中有異分別,謂執有漏斷滅即是涅槃,如是便生種種戲論。一者計寂滅與諸行異,諸行是有,此斷滅是無故。二者計寂滅與諸行不異,即彼諸行之滅為涅槃故。三者計寂滅與諸行亦異亦不異,合二義故。四者計二非異非不異,為避亦異亦不異過而雙非故。理實異既違於不異,不異復違於異,亦異亦不異自成矛盾,非異非不異應成戲論。戲論者心無定見,語無意義也,此固由於思議之不善巧,根本之過乃在彼未認識所謂諸行究竟寂滅者實義何在也。此中諸行究竟寂滅非謂斷滅,乃指諸行空性實相本來寂靜,自性涅槃也。瑜伽思所成地勝義伽他云:染污意恆時,諸惑俱生滅,若解脫諸惑,非先亦非后。非彼法生已,后淨異而生,彼先無染污,說解脫眾惑。其有染污者,畢竟性清淨,既無有所淨,何得有能淨。諸種子滅故,諸煩惱盡故,即於此無染,顯示二差別。自內所證故,唯眾苦盡故,永絕戲論故,一切無戲論。是為此中甚深道理。證得諸法本性清淨,於淨不淨法都無所得,即生死即涅槃,無生死無涅槃,亦無所捨即此無得無捨而捨一切染、得一切淨。根本唯在自內所證本寂滅性,證此而盡眾苦,證此而絕諸戲論,此本寂靜性即是真如而非斷滅。云何可說與彼諸行異不異等耶?攝大乘論頌云於生死涅槃,若起平等智,爾時由此證,生死即涅槃。由是於生死,非捨非不捨,亦即於涅槃,非得非不得。是此意也。

世俗者,謂以世間道摧伏種子所得滅,是故世尊別名說為彼分涅槃。saṃvṛtitaḥ katamat / laukikamārgairvījanigraheṇa yo nirodho labhyate / ato bhagavatā tadāṃśikanirvāṇamityucyate //
勝義者,謂以聖慧永拔種子所得滅。paramārthataḥ katamat / āryaprajñayā bījanirmūlanena yo nirodho labhyate //
不圓滿者,謂諸有學或預流果攝,或一來果攝,或不還果攝等所有滅。aparipūritaḥ katamat / śaikṣāṇāṃ strotāpannaphalasaṃgraheṇa vā sakṛdāgamiphalasaṃgraheṇa vā anāgāmiphalasaṃgraheṇa vā yo nirodhaḥ //
圓滿者,謂諸無學阿羅漢果攝等所有滅。paripūritaḥ katamat / aśaikṣyāṇāmarhattvaphalasaṃgraheṇa yo nirodhaḥ //
無莊嚴者,謂慧解脫阿羅漢所有滅。niralaṃkārataḥ katamat / prajñāvimuktānāmarhatāṃ yo nirodhaḥ //
無三明等最勝功德所莊嚴故。niralaṃkāraḥ prajñāviktānāṃ vidyādivaiśeṣikaguṇālaṃkārābhāvāt //
有莊嚴者,謂俱分解脫、三明、六通、阿羅漢等所有滅。sālaṃkārataḥ katamat / ubhayabhāga vimuktānāṃ traividyānāṃ ṣaḍabhijñānāmarhatāṃ yo nirodhaḥ //
有無量種種量勝功德所莊嚴故。
有餘者,謂有餘事滅。śeṣataḥ katamat / sopadhiśeṣo yo nirodhaḥ //
無餘者,謂無餘事滅。aśeṣataḥ katamat / nirupadhiśeṣo yo nirodhaḥ //
王疏:〇世俗者,謂以世間道摧伏種子所得滅。是故世尊別名說為彼分涅槃。
摧伏者暫伏非斷,世間道者有漏道,即四禪四五色定。勢力既盡舊種還起,實非涅槃。由彼暫時得寂靜故,似於涅槃,即假施設為涅槃,分者類也。又依世間道起出世道,由彼涅槃因,故名分涅槃,分者因也。
〇勝義者,謂以聖慧永拔種子所得滅。
此真涅槃,滅諦即此。
〇不圓滿者,謂諸有學或預流果攝,或一來果攝,或不還果攝等(等取四向、十地菩薩)所有滅。
此亦聖慧永拔種子所得滅。由在因位未究竟故,有餘種故,名不圓滿。
〇圓滿者,謂諸無學阿羅漢果攝等(等取獨覺、如來)所有滅。
到究竟位,有無餘依名圓滿,不更證斷故。其回心者,於所回向類,仍名不圓滿。
〇無莊嚴者,謂慧解脫阿羅漢所有滅。
無三明等最勝功德所莊嚴故。
猶有定障,未得心解脫,不能發起三明六通等功德,亦無利益有情事業故。
〇有莊嚴者,謂俱分解脫,三明六通阿羅漢等所有滅。
有無量種最勝功德所莊嚴故。
