2013年1月28日 星期一

集論44--法品


決擇分中法品第二(atha viniścaye dharmaparicchedo dvitīyo bhāgaḥ /)
丁二、法品(分二科)戊一、問
云何法決擇?dharmaviniścayaḥ katamaḥ /

戊二、答(分二科)己一、明三乘通法(分三科)庚一、因前所詮諦理辨能詮教法(分二科)辛一、明十二分教(分二科)壬一、總標  
法者謂十二分聖教,何者十二?一契經、二應頌、三記別、四諷頌、五自說、六緣起、七譬喻、八本事、九本生、十方廣、十一希法、十二論議。 āryaśāsanaṃ dvādaśāṅgadharmaḥ / katamāni dvādaśāṅgāni / sūtraṃ geyaṃ vyākaraṇaṃ gāthā udānaṃ nidānam avadānam itivṛtakaṃ jātakaṃ vaipulyam adbhutadharmaḥ upadeśaśca //

壬二、別釋(分十二科) 癸一、契經(分二科)子一、正釋 
何等契經?謂以長行綴緝略說所應說義。1. sūtraṃ katamat / yadabhipretārthaṃ sūcanākāreṇa gadyabhāṣitam /

子二、因解如來說法十利
如來觀察十種勝利緝綴長行略說諸法,謂易可建立、易可宣說、易可受持恭敬法故,菩提資糧速得圓滿,速能通達諸法實性,於諸佛所得證淨信,於法、僧所得證淨信,觸證第一現法樂住,談論決擇悅智者心,得預聰明英叡者數。daśānuśaṃsān saṃpaśyan tathāgataḥ sūcanākāreṇa dharmaṃ deśayati sukhaṃ vyavasthāpayati sukhaṃ deśayati / śrotāpi sukhamudgṛṇhāti dharmagauravatayā kṣipraṃ bodhi saṃbhārān paripūrayati āśudharmatāṃ pratividhyati / buddhe 'vetyaprasādaṃ labhate dharme saṃghe cāvetya prasādaṃ labhate / paramadṛṣṭadharmasukhavihāraṃ spṛśati / sāṃkathyaviniścayena satāṃ cittamārādhayati / paṇḍitaḥ paṇḍita iti saṃkhyāṃ gacchati //

癸二、應頌(分二科)子一、第一義
何等應頌?即諸經或中或後以頌重頌;2. geyaṃ katamat / sūtrāṇāṃ madhye vā ante vā gāthayā yad gīyate /



子二、第二義 
又不了義經應更頌釋故名應頌。sūtreṣu anirūpito 'rtho vā yad vyākhyāyate / ato geyamityucyate //

癸三、記別(分二科)子一、第一義
何等記別?謂於是處聖弟子等謝往過去記別得失生處差別;3. vyākaraṇaṃ katamat / tat sthāneṣu samatikrāntānāmatītānāmārya śrāvakāṇāṃ prāptyutpattiprabhedavyākaraṇam /

子二、第二義  
又了義經說名記別,記別開示深密意故。api ca sūtreṣu nirūīpitārthasya sphuṭīkaraṇam / vivṛtyābhisandhivyākaraṇāt //

癸四、諷誦 
何等諷頌?謂諸經中以句宣說,或以二句、或三、或四、或五、或六。4. gāthā katamā / sūtreṣu pādayogena deśyate / dvipadī tripadī catuṣpadī paṃcapadī ṣaṭpadī vā //

癸五、自說 
何等自說?謂諸經中或時如來悅意自說。5. udānaṃ katamat / sūtreṣu kadācit tathāgatena āttamanaskena yadudāhṛtam //

癸六、緣起(分二科)子一、第一義
何等緣起?謂因請而說;6. nidānaṃ katamat / pṛṣṭena yad bhāṣitam /

子二、第二義 
又有因緣制立學處亦名緣起。sotpattikaṃ śikṣāprajñāptekaṃ vā / ato 'pi nidānam //

癸七、譬喻 
何等譬喻?謂諸經中有比況說。7. avadānaṃ katamat / sūtreṣu sadṛṣṭāntakaṃ bhāṣitam //

癸八、本事 
何等本事?謂宣說聖弟子等前世相應事。8. itivṛttakaṃ katamat / yadāryaśrāvakāṇāṃ pūrvalaukikaṃ vṛttaṃ deśayati //

癸九、本生
何等本生?謂宣說菩薩本行藏相應事。9. jātakaṃ katamat / yat bodhisattvacaritapiṭakasaṃprayuktaṃ vṛttaṃ deśayati //(Abhidh-s 79)

癸十、方廣(分二科)子一、總出體 
何等方廣?謂菩薩藏相應言說,10. vaipulyaṃ katamat / bodhisattvapiṭakasaṃprayuktaṃ bhāṣitam /

子二、釋異名(分二科)丑一、標三名
如名方廣,亦名廣破,亦名無比。yaducyate vaipulyaṃ tad vaidalyamapyucyate vaitulyamapyucyate /

丑二、問答辨(分三科) 寅一、方廣
為何義故名為方廣?一切有情利益安樂所依處故,宣說廣大甚深法故; kimarthaṃ vaipulyamucyate / sarvasattvānāṃ hitasukhādhiṣṭhānataḥ udāragambhīradharmadeśanātaśca //

寅二、廣破
為何義故名為廣破?以能廣破一切障故; kimarthamucyate vaidalyam / sarvāvaraṇavidalanataḥ //

寅三、無比
為何義故名為無比?無有諸法能比類故。kimarthamucyate vaitulyam / upamānadharmāṇāṃ tulanābhāvataḥ //

癸十一、希法 
何等希法?若於是處宣說聲聞、諸大菩薩及如來等最極希有甚奇特法。11. adbhutadharmaḥ katamaḥ / yatra śrāvakabodhisattvatathāgatānāṃ paramā dbhutāścaryadharmāṇāṃ deśanā //

癸十二、論議
何等論議?若於是處無有顛倒解釋一切深隱法相。12. upadeśaḥ katamaḥ / sarvagambhoragūḍha dharmalakṣaṇānāmaviparītaṃ vyākhyānam /

辛二、明三藏相攝及建立義(分三科)壬一、三二藏相攝(分二科)癸一、明三二藏 
如是契經等十二分聖教三藏所攝。何等爲三?一素怛纜藏、二毘柰耶藏、三阿毘達磨藏,此復有二:一聲聞藏、二菩薩藏。evaṃ sūtrādīni dvādaśāṅgānyāryaśāsanāni triṣu piṭakeṣu saṃgṛhītāni bhavanti / katamāni trīṇi / sūtrapiṭakaṃ vinayapiṭakam abhidharmapiṭakaṃ ca / tāni punardvividhāni / śrāvakapiṭakaṃ bodhisattvapiṭakaṃ ca /

癸二、明教藏相攝 
契經、應頌、記別、諷頌、自說此五聲聞藏中素怛纜藏攝,緣起、譬喻、本事、本生此四二藏中毘柰耶藏并眷屬攝,方廣、希法此二菩薩藏中素怛纜藏攝,論議一種聲聞、菩薩二藏中阿毘達磨藏攝。sūtraṃ geyaṃ vyākaraṇaṃ gāthā udānaṃ caitāni pañca śrāvakāṇāṃ piṭakasya sūtrapiṭake saṃgṛhītāni bhavanti / nidānamavadānamitivṛttakaṃ jātakaṃ caitāni catvāri dvayoḥ piṭakayoḥ saparivāre vinayapiṭake saṃgṛhītāni bhavanti / vaipulyamadbhutadharmaśca ete dve bodhisattvapiṭakasya sūtrapiṭake saṃgṛhīte bhavataḥ / upadeśa ekaḥ śrāvakabodhisattvapiṭakayoḥ abhidharmapiṭake saṃgṛhīto bhavati /

壬二、建立三藏所因(分二科)癸一、問  
何故如來建立三藏?kimupādāya tathāgatasya piṭakatrayavyavasthānam /

癸二、答(分三科)子一、第一釋  
為欲對治疑隨煩惱故建立素怛纜藏,為欲對治受用二邊隨煩惱故建立毘柰耶藏,為欲對治自見取執隨煩惱故建立阿毘達磨藏。vicikitsopakleśapratipakṣakā matāmupādāya sūtrapiṭakavyavasthānam / antadvayānuyogopakleśapratipakṣakāmatāmupādāya vinayapiṭakavyavasthānam / svayaṃdṛṣṭiparāmarśagrahopakleśapratipakṣakāmatāmupādāya abhidharmapiṭakavyavasthānam /

子二、第二釋
復次,為欲開示三種學故建立素怛纜藏,為欲成立增上戒學、增上心學故建立毘柰耶藏,為欲成立增上慧學故建立阿毘達磨藏。 punaḥ śikṣātrayavyutpattikāmatāmupādāya sūtrapiṭakavyavasthānam / adhiśīlādhicittaśikṣāniṣpādanakāmatāmupādāya vinayapiṭakavyavasthānam / adhiprajñaśikṣāniṣpādanakāmatāmupādāya abhidharmapiṭakavyavasthānam //