心慧二種俱分解脫,即是捨利弗等諸大弟子於聲聞中為上首故,又能代佛宣化,利益有情,攝受大眾。此二但依聲聞乘立,大乘無有不莊嚴者故。或有莊嚴亦攝如來,有等文故。
〇有餘者,謂有餘依滅。
依謂有漏之身,有漏業惑異熟果攝。阿羅漢等惑業已盡,但餘所依,名有餘依滅。
〇無餘者,謂無餘依滅。
惑業既盡,餘依亦滅,唯真法界,寂靜湛然,名無餘依涅槃。

最勝者,謂佛菩薩無住涅槃攝所有滅以常安住一切有情利樂事故。agrataḥ katamat / buddhānāṃ bodhisattvānāmapratiṣṭhitanirvāṇasaṃgraheṇa yo nirodhaḥ / sparśavihāriṇāṃ sarveṣāṃ sattvānāṃ hitasukhādhiṣṭhānataḥ //
王疏:〇最勝者,謂佛、菩薩無住涅槃攝所有滅。以常安住一切有情利樂事故。
二乘解脫,斷生死而不能人生死,但能自利不能利他,悲願力智均非殊勝。菩薩不爾,但斷雜染,不斷生死,大悲大願大智大力利濟有情,窮未來際,故為最勝無住涅槃。凡夫住生死,二乘住涅槃,諸佛菩薩不住生死不住涅槃,用而常寂故名無住。攝大乘論云,又此轉依略有六種,其中第五下劣轉,謂聲聞等唯能通達補特伽羅空無我性,一向背生死,一向捨生死故。第六廣大轉,謂諸菩薩兼通達法空無我性,即於生死見為寂靜,雖斷雜染而不捨故。若諸菩薩住下劣轉有何過失?不顧一切有情利益安樂事故,違越一切菩薩法故,與下劣乘同解脫故,是為過失。若諸菩薩住廣大轉有何功德?生死法中以自轉依為所依止得自在故,於一切趣示現一切有情之身,於最勝生及三乘中種種調伏方便善巧安立所化諸有情故,是為功德。又有頌云: 一切障脫故,所作無竟故,佛畢竟涅槃,畢竟不涅槃。二乘唯斷煩惱障故,涅槃而非畢竟;佛并斷所知障及習氣故,於涅槃而得畢竟。二乘煩惱既盡,智用亦寂,往而不返,亦可謂畢竟涅槃者也;佛二障既盡而悲智無邊,所作無竟,亦可謂畢竟不涅槃者也。此之謂最勝無住涅槃。
上來已十一門分別。次下第十二門眾名差別,文總有三:初有八名依所滅相立,次有二十一名依滅自相立,后有五名對苦諦相立。

差別者,謂無餘、永斷、永出、永吐、盡、離欲、滅、寂靜、沒等。paryāyataḥ katamat / aśeṣaprahāṇaṃ pratiniḥsargaḥ vyantībhāvaḥ kṣayo virāgo nirodho vyupaśamo 'staṃgama ityevamādi //
何故名無餘永斷?由餘句故。kimupādāyocyate aśeṣaprahāṇam / pariśiṣṭāni padānyupādāya //
謂無餘永斷是標句,餘是釋句。是故說言:由餘句故。由後別句釋此總故,纏及隨眠皆悉永斷故,名無餘永斷。paryāyato 'śeṣaprahāṇamityuddeśaḥ, śeṣo nirdeśaḥ / ata eva tatpariśiṣṭāni padānyupādāyety ucyate, taistasya nirdeśāt / kathaṃ kṛtvāśeṣa prahāṇam / paryavasthānānuśayaprahāṇāt /
何故名永出?永出諸纏故。kimupādāyocyate pratiniḥsargaḥ / paryavasthānapratiniḥsaraṇatāmupādāya //
此依斷諸纏說,謂已生者皆遠離故。tatra pratiniḥsargaḥ paryavasthānaprahāṇamadhikṛtya, utpannasya parivarjanāt /
何故名永吐?永吐隨眠故。
此依斷隨眠說,謂除根本永不生故。vyantībhāvo 'nuśayaprahāṇam, mūlābhāve 'tyantamanutpādāt /
如是諸滅,由見、修道對治別故,建立二種,盡及離欲,故次問言。tatpunardarśanabhāvanāmārgapratipakṣabhedāddvidhā vyavasthāpyate - kṣayo virāga iti /
何故名盡?見道對治得離繫故。kimupādāyocyate kṣayaḥ / darśanamārgeṇa pratipakṣavisaṃyogalābhatā mupādāya //
煩惱聚中餘少分故,亦名為盡。 tatra darśanamārgeṇa virāgatāmadhikṛtya kṣayaḥ, alpamātrāvaśiṣṭatvāt kleśarāśeḥ /