子三、第三釋 
復次,為欲開示正法義故建立素怛纜藏,為顯法義作證安足處故建立毘柰耶藏,為令智者論議決擇受用法樂住故建立阿毘達磨藏。 punaḥ samyag dharmārthavyutpattikāmatāmupādāya sūtrapiṭakavyavasthānam / (Abhidh-s 80) dharmārthasākṣātkriyāpadasthānaprabhāvitā mupādāya vinayapiṭakavyavasthānam / jñānināṃ sāṃkathyaviniścayadharmasaṃbhogasukha vihārāśrayatāmupādāya abhidharmapiṭakavyavasthānam //

庚二、乘前所辨以顯能所緣行法(分二科)辛一、明資糧位(分三科)壬一、辨三藏法能緣之體(分二科)癸一、問  
如是三藏所攝諸法為誰所行?sa eṣa piṭakatrayasaṃgṛhīto dharmaḥ kasya gocaraḥ /

癸二、答 
是聞所成、思所成、修所成心心所法所行。śrutamaya cintāmayabhāvanāmayānāṃ cittacaitasikānāṃ dharmāṇāṃ gocaraḥ //

壬二、辨於法能緣行相事(分二科)癸一、引經四義
如契經說:諸心心所法有所緣、有行相、有所依及相應。yaduktaṃ sutre cittacaitasikā dharmāḥ sālambanāḥ sākāraḥ sāśrayāḥ sasaṃprayogāśca /

癸二、別釋之 
彼於此法為何所緣?謂契經等。作何行相?謂蘊等相應義。為何所依?謂他表了憶念習氣。何等相應?謂互為助伴,於所緣行相平等解了。teṣāmasmin dharme ālambanaṃ katamat / sūtrādikam // ākāraḥ katamaḥ / skandhādayastatsaṃprayuktāścārthāḥ // āśrayaḥ katamaḥ / paravijñaptiḥ smṛtirvāsanā ca // saṃprayogaḥ katamaḥ / anyo 'nyasahāyabhāvena ālambane ākāraiḥ saṃpratipattiḥ //

壬三、別顯於法所緣差別(分二科)癸一、問
云何於法所緣差別?dharme ālambanaprabhedaḥ katamaḥ /

癸二、答(分二科)子一、標 
若略說有四種:謂遍滿所緣、淨行所緣、善巧所緣、淨惑所緣。saṃkṣepeṇa caturvidhaḥ ākhyātaḥ / vyāpyālambanaṃ caritaviśodhanālambanaṃ kauśalyālambanaṃ kleśaviśodhanālambanaṃ ca //

子二、釋(分二科)丑一、釋徧滿所緣定止觀體(分三科)寅一、標列  
遍滿所緣復有四種:謂有分別影像所緣、無分別影像所緣、事邊際所緣、所作成就所緣。vyāpyālambanaṃ punaścaturvidham / savikalpapratibimbālambanaṃ nirvikalpaprativimbālambanaṃ vastuparyantālambanaṃ kāryapariniṣpattyālambanaṃ ca //

寅二、別釋(分四科)卯一、有分別影像所緣  
有分別影像所緣者謂由勝解作意所有奢摩他、毘鉢舍那所緣境界。savikalpapratibimbālambanaṃ katamat / adhimuktimanaskāreṇa yat śamathavipaśyanāviṣayālambanam //

卯二、無分別影像所緣 
無分別影像所緣者謂由真實作意所有奢摩他、毘鉢舍那所緣境界。 nirvikalpaprativimbālambanaṃ katamat / tattvamanaskāreṇa yat śamathavipaśyanāviṣayālambanam //

卯三、事邊際所緣(分二科)辰一、標 
事邊際所緣者謂一切法盡所有性、如所有性;vastuparyantālambanaṃ katamat / sarvadharmāṇāṃ kṣayabhāvikatā yathāvadbhāvikatā ca //

辰二、釋(分二科)巳一、盡所有性
盡所有性者謂蘊界處,kṣayabhāvikatā katamā / skandhadhātvāyatanāni //

巳二、如所有性 
如所有性者謂四聖諦、十六行相、真如、一切行無常、一切行苦、一切法無我、涅槃寂靜、空、無願、無相。yathāvadbhāvikatā katamā / catvāri āryasatyāni ṣoḍaśākārāḥ tathatā sarve anityāḥ saṃskārāḥ sarve duḥkhā saṃskārāḥ sarve 'nātmāno dharmāḥ nirvāṇaṃ śāntaṃ śūnyamapraṇihitamanimittaṃ ca //

卯四、所作成就所緣 
所作成就所緣者謂轉依,如是轉依不可思議。kāryapariniṣpattyālambanaṃ katamat / āśrayaparivṛttiḥ / iyamāśrayaparivṛttiracintyā //

寅三、明如所有性中十六行與三解脫相攝
十六行相中空攝幾行相?謂二。無願攝幾行相?謂六。無相攝幾行相?謂八。 ṣoḍaśākāreṣu śūnye kati ākārāḥ saṃgṛhītā bhavanti / dvau / apraṇihite kati ākārāḥ saṃgṛhītā bhavanti / ṣaṭ / animitte katyākārāḥ saṃgṛhītā bhavanti / aṣṭau /(Abhidh-s 81)

丑二、釋後三所緣明正修行(分三科)寅一、淨行所緣初位修
淨行所緣復有五種:謂多貪行者緣不淨境,多瞋行者緣修慈境,多癡行者緣眾緣性諸緣起境,憍慢行者緣界差別境,尋思行者緣入出息念境。caritaviśodhanālambanaṃ pañcavidham / bhūyorāgacaritānāmaśubhaviṣayālambanam / bhūyodveṣacaritānāṃ karuṇābhāvanā viṣayālambanam / bhūyomohacaritānāṃ nikāyapratyayatā pratītyasamutpādaviṣayālambanam / madamānacaritānāṃ dhātuprabhedaviṣayālambanam / vitarkkacaritānāmavatārāprativāṇi smṛtiviṣayālambanam //

寅二、善巧所緣中位修(分二科)卯一、總標
善巧所緣亦有五種:謂蘊善巧、界善巧、處善巧、緣起善巧、處非處善巧。kauśalyālambanaṃ pañcavidham / skandhakauśalyaṃ dhātukauśalyam āyatanakauśalyaṃ pratītyuasamutpādakauśalyaṃ sthānāsthānakauśalyaṃ ca //

卯二、逐難釋(分二科)辰一、處非處善巧應云何觀
處非處善巧應云何觀?應如緣起善巧觀。 sthānāsthānakauśalyena kamarthaṃ paśyati / jñeye pratityasamutpādakauśalyaṃ paśyati //

辰二、緣起善巧與處非處善巧差別
處非處善巧、緣起善巧有何差別?若以諸法流潤諸法,令離無因、不平等因生故是緣起善巧;因果相稱攝受生故是處非處善巧。 sthānāsthānakauśalyapratītyasamutpādakauśalyayoḥ kaḥ prabhedaḥ / yat dharmā dharmānabhiniṣyandayanti nahyeṣāṃ nirhetuko nāpi viṣamahetuka utpāda itīdaṃ pratītyasamutpādakauśalyam / hetuphalānurūpye vedayitotpāda itīdaṃ sthānāsthānakauśalyam //

寅三、淨惑所緣後位修 
淨惑所緣者謂下地粗性、上地靜性,真如及四聖諦是名淨惑所緣。kleśaviśodhanalambanaṃ katamat / yad adhobhūmikānāmaudarikatā ūrdhvabhūmikānāṃ śāntatā tathatā catvāryasatyāni ca / etāni kleśaviśodhanālambanāni nāma //

辛二、明加行位(分三科)壬一、明加行位方便即四道理(分二科)癸一、標  
若欲於法勤審觀察由幾道理能正觀察?由四道理:謂觀待道理、作用道理、證成道理、法爾道理。tatra dharmamīmāṃsākāmena katibhiryuktibhirvicāryate / catasṛbhiryuktibhiḥ / apekṣāyuktiḥ kāryakāraṇayuktiḥ upapattisādhanayuktiḥ dharmatāyuktiśca //

癸二、釋(分四科)子一、觀待道理 
云何觀待道理?謂諸行生時要待眾緣。apekṣāyuktiḥ katamā / yā saṃskārāṇāmutpattau pratyayāpekṣā /

子二、作用道理 
云何作用道理?謂異相諸法各別作用。 kāryakāraṇayuktiḥ
katamā / pṛthaglakṣaṇānāṃ dharmāṇāṃ pratyekaṃ kāryakāraṇāni //

子三、證成道理 
云何證成道理?謂爲證成所應成義宣說諸量不相違語。upapattisādhanayuktiḥ katamā / upapattisādhanārthaṃ sādhyasyārthasya prāmāṇāviruddha upadeśaḥ //