何故名離欲?修道對治得離繫故。kimupādāyocyate virāgaḥ / bhāvanāmārgeṇa pratipakṣavisaṃyogalābhatāmupādāya //
由彼修道離諸地欲,漸次所顯,故名離欲。 bhāvanāmārgeṇa virāgaḥ, tasya bhūmivairāgyagamanapravibhāvitatvāt /
由有如是俱離繫故,當來苦滅,故次問言。tadubhayavisaṃyoge punaḥ satyāyatyāṃ ca duḥkhaṃ nirudhyate,
何故名滅?當來彼果苦不生故。Kim upādāyocyate nirodhaḥ / āyatyāṃ tatphaladuḥkhānutpattitāmupādāya //
能成未來苦不生法,故名為滅。anutpattidharmatāpādanāt /
又於現法憂惱寂靜,故次問言。dṛṣṭe ca dharme daurmanasyaṃ vyupaśāmyati, asamudācārāt / atas tatphalabhūtasya duḥkhasya prahāṇam adhikṛtyāha - nirodho vyupaśama iti /
何故名寂靜?於現法中,彼果心苦永不行故。kimupādāyocyate vyupaśamaḥ / dṛṣṭe dharme tatphalacettaduḥkhāsamudācāratāmupādāya //
何故名沒?餘所有事永滅沒故。kimupādāyocyate 'staṃgamaḥ / sopadhiśeṣa nirodhatāmupādāya //
宿業煩惱所感諸蘊自然滅盡,故名為沒。由如是等別句釋前無餘永滅總句。pūrvakarma kleśasamudāgatānāṃ tu sattvānāṃ svarasenaivoparama[ma]dhikṛtyāha - astaṃgama iti / evaṃ kṛtvāśeṣaprahāṇaṃ nirdiṣṭaṃ veditavyam //(Abhidh-s-bh 75)
王疏:〇差別者,謂無餘永斷、永出、永吐、盡、離欲、滅、寂靜、沒等(初段總標)
〇何故名無餘永斷?由餘句故,
謂無餘永斷是標句,餘是釋句,是故說言由餘句故,由后別句釋此總故。纏及隨眠皆悉永斷,故名無餘永斷()
〇何故名永出?永出諸纏故,
此依斷諸纏說,謂已生者皆遠離故()
〇何故名永吐?永吐隨眠故,
此依斷隨眠說,謂除根本,永不生故(三。煩惱現行名纏,彼能纏縛身心,故斷彼時名之為出,如鳥出籠得自在故。煩惱種子名隨眠,此眠伏心中,待緣復起,故斷彼時名之為吐,如吐腹中積毒,無后患故)
如是諸滅,由見修道對治別故,建立二種:盡及離欲,故次問言,
〇何故名盡?見道對治,得離繫故。
煩惱聚中餘少分故亦名為盡(四。餘少分者,修道諸惑猶未盡故。既餘少分,何以名盡?如言一切有情皆具佛性,雖有少分無種性者,就多分說,而無有過。亦可見道斷種,已盡盡故,名之為盡,非修斷盡)
〇何故名離欲?修道對治得離繫故,
由彼修道離諸地欲,漸次所顯,故名離欲(五。見道迷理,修道迷事,見斷無明,修斷愛取,故此修斷名為離欲。彼彼地欲,愛為體故,唯迷事故,離彼地欲,不生彼地,界地欲盡,般涅槃故,故立見道為盡,修道為離欲。見道對治、修道對治,得離繫者,謂得離彼見修道所對治惑之繫縛故)
由有如是俱離繫故,當來苦滅,故次問言:
〇何故名滅?當來彼果,苦不生故,
能成未來苦不生法故名為滅(六。見惑既盡,不復更起感后有業;修惑既離,不復更起潤生愛取;如是雖有業識種子,如焦敗種,不復更生,彼不生故,當來苦滅)
又於現法憂惱寂靜,故次問言:
〇何故名寂靜?於現法中彼果心苦永不行故(七。惑愛斷故,雖遇現苦不能惱心,故無心苦,故名寂靜。彼果者,異熟等流諸果。心苦者心中憂惱,彼果身苦則猶行也,雖在聖人,猶受飢寒疾痛諸苦故,然不以是憂惱其心,則在苦而猶寂靜也)
〇何故名沒?餘所有事永滅沒故,
宿業煩惱所感諸蘊自然滅盡,故名為沒(八。不但不造新業潤生,即宿業所感諸蘊亦隨滅盡,隨他滅故名沒)
由如是等別句,釋前無餘永滅總句()
此初八名,依所滅法立,總一別七。於別七中依現斷種斷,立永出永吐。依見斷修斷,立盡及離欲。依斷當苦現苦,立滅及寂靜。依宿業諸蘊自然滅盡,唯立於沒。

何故此滅復名無為?離三相故。kimupādāya sa nirodhaḥ punarasaṃskṛtamityucyate / lakṣaṇatrayavirahatāmupādāya //
生、滅、住異,三有為相究竟相違,故名無為。asaṃskṛtam utpādavyayasthityanyathātvābhāvāt saṃskṛtaviparyayeṇa /
何故此滅復名難見?超過肉眼、天眼境故。kimupādāya sa nirodhaḥ punar durdarśa ity ucyate / carmacakṣuṣo divyacakṣuṣaś ca (Abhidh-s 64) gocarātikamaṇatām upādāya //
唯聖慧眼所行境界,故名難見。durdṛśamāryasyaivaikasya prajñā cakṣuṣo gocaratvāt /
何故此滅復名不轉?永離諸趣差別轉故。kimupādāya sa nirodhaḥ punar acalam ity ucyate / matiṣu saṃcārabirahamām upādāya //
離地獄等往來流轉,恒常安住,故名不轉。acalaṃ narakādigatyasaṃcāreṇa sthiratvāt /
何故此滅名不卑屈?離三愛故。kimupādāya sa nirodhaḥ punar amatam ity ucyate / tṛṣṇātrayavirahatām upādāya //
永離欲、色、無色三愛,於諸有中無所卑屈,故名不卑屈。anataṃ kāmarūpārūpyatṛṣṇābhāvena bhaveṣv anamanāt /
何故此滅復名甘露?離蘊魔故。kimupādāya sa nirodhaḥ punar amṛtam ity ucyate / skandhamāravirahatām upādāya //
永離一切死所依蘊,故名甘露。amṛtaṃ maraṇāśrayaskandhābhāvāt /
何故此滅復名無漏?永離一切煩惱魔故。Kim upādāya sa nirodhaḥ punar anāsravam ity ucyate / sarva kleśamāravirahatām upādāya //
anāsravam āsravābhāvāt /
何故此滅復名舍宅?無罪喜樂所依事故。Kim upādāya sa nirodhaḥ punar layanam ity ucyate / anavadyaprītisukhasaṃniśrayatām upādāya //
解脫喜樂所依止,故名舍宅。layanaṃ vimukti prītisukhasaṃniśrayatvāt /
何故此滅復名洲渚?三界隔絕故。Kim upādāya sa nirodhaḥ punar dvīpam ity ucyate / traidhātukaparicchedatām upādāya //
於生死大海,挺出高原,故譬洲渚。dvīpaṃ saṃsāramahārṇave sthalabhūtatvāt /
何故此滅復名弘濟?能遮一切大苦災橫故。kimupādāya sa nirodhaḥ punas trāṇam ity ucyate / sarvamahāduḥkhopadravāpagamatāmupādāya //
證得此滅生老病等諸苦災橫,永遠離故。trāṇaṃ tatprāptau jātyādisarvopadravāpagamanāt /
何故此滅復名歸依?無有虛妄意樂方便所依處故。kimupādāya sa nirodhaḥ punaḥ śaraṇam ity ucyate / āśayaprayogayor avandhyapadasthānatām upādāya //
由於彼滅所發意樂及正方便無虛妄性所依處故,所依止義是歸依義。śaraṇaṃ tatkṛtāśayaprayogayor avandhatvasya padasthānatayāśrayaṇī[ya]tvāt /
何故此滅名勝歸趣?能為歸趣一切最勝聖性所依處故。kimupādāya sa nirodhaḥ punaḥ parāyaṇam ity ucyate / sarvasya paramāryatvasyāgamanapadasthāṇatām upādāya //