子四、法爾道理 
云何法爾道理?謂無始時來於自相、共相所住法中所有成就法性法爾。dharmatāyuktiḥ katamā / anādikālāt svalakṣaṇasāmānyalakṣaṇasthitadharmeṣu yā dharmatāpariniṣpattiḥ sā dharmatā // iti dharmeṣu vicāraṇā //

壬二、正明四加行(分二科)癸一、四尋思(分二科)子一、問
於諸法中正勤觀察已,云何於法而起尋思?dharmeṣu katamāḥ paryeṣaṇāḥ saṃbhavanti /

子二、答(分二科)丑一、標
謂起四種尋思:一名尋思、二事尋思、三自體假立尋思、四差別假立尋思。catasraḥ paryeṣaṇāḥ saṃbhavanti / nāmaparyeṣaṇā vastuparyeṣaṇā svabhāvaprajñaptiparyeṣaṇā viśeṣaprajñaptiparyeṣaṇā ca //

丑二、釋(分四科)寅一、名尋思 
云何名尋思?謂推求諸法名身、句身、文身自相皆不成實。 nāmaparyeṣaṇā katamā / dharmeṣu nāmakāyapadakāyavyañjanakāyānāmapariniṣpannaṃ svalakṣaṇamiti (Abhidh-s 82) yā santīraṇā //

寅二、事尋思 
云何事尋思?謂推求諸法蘊界處相皆不成實。vastuparyeṣaṇā katamā / dharmāṇāṃ skandhadhātvāyatanānāmapariniṣpakṣaṃ khalakṣaṇamiti yā saṃtīraṇā //

寅三、自體假立尋思 
云何自體假立尋思?謂於諸法能詮、所詮相應中推求自體唯是假立名言因性。 svabhāvaprajñaptiparyeṣaṇā katamā / dharmāṇā mabhidhānābhidheyasaṃbandhe svabhāvaprajñaptimātrasya vyavahāranimittatāsantīraṇā //

寅四、差別假立尋思 
云何差別假立尋思?謂於諸法能詮、所詮相應中推求差別唯是假立名言因性。viśeṣaprajñaptiparyeṣaṇā katamā / dharmāṇāmabhidhānābhidheyasambandhe viśeṣaprajñaptimātrasya vyavahāranimittatāsantīraṇā // iti dharmaparyeṣaṇābhāvanā //

癸二、四如實智(分二科)子一、問 
於法正勤修尋思已,云何於法起如實智?dharmeṣu yathābhūtaparijñānāni katamāni saṃbhavanti /

子二、答(分二科)丑一、標 
謂起四種如實智:一名尋思所引如實智、二事尋思所引如實智、三自體假立尋思所引如實智、四差別假立尋思所引如實智。 catvāri yathābhūtaparijñānāni / nāmaparyeṣitaṃ yathābhūtaparijñānaṃ vastuparyeṣitaṃ yathābhūtaparijñānaṃ svabhāvaprajñaptiparyeṣitaṃ yathābhūtaparijñānaṃ viśeṣaprajñaptiparyeṣitaṃ yathābhūtaparijñānaṃ /

丑二、釋(分四科)寅一、名尋思所引如實智 
云何名尋思所引如實智?謂如實知名不可得智。nāmaparyeṣitaṃ yathābhūtaparijñānaṃ katamat / yathābhūtasya nāmānupalabdhijñānam //

寅二、事尋思所引如實智 
云何事尋思所引如實智?謂如實知事相亦不可得智。vastuparyeṣitaṃ yathābhūtaparijñānaṃ katamat / yathābhūtasya vastulakṣaṇānupalabdhijñānam //

寅三、自體假立尋思所引如實智 
云何自體假立尋思所引如實智?謂如實知實有自性不可得智。svabhāvaprajñaptiparyeṣitaṃ yathābhūtaparijñānaṃ katamat / yathābhūtasya dravyasvabhāvānupalabdhijñānam //

寅四、差別假立尋思所引如實智 
云何差別假立尋思所引如實智?謂如實知實有差別不可得智。viśeṣaprajñaptiparyeṣitaṃ yathābhūtaparijñānaṃ katamat / yathābhūtasya dravyaviśeṣānupalabdhijñānam /

壬三、明五瑜伽通前方便根本二加行位能入見道(分二科)癸一、問  
依法勤修三摩地者瑜伽地云何?dharmamāśritya samādhiprayuktasya yogabhūmiḥ katamā jñeyā /

癸二、答(分二科)子一、標 
當知有五種:一持、二任、三鏡、四明、五依。pañcākārāḥ / ādhāraḥ ādhānam ādarśaḥ ālokaḥ āśrayaśca /