由此寂滅能為歸趣最勝聖性所依止處,是阿羅漢證得方便所緣境故。parāyaṇaṃ paramasyāryatvasyāgamanāya padasthānatvādārhatyatvaprāptyupāyālaṃbanatvād ity arthaḥ /
何故此滅復名不死?永離生故。Kim upādāya sa nirodhaḥ punar acyutam ity ucyate / jātivirahatāmupādāya //
諸無生者必不死故。acyutam[a]jātatvena bhraṃsāsaṃbhavāt /
何故此滅名無熱惱?永離一切煩惱熱故、永離一切求不得苦大熱惱故。kimupādāya sa nirodha punar nirvāram ity ucyate / sarvakleśasantāpavirahatāṃ sarvecchālābhaduḥkhamahāsantāpavirahatāṃ copādāya //
nirjvaraṃ sarvecchāvighātasaṃtāpābhāvāt /
何故此滅名無熾然?永離一切愁嘆憂苦諸惱亂故。kimupādāya sa nirodhaḥ punar niṣpadāridāham ity ucyate / sarva śokaparidevanāduḥkhadaurmanasya vikṣepavirahatāmupādāya //
一切愁等熾然永息,極清涼故,名無熾然。 niṣparidāhaṃ śokādisarvaparidāhapratiprasrabdhyā śītalatvāt /
何故此滅復名安隱?離怖畏住所依處故。kimupādāya sa nirodhaḥ punaḥ kṣemamityucyate / hiṃsā bhayarahitavihārapadasthānatāmupādāya //
無老病死等一切怖畏聖住所依故名安隱。kṣemaṃ vyādhijarāmaraṇabhayarahitārya vihārāśrayatvāt /
何故此滅復名清涼?諸利益事所依處故。kimupādāya sa nirodhaḥ
punaḥ śivamityucyate / lābhavastupadasthāna tāmupādāya //
一切清涼善法所依,故名清涼。 śivaṃ sarvakuśaladharmāśrayatvāt /
何故此滅復名樂事?第一義樂事故。kimupādāya sa nirodhaḥ punaḥ sauvarṇikamityucyate paramārthasukhādhiṣṭhānatāmupādāya //
出世間樂所依事,故名樂事。sauvarṇakaṃ lokottarasukhavastutvā[t] /
何故此滅名趣吉祥?為證得彼易修方便所依處故。kimupādāya sa nirodhaḥ punaḥ svastyayanamityucyate / tatsukhaprayogaprāptipadasthānatāmupādāya //
為證涅槃易修方便所緣境故。svastyayanaṃ sukhena prayogeṇa tatpprāptaye ālaṃbanabhavāt /
何故此滅復名無病?永離一切障礙病故。kimupādāya sa nirodhaḥ punarogyamityucyate / sarvāvaraṇaro gavirahatāmupādāya //
離煩惱等諸障礙病故名無病。ārogyaṃ kleśādyāvaraṇarogarahitatvāt /
何故此滅復名不動?永離一切散動故。kimupādāya sa nirodhaḥ punarārnijyamityucyate / sarvavikṣepavirahatāmupādāya //
離諸境界戲論散動,故名不動。āniñjyaṃ sarvaviṣayaprapañcavikṣeparahitatvāt /
何故此滅復名涅槃?無相寂滅大安樂住所依處故。kimupādāya sa nirodhaḥ punarnirvāṇamityucyate / animittaśāntamahā sukhavihārapadasthānatāmupādāya /
永離一切色等諸想,究竟寂滅大安樂住所緣境,故名為涅槃。nirvāṇaṃ rūpādisaṃjñāpaga[ma]sya śāntasukhavihārasyālaṃbanatvāt //