子二、釋(分五科)丑一、持  
云何持?謂已積集菩提資糧於煖等位依諸聖諦所有多聞。ādhāraḥ katamaḥ / saṃbhṛtabodhisaṃbhārasya ūṣmagatādiṣu āryasatyeṣu ca yad vāhuśrutyam //

丑二、任(作)
云何任?謂緣此境如理作意。ādhānaṃ katamat / tadālambano yoniśo manaskāraḥ //

丑三、鏡 
云何鏡?謂緣此境有相三摩地。ādarśaḥ katamaḥ / tadālambanaḥ sanimittaḥ samādhiḥ //

丑四、明(分二科)寅一、正釋   
云何明?謂能取所取無所得智。ālokaḥ katamaḥ / grāhyagrāhakānupalabdhijñānam //

寅二、引經證
依此道理佛薄伽梵妙善宣說:菩薩於定位 觀影唯是心 義想既滅除 審觀唯自想。如是住內心 知所取非有 次能取亦無 後觸無所得。etadadhikṛtya suṣṭhu uktaṃ buddhena bhagavatā
pratibimbaṃ manaḥ paśyan bodhisattvaḥ samāhitaḥ /
vyāvarttya viṣaye saṃjñā svasaṃjñāmupadhārayan //
evamātmasthacitto 'sau grāhyābhāvaṃ vibodhayet /
tataśca grāhakābhāvaṃ nopalambhaṃ spṛśettataḥ // iti /(Abhidh-s 83)

丑五、依 
云何依?謂轉依捨離諸粗重、得清淨轉依故。āśrayaḥ katamaḥ / āśrayaparivṛttiḥ //

庚三、合辨文義等善巧(分二科)辛一、明善巧(分五科)壬一、問答法善巧 
於諸法中云何法善巧?謂多聞故。kathaṃ dharmeṣu dharmakuśalo bhavati / bahuśrutatāmupādāya //

壬二、問答義善巧 
云何義善巧?謂於阿毘達磨、毘奈耶中善知其相故。kathamarthakuśalo bhavati / abhidharme abhivinaye lakṣaṇajñatāmupādāya //

壬三、問答文善巧 
云何文善巧?謂善知訓釋文詞故。kathaṃ vyañjanakuśalo bhavati / sva niruktavyañjana(jña)tāmupādāya //

壬四、問答詞善巧 
云何詞善巧?謂能善知我、我所等世俗言詞不深執著隨順說故。kathaṃ niruktikuśalo bhavati / ātmātmīyeti janapadaniruktimanabhiniviśyānuvyavahārajñatāmupādāya //

壬五、問答前際後際密意善巧 
云何前際後際密意善巧?謂能善知於前際領受於後際出離故。kathaṃ pūrvāntāparāntānusandhikuśalo bhavati / pūrvānte udgrahaṇaṃ tāmaparānte niḥsaraṇaṃ tāmupādāya //

辛二、明住法(分二科)壬一、問
於諸法中云何住法?kathaṃ dharmeṣu dharmavihārī bhavati /

壬二、答(分二科) 癸一、釋住不住法(分二科)子一、不名住法 
若不得修慧唯勤方便修習聞思不名住法,若不得聞思唯勤方便修習修慧亦不名住法;bhāvanāmanāgamya kevalaśrutacintāprayogeṇa na dharmavihārī bhavati / śrutacintāmanagamya kevalabhāvanāprayogeṇa na dharmavihārī bhavati /

子二、住法
若俱得二種方便安住乃名住法。ubhayamāgamyobhayavihāreṇa dharmavihārī bhavati //

癸二、因釋聞思修(分二科)子一、釋聞思
若唯於法受持、讀誦、為他演說、思惟其義是名聞思。udgrahāya svādhyāyadeśanābhiḥ śrutamayaṃ draṣṭavyam //

子二、釋修(分二科)丑一、總標 
若修三摩地方便不知足是名修慧, samadhiprayogāsantuṣṭibhyāṃ bhāvanāmayaṃ draṣṭavyam //

丑二、別釋
三摩地方便者謂無間殷重方便及無倒方便,不知足者謂不生味著修上奢摩他方便。prayogaḥ sātatyasatkṛtyaprayogeṇāviparītaprayogeṇa ca draṣṭavyaḥ // asantuṣṭiranāsvāditottaśamayaprayogeṇa draṣṭavyā //

己二、明菩薩別法(分六科)庚一、明名體(分二科)辛一、明方廣體(分二科)壬一、問方廣為波羅蜜多藏 
何因緣故唯方廣一分名為菩薩波羅蜜多藏?kena kāraṇena vaipulyaṃ bodhisattvānāṃ pāramitāpiṭakamucyate /