王疏:〇何故此滅復名無為?離三相故。
生滅住異三有為相(住異合一故成三)究竟相違,故名無為(一。法性常遍故無為。解脫無生死故無為)
〇何故此滅復名難見?超過肉眼天眼境故,
唯聖慧眼所行境界。故名難見(二。既非形色,亦不思議,聖智內證,故難可見)
〇何故此滅復名不轉?永離諸趣差別轉故,
離那落迦等往來流轉,恆常安住,故名不轉()
〇何故此滅名不卑屈?離三愛故,
永離欲色無色三愛,於諸有中無所卑屈,故名不卑屈(四。愛彼故卑屈於彼,不愛故不卑屈)
〇何故此滅復名甘露?離蘊魔故,
永離一切死所依蘊,故名甘露(五。甘露良藥,起死回生,此離死蘊,故如甘露)
〇何故此滅復名無漏?永離一切煩惱魔故(六。煩惱能漏失功德,此滅離彼故無漏)
〇何故此滅復名捨宅?無罪喜樂所依事故,
解脫喜樂所依止故名捨宅(七。末得此滅流浪生死,茫茫無歸,如流刑者,縲齅憂苦,此離彼事,故名捨宅)
〇何故此滅復名洲渚?三界隔絕故,
於生死大海,挺出高原,故譬洲渚()
〇何故此滅復名弘濟?能遮一切大苦災橫故,
證得此滅,生老病等諸苦災橫永遠離故()
〇何故此滅復名歸依?無有虛妄意樂加行所依處故。
由於彼滅所發意樂及正加行,無虛妄性所依處故。所依止義是歸依義(十。於三有中,任何天界意樂加行皆非究竟,故皆虛妄,唯此趣向真實究竟是真歸依處)
〇何故此滅名勝歸趣?能為歸趣一切最勝聖性所依處故,
由此寂滅能為歸趣最勝聖性所依止處,是阿羅漢證得加行所緣境故(十一)
〇何故此滅復名不死?永離生故,
諸無生者必不死故(十二)
〇何故此滅名無熱惱?永離一切煩惱熱故,永離一切求不得苦大熱惱故(十三)
〇何故此滅名無熾然?永離一切愁嘆憂苦諸惱亂故,
一切愁等熾然永息,極清涼故名無熾然(十四)
〇何故此滅復名安隱?離怖畏住所依處故,
無老病死等一切怖畏,聖住所依,故名安隱(十五)
〇何故此滅復名清涼?諸利益事所依處故,
一切清涼善法所依,故名清涼(十六)
〇何故此滅復名樂事?第一義樂事故,
出世間樂所依事,故名樂事(十七)
〇何故此滅名趣吉祥?為證得彼易修加行所依處故,
為證涅槃易修加行所緣境故(十八)
〇何故此滅復名無病?永離二切障礙病故,
離煩惱等諸障礙病,故名無病(十九)
〇何故此滅復名不動?永離一切散動故,
離諸境界戲論散動,故名不動(二十)
〇何故此滅復名涅槃?無相寂滅,大安樂住所依處故。
永離一切色等諸想,究竟寂滅,大安樂住所緣境,故名為涅槃(二十一)
此二十一名依滅諦自相立。有依真如立者,有依擇滅立者。讀者詳彼,方解實義。

復次,依滅諦辯無生等名義差別,與苦諦相義相違故。punarnirodhasatyamārabhyājātādayaḥ paryāyāḥ duḥkhalakṣaṇaviparyayārthena veditavyāḥ /
苦諦相者,於彼彼處有情類中相續而生,為翻彼相,是故問言。dukhaṃ hi tatra tatra sattvanikāye pratisaṃdhibandhena jāyate /
何故此滅復名無生?離相續故。kimupādāya sa nirodhaḥ punarajātamityucyate / pratisaṃdhyupapattivirahatāmupādāya //
苦諦相者續生已後,自身眾分漸次圓滿。為翻彼相,是故問言。tata uttarakālamātmabhāvaparipūryā vardhate /
何故此滅復名無起?永離此後漸生起故。kimupādāya sa nirodhaḥ punarabhūtamityucyate / taduttarakālotpattivirahatāmupādāya // (Abhidh-s 65)
苦諦相者,宿業煩惱勢力所造。為翻彼相,是故問言。tacca duḥkhaṃ pūrvakarmakleśāvedhena kṛtam /
何故此滅復名無造?永離前際諸業煩惱勢力所引故。kimupādāya sa nirodhaḥ punaraskṛtamityucyate / pūrvāntakarmakleśabalavadā vedhavirahatāmupādāya //
又現在苦是能造作,餘有異熟諸業煩惱所依止處。為翻彼相,是故問言。tacca vartamānaṃ duḥkhaṃ karmakleśānāṃ cānyabhavasaṃskaraṇe padasthānaṃ bhavati /