壬二、答方廣說波羅蜜多九義
由此分中廣說一切波羅蜜多數故、相故、次第故、釋詞故、修故、差別故、攝故、所治故、功德故、更互決擇故。pāramitānāṃ saṃkhyānirddeśatāmupādāya lakṣaṇanirddeśatāmupādāya kramanirdeśatāmupādāya niruktinirdeśatāmupādāya bhāvanānirdeśatā mupādāya prabhedanirdeśatāmupādāya saṃgrahanirdeśatāmupādāya vipakṣanirdeśatāmupādaya guṇavarṇananirdeśatāmupādāya anyo 'nyaviniścayatāṃ copādāya //

辛二、明方廣名(分二科)壬一、問
何緣方廣分名廣大甚深?kena kāraṇena vaipulyaṃ audāryaṃ gāmbhīrya ca deśyate /

壬二、答
由一切種智性廣大甚深故。sarvākārajñatā(ma) udāragambhīratāmupādaya //

庚二、明乖違方廣(分二科)辛一、不解生怖(分二科)壬一、問
何因緣故一分眾生於方廣分廣大甚深不生勝解反懷怖畏?kena kāraṇena vaipulye ekatyā(ḥ) sattvā audāryagāmbhīryaṃ nādhimucyante uttrasanti /

壬二、答
由遠離法性故、未種善根故、惡友所攝故。dharmatāviyuktatāmupādāya (Abhidh-s 84) anavaropitakuśalamūlatāmupādāya pāpamitraparigrahatāṃ copādāya //

辛二、生解不出(分二科)壬一、問 
何因緣故一分眾生於方廣分廣大甚深雖生勝解而不出離?kena kāraṇena vaipulye ekatyāḥ sattvā adhimucyante / (adhimucya)mānā api na niryānti /

壬二、答(分二科)癸一、理答
由深安住自見取故常堅執著如言義故。svayaṃdṛṣṭiparāmarśa sthāpitayā /

癸二、引證(分二科)子一、總 
依此密意薄伽梵於《大法鏡經》中說如是言:若諸菩薩隨言取義,不如正理思擇法故便生二十八不正見。idaṃ ca sandhāyoktaṃ bhagavatā mahādharmādarśe dharmaparyāye bodhisattvasya yathāruta mayoniśo dharmānvicinvataḥ aṣṭāviṃśatirasadṛṣṭaya utpadyante //

子二、別顯二十八見(分三科)丑一、明十七見
何等名為二十八不正見?謂相見、損減施設見、損減分別見、損減真實見、攝受見、轉變見、無罪見、出離見、輕毀見、憤發見、顛倒見、出生見、不立宗見、矯亂見、敬事見、堅固愚癡見、根本見、aṣṭāviṃśatirasadṛṣṭayaḥ katamāḥ / nimittadṛṣṭiḥ prajñaptyapavādadṛṣṭiḥ parikalpāpavādadṛṣṭiḥ tattvāpavādadṛṣṭiḥ parigrahadṛṣṭiḥ pariṇatidṛṣṭiḥ anavadyatādṛṣṭiḥ niḥsaraṇadṛṣṭiḥ avajñādṛṣṭiḥ prakopadṛṣṭiḥ viparītadṛṣṭiḥ prasavadṛṣṭiḥ anabhyupagamadṛṣṭiḥ kusṛtidṛṣṭiḥ satkāradṛṣṭi dṛḍhamūḍhatādṛṣṭiḥ mūladṛṣṭiḥ

丑二、明次十見 
於見無見見、捨方便見、不出離見、障增益見、生非福見、無功果見、受辱見、誹謗見、不可與言見、廣大見、dṛṣṭāvadṛṣṭadṛṣṭiḥ prayoganirākaraṇadṛṣṭiḥ anairyāṇikadṛṣṭiḥ āvaraṇopacayadṛṣṭiḥ apuṇyaprasavadṛṣṭiḥ vaiphalyadṛṣṭiḥ nigrāhyadṛṣṭiḥ abhyākhyānadṛṣṭiḥ akathyadṛṣṭiḥ mahādṛṣṭiḥ

丑三、明後一見 
增上慢見。abhimānadṛṣṭiśca //

庚三、釋方廣密意(分二科)辛一、解無自性(分二科)壬一、問
如方廣分說:一切諸法皆無自性,依何密意說?yaduktaṃ vaipulye niḥsvabhāvāḥ sarvadharmā iti /

壬二、答(分二科)癸一、唯依依他性解
謂無自然性故、無自體性故、無住自體故、無如愚夫所取相性故。tatra ko 'bhisandhiḥ / svayamabhāvatāmupādāya svenātmanābhāvatāmupādāya sve bhāve 'navasthitātma (tā)mupādāya bālagrāhavaccālakṣaṇatāmupādāya //

癸二、依三性解
復次,於遍計所執自性由相無性故,於依他起自性由生無性故,於圓成實自性由勝義無性故。api khalu parikalpite svabhāve lakṣaṇaniḥsvabhāvatāmupādāya paratantre utpattiniḥsvabhāvatāmupādāya pariniṣpanne paramārthaniḥsvabhāvatāmupādāya //

辛二、例解無生無滅等經(分二科)壬一、問 
又於彼說言:一切諸法無生無滅本來寂靜自性涅槃,依何密意說?anutpannā aniruddhā ādiśāntā(ḥ) prakṛtiparinirvṛtā iti ko 'bhisandhiḥ /

壬二、答 
如無自性,無生亦爾;如無生,無滅亦爾;如無生無滅,本來寂靜亦爾;如本來寂靜,自性涅槃亦爾。yathā niḥsvabhāvāstathā anutpannāḥ / yathā anutpannāstathā aniruddhāḥ / yathā anutpannāścāniruddhāśca tathā ādiśāntāḥ / yathā ādiśāntā stathā prakṛtiparinirvṛtāḥ //

庚四、明決了方廣(分二科)辛一、解意趣(分二科)壬一、標
復次,有四種意趣,由此意趣故方廣分中一切如來所有意趣應隨決了。api khalu catvāro 'bhiprāyāḥ / yairvaipulye tathāgatānāmabhiprāyo 'nugantavyaḥ /

壬二、徵列
何等為四?一平等意趣、二別時意趣、三別義意趣、四補特伽羅意樂意趣。samatābhiprāyaḥ kālāntarābhiprāyaḥ arthāntarābhiprāyaḥ pugdalāśayābhiprāyaśca //(Abhidh-s 85)

辛二、解祕密(分二科)壬一、標 
復次,有四種祕密,由此祕密故於方廣分中一切如來所有祕密應隨決了。catvāro 'bhisandhayo yaivapulye tathāgatānāmabhisandhiranugantavyaḥ /

壬二、徵列 
何等為四?一令入祕密、二相祕密、三對治祕密、四轉變祕密。avatāraṇābhisaṃdhiḥ lakṣaṇābhisandhiḥ pratipakṣābhisandhiḥ pariṇāmanābhisandhiśca //

庚五、明方廣果(分二科)辛一、問 
復次,方廣分中於法三摩地善巧菩薩相云何可知?vaipulye dharmasamādhikuśalo bodhisattvaḥ kathaṃ pratyavagantavyaḥ /

辛二、答(分二科)壬一、總標答
謂由五種因故, pañcabhiḥ kāraṇaiḥ /

壬二、別列答 
一剎那剎那消除一切粗重所依,二出離種種想得樂法樂,三了知無量無分別相大法光明,四順清淨分無分別相恒現在前,五能攝受轉上轉勝圓滿成就佛法身因。pratikṣaṇaṃ sarvadauṣṭhulyāśrayaṃ drāvayati / nānātvasaṃjñāvigatāṃ ca dharmārāmaratiṃ pratilabhate / aparicchinnākāraṃ vāpramāṇāṃ dharmāvabhāsaṃ saṃjñānāti / viśuddhabhāgīyāni cāsyāvikalpitāni nimittāni samudācaranti / dharmakāyaparipūri pariniṣpattaye cottarāduttarataraṃ hetumayaparigrahaṃ karoti /

庚六、明方廣生福(分二科)辛一、問 
聲聞藏法、菩薩藏法等從如來法身所流,何因緣故以香鬘等供養恭敬菩薩藏法便生廣大無邊福聚,非聲聞藏法?tatra pañcavidhāyāṃ bhāvanāyāṃ phalaṃ pañcavidhaṃ nirvattirtamiti darśayati / pañcavidhā bhāvanā saṃbhinnabhāvanā animittabhāvanā anābhogabhāvanā uttaptabhāvanā parivṛttinibhaḥ(?) bhāvanā yathākramam //kena kāraṇena vaipulyadharmo dhūpamālyādibhiḥ pūjyo na tathā śrāvakadharmaḥ

辛二、答
以菩薩藏法是一切眾生利益安樂所依處故、能建大義故、無上無量大功德聚所生處故。sarvasattvahitasukhādhiṣṭhānatāmupādāya //