何故此滅復名無作?不作現在諸業煩惱所依處故。kimupādāya sa nirodhaḥ punarasaṃskṛtamityucyate / vartamānakarma kleśānabhisaṃskāra padasthānatāmupādāya /
又苦相者,後有異熟相續生起,無有間斷。為翻彼相,是故問言。tato 'vyucchedayogena punarbhavasya saṃtatyutpādo bhavati / atas tadviparyayeṇa duḥkhanirodha āryasatyaṃ yathākramam ajātamabhūtamakṛtamasamutpannaṃ veditavyam /api khalu nirodhasatyam adhikṛtya /
何故此滅復名不生?永離未來相續生故。kimupādāya sa nirodhaḥ punar anutpannam ity ucyate / anāgatasantatyutpādavirahatām upādāya //
王疏:△復次,依滅諦辨無生等名義差別,與苦諦相,義相違故。苦諦相者,於彼彼處有情類中相續而生,為翻彼相是故問言:
〇何故此滅復名無生?離相續生故(一無生。無餘依滅,離相續生)
苦諦相者續生已后, 自身眾分漸次圓滿,為翻彼相是故問言:
〇何故此滅復名無起?永離此后漸生起故(二無起。生起異者,生謂異熟結生相續,即在正死生時,由死有而中有,由中有趣生有位,於胎生中正入胎也。起者由生有而本有位羯羅南等,四十個七日中,六處生起,身分圓滿,乃至出胎, 自少而壯等位。故生者習氣之相續,起者身分之圓滿。滅既無生,亦更何起)
苦諦相者,宿業煩惱勢力所造,為翻彼相是故問言:
〇何故此滅復名無造?永離前際諸業煩惱勢力所引故(三無造。異熟相續,業煩惱力之所引發攝植,非自力能生,故復追求彼因,說彼業煩惱力以為能造,此滅斷彼,故名無造,永不更造后有身故)
又現在苦是能造作餘有異熟諸業煩惱所依止處,為翻彼相是故問言:
〇何故此滅復名無作?不作現在諸業煩惱所依處故(四無作。異熟依業引,說業為造,能造異熟故;業依異熟起,說苦為能作,能作起業故。此即身口意三為業所依,名之為業道。意亦業道亦業,身口唯業道非業。業道者業所履故,養所籍故。聖人雖有身口而不造作后有之業,故名無作。異熟依先業引,故造云宿業,無有現造業,現受異熟故,現受之業唯別報故。業依現身起,故作云現苦,無有現業依過去身故。故業招異熟唯習氣,身口造業唯現行)
又苦相者,后有異熟相續生起,無有間斷,為翻彼相是故問言:
〇何故此滅復名不生?永離未來相續生故(五不生。與初異者,彼當時無生,此永不生故)
此五名,依與苦諦相違義立。無生無起是正人無餘依涅槃位,人無餘滅,無生起故。無造無作,有餘依位,由聖道力損害宿業,無力能招后有相續。又現在苦是能作,此現苦惟有餘依滅有,無餘無故。或預流果以至不還,初證滅已,不圓滿位亦得無造作名。初位永害惡趣業故,修道漸害善趣業故。又見諦者永不更造后有業故。不生依既人無餘依涅槃位已后立,永離未來相續生故,非如滅定,從定起已心等復生,故名不生。文殊菩薩六十億世以辟支佛乘人涅槃者,唯是現化,非實滅故。是故經言已人涅槃,於諸有中不復相續。

復次,滅諦有四種相,謂滅相、靜相、妙相、離相。tathā nirodhasatyasya samāsataś catvāro lakṣaṇaprabhedāḥ / nirodhalakṣaṇaṃ śāntalakṣaṇaṃ praṇītalakṣaṇaṃ niḥsaraṇalakṣaṇaṃ ca /
何故名滅相?煩惱離繫故。kimupādāya nirodhalakṣaṇam / kleśavisaṃyogatāmupādāya //
謂流轉因煩惱離繫故名滅。
何故名靜相?苦離繫故。Kim upādāya śāntalakṣaṇam / duḥkhavisaṃyogatām upādāya /
行苦所攝不寂靜相取蘊離繫故名靜。śāntalakṣaṇaṃ (Abhidh-s-bh 76) saṃskāraduḥkhatayāpraśāntalakṣaṇānām upādānaskandhānāṃ visaṃyogam adhikṛtya /
何故名妙相?樂淨事故。Kim upādāya praṇītalakṣaṇam / sukhaśucyadhiṣṭhānatām upādāya //
諸煩惱苦究竟離繫,自然樂淨以為自體故名妙。praṇītalakṣaṇaṃ kleśaduḥkhavisaṃyogāt svayaṃ śucisukhasvabhāvatām adhikṛtya /
何故名離相?常利益事故。kimupādāya niḥsaraṇalakṣaṇam / nityahitādhiṣṭhānatām upādāya //(atha viniścaye satyaparicchede prathame caturtho bhāgaḥ)
不復退還最極安隱,如其次第名常利益、安隱利益,最勝善性是滅諦相。niḥsaraṇalakṣaṇaṃ nityahitasvabhāvatām adhikṛtya, apunarāvartanāt kṣematvāc ca yathākramaṃ hitaṃ kuśalam iti śakyatvāt //
王疏:〇復次,滅諦有四種相:謂滅相、靜相、妙相、離相。何故名滅相?煩惱離繫故,
謂流轉因煩惱離繫故名滅。
〇何故名靜相?苦離繫故,
行苦所攝不寂靜相取蘊離繫故名靜(行苦所攝不寂靜相云者,由世間道亦能滅除苦苦、壞苦,而不畢竟,此能滅除四靜慮上乃至有頂一切行苦故。又此能滅異熟識攝行苦不寂靜相取蘊離繫,入無餘依滅,故特名靜)
〇何故名妙相?樂靜事故,
諸煩惱苦究竟離繫, 自然樂靜,以為自體,故名妙。
〇何故名離相?常利益事故,
不復退還最極安隱,如其次第,名常利益,安隱利益。最勝善性是滅諦相。
后滅諦四相。於中滅相斷集得,靜相斷苦得,次二斷染所顯。妙者樂淨,離常利益,此二則滅諦自相也。詳滅諦得名,雖依斷染而立,實以妙離為體。否則便同斷滅,無復自然樂淨,常利益事矣。畢竟此體是何?曰:真無漏界。瑜伽五十云:云何無損惱寂滅?謂與一切依不相應,違背一切煩惱,諸苦流轉,生起轉依所顯真無漏界。如說苾芻永寂靜,名真安樂住。又如說言:實有無生、無起、無作、無為、無等(真無漏界)生起,亦有有生、有起、有作、有為、有等(苦集)生起。若當無有、無生、無起、無作、無為、無等生起,我終不說有生、有起、有作、有為、有等生起、有永出離。由實有無生、無起、無作、無為、無等生起,是故我說有生、有起、有作、有為、有等生起、有永出離。世尊依此密意,說言甚深廣大無量無數是謂寂滅,乃至云由此清淨真如所顯一向無垢,是名無損惱寂滅。八十卷云:諸阿羅漢實有轉依,而此轉依與其六處異不異性俱不可說,何以故?由此轉依真如,清淨所顯,真如種性,真如種子,真如集成,而彼真如與六處異不異性俱不可說。又云,諸阿羅漢住有餘依涅槃界中,住何等心於無餘依般涅槃界當般涅槃?答:於一切相不復思惟,唯正思惟真如相界,漸人滅定,滅轉識等。次異熟識捨所依止,由異熟識無所取故,諸轉識等不復得生,唯餘清淨無為,離垢真如法界在。於此界中般涅槃已,不復墮於天龍等數,何以故?由此真界離諸戲論,唯成辨者內自證故。又云:問:於無餘依涅槃界中般涅槃已所得轉依,當言是有當言非有?答:當言是有。問:當言何相?答:無戲論相,又善清淨法界為相。問:何因緣故當言是有?答:於有餘依及無餘依涅槃界,此轉依性皆無動法;無動法故,先有后無不應道理。又此法性非眾緣生,無生無滅,然譬如水澄清之性,金調柔性,虛空離云霧性,是故當言是有。問:當言是常當言無常?答:當言是常。問:何因緣故當言是常?答:清淨真如之所顯故、非緣生故、無生滅故。問:當言是樂當言非樂:答:由勝義樂,當言是樂,非由受樂說名為樂。何以故?一切煩惱及所生苦皆超越故。乃至云:於無餘依涅槃界般涅槃者,於色等法獲得自在。然唯諸佛能現在前,於十方界數數現作一切有情諸利益事,是名最極如來秘密。總依大論所說無餘依涅槃實義已可知矣。是故大涅槃經說名常樂我淨,常樂淨三此論俱有,惟一我義猶須略釋:我者自在義,於色等法得自在故,不隨惑業緣起流轉故,常故、樂故,唯善非染故。有漏界中無常故苦,苦故無我;涅槃界中常樂自應我也。善染交雜,故為無我,純一至善,;無二無雜,則有我也。此我非實物之我,乃真淨法界之一義也。或謂聲聞等既於色等不能現前,云何有自在耶?曰:就永不隨色等轉,而能永令不現前故,亦一分自在也,諸佛之起滅隨願,則具分自在也。問:此真淨界既與色等不一不異,體究為何?日:即色等法離垢清淨,滅諸戲論,平等一味,真實體相。夫然而真涅槃界雖離眾相而實現全身矣,都無所得,亦無所捨也。勝義勝義,強作是說,俟佛證知,弗敢執著。上來滅諦已竟 自下道諦,總分四段:初略說道諦相,二分別五種道,三道諦四行,四四諦十六行,世出世差別。